TITUS
Mahabharata
Part No. 632
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa rājadʰānyā niryāya   vairāṭiḥ pr̥tʰivīṃ jayaḥ
   
sa rāja-dʰānyā niryāya   vairāṭiḥ pr̥tʰivīṃ jayaḥ /
Halfverse: c    
prayāhīty abravīt sūtaṃ   yatra te kuravo gatāḥ
   
prayāhi_ity abravīt sūtaṃ   yatra te kuravo gatāḥ /1/

Verse: 2 
Halfverse: a    
samavetān kurūn yāvaj   jigīśūn avajitya vai
   
samavetān kurūn yāvat   jigīśūn avajitya vai /
Halfverse: c    
gāś caiṣāṃ kṣipram ādāya   punar āyāmi svaṃ puram
   
gāś ca_eṣāṃ kṣipram ādāya   punar āyāmi svaṃ puram /2/ q

Verse: 3 
Halfverse: a    
tatas tāṃś codayām āsa   sadaśvān pāṇḍunandanaḥ
   
tatas tāṃś codayāmāsa   sadaśvān pāṇḍu-nandanaḥ /
Halfverse: c    
te hayā narasiṃhena   coditā vātaraṃhasaḥ
   
te hayā nara-siṃhena   coditā vāta-raṃhasaḥ /
Halfverse: e    
ālikʰanta ivākāśam   ūhuḥ kāñcanamālinaḥ
   
ālikʰanta\ iva_ākāśam   ūhuḥ kāñcana-mālinaḥ /3/ ՙ

Verse: 4 
Halfverse: a    
nātidūram atʰo yātvā   matsyaputra dʰanaṃjayau
   
na_ati-dūram atʰo yātvā   matsya-putra dʰanaṃjayau /
Halfverse: c    
avekṣetām amitragʰnau   kurūṇāṃ balināṃ balam
   
avekṣetām amitragʰnau   kurūṇāṃ balināṃ balam /
Halfverse: e    
śmaśānam abʰito gatvā   āsasāda kurūn atʰa
   
śmaśānam abʰito gatvā āsasāda kurūn atʰa /4/ ՙ

Verse: 5 
Halfverse: a    
tad anīkaṃ mahat teṣāṃ   vibabʰau sāgarasvanam
   
tad anīkaṃ mahat teṣāṃ   vibabʰau sāgara-svanam /
Halfverse: c    
sarpamāṇam ivākāśe   vanaṃ bahula pādapam
   
sarpamāṇam iva_ākāśe   vanaṃ bahula pādapam /5/

Verse: 6 
Halfverse: a    
dadr̥śe pārtʰivo reṇur   janitas tena sarpatā
   
dadr̥śe pārtʰivo reṇur   janitas tena sarpatā /
Halfverse: c    
dr̥ṣṭipraṇāśo bʰūtānāṃ   divaspr̥ś narasattama
   
dr̥ṣṭi-praṇāśo bʰūtānāṃ   divaspr̥ś nara-sattama /6/

Verse: 7 
Halfverse: a    
tad anīkaṃ mahad dr̥ṣṭvā   jagāśvaratʰasaṃkulam
   
tad anīkaṃ mahat dr̥ṣṭvā   jaga_aśva-ratʰa-saṃkulam /
Halfverse: c    
karṇa duryodʰana kr̥pair   guptaṃ śāṃtanavena ca
   
karṇa duryodʰana kr̥pair   guptaṃ śāṃtanavena ca /7/

Verse: 8 
Halfverse: a    
droṇena ca saputreṇa   maheṣvāsena dʰīmatā
   
droṇena ca sa-putreṇa   mahā_iṣvāsena dʰīmatā /
Halfverse: c    
hr̥ṣṭaromā bʰayodvignaḥ   pārtʰaṃ vairāṭir abravīt
   
