TITUS
Mahabharata
Part No. 630
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1  {Uttara uvāca}
Halfverse: a    
adyāham anugaccʰeyaṃ   dr̥ḍʰadʰanvā gavāṃ padam
   
adya_aham anugaccʰeyaṃ   dr̥ḍʰa-dʰanvā gavāṃ padam /
Halfverse: c    
yadi me sāratʰiḥ kaś cid   bʰaved aśveṣu kovidaḥ
   
yadi me sāratʰiḥ kaścit   bʰavet aśveṣu kovidaḥ /1/

Verse: 2 
Halfverse: a    
tam eva nādʰigaccʰāmi   yo me yantā bʰaven naraḥ
   
tam eva na_adʰigaccʰāmi   yo me yantā bʰavet naraḥ /
Halfverse: c    
paśyadʰvaṃ sāradʰiṃ kṣipraṃ   mama yuktaṃ prayāsyataḥ
   
paśyadʰvaṃ sāradʰiṃ kṣipraṃ   mama yuktaṃ prayāsyataḥ /2/

Verse: 3 
Halfverse: a    
aṣṭāviṃśati rātraṃ    māsaṃ nūnam antataḥ
   
aṣṭāviṃśati rātraṃ    māsaṃ nūnam antataḥ /
Halfverse: c    
yat tad āsī mahad yuddʰaṃ   tatra me sāratʰir hataḥ
   
yat tad āsī mahad yuddʰaṃ   tatra me sāratʰir hataḥ /3/

Verse: 4 
Halfverse: a    
sa labʰeyaṃ yadi tv anyaṃ   hara yānavidaṃ naram
   
sa labʰeyaṃ yadi tv anyaṃ   hara yāna-vidaṃ naram /
Halfverse: c    
tvarāvān adya yātvāhaṃ   samuccʰritamahādʰvajam
   
tvarāvān adya yātvā_ahaṃ   samuccʰrita-mahā-dʰvajam /4/

Verse: 5 
Halfverse: a    
vigāhya tatparānīkaṃ   gajavājir atʰākulam
   
vigāhya tat-para_anīkaṃ   gaja-vājir atʰa_ākulam /
Halfverse: c    
śastrapratāpa nirvīryān   kurūñ jitvānaye paśūn
   
śastra-pratāpa nirvīryān   kurūn jitvā_ānaye paśūn /5/

Verse: 6 
Halfverse: a    
duryodʰanaṃ śāṃtanavaṃ   karṇaṃ vaikartanaṃ kr̥pam
   
duryodʰanaṃ śāṃtanavaṃ   karṇaṃ vaikartanaṃ kr̥pam / ՙ
Halfverse: c    
droṇaṃ ca saha putreṇa   maheṣvāsān samāgatān
   
droṇaṃ ca saha putreṇa   mahā_iṣvāsān samāgatān /6/

Verse: 7 
Halfverse: a    
vitrāsayitvā saṃgrāme   dānavān iva vajrabʰr̥t
   
vitrāsayitvā saṃgrāme   dānavān iva vajra-bʰr̥t /
Halfverse: c    
anenaiva muhūrtena   punaḥ pratyānaye paśūn
   
anena_eva muhūrtena   punaḥ pratyānaye paśūn /7/

Verse: 8 
Halfverse: a    
śūnyam āsādya kuravaḥ   prayānty ādāya godʰanam
   
śūnyam āsādya kuravaḥ   prayānty ādāya go-dʰanam /
Halfverse: c    
kiṃ nu śakyaṃ mayā kartuṃ   yad ahaṃ tatra nābʰavam
   
kiṃ nu śakyaṃ mayā kartuṃ   yad ahaṃ tatra na_abʰavam /8/

Verse: 9 
Halfverse: a    
paśyeyur adya me vīryaṃ   kuravas te samāgatāḥ
   
paśyeyur adya me vīryaṃ   kuravas te samāgatāḥ /
Halfverse: c    
kiṃ nu pārtʰo 'rjunaḥ sākṣād   ayam asmān prabādʰate
   
kiṃ nu pārtʰo_arjunaḥ sākṣāt   ayam asmān prabādʰate /9/

Verse: 10 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tasya tad vacanaṃ strīṣu   bʰāṣataḥ sma punaḥ punaḥ
   
