TITUS
Mahabharata
Part No. 632
Chapter: 36
Adhyāya
36
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
rājadʰānyā
niryāya
vairāṭiḥ
pr̥tʰivīṃ
jayaḥ
sa
rāja-dʰānyā
niryāya
vairāṭiḥ
pr̥tʰivīṃ
jayaḥ
/
Halfverse: c
prayāhīty
abravīt
sūtaṃ
yatra
te
kuravo
gatāḥ
prayāhi
_ity
abravīt
sūtaṃ
yatra
te
kuravo
gatāḥ
/1/
Verse: 2
Halfverse: a
samavetān
kurūn
yāvaj
jigīśūn
avajitya
vai
samavetān
kurūn
yāvat
jigīśūn
avajitya
vai
/
Halfverse: c
gāś
caiṣāṃ
kṣipram
ādāya
punar
āyāmi
svaṃ
puram
gāś
ca
_eṣāṃ
kṣipram
ādāya
punar
āyāmi
svaṃ
puram
/2/
q
Verse: 3
Halfverse: a
tatas
tāṃś
codayām
āsa
sadaśvān
pāṇḍunandanaḥ
tatas
tāṃś
codayāmāsa
sadaśvān
pāṇḍu-nandanaḥ
/
Halfverse: c
te
hayā
narasiṃhena
coditā
vātaraṃhasaḥ
te
hayā
nara-siṃhena
coditā
vāta-raṃhasaḥ
/
Halfverse: e
ālikʰanta
ivākāśam
ūhuḥ
kāñcanamālinaḥ
ālikʰanta\
iva
_ākāśam
ūhuḥ
kāñcana-mālinaḥ
/3/
ՙ
Verse: 4
Halfverse: a
nātidūram
atʰo
yātvā
matsyaputra
dʰanaṃjayau
na
_ati-dūram
atʰo
yātvā
matsya-putra
dʰanaṃjayau
/
Halfverse: c
avekṣetām
amitragʰnau
kurūṇāṃ
balināṃ
balam
avekṣetām
amitragʰnau
kurūṇāṃ
balināṃ
balam
/
Halfverse: e
śmaśānam
abʰito
gatvā
āsasāda
kurūn
atʰa
śmaśānam
abʰito
gatvā
āsasāda
kurūn
atʰa
/4/
ՙ
Verse: 5
Halfverse: a
tad
anīkaṃ
mahat
teṣāṃ
vibabʰau
sāgarasvanam
tad
anīkaṃ
mahat
teṣāṃ
vibabʰau
sāgara-svanam
/
Halfverse: c
sarpamāṇam
ivākāśe
vanaṃ
bahula
pādapam
sarpamāṇam
iva
_ākāśe
vanaṃ
bahula
pādapam
/5/
Verse: 6
Halfverse: a
dadr̥śe
pārtʰivo
reṇur
janitas
tena
sarpatā
dadr̥śe
pārtʰivo
reṇur
janitas
tena
sarpatā
/
Halfverse: c
dr̥ṣṭipraṇāśo
bʰūtānāṃ
divaspr̥ś
narasattama
dr̥ṣṭi-praṇāśo
bʰūtānāṃ
divaspr̥ś
nara-sattama
/6/
Verse: 7
Halfverse: a
tad
anīkaṃ
mahad
dr̥ṣṭvā
jagāśvaratʰasaṃkulam
tad
anīkaṃ
mahat
dr̥ṣṭvā
jaga
_aśva-ratʰa-saṃkulam
/
Halfverse: c
karṇa
duryodʰana
kr̥pair
guptaṃ
śāṃtanavena
ca
karṇa
duryodʰana
kr̥pair
guptaṃ
śāṃtanavena
ca
/7/
Verse: 8
Halfverse: a
droṇena
ca
saputreṇa
maheṣvāsena
dʰīmatā
droṇena
ca
sa-putreṇa
mahā
_iṣvāsena
dʰīmatā
/
Halfverse: c
hr̥ṣṭaromā
bʰayodvignaḥ
pārtʰaṃ
vairāṭir
