TITUS
Mahabharata
Part No. 631
Chapter: 35
Adhyāya
35
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
tāṃ
dr̥ṣṭvā
viśālākṣīṃ
rājaputrīṃ
sakʰīṃ
sakʰā
sa
tāṃ
dr̥ṣṭvā
viśāla
_akṣīṃ
rāja-putrīṃ
sakʰīṃ
sakʰā
/
Halfverse: c
prahasann
abravīd
rājan
kutrāgamanam
ity
uta
prahasann
abravīt
rājan
kutra
_āgamanam
ity
uta
/1/
Verse: 2
Halfverse: a
tam
abravīd
rājaputrī
samupetya
nararṣabʰam
tam
abravīt
rāja-putrī
samupetya
nara-r̥ṣabʰam
/
Halfverse: c
praṇayaṃ
bʰāvayantī
sma
sakʰīmadʰya
idaṃ
vacaḥ
praṇayaṃ
bʰāvayantī
sma
sakʰī-madʰya\
idaṃ
vacaḥ
/2/
ՙ
Verse: 3
Halfverse: a
gāvo
rāṣṭrasya
kurubʰiḥ
kālyante
no
br̥hannaḍe
{!}
gāvo
rāṣṭrasya
kurubʰiḥ
kālyante
no
br̥hannaḍe
/
{!}
Halfverse: c
tān
vijetuṃ
mama
bʰrātā
prayāsyati
dʰanurdʰaraḥ
tān
vijetuṃ
mama
bʰrātā
prayāsyati
dʰanus-dʰaraḥ
/3/
Verse: 4
Halfverse: a
naciraṃ
ca
hatas
tasya
saṃgrāme
ratʰasāratʰiḥ
na-ciraṃ
ca
hatas
tasya
saṃgrāme
ratʰa-sāratʰiḥ
/
Halfverse: c
tena
nāsti
samaḥ
sūto
yo
'sya
sāratʰyam
ācaret
tena
na
_asti
samaḥ
sūto
yo
_asya
sāratʰyam
ācaret
/4/
Verse: 5
Halfverse: a
tasmai
prayatamānāya
sāratʰyartʰaṃ
br̥hannaḍe
{!}
tasmai
prayatamānāya
sāratʰy-artʰaṃ
br̥hannaḍe
/
ՙ
{!}
Halfverse: c
ācacakṣe
hayajñāne
sairandʰrī
kauśalaṃ
tava
ācacakṣe
haya-jñāne
sairandʰrī
kauśalaṃ
tava
/5/
Verse: 6
Halfverse: a
sā
sāratʰyaṃ
mama
bʰrātuḥ
kuru
sādʰu
br̥hannaḍe
{!}
sā
sāratʰyaṃ
mama
bʰrātuḥ
kuru
sādʰu
br̥hannaḍe
/
{!}
Halfverse: c
purā
dūrataraṃ
gāvo
hriyante
kurubʰir
hi
naḥ
purā
dūrataraṃ
gāvo
hriyante
kurubʰir
hi
naḥ
/6/
Verse: 7
Halfverse: a
atʰaitad
vacanaṃ
me
'dya
niyuktā
na
kariṣyasi
atʰa
_etat
vacanaṃ
me
_adya
niyuktā
na
kariṣyasi
/
Halfverse: c
praṇayād
ucyamānā
tvaṃ
parityakṣyāmi
jīvitam
praṇayād
ucyamānā
tvaṃ
parityakṣyāmi
jīvitam
/7/
Verse: 8
Halfverse: a
evam
uktas
tu
suśroṇyā
tayā
sakʰyā
paraṃtapaḥ
evam
uktas
tu
su-śroṇyā
tayā
sakʰyā
paraṃtapaḥ
/
Halfverse: c
jagāma
rājaputrasya
sakāśam
amitaujasaḥ
jagāma
rāja-putrasya
sakāśam
amita
_ojasaḥ
/8/
Verse: 9
Halfverse: a
taṃ
sā
vrajantaṃ
tvaritaṃ
prabʰinnam
iva
kuñjaram
taṃ
sā
vrajantaṃ
tvaritaṃ
prabʰinnam
iva
kuñjaram
/
Halfverse: c
anvagaccʰad
viśālākṣī