hr̥ṣṭa-romā bʰaya_udvignaḥ   pārtʰaṃ vairāṭir abravīt /8/

Verse: 9 
Halfverse: a    
notsahe kurubʰir yoddʰuṃ   romaharṣaṃ hi paśya me
   
na_utsahe kurubʰir yoddʰuṃ   roma-harṣaṃ hi paśya me /
Halfverse: c    
bahu pravīram atyugraṃ   devair api durāsadam {!}
   
bahu pravīram atyugraṃ   devair api durāsadam / {!}
Halfverse: e    
pratiyoddʰuṃ na śakṣyāmi   kurusainyam anantakam
   
pratiyoddʰuṃ na śakṣyāmi   kuru-sainyam anantakam /9/

Verse: 10 
Halfverse: a    
nāśaṃse bʰāratīṃ senāṃ   praveṣṭuṃ bʰīmakārmukām
   
na_āśaṃse bʰāratīṃ senāṃ   praveṣṭuṃ bʰīma-kārmukām /
Halfverse: c    
ratʰanāgāśvakalilāṃ   pattidʰvajasamākulām
   
ratʰa-nāga_aśva-kalilāṃ   patti-dʰvaja-samākulām /
Halfverse: e    
dr̥ṣṭvaiva hi parān ājāv   ātmā pravyatʰatīva me
   
dr̥ṣṭvā_eva hi parān ājāv   ātmā pravyatʰati_iva me /10/ 10ՙ

Verse: 11 
Halfverse: a    
yatra droṇaś ca bʰīṣmaś ca   kr̥paḥ karṇo viviṃśatiḥ
   
yatra droṇaś ca bʰīṣmaś ca   kr̥paḥ karṇas viviṃśatiḥ /
Halfverse: c    
aśvattʰāmā vikarṇaś ca   somadatto 'tʰa bāhlikaḥ
   
aśvattʰāmā vikarṇaś ca   somadatto_atʰa bāhlikaḥ /11/

Verse: 12 
Halfverse: a    
duryodʰanas tatʰā vīro   rājā ca ratʰināṃ varaḥ
   
duryodʰanas tatʰā vīro   rājā ca ratʰināṃ varaḥ /
Halfverse: c    
dyutimanto maheṣvāsāḥ   sarve yuddʰaviśāradāḥ
   
dyutimantas mahā_iṣvāsāḥ   sarve yuddʰa-viśāradāḥ /12/

Verse: 13 
Halfverse: a    
dr̥ṣṭvaiva hi kurūn etān   vyūḍʰānīkān prahāriṇaḥ
   
dr̥ṣṭvā_eva hi kurūn etān   vyūḍʰa_anīkān prahāriṇaḥ /
Halfverse: c    
hr̥ṣitāni ca romāṇī   kaśmalaṃ cāgataṃ mama
   
hr̥ṣitāni ca romāṇī   kaśmalaṃ ca_āgataṃ mama /13/

Verse: 14 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
aviyāto viyātasya   maurkʰyād dʰūrtasya paśyataḥ
   
aviyāto viyātasya   maurkʰyād dʰūrtasya paśyataḥ /
Halfverse: c    
paridevayate mandaḥ   sakāśe savyasācinaḥ
   
paridevayate mandaḥ   sakāśe savya-sācinaḥ /14/

Verse: 15 
Halfverse: a    
trigartān sa pitā yātaḥ   śūnye saṃpraṇidʰāya tām
   
trigartān sa pitā yātaḥ   śūnye saṃpraṇidʰāya tām /
Halfverse: c    
sarvāṃ senām upādāya   na me santīha sainikāḥ
   
sarvāṃ senām upādāya   na me santi_iha sainikāḥ /15/

Verse: 16 
Halfverse: a    
so 'ham eko bahūn bālaḥ   kr̥tāstrān akr̥taśramaḥ
   
so_aham eko bahūn bālaḥ   kr̥ta_astrān akr̥ta-śramaḥ /
Halfverse: c    
pratiyoddʰuṃ na śakyāmi   nivartasva br̥han naḍe
   
