TITUS
Mahabharata
Part No. 630
Chapter: 34
Adhyāya
34
Verse: 1
{Uttara
uvāca}
Halfverse: a
adyāham
anugaccʰeyaṃ
dr̥ḍʰadʰanvā
gavāṃ
padam
adya
_aham
anugaccʰeyaṃ
dr̥ḍʰa-dʰanvā
gavāṃ
padam
/
Halfverse: c
yadi
me
sāratʰiḥ
kaś
cid
bʰaved
aśveṣu
kovidaḥ
yadi
me
sāratʰiḥ
kaścit
bʰavet
aśveṣu
kovidaḥ
/1/
Verse: 2
Halfverse: a
tam
eva
nādʰigaccʰāmi
yo
me
yantā
bʰaven
naraḥ
tam
eva
na
_adʰigaccʰāmi
yo
me
yantā
bʰavet
naraḥ
/
Halfverse: c
paśyadʰvaṃ
sāradʰiṃ
kṣipraṃ
mama
yuktaṃ
prayāsyataḥ
paśyadʰvaṃ
sāradʰiṃ
kṣipraṃ
mama
yuktaṃ
prayāsyataḥ
/2/
Verse: 3
Halfverse: a
aṣṭāviṃśati
rātraṃ
vā
māsaṃ
vā
nūnam
antataḥ
aṣṭāviṃśati
rātraṃ
vā
māsaṃ
vā
nūnam
antataḥ
/
Halfverse: c
yat
tad
āsī
mahad
yuddʰaṃ
tatra
me
sāratʰir
hataḥ
yat
tad
āsī
mahad
yuddʰaṃ
tatra
me
sāratʰir
hataḥ
/3/
Verse: 4
Halfverse: a
sa
labʰeyaṃ
yadi
tv
anyaṃ
hara
yānavidaṃ
naram
sa
labʰeyaṃ
yadi
tv
anyaṃ
hara
yāna-vidaṃ
naram
/
Halfverse: c
tvarāvān
adya
yātvāhaṃ
samuccʰritamahādʰvajam
tvarāvān
adya
yātvā
_ahaṃ
samuccʰrita-mahā-dʰvajam
/4/
Verse: 5
Halfverse: a
vigāhya
tatparānīkaṃ
gajavājir
atʰākulam
vigāhya
tat-para
_anīkaṃ
gaja-vājir
atʰa
_ākulam
/
Halfverse: c
śastrapratāpa
nirvīryān
kurūñ
jitvānaye
paśūn
śastra-pratāpa
nirvīryān
kurūn
jitvā
_ānaye
paśūn
/5/
Verse: 6
Halfverse: a
duryodʰanaṃ
śāṃtanavaṃ
karṇaṃ
vaikartanaṃ
kr̥pam
duryodʰanaṃ
śāṃtanavaṃ
karṇaṃ
vaikartanaṃ
kr̥pam
/
ՙ
Halfverse: c
droṇaṃ
ca
saha
putreṇa
maheṣvāsān
samāgatān
droṇaṃ
ca
saha
putreṇa
mahā
_iṣvāsān
samāgatān
/6/
Verse: 7
Halfverse: a
vitrāsayitvā
saṃgrāme
dānavān
iva
vajrabʰr̥t
vitrāsayitvā
saṃgrāme
dānavān
iva
vajra-bʰr̥t
/
Halfverse: c
anenaiva
muhūrtena
punaḥ
pratyānaye
paśūn
anena
_eva
muhūrtena
punaḥ
pratyānaye
paśūn
/7/
Verse: 8
Halfverse: a
śūnyam
āsādya
kuravaḥ
prayānty
ādāya
godʰanam
śūnyam
āsādya
kuravaḥ
prayānty
ādāya
go-dʰanam
/
Halfverse: c
kiṃ
nu
śakyaṃ
mayā
kartuṃ
yad
ahaṃ
tatra
nābʰavam
kiṃ
nu
śakyaṃ
mayā
kartuṃ
yad
ahaṃ
tatra
na
_abʰavam
/8/
Verse: 9
Halfverse: a
paśyeyur
adya
me
vīryaṃ
kuravas
te
samāgatāḥ
paśyeyur
adya
me
vīryaṃ
kuravas
te
samāgatāḥ
/
Halfverse: c
kiṃ
nu
pārtʰo
'rjunaḥ
sākṣād
ayam
asmān
prabādʰate
kiṃ
nu
pārtʰo
_arjunaḥ
sākṣāt
ayam
asmān
prabādʰate
/9/
Verse: 10
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasya
tad
vacanaṃ
strīṣu
bʰāṣataḥ
sma
punaḥ
punaḥ
tasya
tad
vacanaṃ
