TITUS
Mahabharata
Part No. 633
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
taṃ dr̥ṣṭvā klīva veṣeṇa   ratʰastʰaṃ narapuṃgavam
   
taṃ dr̥ṣṭvā klīva veṣeṇa   ratʰa-stʰaṃ nara-puṃgavam /
Halfverse: c    
śamīm abʰimukʰaṃ yāntaṃ   ratʰam āropya cottaram
   
śamīm abʰimukʰaṃ yāntaṃ   ratʰam āropya ca_uttaram /1/

Verse: 2 
Halfverse: a    
bʰīṣmadroṇamukʰās tatra   kurūṇāṃ ratʰasattamāḥ
   
bʰīṣma-droṇa-mukʰās tatra   kurūṇāṃ ratʰa-sattamāḥ /
Halfverse: c    
vitrastamanasaḥ sarve   dʰanaṃjaya kr̥tād bʰayāt
   
vitrasta-manasaḥ sarve   dʰanaṃjaya kr̥tād bʰayāt /2/

Verse: 3 
Halfverse: a    
tān avekṣya hatotsāhān   utpātān api cādbʰutān
   
tān avekṣya hata_utsāhān   utpātān api ca_adbʰutān /
Halfverse: c    
guruḥ śastrabʰr̥tāṃ śreṣṭʰo   bʰāradvājo 'bʰyabʰāṣata
   
guruḥ śastra-bʰr̥tāṃ śreṣṭʰas   bʰāradvājo_abʰyabʰāṣata /3/

Verse: 4 
Halfverse: a    
calāś ca vātāḥ saṃvānti   rūkṣāḥ paruṣaniḥsvanāḥ
   
calāś ca vātāḥ saṃvānti   rūkṣāḥ paruṣa-niḥsvanāḥ /
Halfverse: c    
bʰasma varṇaprakāśena   tamasā saṃvr̥taṃ nabʰaḥ
   
bʰasma varṇa-prakāśena   tamasā saṃvr̥taṃ nabʰaḥ /4/

Verse: 5 
Halfverse: a    
rūkṣavarṇāś ca jaladā   dr̥śyante 'dbʰutadarśanāḥ
   
rūkṣa-varṇāś ca jaladā   dr̥śyante_adbʰuta-darśanāḥ /
Halfverse: c    
niḥsaranti ca kośebʰyaḥ   ṣastrāṇi vividʰāni ca
   
niḥsaranti ca kośebʰyaḥ   ṣastrāṇi vividʰāni ca /5/

Verse: 6 
Halfverse: a    
śivāś ca vinadanty etā   dīptāyāṃ diśi dāruṇāḥ
   
śivāś ca vinadanty etā   dīptāyāṃ diśi dāruṇāḥ /
Halfverse: c    
hayāś cāśrūṇi muñcanti   dʰvajāḥ kampanty akampitāḥ
   
hayāś ca_aśrūṇi muñcanti   dʰvajāḥ kampanty akampitāḥ /6/ ՙ

Verse: 7 
Halfverse: a    
yādr̥śāny atra rūpāṇi   saṃdr̥śyante bahūny api
   
yādr̥śāny atra rūpāṇi   saṃdr̥śyante bahūny api / ՙ
Halfverse: c    
yattā bʰavantas tiṣṭʰantu   syād yuddʰaṃ samupastʰitam
   
yattā bʰavantas tiṣṭʰantu   syāt yuddʰaṃ samupastʰitam /7/

Verse: 8 
Halfverse: a    
rakṣadʰvam api cātmānaṃ   vyūhadʰvaṃ vāhinīm api
   
rakṣadʰvam api ca_ātmānaṃ   vyūhadʰvaṃ vāhinīm api /
Halfverse: c    
vaiśasaṃ ca pratīkṣadʰvaṃ   rakṣadʰvaṃ cāpi godʰanam
   
vaiśasaṃ ca pratīkṣadʰvaṃ   rakṣadʰvaṃ ca_api go-dʰanam /8/

Verse: 9 
Halfverse: a    
eṣa vīro maheṣvāsaḥ   sarvaśastrabʰr̥tāṃ varaḥ
   
eṣa vīras mahā_iṣvāsaḥ   sarva-śastra-bʰr̥tāṃ varaḥ /
Halfverse: c    
āgataḥ klība veṣeṇa   pārtʰo nāsty atra saṃśayaḥ
   
āgataḥ klība veṣeṇa   pārtʰas na_asty atra saṃśayaḥ /9/

Verse: 10 
Halfverse: a    
sa eṣa pārtʰo vikrāntaḥ   savyasācī paraṃtapaḥ
   
sa\ eṣa pārtʰas vikrāntaḥ   savya-sācī paraṃtapaḥ / ՙ
Halfverse: c    
nāyuddʰena nivarteta   sarvair api marudgaṇaiḥ
   
na_ayuddʰena nivarteta   sarvair api marut-gaṇaiḥ /10/ 10

Verse: 11 
Halfverse: a    
kleśitaś ca vane śūro   vāsavena ca śikṣitaḥ
   
kleśitaś ca vane śūras   vāsavena ca śikṣitaḥ /
Halfverse: c    
amarṣavaśam āpanno   yotsyate nātra saṃśayaḥ
   
amarṣa-vaśam āpannas   yotsyate na_atra saṃśayaḥ /11/

Verse: 12 
Halfverse: a    
nehāsya pratiyoddʰāram   ahaṃ paśyāmi kauravāḥ
   
na_iha_asya pratiyoddʰāram   ahaṃ paśyāmi kauravāḥ /
Halfverse: c    
mahādevo 'pi pārtʰena   śrūyate yudʰi toṣitaḥ
   
mahā-devo_api pārtʰena   śrūyate yudʰi toṣitaḥ /12/

Verse: 13 
{Karṇa uvāca}
Halfverse: a    
sadā bʰavān pʰalgunasya   guṇair asmān vikattʰase
   
sadā bʰavān pʰalgunasya   guṇair asmān vikattʰase /
Halfverse: c    
na cārjunaḥ kalā pūrṇā   mama duryodʰanasya
   
na ca_arjunaḥ kalā pūrṇā   mama duryodʰanasya /13/

Verse: 14 
{Duryodʰana uvāca}
Halfverse: a    
yady eṣa pārtʰo rādʰeya   kr̥taṃ kāryaṃ bʰaven mama
   
yady eṣa pārtʰo rādʰeya   kr̥taṃ kāryaṃ bʰavet mama /
Halfverse: c    
jñātāḥ punaś cariṣyanti   dvādaśānyān hi vatsarān
   
jñātāḥ punaś cariṣyanti   dvādaśa_anyān hi vatsarān /14/

Verse: 15 
Halfverse: a    
atʰaiṣa kaś cid evānyaḥ   klība veṣeṇa mānavaḥ
   
atʰa_eṣa kaścit eva_anyaḥ   klība veṣeṇa mānavaḥ /
Halfverse: c    
śarair enaṃ suniśitaiḥ   pātayiṣyāmi bʰūtale
   
śarair enaṃ suniśitaiḥ   pātayiṣyāmi bʰū-tale /15/

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tasmin bruvati tad vākyaṃ   dʰārtarāṣṭre paraṃtape
   
tasmin bruvati tad vākyaṃ   dʰārtarāṣṭre paraṃtape /
Halfverse: c    
bʰīṣmo droṇaḥ kr̥po drauṇiḥ   pauruṣaṃ tad apūjayan
   
bʰīṣmo droṇaḥ kr̥po drauṇiḥ   pauruṣaṃ tad apūjayan /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.