abravīt
hr̥ṣṭa-romā
bʰaya
_udvignaḥ
pārtʰaṃ
vairāṭir
abravīt
/8/
Verse: 9
Halfverse: a
notsahe
kurubʰir
yoddʰuṃ
romaharṣaṃ
hi
paśya
me
na
_utsahe
kurubʰir
yoddʰuṃ
roma-harṣaṃ
hi
paśya
me
/
Halfverse: c
bahu
pravīram
atyugraṃ
devair
api
durāsadam
{!}
bahu
pravīram
atyugraṃ
devair
api
durāsadam
/
{!}
Halfverse: e
pratiyoddʰuṃ
na
śakṣyāmi
kurusainyam
anantakam
pratiyoddʰuṃ
na
śakṣyāmi
kuru-sainyam
anantakam
/9/
Verse: 10
Halfverse: a
nāśaṃse
bʰāratīṃ
senāṃ
praveṣṭuṃ
bʰīmakārmukām
na
_āśaṃse
bʰāratīṃ
senāṃ
praveṣṭuṃ
bʰīma-kārmukām
/
Halfverse: c
ratʰanāgāśvakalilāṃ
pattidʰvajasamākulām
ratʰa-nāga
_aśva-kalilāṃ
patti-dʰvaja-samākulām
/
Halfverse: e
dr̥ṣṭvaiva
hi
parān
ājāv
ātmā
pravyatʰatīva
me
dr̥ṣṭvā
_eva
hi
parān
ājāv
ātmā
pravyatʰati
_iva
me
/10/
10ՙ
Verse: 11
Halfverse: a
yatra
droṇaś
ca
bʰīṣmaś
ca
kr̥paḥ
karṇo
viviṃśatiḥ
yatra
droṇaś
ca
bʰīṣmaś
ca
kr̥paḥ
karṇas
viviṃśatiḥ
/
Halfverse: c
aśvattʰāmā
vikarṇaś
ca
somadatto
'tʰa
bāhlikaḥ
aśvattʰāmā
vikarṇaś
ca
somadatto
_atʰa
bāhlikaḥ
/11/
Verse: 12
Halfverse: a
duryodʰanas
tatʰā
vīro
rājā
ca
ratʰināṃ
varaḥ
duryodʰanas
tatʰā
vīro
rājā
ca
ratʰināṃ
varaḥ
/
Halfverse: c
dyutimanto
maheṣvāsāḥ
sarve
yuddʰaviśāradāḥ
dyutimantas
mahā
_iṣvāsāḥ
sarve
yuddʰa-viśāradāḥ
/12/
Verse: 13
Halfverse: a
dr̥ṣṭvaiva
hi
kurūn
etān
vyūḍʰānīkān
prahāriṇaḥ
dr̥ṣṭvā
_eva
hi
kurūn
etān
vyūḍʰa
_anīkān
prahāriṇaḥ
/
Halfverse: c
hr̥ṣitāni
ca
romāṇī
kaśmalaṃ
cāgataṃ
mama
hr̥ṣitāni
ca
romāṇī
kaśmalaṃ
ca
_āgataṃ
mama
/13/
Verse: 14
{Vaiśaṃpāyana
uvāca}
Halfverse: a
aviyāto
viyātasya
maurkʰyād
dʰūrtasya
paśyataḥ
aviyāto
viyātasya
maurkʰyād
dʰūrtasya
paśyataḥ
/
Halfverse: c
paridevayate
mandaḥ
sakāśe
savyasācinaḥ
paridevayate
mandaḥ
sakāśe
savya-sācinaḥ
/14/
Verse: 15
Halfverse: a
trigartān
sa
pitā
yātaḥ
śūnye
saṃpraṇidʰāya
tām
trigartān
sa
pitā
yātaḥ
śūnye
saṃpraṇidʰāya
tām
/
Halfverse: c
sarvāṃ
senām
upādāya
na
me
santīha
sainikāḥ
sarvāṃ
senām
upādāya
na
me
santi
_iha
sainikāḥ
/15/
Verse: 16
Halfverse: a
so
'ham
eko
bahūn
bālaḥ
kr̥tāstrān
akr̥taśramaḥ
so