strīṣu
bʰāṣataḥ
sma
punaḥ
punaḥ
/
Halfverse: c
nāmarṣayata
pāñcālī
bībʰatsoḥ
parikīrtanam
na
_amarṣayata
pāñcālī
bībʰatsoḥ
parikīrtanam
/10/
10
Verse: 11
Halfverse: a
atʰainam
upasaṃgamya
strīmadʰyāt
sā
tapasvinī
atʰa
_enam
upasaṃgamya
strī-madʰyāt
sā
tapasvinī
/
Halfverse: c
vrīḍamāneva
śanakair
idaṃ
vacanam
abravīt
vrīḍamānā
_iva
śanakair
idaṃ
vacanam
abravīt
/11/
Verse: 12
Halfverse: a
yo
'sau
br̥had
vāraṇābʰo
yuvā
supriya
darśanaḥ
yo
_asau
br̥had
vāraṇa
_ābʰas
yuvā
supriya
darśanaḥ
/
Halfverse: c
br̥hannaḍeti
vikʰyātaḥ
pārtʰasyāsīt
sa
sāratʰiḥ
{!}
br̥hannaḍā
_iti
vikʰyātaḥ
pārtʰasya
_āsīt
sa
sāratʰiḥ
/12/
{!}
Verse: 13
Halfverse: a
dʰanuṣy
anavaraś
cāsīt
tasya
śiṣyo
mahātmanaḥ
dʰanuṣy
anavaraś
ca
_āsīt
tasya
śiṣyas
mahātmanaḥ
/
Halfverse: c
dr̥ṣṭapūrvo
mayā
vīra
carantyā
pāṇḍavān
prati
dr̥ṣṭa-pūrvas
mayā
vīra
carantyā
pāṇḍavān
prati
/13/
Verse: 14
Halfverse: a
yadā
tat
pāvako
dāvam
adahat
kʰāṇḍavaṃ
mahat
yadā
tat
pāvako
dāvam
adahat
kʰāṇḍavaṃ
mahat
/
Halfverse: c
arjunasya
tadānena
saṃgr̥hītā
hayottamāḥ
arjunasya
tadā
_anena
saṃgr̥hītā
haya
_uttamāḥ
/14/
Verse: 15
Halfverse: a
tena
sāratʰinā
pārtʰaḥ
sarvabʰūtāni
sarvaśaḥ
tena
sāratʰinā
pārtʰaḥ
sarva-bʰūtāni
sarvaśaḥ
/
Halfverse: c
ajayat
kʰāṇḍava
prastʰe
na
hi
yantāsti
tādr̥śaḥ
ajayat
kʰāṇḍava
prastʰe
na
hi
yantā
_asti
tādr̥śaḥ
/15/
Verse: 16
Halfverse: a
yeyaṃ
kumārī
suśroṇī
bʰaginī
te
yavīyasī
yā
_iyaṃ
kumārī
suśroṇī
bʰaginī
te
yavīyasī
/
Halfverse: c
asyāḥ
sa
vacanaṃ
vīrakariṣyati
na
saṃśayaḥ
asyāḥ
sa
vacanaṃ
vīra-kariṣyati
na
saṃśayaḥ
/16/
Verse: 17
Halfverse: a
yadi
vai
sāratʰiḥ
sa
syāt
kurūn
sarvān
asaṃśayam
yadi
vai
sāratʰiḥ
sa
syāt
kurūn
sarvān
asaṃśayam
/
Halfverse: c
jitvā
gāś
ca
samādāya
dʰruvam
āgamanaṃ
bʰavet
jitvā
gāś
ca
samādāya
dʰruvam
āgamanaṃ
bʰavet
/17/
Verse: 18
Halfverse: a
evam
uktaḥ
sa
sairandʰyā
bʰaginīṃ
pratyabʰāṣata
evam
uktaḥ
sa
sairandʰyā
bʰaginīṃ
pratyabʰāṣata
/
Halfverse: c
gaccʰa
tvam
anavadyāṅgi
tām
ānaya
br̥hannaḍām
{!}
gaccʰa
tvam
anavadya
_aṅgi
tām
ānaya
br̥hannaḍām
/
{!}
Verse: 19
Halfverse: a
sā
bʰrātrā
preṣitā
śīgʰram
agaccʰan
nartanā
gr̥ham
sā
bʰrātrā
preṣitā
śīgʰram
agaccʰat
nartanā
gr̥ham
/
Halfverse: c
yatrāste
sa
mahābāhuś
cʰannaḥ
satreṇa
pāṇḍavaḥ
yatra
_āste
sa
mahā-bāhuś
cʰannaḥ
satreṇa
pāṇḍavaḥ
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.