pratiyoddʰuṃ na śakyāmi   nivartasva br̥han naḍe /16/

Verse: 17 
{Arjuna uvāca}
Halfverse: a    
bʰayena dīnarūpo 'si   dviṣatāṃ harṣavardʰanaḥ
   
bʰayena dīna-rūpo_asi   dviṣatāṃ harṣa-vardʰanaḥ /
Halfverse: c    
na ca tāvat kr̥taṃ kiṃ cit   paraiḥ karma raṇājire
   
na ca tāvat kr̥taṃ kiṃcit   paraiḥ karma raṇa_ajire /17/

Verse: 18 
Halfverse: a    
svayam eva ca mām āttʰa   vaha māṃ kauravān prati
   
svayam eva ca mām āttʰa   vaha māṃ kauravān prati /
Halfverse: c    
so 'haṃ tvāṃ tatra neṣyāmi   yatraite bahulā dʰvajāḥ
   
so_ahaṃ tvāṃ tatra neṣyāmi   yatra_ete bahulā dʰvajāḥ /18/

Verse: 19 
Halfverse: a    
madʰyaṃm āmiṣa gr̥dʰrāṇāṃ   kurūṇām ātatāyinām
   
madʰyaṃm āmiṣa gr̥dʰrāṇāṃ   kurūṇām ātatāyinām /
Halfverse: c    
neṣyāmi tvāṃ mahābāho   pr̥tʰivyām api yudʰyatām
   
neṣyāmi tvāṃ mahā-bāho   pr̥tʰivyām api yudʰyatām /19/

Verse: 20 
Halfverse: a    
tatʰā strīṣu pratiśrutya   pauruṣaṃ puruṣeṣu ca
   
tatʰā strīṣu pratiśrutya   pauruṣaṃ puruṣeṣu ca /
Halfverse: c    
kattʰamāno 'bʰiniryāya   kimartʰaṃ na yuyutsase
   
kattʰamāno_abʰiniryāya   kim-artʰaṃ na yuyutsase /20/ 20

Verse: 21 
Halfverse: a    
na ced vijitya gās tās tvaṃ   gr̥hān vai pratiyāsyasi
   
na cet vijitya gās tās tvaṃ   gr̥hān vai pratiyāsyasi /
Halfverse: c    
prahasiṣyanti vīra tvāṃ   narā nāryaś ca saṃgatāḥ
   
prahasiṣyanti vīra tvāṃ   narā nāryaś ca saṃgatāḥ /21/

Verse: 22 
Halfverse: a    
aham apy atra sairandʰryā   stutaḥ sāratʰya karmaṇi
   
aham apy atra sairandʰryā   stutaḥ sāratʰya karmaṇi /
Halfverse: c    
na hi śakṣyāmy anirjitya   gāḥ prayātuṃ puraṃ prati
   
na hi śakṣyāmy anirjitya   gāḥ prayātuṃ puraṃ prati /22/

Verse: 23 
Halfverse: a    
stotreṇa caiva sairandʰryās   tava vākyena tena ca
   
stotreṇa caiva sairandʰryās   tava vākyena tena ca /
Halfverse: c    
katʰaṃ na yudʰyeyam ahaṃ   kurūn sarvān stʰiro bʰava
   
katʰaṃ na yudʰyeyam ahaṃ   kurūn sarvān stʰiro bʰava /23/

Verse: 24 
{Uttara uvāca}
Halfverse: a    
kāmaṃ harantu matsyānāṃ   bʰūyāṃsaṃ kuravo dʰanam
   
kāmaṃ harantu matsyānāṃ   bʰūyāṃsaṃ kuravo dʰanam /
Halfverse: c    
prahasantu ca māṃ nāryo   narā vāpi br̥hannaḍe {!}
   
