TITUS
Mahabharata
Part No. 631
Previous part

Chapter: 35 
Adhyāya 35


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa tāṃ dr̥ṣṭvā viśālākṣīṃ   rājaputrīṃ sakʰīṃ sakʰā
   
sa tāṃ dr̥ṣṭvā viśāla_akṣīṃ   rāja-putrīṃ sakʰīṃ sakʰā /
Halfverse: c    
prahasann abravīd rājan   kutrāgamanam ity uta
   
prahasann abravīt rājan   kutra_āgamanam ity uta /1/

Verse: 2 
Halfverse: a    
tam abravīd rājaputrī   samupetya nararṣabʰam
   
tam abravīt rāja-putrī   samupetya nara-r̥ṣabʰam /
Halfverse: c    
praṇayaṃ bʰāvayantī sma   sakʰīmadʰya idaṃ vacaḥ
   
praṇayaṃ bʰāvayantī sma   sakʰī-madʰya\ idaṃ vacaḥ /2/ ՙ

Verse: 3 
Halfverse: a    
gāvo rāṣṭrasya kurubʰiḥ   kālyante no br̥hannaḍe {!}
   
gāvo rāṣṭrasya kurubʰiḥ   kālyante no br̥hannaḍe / {!}
Halfverse: c    
tān vijetuṃ mama bʰrātā   prayāsyati dʰanurdʰaraḥ
   
tān vijetuṃ mama bʰrātā   prayāsyati dʰanus-dʰaraḥ /3/

Verse: 4 
Halfverse: a    
naciraṃ ca hatas tasya   saṃgrāme ratʰasāratʰiḥ
   
na-ciraṃ ca hatas tasya   saṃgrāme ratʰa-sāratʰiḥ /
Halfverse: c    
tena nāsti samaḥ sūto   yo 'sya sāratʰyam ācaret
   
tena na_asti samaḥ sūto   yo_asya sāratʰyam ācaret /4/

Verse: 5 
Halfverse: a    
tasmai prayatamānāya   sāratʰyartʰaṃ br̥hannaḍe {!}
   
tasmai prayatamānāya   sāratʰy-artʰaṃ br̥hannaḍe / ՙ {!}
Halfverse: c    
ācacakṣe hayajñāne   sairandʰrī kauśalaṃ tava
   
ācacakṣe haya-jñāne   sairandʰrī kauśalaṃ tava /5/

Verse: 6 
Halfverse: a    
sāratʰyaṃ mama bʰrātuḥ   kuru sādʰu br̥hannaḍe {!}
   
sāratʰyaṃ mama bʰrātuḥ   kuru sādʰu br̥hannaḍe / {!}
Halfverse: c    
purā dūrataraṃ gāvo   hriyante kurubʰir hi naḥ
   
purā dūrataraṃ gāvo   hriyante kurubʰir hi naḥ /6/

Verse: 7 
Halfverse: a    
atʰaitad vacanaṃ me 'dya   niyuktā na kariṣyasi
   
atʰa_etat vacanaṃ me_adya   niyuktā na kariṣyasi /
Halfverse: c    
praṇayād ucyamānā tvaṃ   parityakṣyāmi jīvitam
   
praṇayād ucyamānā tvaṃ   parityakṣyāmi jīvitam /7/

Verse: 8 
Halfverse: a    
evam uktas tu suśroṇyā   tayā sakʰyā paraṃtapaḥ
   
evam uktas tu su-śroṇyā   tayā sakʰyā paraṃtapaḥ /
Halfverse: c    
jagāma rājaputrasya   sakāśam amitaujasaḥ
   
jagāma rāja-putrasya   sakāśam amita_ojasaḥ /8/

Verse: 9 
Halfverse: a    
taṃ vrajantaṃ tvaritaṃ   prabʰinnam iva kuñjaram
   
taṃ vrajantaṃ tvaritaṃ   prabʰinnam iva kuñjaram /
Halfverse: c    
anvagaccʰad viśālākṣī   śiśur gajavadʰūr iva
   