_aham
eko
bahūn
bālaḥ
kr̥ta
_astrān
akr̥ta-śramaḥ
/
Halfverse: c
pratiyoddʰuṃ
na
śakyāmi
nivartasva
br̥han
naḍe
pratiyoddʰuṃ
na
śakyāmi
nivartasva
br̥han
naḍe
/16/
Verse: 17
{Arjuna
uvāca}
Halfverse: a
bʰayena
dīnarūpo
'si
dviṣatāṃ
harṣavardʰanaḥ
bʰayena
dīna-rūpo
_asi
dviṣatāṃ
harṣa-vardʰanaḥ
/
Halfverse: c
na
ca
tāvat
kr̥taṃ
kiṃ
cit
paraiḥ
karma
raṇājire
na
ca
tāvat
kr̥taṃ
kiṃcit
paraiḥ
karma
raṇa
_ajire
/17/
Verse: 18
Halfverse: a
svayam
eva
ca
mām
āttʰa
vaha
māṃ
kauravān
prati
svayam
eva
ca
mām
āttʰa
vaha
māṃ
kauravān
prati
/
Halfverse: c
so
'haṃ
tvāṃ
tatra
neṣyāmi
yatraite
bahulā
dʰvajāḥ
so
_ahaṃ
tvāṃ
tatra
neṣyāmi
yatra
_ete
bahulā
dʰvajāḥ
/18/
Verse: 19
Halfverse: a
madʰyaṃm
āmiṣa
gr̥dʰrāṇāṃ
kurūṇām
ātatāyinām
madʰyaṃm
āmiṣa
gr̥dʰrāṇāṃ
kurūṇām
ātatāyinām
/
Halfverse: c
neṣyāmi
tvāṃ
mahābāho
pr̥tʰivyām
api
yudʰyatām
neṣyāmi
tvāṃ
mahā-bāho
pr̥tʰivyām
api
yudʰyatām
/19/
Verse: 20
Halfverse: a
tatʰā
strīṣu
pratiśrutya
pauruṣaṃ
puruṣeṣu
ca
tatʰā
strīṣu
pratiśrutya
pauruṣaṃ
puruṣeṣu
ca
/
Halfverse: c
kattʰamāno
'bʰiniryāya
kimartʰaṃ
na
yuyutsase
kattʰamāno
_abʰiniryāya
kim-artʰaṃ
na
yuyutsase
/20/
20
Verse: 21
Halfverse: a
na
ced
vijitya
gās
tās
tvaṃ
gr̥hān
vai
pratiyāsyasi
na
cet
vijitya
gās
tās
tvaṃ
gr̥hān
vai
pratiyāsyasi
/
Halfverse: c
prahasiṣyanti
vīra
tvāṃ
narā
nāryaś
ca
saṃgatāḥ
prahasiṣyanti
vīra
tvāṃ
narā
nāryaś
ca
saṃgatāḥ
/21/
Verse: 22
Halfverse: a
aham
apy
atra
sairandʰryā
stutaḥ
sāratʰya
karmaṇi
aham
apy
atra
sairandʰryā
stutaḥ
sāratʰya
karmaṇi
/
Halfverse: c
na
hi
śakṣyāmy
anirjitya
gāḥ
prayātuṃ
puraṃ
prati
na
hi
śakṣyāmy
anirjitya
gāḥ
prayātuṃ
puraṃ
prati
/22/
Verse: 23
Halfverse: a
stotreṇa
caiva
sairandʰryās
tava
vākyena
tena
ca
stotreṇa
caiva
sairandʰryās
tava
vākyena
tena
ca
/
Halfverse: c
katʰaṃ
na
yudʰyeyam
ahaṃ
kurūn
sarvān
stʰiro
bʰava
katʰaṃ
na
yudʰyeyam
ahaṃ
kurūn
sarvān
stʰiro
bʰava
/23/
Verse: 24
{Uttara
uvāca}
Halfverse: a
kāmaṃ
harantu
matsyānāṃ
bʰūyāṃsaṃ
kuravo
dʰanam
kāmaṃ
harantu
matsyānāṃ
bʰūyāṃsaṃ
kuravo
dʰanam
/
Halfverse: c
prahasantu