prahasantu ca māṃ nāryo   narā _api br̥hannaḍe /24/ {!}

Verse: 25 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā prādravad bʰīto   ratʰāt praskandya kuṇḍalī
   
ity uktvā prādravat bʰīto   ratʰāt praskandya kuṇḍalī /
Halfverse: c    
tyaktvā mānaṃ sa mantātmā   visr̥jya sa śaraṃ dʰanuḥ
   
tyaktvā mānaṃ sa manta_ātmā   visr̥jya sa śaraṃ dʰanuḥ /25/

Verse: 26 
{Br̥hannaḍovāca}
Halfverse: a    
naiṣa pūrvaiḥ smr̥to dʰarmaḥ   kṣatriyasya palāyanam
   
na_eṣa pūrvaiḥ smr̥to dʰarmaḥ   kṣatriyasya palāyanam /
Halfverse: c    
śreyas te maraṇaṃ yuddʰe   na bʰītasya palāyanam
   
śreyas te maraṇaṃ yuddʰe   na bʰītasya palāyanam /26/

Verse: 27 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā tu kaunteyaḥ   so 'vaplutya ratʰottamāt
   
evam uktvā tu kaunteyaḥ   so_avaplutya ratʰa_uttamāt /
Halfverse: c    
tam anvadʰāvad dʰāvantaṃ   rājaputraṃ dʰanaṃjayaḥ
   
tam anvadʰāvat dʰāvantaṃ   rāja-putraṃ dʰanaṃjayaḥ /
Halfverse: e    
dīrgʰāṃ veṇīṃ vidʰunvānaḥ   sādʰu rakte ca vāsasī
   
dīrgʰāṃ veṇīṃ vidʰunvānaḥ   sādʰu rakte ca vāsasī /27/

Verse: 28 
Halfverse: a    
vidʰūya veṇīṃ dʰāvantam   ajānanto 'rjunaṃ tadā
   
vidʰūya veṇīṃ dʰāvantam   ajānanto_arjunaṃ tadā /
Halfverse: c    
sainikāḥ prāhasan ke cit   tatʰārūpam avekṣya tam
   
sainikāḥ prāhasan kecit   tatʰā-rūpam avekṣya tam /28/

Verse: 29 
Halfverse: a    
taṃ śīgʰram abʰidʰāvantaṃ   saṃprekṣya kuravo 'bruvan
   
taṃ śīgʰram abʰidʰāvantaṃ   saṃprekṣya kuravo_abruvan /
Halfverse: c    
ka eṣa veṣapraccʰanno   bʰasmaneva hutāśanaḥ
   
ka\ eṣa veṣa-praccʰannas   bʰasmanā_iva huta_aśanaḥ /29/ ՙ

Verse: 30 
Halfverse: a    
kiṃ cid asya yatʰā puṃsaḥ   kiṃ cid asya yatʰā striyaḥ
   
kiṃcit asya yatʰā puṃsaḥ   kiṃcit asya yatʰā striyaḥ /
Halfverse: c    
sārūpyam arjunasyeva   klība rūpaṃ bibʰarti ca
   
sārūpyam arjunasya_iva   klība rūpaṃ bibʰarti ca /30/ 30ՙ

Verse: 31 
Halfverse: a    
tad evaitac cʰiro grīvaṃ   tau bāhū parigʰopamau
   
tad eva_etat śiro grīvaṃ   tau bāhū parigʰa_upamau /
Halfverse: c    
tadvad evāsya vikrāntaṃ   nāyam anyo dʰanaṃjayāt
   
tadvad eva_asya vikrāntaṃ   na_ayam anyo dʰanaṃjayāt /31/

Verse: 32 
Halfverse: a    
amareṣv iva devendro   mānuṣeṣu dʰanaṃjayaḥ
   
amareṣv iva deva_indras   mānuṣeṣu dʰanaṃjayaḥ /
Halfverse: c    
ekaḥ so 'smān upāyāyād   anyo loke dʰanaṃjayāt
   