anvagaccʰat viśāla_akṣī   śiśur gaja-vadʰūr iva /9/ ՙ

Verse: 10 
Halfverse: a    
dūrād eva tu taṃ prekṣya   rājaputrābʰyabʰāṣata
   
dūrāt eva tu taṃ prekṣya   rāja-putra_abʰyabʰāṣata /
Halfverse: c    
tvayā sāratʰinā pārtʰaḥ   kʰāṇḍave 'gnim atarpayat
   
tvayā sāratʰinā pārtʰaḥ   kʰāṇḍave_agnim atarpayat /10/ 10

Verse: 11 
Halfverse: a    
pr̥tʰivīm ajayat kr̥tsnāṃ   kuntīputro dʰanaṃjayaḥ {!}
   
pr̥tʰivīm ajayat kr̥tsnāṃ   kuntī-putro dʰanaṃjayaḥ / {!}
Halfverse: c    
sairandʰrī tvāṃ samācaṣṭa    hi jānāti pāṇḍavān
   
sairandʰrī tvāṃ samācaṣṭa    hi jānāti pāṇḍavān /11/

Verse: 12 
Halfverse: a    
saṃyaccʰa māmakān aśvāṃs   tatʰaiva tvaṃ br̥hannaḍā {!}
   
saṃyaccʰa māmakān aśvāṃs   tatʰaiva tvaṃ br̥hannaḍā / {!}
Halfverse: c    
kurubʰir yotsyamānasya   godʰanāni parīpsataḥ
   
kurubʰir yotsyamānasya   go-dʰanāni parīpsataḥ /12/

Verse: 13 
Halfverse: a    
arjunasya kilāsīs tvaṃ   sāratʰir dayitaḥ purā
   
arjunasya kila_āsīs tvaṃ   sāratʰir dayitaḥ purā /
Halfverse: c    
tvayājayat sahāyena   pr̥tʰivīṃ pāṇḍavarṣabʰaḥ
   
tvayā_ajayat sahāyena   pr̥tʰivīṃ pāṇḍava-r̥ṣabʰaḥ /13/

Verse: 14 
Halfverse: a    
evam uktā pratyuvāca   rājaputraṃ br̥hannaḍā {!}
   
evam uktā pratyuvāca   rāja-putraṃ br̥hannaḍā / {!}
Halfverse: c    
śaktir mama sāratʰyaṃ   kartuṃ saṃgrāmamūrdʰani
   
śaktir mama sāratʰyaṃ   kartuṃ saṃgrāma-mūrdʰani /14/

Verse: 15 
Halfverse: a    
gītaṃ yadi nr̥ttaṃ   vāditraṃ pr̥tʰagvidʰam
   
gītaṃ yadi nr̥ttaṃ   vāditraṃ pr̥tʰag-vidʰam /
Halfverse: c    
tat kariṣyāmi bʰadraṃ te   sāratʰyaṃ tu kuto mayi
   
tat kariṣyāmi bʰadraṃ te   sāratʰyaṃ tu kuto mayi /15/

Verse: 16 
{Uttara uvāca}
Halfverse: a    
br̥hannaḍe gāyano    nartano punar bʰava {!}
   
br̥hannaḍe gāyano    nartano punar bʰava / {!}
Halfverse: c    
kṣipraṃ me ratʰam āstʰāya   nigr̥hṇīṣva hayottamān
   
kṣipraṃ me ratʰam āstʰāya   nigr̥hṇīṣva haya_uttamān /16/

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
sa tatra narma saṃyuktam   akarot pāṇḍavo bahu
   
sa tatra narma saṃyuktam   akarot pāṇḍavo bahu /
Halfverse: c    
uttarāyāḥ pramukʰataḥ   sarvaṃ jānann ariṃdama
   
uttarāyāḥ pramukʰataḥ   sarvaṃ jānann ariṃdama /17/

Verse: 18 
Halfverse: a    
ūrdʰvam utkṣipya kavacaṃ   śarīre pratyamuñcata
   
ūrdʰvam utkṣipya kavacaṃ   śarīre pratyamuñcata /
Halfverse: c    
kumāryas tatra taṃ dr̥ṣṭvā   prāhasan pr̥tʰulocanāḥ
   