śiśur
gajavadʰūr
iva
anvagaccʰat
viśāla
_akṣī
śiśur
gaja-vadʰūr
iva
/9/
ՙ
Verse: 10
Halfverse: a
dūrād
eva
tu
taṃ
prekṣya
rājaputrābʰyabʰāṣata
dūrāt
eva
tu
taṃ
prekṣya
rāja-putra
_abʰyabʰāṣata
/
Halfverse: c
tvayā
sāratʰinā
pārtʰaḥ
kʰāṇḍave
'gnim
atarpayat
tvayā
sāratʰinā
pārtʰaḥ
kʰāṇḍave
_agnim
atarpayat
/10/
10
Verse: 11
Halfverse: a
pr̥tʰivīm
ajayat
kr̥tsnāṃ
kuntīputro
dʰanaṃjayaḥ
{!}
pr̥tʰivīm
ajayat
kr̥tsnāṃ
kuntī-putro
dʰanaṃjayaḥ
/
{!}
Halfverse: c
sairandʰrī
tvāṃ
samācaṣṭa
sā
hi
jānāti
pāṇḍavān
sairandʰrī
tvāṃ
samācaṣṭa
sā
hi
jānāti
pāṇḍavān
/11/
Verse: 12
Halfverse: a
saṃyaccʰa
māmakān
aśvāṃs
tatʰaiva
tvaṃ
br̥hannaḍā
{!}
saṃyaccʰa
māmakān
aśvāṃs
tatʰaiva
tvaṃ
br̥hannaḍā
/
{!}
Halfverse: c
kurubʰir
yotsyamānasya
godʰanāni
parīpsataḥ
kurubʰir
yotsyamānasya
go-dʰanāni
parīpsataḥ
/12/
Verse: 13
Halfverse: a
arjunasya
kilāsīs
tvaṃ
sāratʰir
dayitaḥ
purā
arjunasya
kila
_āsīs
tvaṃ
sāratʰir
dayitaḥ
purā
/
Halfverse: c
tvayājayat
sahāyena
pr̥tʰivīṃ
pāṇḍavarṣabʰaḥ
tvayā
_ajayat
sahāyena
pr̥tʰivīṃ
pāṇḍava-r̥ṣabʰaḥ
/13/
Verse: 14
Halfverse: a
evam
uktā
pratyuvāca
rājaputraṃ
br̥hannaḍā
{!}
evam
uktā
pratyuvāca
rāja-putraṃ
br̥hannaḍā
/
{!}
Halfverse: c
kā
śaktir
mama
sāratʰyaṃ
kartuṃ
saṃgrāmamūrdʰani
kā
śaktir
mama
sāratʰyaṃ
kartuṃ
saṃgrāma-mūrdʰani
/14/
Verse: 15
Halfverse: a
gītaṃ
vā
yadi
vā
nr̥ttaṃ
vāditraṃ
vā
pr̥tʰagvidʰam
gītaṃ
vā
yadi
vā
nr̥ttaṃ
vāditraṃ
vā
pr̥tʰag-vidʰam
/
Halfverse: c
tat
kariṣyāmi
bʰadraṃ
te
sāratʰyaṃ
tu
kuto
mayi
tat
kariṣyāmi
bʰadraṃ
te
sāratʰyaṃ
tu
kuto
mayi
/15/
Verse: 16
{Uttara
uvāca}
Halfverse: a
br̥hannaḍe
gāyano
vā
nartano
vā
punar
bʰava
{!}
br̥hannaḍe
gāyano
vā
nartano
vā
punar
bʰava
/
{!}
Halfverse: c
kṣipraṃ
me
ratʰam
āstʰāya
nigr̥hṇīṣva
hayottamān
kṣipraṃ
me
ratʰam
āstʰāya
nigr̥hṇīṣva
haya
_uttamān
/16/
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
tatra
narma
saṃyuktam
akarot
pāṇḍavo
bahu
sa
tatra
narma
saṃyuktam
akarot
pāṇḍavo
bahu
/
Halfverse: c
uttarāyāḥ
pramukʰataḥ
sarvaṃ
jānann
ariṃdama
uttarāyāḥ
pramukʰataḥ
sarvaṃ
jānann
ariṃdama
/17/
Verse: 18
Halfverse: a
ūrdʰvam
utkṣipya
kavacaṃ
śarīre
pratyamuñcata