tasya tad vacanaṃ strīṣu   bʰāṣataḥ sma punaḥ punaḥ /
Halfverse: c    
nāmarṣayata pāñcālī   bībʰatsoḥ parikīrtanam
   
na_amarṣayata pāñcālī   bībʰatsoḥ parikīrtanam /10/ 10

Verse: 11 
Halfverse: a    
atʰainam upasaṃgamya   strīmadʰyāt tapasvinī
   
atʰa_enam upasaṃgamya   strī-madʰyāt tapasvinī /
Halfverse: c    
vrīḍamāneva śanakair   idaṃ vacanam abravīt
   
vrīḍamānā_iva śanakair   idaṃ vacanam abravīt /11/

Verse: 12 
Halfverse: a    
yo 'sau br̥had vāraṇābʰo   yuvā supriya darśanaḥ
   
yo_asau br̥had vāraṇa_ābʰas   yuvā supriya darśanaḥ /
Halfverse: c    
br̥hannaḍeti vikʰyātaḥ   pārtʰasyāsīt sa sāratʰiḥ {!}
   
br̥hannaḍā_iti vikʰyātaḥ   pārtʰasya_āsīt sa sāratʰiḥ /12/ {!}

Verse: 13 
Halfverse: a    
dʰanuṣy anavaraś cāsīt   tasya śiṣyo mahātmanaḥ
   
dʰanuṣy anavaraś ca_āsīt   tasya śiṣyas mahātmanaḥ /
Halfverse: c    
dr̥ṣṭapūrvo mayā vīra   carantyā pāṇḍavān prati
   
dr̥ṣṭa-pūrvas mayā vīra   carantyā pāṇḍavān prati /13/

Verse: 14 
Halfverse: a    
yadā tat pāvako dāvam   adahat kʰāṇḍavaṃ mahat
   
yadā tat pāvako dāvam   adahat kʰāṇḍavaṃ mahat /
Halfverse: c    
arjunasya tadānena   saṃgr̥hītā hayottamāḥ
   
arjunasya tadā_anena   saṃgr̥hītā haya_uttamāḥ /14/

Verse: 15 
Halfverse: a    
tena sāratʰinā pārtʰaḥ   sarvabʰūtāni sarvaśaḥ
   
tena sāratʰinā pārtʰaḥ   sarva-bʰūtāni sarvaśaḥ /
Halfverse: c    
ajayat kʰāṇḍava prastʰe   na hi yantāsti tādr̥śaḥ
   
ajayat kʰāṇḍava prastʰe   na hi yantā_asti tādr̥śaḥ /15/

Verse: 16 
Halfverse: a    
yeyaṃ kumārī suśroṇī   bʰaginī te yavīyasī
   
_iyaṃ kumārī suśroṇī   bʰaginī te yavīyasī /
Halfverse: c    
asyāḥ sa vacanaṃ vīrakariṣyati   na saṃśayaḥ
   
asyāḥ sa vacanaṃ vīra-kariṣyati   na saṃśayaḥ /16/

Verse: 17 
Halfverse: a    
yadi vai sāratʰiḥ sa syāt   kurūn sarvān asaṃśayam
   
yadi vai sāratʰiḥ sa syāt   kurūn sarvān asaṃśayam /
Halfverse: c    
jitvā gāś ca samādāya   dʰruvam āgamanaṃ bʰavet
   
jitvā gāś ca samādāya   dʰruvam āgamanaṃ bʰavet /17/

Verse: 18 
Halfverse: a    
evam uktaḥ sa sairandʰyā   bʰaginīṃ pratyabʰāṣata
   
evam uktaḥ sa sairandʰyā   bʰaginīṃ pratyabʰāṣata /
Halfverse: c    
gaccʰa tvam anavadyāṅgi   tām ānaya br̥hannaḍām {!}
   
gaccʰa tvam anavadya_aṅgi   tām ānaya br̥hannaḍām / {!}

Verse: 19 
Halfverse: a    
bʰrātrā preṣitā śīgʰram   agaccʰan nartanā gr̥ham
   
bʰrātrā preṣitā śīgʰram   agaccʰat nartanā gr̥ham /
Halfverse: c    
yatrāste sa mahābāhuś   cʰannaḥ satreṇa pāṇḍavaḥ
   
yatra_āste sa mahā-bāhuś   cʰannaḥ satreṇa pāṇḍavaḥ /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.