ca
māṃ
nāryo
narā
vāpi
br̥hannaḍe
{!}
prahasantu
ca
māṃ
nāryo
narā
vā
_api
br̥hannaḍe
/24/
{!}
Verse: 25
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
prādravad
bʰīto
ratʰāt
praskandya
kuṇḍalī
ity
uktvā
prādravat
bʰīto
ratʰāt
praskandya
kuṇḍalī
/
Halfverse: c
tyaktvā
mānaṃ
sa
mantātmā
visr̥jya
sa
śaraṃ
dʰanuḥ
tyaktvā
mānaṃ
sa
manta
_ātmā
visr̥jya
sa
śaraṃ
dʰanuḥ
/25/
Verse: 26
{Br̥hannaḍovāca}
Halfverse: a
naiṣa
pūrvaiḥ
smr̥to
dʰarmaḥ
kṣatriyasya
palāyanam
na
_eṣa
pūrvaiḥ
smr̥to
dʰarmaḥ
kṣatriyasya
palāyanam
/
Halfverse: c
śreyas
te
maraṇaṃ
yuddʰe
na
bʰītasya
palāyanam
śreyas
te
maraṇaṃ
yuddʰe
na
bʰītasya
palāyanam
/26/
Verse: 27
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
tu
kaunteyaḥ
so
'vaplutya
ratʰottamāt
evam
uktvā
tu
kaunteyaḥ
so
_avaplutya
ratʰa
_uttamāt
/
Halfverse: c
tam
anvadʰāvad
dʰāvantaṃ
rājaputraṃ
dʰanaṃjayaḥ
tam
anvadʰāvat
dʰāvantaṃ
rāja-putraṃ
dʰanaṃjayaḥ
/
Halfverse: e
dīrgʰāṃ
veṇīṃ
vidʰunvānaḥ
sādʰu
rakte
ca
vāsasī
dīrgʰāṃ
veṇīṃ
vidʰunvānaḥ
sādʰu
rakte
ca
vāsasī
/27/
Verse: 28
Halfverse: a
vidʰūya
veṇīṃ
dʰāvantam
ajānanto
'rjunaṃ
tadā
vidʰūya
veṇīṃ
dʰāvantam
ajānanto
_arjunaṃ
tadā
/
Halfverse: c
sainikāḥ
prāhasan
ke
cit
tatʰārūpam
avekṣya
tam
sainikāḥ
prāhasan
kecit
tatʰā-rūpam
avekṣya
tam
/28/
Verse: 29
Halfverse: a
taṃ
śīgʰram
abʰidʰāvantaṃ
saṃprekṣya
kuravo
'bruvan
taṃ
śīgʰram
abʰidʰāvantaṃ
saṃprekṣya
kuravo
_abruvan
/
Halfverse: c
ka
eṣa
veṣapraccʰanno
bʰasmaneva
hutāśanaḥ
ka\
eṣa
veṣa-praccʰannas
bʰasmanā
_iva
huta
_aśanaḥ
/29/
ՙ
Verse: 30
Halfverse: a
kiṃ
cid
asya
yatʰā
puṃsaḥ
kiṃ
cid
asya
yatʰā
striyaḥ
kiṃcit
asya
yatʰā
puṃsaḥ
kiṃcit
asya
yatʰā
striyaḥ
/
Halfverse: c
sārūpyam
arjunasyeva
klība
rūpaṃ
bibʰarti
ca
sārūpyam
arjunasya
_iva
klība
rūpaṃ
bibʰarti
ca
/30/
30ՙ
Verse: 31
Halfverse: a
tad
evaitac
cʰiro
grīvaṃ
tau
bāhū
parigʰopamau
tad
eva
_etat
śiro
grīvaṃ
tau
bāhū
parigʰa
_upamau
/
Halfverse: c
tadvad
evāsya
vikrāntaṃ
nāyam
anyo
dʰanaṃjayāt
tadvad
eva
_asya
vikrāntaṃ
na
_ayam
anyo
dʰanaṃjayāt
/31/
Verse: 32
Halfverse: a
amareṣv
