TITUS
Mahabharata
Part No. 633
Chapter: 37
Adhyāya
37
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
taṃ
dr̥ṣṭvā
klīva
veṣeṇa
ratʰastʰaṃ
narapuṃgavam
taṃ
dr̥ṣṭvā
klīva
veṣeṇa
ratʰa-stʰaṃ
nara-puṃgavam
/
Halfverse: c
śamīm
abʰimukʰaṃ
yāntaṃ
ratʰam
āropya
cottaram
śamīm
abʰimukʰaṃ
yāntaṃ
ratʰam
āropya
ca
_uttaram
/1/
Verse: 2
Halfverse: a
bʰīṣmadroṇamukʰās
tatra
kurūṇāṃ
ratʰasattamāḥ
bʰīṣma-droṇa-mukʰās
tatra
kurūṇāṃ
ratʰa-sattamāḥ
/
Halfverse: c
vitrastamanasaḥ
sarve
dʰanaṃjaya
kr̥tād
bʰayāt
vitrasta-manasaḥ
sarve
dʰanaṃjaya
kr̥tād
bʰayāt
/2/
Verse: 3
Halfverse: a
tān
avekṣya
hatotsāhān
utpātān
api
cādbʰutān
tān
avekṣya
hata
_utsāhān
utpātān
api
ca
_adbʰutān
/
Halfverse: c
guruḥ
śastrabʰr̥tāṃ
śreṣṭʰo
bʰāradvājo
'bʰyabʰāṣata
guruḥ
śastra-bʰr̥tāṃ
śreṣṭʰas
bʰāradvājo
_abʰyabʰāṣata
/3/
Verse: 4
Halfverse: a
calāś
ca
vātāḥ
saṃvānti
rūkṣāḥ
paruṣaniḥsvanāḥ
calāś
ca
vātāḥ
saṃvānti
rūkṣāḥ
paruṣa-niḥsvanāḥ
/
Halfverse: c
bʰasma
varṇaprakāśena
tamasā
saṃvr̥taṃ
nabʰaḥ
bʰasma
varṇa-prakāśena
tamasā
saṃvr̥taṃ
nabʰaḥ
/4/
Verse: 5
Halfverse: a
rūkṣavarṇāś
ca
jaladā
dr̥śyante
'dbʰutadarśanāḥ
rūkṣa-varṇāś
ca
jaladā
dr̥śyante
_adbʰuta-darśanāḥ
/
Halfverse: c
niḥsaranti
ca
kośebʰyaḥ
ṣastrāṇi
vividʰāni
ca
niḥsaranti
ca
kośebʰyaḥ
ṣastrāṇi
vividʰāni
ca
/5/
Verse: 6
Halfverse: a
śivāś
ca
vinadanty
etā
dīptāyāṃ
diśi
dāruṇāḥ
śivāś
ca
vinadanty
etā
dīptāyāṃ
diśi
dāruṇāḥ
/
Halfverse: c
hayāś
cāśrūṇi
muñcanti
dʰvajāḥ
kampanty
akampitāḥ
hayāś
ca
_aśrūṇi
muñcanti
dʰvajāḥ
kampanty
akampitāḥ
/6/
ՙ
Verse: 7
Halfverse: a
yādr̥śāny
atra
rūpāṇi
saṃdr̥śyante
bahūny
api
yādr̥śāny
atra
rūpāṇi
saṃdr̥śyante
bahūny
api
/
ՙ
Halfverse: c
yattā
bʰavantas
tiṣṭʰantu
syād
yuddʰaṃ
samupastʰitam
yattā
bʰavantas
tiṣṭʰantu
syāt
yuddʰaṃ
samupastʰitam
/7/
Verse: 8
Halfverse: a
rakṣadʰvam
api
cātmānaṃ
vyūhadʰvaṃ
vāhinīm
api
rakṣadʰvam
api
ca
_ātmānaṃ
vyūhadʰvaṃ
vāhinīm
api
/
Halfverse: c
vaiśasaṃ
ca
pratīkṣadʰvaṃ
rakṣadʰvaṃ
cāpi
godʰanam
vaiśasaṃ
ca
pratīkṣadʰvaṃ
rakṣadʰvaṃ
ca
_api
go-dʰanam