ekaḥ so_asmān upāyāyāt   anyas loke dʰanaṃjayāt /32/

Verse: 33 
Halfverse: a    
ekaḥ putro virāṭasya   śūnye saṃnihitaḥ pure
   
ekaḥ putras virāṭasya   śūnye saṃnihitaḥ pure /
Halfverse: c    
sa eṣa kila niryāto   bālabʰāvān na pauruṣāt
   
sa\ eṣa kila niryāto   bāla-bʰāvāt na pauruṣāt /33/ ՙ

Verse: 34 
Halfverse: a    
satreṇa nūnaṃ cʰannaṃ hi   carantaṃ pārtʰam arjunam
   
satreṇa nūnaṃ cʰannaṃ hi   carantaṃ pārtʰam arjunam /
Halfverse: c    
uttaraḥ sāratʰiṃ kr̥tvā   niryāto nagarād bahiḥ
   
uttaraḥ sāratʰiṃ kr̥tvā   niryātas nagarāt bahiḥ /34/

Verse: 35 
Halfverse: a    
sa no manye dʰvajān dr̥ṣṭvā   bʰīta eṣa palāyati
   
sa no manye dʰvajān dr̥ṣṭvā   bʰīta\ eṣa palāyati / ՙ
Halfverse: c    
taṃ nūnam eṣa dʰāvantaṃ   jigʰr̥kṣati dʰanaṃjayaḥ
   
taṃ nūnam eṣa dʰāvantaṃ   jigʰr̥kṣati dʰanaṃjayaḥ /35/

Verse: 36 
Halfverse: a    
iti sma kuravaḥ sarve   vimr̥śantaḥ pr̥tʰak pr̥tʰak
   
iti sma kuravaḥ sarve   vimr̥śantaḥ pr̥tʰak pr̥tʰak /
Halfverse: c    
na ca vyavasituṃ kiṃ cid   uttaraṃ śaknuvanti te
   
na ca vyavasituṃ kiṃcit   uttaraṃ śaknuvanti te /
Halfverse: e    
cʰannaṃ tatʰā taṃ satreṇa   pāṇḍavaṃ prekṣya bʰārata
   
cʰannaṃ tatʰā taṃ satreṇa   pāṇḍavaṃ prekṣya bʰārata /36/

Verse: 37 
Halfverse: a    
uttaraṃ tu pradʰāvantam   anudrutya dʰanaṃjayaḥ
   
uttaraṃ tu pradʰāvantam   anudrutya dʰanaṃjayaḥ /
Halfverse: c    
gatvā padaśataṃ tūrṇaṃ   keśapakṣe parāmr̥śat
   
gatvā pada-śataṃ tūrṇaṃ   keśa-pakṣe parāmr̥śat /37/

Verse: 38 
Halfverse: a    
so 'rjunena parāmr̥ṣṭaḥ   paryadevayad ārtavat
   
so_arjunena parāmr̥ṣṭaḥ   paryadevayat ārtavat /
Halfverse: c    
bahulaṃ kr̥paṇaṃ caiva   virāṭasya sutas tadā
   
bahulaṃ kr̥paṇaṃ caiva   virāṭasya sutas tadā /38/

Verse: 39 
Halfverse: a    
śātakumbʰasya śuddʰasya   śataṃ niṣkān dadāmite
   
śātakumbʰasya śuddʰasya   śataṃ niṣkān dadāmite /
Halfverse: c    
maṇīn iṣṭau ca vaiḍūryān   hemabaddʰān mahāprabʰān
   
maṇīn iṣṭau ca vaiḍūryān   hema-baddʰān mahā-prabʰān /39/

Verse: 40 
Halfverse: a    
hemadaṇḍapraticcʰannaṃ   ratʰaṃ yuktaṃ ca suvrajaiḥ
   
hema-daṇḍa-praticcʰannaṃ   ratʰaṃ yuktaṃ ca su-vrajaiḥ /
Halfverse: c    
mattāṃś ca daśa mātaṅgān   muñca māṃ tvaṃ br̥hannaḍe
   