ūrdʰvam
utkṣipya
kavacaṃ
śarīre
pratyamuñcata
/
Halfverse: c
kumāryas
tatra
taṃ
dr̥ṣṭvā
prāhasan
pr̥tʰulocanāḥ
kumāryas
tatra
taṃ
dr̥ṣṭvā
prāhasan
pr̥tʰu-locanāḥ
/18/
Verse: 19
Halfverse: a
sa
tu
dr̥ṣṭvā
vimuhyantaṃ
svayam
evottaras
tataḥ
sa
tu
dr̥ṣṭvā
vimuhyantaṃ
svayam
eva
_uttaras
tataḥ
/
Halfverse: c
kavacena
mahārheṇa
samanahyad
br̥hannaḍām
{!}
kavacena
mahā
_arheṇa
samanahyat
br̥hannaḍām
/19/
{!}
Verse: 20
Halfverse: a
sa
bibʰrat
kavacaṃ
cāgryaṃ
svayam
apy
aṃśumat
prabʰam
sa
bibʰrat
kavacaṃ
ca
_agryaṃ
svayam
apy
aṃśumat
prabʰam
/
Halfverse: c
dʰvajaṃ
ca
siṃham
uccʰritya
sāratʰye
samakalpayat
dʰvajaṃ
ca
siṃham
uccʰritya
sāratʰye
samakalpayat
/20/
20
Verse: 21
Halfverse: a
dʰanūṃṣi
ca
mahārhāṇi
bāṇāṃś
ca
rucirān
bahūn
dʰanūṃṣi
ca
mahā
_arhāṇi
bāṇāṃś
ca
rucirān
bahūn
/
Halfverse: c
ādāya
prayayau
vīraḥ
sa
br̥hannaḍa
sāratʰiḥ
{!}
ādāya
prayayau
vīraḥ
sa
br̥hannaḍa
sāratʰiḥ
/21/
{!}
Verse: 22
Halfverse: a
atʰottarā
ca
kanyāś
ca
sakʰyas
tām
abruvaṃs
tadā
atʰa
_uttarā
ca
kanyāś
ca
sakʰyas
tām
abruvaṃs
tadā
/
Halfverse: c
br̥hannaḍe
ānayetʰā
vāsāṃsi
rucirāṇi
naḥ
{!}
br̥hannaḍe\
ānayetʰā
vāsāṃsi
rucirāṇi
naḥ
/22/
ՙ
{!}
Verse: 23
Halfverse: a
pāñcāli
kāryaṃ
sūkṣmāṇi
citrāṇi
vividʰāni
ca
pāñcāli
kāryaṃ
sūkṣmāṇi
citrāṇi
vividʰāni
ca
/
Halfverse: c
vijitya
saṃgrāmagatān
bʰīṣmadroṇamukʰān
kurūn
vijitya
saṃgrāma-gatān
bʰīṣma-droṇa-mukʰān
kurūn
/23/
Verse: 24
Halfverse: a
atʰa
tā
bruvatīḥ
kanyāḥ
sahitāḥ
pāṇḍunandanaḥ
atʰa
tā
bruvatīḥ
kanyāḥ
sahitāḥ
pāṇḍu-nandanaḥ
/
Halfverse: c
pratyuvāca
hasan
pārtʰo
megʰadundubʰi
niḥsvanaḥ
pratyuvāca
hasan
pārtʰas
megʰa-dundubʰi
niḥsvanaḥ
/24/
Verse: 25
Halfverse: a
yady
uttaro
'yaṃ
saṃgrāme
vijeṣyati
mahāratʰān
yady
uttaro
_ayaṃ
saṃgrāme
vijeṣyati
mahā-ratʰān
/
Halfverse: c
atʰāhariṣye
vāsāṃsi
divyāni
rucirāṇi
ca
atʰa
_āhariṣye
vāsāṃsi
divyāni
rucirāṇi
ca
/25/
Verse: 26
Halfverse: a
evam
uktvā
tu
bībʰatsus
tataḥ
prācodayad
dʰayān
evam
uktvā
tu
bībʰatsus
tataḥ
prācodayadd^hayān
/
Halfverse: c
kurūn
abʰimukʰāñ
śūro
nānā
dʰvajapatākinaḥ
kurūn
abʰimukʰān
śūras
nānā
dʰvaja-patākinaḥ
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.