iva
devendro
mānuṣeṣu
dʰanaṃjayaḥ
amareṣv
iva
deva
_indras
mānuṣeṣu
dʰanaṃjayaḥ
/
Halfverse: c
ekaḥ
so
'smān
upāyāyād
anyo
loke
dʰanaṃjayāt
ekaḥ
so
_asmān
upāyāyāt
anyas
loke
dʰanaṃjayāt
/32/
Verse: 33
Halfverse: a
ekaḥ
putro
virāṭasya
śūnye
saṃnihitaḥ
pure
ekaḥ
putras
virāṭasya
śūnye
saṃnihitaḥ
pure
/
Halfverse: c
sa
eṣa
kila
niryāto
bālabʰāvān
na
pauruṣāt
sa\
eṣa
kila
niryāto
bāla-bʰāvāt
na
pauruṣāt
/33/
ՙ
Verse: 34
Halfverse: a
satreṇa
nūnaṃ
cʰannaṃ
hi
carantaṃ
pārtʰam
arjunam
satreṇa
nūnaṃ
cʰannaṃ
hi
carantaṃ
pārtʰam
arjunam
/
Halfverse: c
uttaraḥ
sāratʰiṃ
kr̥tvā
niryāto
nagarād
bahiḥ
uttaraḥ
sāratʰiṃ
kr̥tvā
niryātas
nagarāt
bahiḥ
/34/
Verse: 35
Halfverse: a
sa
no
manye
dʰvajān
dr̥ṣṭvā
bʰīta
eṣa
palāyati
sa
no
manye
dʰvajān
dr̥ṣṭvā
bʰīta\
eṣa
palāyati
/
ՙ
Halfverse: c
taṃ
nūnam
eṣa
dʰāvantaṃ
jigʰr̥kṣati
dʰanaṃjayaḥ
taṃ
nūnam
eṣa
dʰāvantaṃ
jigʰr̥kṣati
dʰanaṃjayaḥ
/35/
Verse: 36
Halfverse: a
iti
sma
kuravaḥ
sarve
vimr̥śantaḥ
pr̥tʰak
pr̥tʰak
iti
sma
kuravaḥ
sarve
vimr̥śantaḥ
pr̥tʰak
pr̥tʰak
/
Halfverse: c
na
ca
vyavasituṃ
kiṃ
cid
uttaraṃ
śaknuvanti
te
na
ca
vyavasituṃ
kiṃcit
uttaraṃ
śaknuvanti
te
/
Halfverse: e
cʰannaṃ
tatʰā
taṃ
satreṇa
pāṇḍavaṃ
prekṣya
bʰārata
cʰannaṃ
tatʰā
taṃ
satreṇa
pāṇḍavaṃ
prekṣya
bʰārata
/36/
Verse: 37
Halfverse: a
uttaraṃ
tu
pradʰāvantam
anudrutya
dʰanaṃjayaḥ
uttaraṃ
tu
pradʰāvantam
anudrutya
dʰanaṃjayaḥ
/
Halfverse: c
gatvā
padaśataṃ
tūrṇaṃ
keśapakṣe
parāmr̥śat
gatvā
pada-śataṃ
tūrṇaṃ
keśa-pakṣe
parāmr̥śat
/37/
Verse: 38
Halfverse: a
so
'rjunena
parāmr̥ṣṭaḥ
paryadevayad
ārtavat
so
_arjunena
parāmr̥ṣṭaḥ
paryadevayat
ārtavat
/
Halfverse: c
bahulaṃ
kr̥paṇaṃ
caiva
virāṭasya
sutas
tadā
bahulaṃ
kr̥paṇaṃ
caiva
virāṭasya
sutas
tadā
/38/
Verse: 39
Halfverse: a
śātakumbʰasya
śuddʰasya
śataṃ
niṣkān
dadāmite
śātakumbʰasya
śuddʰasya
śataṃ
niṣkān
dadāmite
/
Halfverse: c
maṇīn
iṣṭau
ca
vaiḍūryān
hemabaddʰān
mahāprabʰān
maṇīn
iṣṭau
ca
vaiḍūryān
hema-baddʰān
mahā-prabʰān
/39/
Verse: 40
Halfverse: a
hemadaṇḍapraticcʰannaṃ
ratʰaṃ
yuktaṃ
ca
suvrajaiḥ
hema-daṇḍa-praticcʰannaṃ