/8/
Verse: 9
Halfverse: a
eṣa
vīro
maheṣvāsaḥ
sarvaśastrabʰr̥tāṃ
varaḥ
eṣa
vīras
mahā
_iṣvāsaḥ
sarva-śastra-bʰr̥tāṃ
varaḥ
/
Halfverse: c
āgataḥ
klība
veṣeṇa
pārtʰo
nāsty
atra
saṃśayaḥ
āgataḥ
klība
veṣeṇa
pārtʰas
na
_asty
atra
saṃśayaḥ
/9/
Verse: 10
Halfverse: a
sa
eṣa
pārtʰo
vikrāntaḥ
savyasācī
paraṃtapaḥ
sa\
eṣa
pārtʰas
vikrāntaḥ
savya-sācī
paraṃtapaḥ
/
ՙ
Halfverse: c
nāyuddʰena
nivarteta
sarvair
api
marudgaṇaiḥ
na
_ayuddʰena
nivarteta
sarvair
api
marut-gaṇaiḥ
/10/
10
Verse: 11
Halfverse: a
kleśitaś
ca
vane
śūro
vāsavena
ca
śikṣitaḥ
kleśitaś
ca
vane
śūras
vāsavena
ca
śikṣitaḥ
/
Halfverse: c
amarṣavaśam
āpanno
yotsyate
nātra
saṃśayaḥ
amarṣa-vaśam
āpannas
yotsyate
na
_atra
saṃśayaḥ
/11/
Verse: 12
Halfverse: a
nehāsya
pratiyoddʰāram
ahaṃ
paśyāmi
kauravāḥ
na
_iha
_asya
pratiyoddʰāram
ahaṃ
paśyāmi
kauravāḥ
/
Halfverse: c
mahādevo
'pi
pārtʰena
śrūyate
yudʰi
toṣitaḥ
mahā-devo
_api
pārtʰena
śrūyate
yudʰi
toṣitaḥ
/12/
Verse: 13
{Karṇa
uvāca}
Halfverse: a
sadā
bʰavān
pʰalgunasya
guṇair
asmān
vikattʰase
sadā
bʰavān
pʰalgunasya
guṇair
asmān
vikattʰase
/
Halfverse: c
na
cārjunaḥ
kalā
pūrṇā
mama
duryodʰanasya
vā
na
ca
_arjunaḥ
kalā
pūrṇā
mama
duryodʰanasya
vā
/13/
Verse: 14
{Duryodʰana
uvāca}
Halfverse: a
yady
eṣa
pārtʰo
rādʰeya
kr̥taṃ
kāryaṃ
bʰaven
mama
yady
eṣa
pārtʰo
rādʰeya
kr̥taṃ
kāryaṃ
bʰavet
mama
/
Halfverse: c
jñātāḥ
punaś
cariṣyanti
dvādaśānyān
hi
vatsarān
jñātāḥ
punaś
cariṣyanti
dvādaśa
_anyān
hi
vatsarān
/14/
Verse: 15
Halfverse: a
atʰaiṣa
kaś
cid
evānyaḥ
klība
veṣeṇa
mānavaḥ
atʰa
_eṣa
kaścit
eva
_anyaḥ
klība
veṣeṇa
mānavaḥ
/
Halfverse: c
śarair
enaṃ
suniśitaiḥ
pātayiṣyāmi
bʰūtale
śarair
enaṃ
suniśitaiḥ
pātayiṣyāmi
bʰū-tale
/15/
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasmin
bruvati
tad
vākyaṃ
dʰārtarāṣṭre
paraṃtape
tasmin
bruvati
tad
vākyaṃ
dʰārtarāṣṭre
paraṃtape
/
Halfverse: c
bʰīṣmo
droṇaḥ
kr̥po
drauṇiḥ
pauruṣaṃ
tad
apūjayan
bʰīṣmo
droṇaḥ
kr̥po
drauṇiḥ
pauruṣaṃ
tad
apūjayan
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.