kumāryas tatra taṃ dr̥ṣṭvā   prāhasan pr̥tʰu-locanāḥ /18/

Verse: 19 
Halfverse: a    
sa tu dr̥ṣṭvā vimuhyantaṃ   svayam evottaras tataḥ
   
sa tu dr̥ṣṭvā vimuhyantaṃ   svayam eva_uttaras tataḥ /
Halfverse: c    
kavacena mahārheṇa   samanahyad br̥hannaḍām {!}
   
kavacena mahā_arheṇa   samanahyat br̥hannaḍām /19/ {!}

Verse: 20 
Halfverse: a    
sa bibʰrat kavacaṃ cāgryaṃ   svayam apy aṃśumat prabʰam
   
sa bibʰrat kavacaṃ ca_agryaṃ   svayam apy aṃśumat prabʰam /
Halfverse: c    
dʰvajaṃ ca siṃham uccʰritya   sāratʰye samakalpayat
   
dʰvajaṃ ca siṃham uccʰritya   sāratʰye samakalpayat /20/ 20

Verse: 21 
Halfverse: a    
dʰanūṃṣi ca mahārhāṇi   bāṇāṃś ca rucirān bahūn
   
dʰanūṃṣi ca mahā_arhāṇi   bāṇāṃś ca rucirān bahūn /
Halfverse: c    
ādāya prayayau vīraḥ   sa br̥hannaḍa sāratʰiḥ {!}
   
ādāya prayayau vīraḥ   sa br̥hannaḍa sāratʰiḥ /21/ {!}

Verse: 22 
Halfverse: a    
atʰottarā ca kanyāś ca   sakʰyas tām abruvaṃs tadā
   
atʰa_uttarā ca kanyāś ca   sakʰyas tām abruvaṃs tadā /
Halfverse: c    
br̥hannaḍe ānayetʰā   vāsāṃsi rucirāṇi naḥ {!}
   
br̥hannaḍe\ ānayetʰā   vāsāṃsi rucirāṇi naḥ /22/ ՙ {!}

Verse: 23 
Halfverse: a    
pāñcāli kāryaṃ sūkṣmāṇi   citrāṇi vividʰāni ca
   
pāñcāli kāryaṃ sūkṣmāṇi   citrāṇi vividʰāni ca /
Halfverse: c    
vijitya saṃgrāmagatān   bʰīṣmadroṇamukʰān kurūn
   
vijitya saṃgrāma-gatān   bʰīṣma-droṇa-mukʰān kurūn /23/

Verse: 24 
Halfverse: a    
atʰa bruvatīḥ kanyāḥ   sahitāḥ pāṇḍunandanaḥ
   
atʰa bruvatīḥ kanyāḥ   sahitāḥ pāṇḍu-nandanaḥ /
Halfverse: c    
pratyuvāca hasan pārtʰo   megʰadundubʰi niḥsvanaḥ
   
pratyuvāca hasan pārtʰas   megʰa-dundubʰi niḥsvanaḥ /24/

Verse: 25 
Halfverse: a    
yady uttaro 'yaṃ saṃgrāme   vijeṣyati mahāratʰān
   
yady uttaro_ayaṃ saṃgrāme   vijeṣyati mahā-ratʰān /
Halfverse: c    
atʰāhariṣye vāsāṃsi   divyāni rucirāṇi ca
   
atʰa_āhariṣye vāsāṃsi   divyāni rucirāṇi ca /25/

Verse: 26 
Halfverse: a    
evam uktvā tu bībʰatsus   tataḥ prācodayad dʰayān
   
evam uktvā tu bībʰatsus   tataḥ prācodayadd^hayān /
Halfverse: c    
kurūn abʰimukʰāñ śūro   nānā dʰvajapatākinaḥ
   
kurūn abʰimukʰān śūras   nānā dʰvaja-patākinaḥ /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.