mattāṃś ca daśa mātaṅgān   muñca māṃ tvaṃ br̥hannaḍe /40/ 40

Verse: 41 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evamādīni vākyāni   vilapantam acetasam
   
evam-ādīni vākyāni   vilapantam acetasam /
Halfverse: c    
prahasya puruṣavyāgʰro   ratʰasyāntikam ānayat
   
prahasya puruṣa-vyāgʰro   ratʰasya_antikam ānayat /41/

Verse: 42 
Halfverse: a    
atʰainam abravīt pārtʰo   bʰayārtaṃ naṣṭacetasam
   
atʰa_enam abravīt pārtʰo   bʰaya_ārtaṃ naṣṭa-cetasam /
Halfverse: c    
yadi notsahase yoddʰuṃ   śatrubʰiḥ śatrukarśana
   
yadi na_utsahase yoddʰuṃ   śatrubʰiḥ śatru-karśana /
Halfverse: e    
ehi me tvaṃ hayān yaccʰa   yudʰyamānasya śatrubʰiḥ
   
ehi me tvaṃ hayān yaccʰa   yudʰyamānasya śatrubʰiḥ /42/

Verse: 43 
Halfverse: a    
prayāhy etad ratʰānīkaṃ   madbāhubalarakṣitaḥ
   
prayāhy etad ratʰa_anīkaṃ   mad-bāhu-bala-rakṣitaḥ /
Halfverse: c    
apradʰr̥ṣyatamaṃ gʰoraṃ   guptaṃ vīrair mahāratʰaiḥ
   
apradʰr̥ṣyatamaṃ gʰoraṃ   guptaṃ vīrair mahā-ratʰaiḥ /43/

Verse: 44 
Halfverse: a    
bʰais tvaṃ rājaputrāgrya   kṣatriyo 'si paraṃtapa
   
bʰais tvaṃ rāja-putra_agrya   kṣatriyo_asi paraṃtapa /
Halfverse: c    
ahaṃ vai kurubʰir yotsyāmy   avajeṣyāmi te paśūn
   
ahaṃ vai kurubʰir yotsyāmy   avajeṣyāmi te paśūn /44/

Verse: 45 
Halfverse: a    
praviśyaitad ratʰānīkam   apradʰr̥ṣyaṃ durāsadam
   
praviśya_etad ratʰa_anīkam   apradʰr̥ṣyaṃ durāsadam /
Halfverse: c    
yantā bʰūs tvaṃ naraśreṣṭʰa   yotsye 'haṃ kurubʰiḥ saha
   
yantā bʰūs tvaṃ nara-śreṣṭʰa   yotsye_ahaṃ kurubʰiḥ saha /45/

Verse: 46 
Halfverse: a    
evaṃ bruvāṇo bībʰatsur   vairāṭim aparājitaḥ
   
evaṃ bruvāṇo bībʰatsur   vairāṭim aparājitaḥ /
Halfverse: c    
samāśvāsya muhūrtaṃ tam   uttaraṃ bʰaratarṣabʰa
   
samāśvāsya muhūrtaṃ tam   uttaraṃ bʰarata-r̥ṣabʰa /46/

Verse: 47 
Halfverse: a    
tata enaṃ viceṣṭantam   akāmaṃ bʰayapīḍitam
   
tata\ enaṃ viceṣṭantam   akāmaṃ bʰaya-pīḍitam / ՙ
Halfverse: c    
ratʰam āropayām āsa   pārtʰaḥ praharatāṃ varaḥ
   
ratʰam āropayāmāsa   pārtʰaḥ praharatāṃ varaḥ /47/ (E)47



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.