ratʰaṃ
yuktaṃ
ca
su-vrajaiḥ
/
Halfverse: c
mattāṃś
ca
daśa
mātaṅgān
muñca
māṃ
tvaṃ
br̥hannaḍe
mattāṃś
ca
daśa
mātaṅgān
muñca
māṃ
tvaṃ
br̥hannaḍe
/40/
40
Verse: 41
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evamādīni
vākyāni
vilapantam
acetasam
evam-ādīni
vākyāni
vilapantam
acetasam
/
Halfverse: c
prahasya
puruṣavyāgʰro
ratʰasyāntikam
ānayat
prahasya
puruṣa-vyāgʰro
ratʰasya
_antikam
ānayat
/41/
Verse: 42
Halfverse: a
atʰainam
abravīt
pārtʰo
bʰayārtaṃ
naṣṭacetasam
atʰa
_enam
abravīt
pārtʰo
bʰaya
_ārtaṃ
naṣṭa-cetasam
/
Halfverse: c
yadi
notsahase
yoddʰuṃ
śatrubʰiḥ
śatrukarśana
yadi
na
_utsahase
yoddʰuṃ
śatrubʰiḥ
śatru-karśana
/
Halfverse: e
ehi
me
tvaṃ
hayān
yaccʰa
yudʰyamānasya
śatrubʰiḥ
ehi
me
tvaṃ
hayān
yaccʰa
yudʰyamānasya
śatrubʰiḥ
/42/
Verse: 43
Halfverse: a
prayāhy
etad
ratʰānīkaṃ
madbāhubalarakṣitaḥ
prayāhy
etad
ratʰa
_anīkaṃ
mad-bāhu-bala-rakṣitaḥ
/
Halfverse: c
apradʰr̥ṣyatamaṃ
gʰoraṃ
guptaṃ
vīrair
mahāratʰaiḥ
apradʰr̥ṣyatamaṃ
gʰoraṃ
guptaṃ
vīrair
mahā-ratʰaiḥ
/43/
Verse: 44
Halfverse: a
mā
bʰais
tvaṃ
rājaputrāgrya
kṣatriyo
'si
paraṃtapa
mā
bʰais
tvaṃ
rāja-putra
_agrya
kṣatriyo
_asi
paraṃtapa
/
Halfverse: c
ahaṃ
vai
kurubʰir
yotsyāmy
avajeṣyāmi
te
paśūn
ahaṃ
vai
kurubʰir
yotsyāmy
avajeṣyāmi
te
paśūn
/44/
Verse: 45
Halfverse: a
praviśyaitad
ratʰānīkam
apradʰr̥ṣyaṃ
durāsadam
praviśya
_etad
ratʰa
_anīkam
apradʰr̥ṣyaṃ
durāsadam
/
Halfverse: c
yantā
bʰūs
tvaṃ
naraśreṣṭʰa
yotsye
'haṃ
kurubʰiḥ
saha
yantā
bʰūs
tvaṃ
nara-śreṣṭʰa
yotsye
_ahaṃ
kurubʰiḥ
saha
/45/
Verse: 46
Halfverse: a
evaṃ
bruvāṇo
bībʰatsur
vairāṭim
aparājitaḥ
evaṃ
bruvāṇo
bībʰatsur
vairāṭim
aparājitaḥ
/
Halfverse: c
samāśvāsya
muhūrtaṃ
tam
uttaraṃ
bʰaratarṣabʰa
samāśvāsya
muhūrtaṃ
tam
uttaraṃ
bʰarata-r̥ṣabʰa
/46/
Verse: 47
Halfverse: a
tata
enaṃ
viceṣṭantam
akāmaṃ
bʰayapīḍitam
tata\
enaṃ
viceṣṭantam
akāmaṃ
bʰaya-pīḍitam
/
ՙ
Halfverse: c
ratʰam
āropayām
āsa
pārtʰaḥ
praharatāṃ
varaḥ
ratʰam
āropayāmāsa
pārtʰaḥ
praharatāṃ
varaḥ
/47/
(E)47
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.