TITUS
Mahabharata
Part No. 629
Chapter: 33
Adhyāya
33
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
yāte
trigartaṃ
matsye
tu
paśūṃs
tān
svān
parīpsati
yāte
trigartaṃ
matsye
tu
paśūṃs
tān
svān
parīpsati
/
Halfverse: c
duryodʰanaḥ
sahāmātyo
virāṭam
upayād
atʰa
duryodʰanaḥ
saha
_amātyas
virāṭam
upayāt
atʰa
/1/
Verse: 2
Halfverse: a
bʰīṣmo
droṇaś
ca
karṇaś
ca
kr̥paś
ca
paramāstra
vit
bʰīṣmo
droṇaś
ca
karṇaś
ca
kr̥paś
ca
parama
_astra
vit
/
Halfverse: c
drauṇiś
ca
saubalaś
caiva
tatʰā
duḥkśāsanaḥ
prabʰuḥ
drauṇiś
ca
saubalaś
caiva
tatʰā
duḥkśāsanaḥ
prabʰuḥ
/2/
Verse: 3
Halfverse: a
viviṃśatir
vikarṇaś
ca
citrasenaś
ca
vīryavān
viviṃśatir
vikarṇaś
ca
citrasenaś
ca
vīryavān
/
Halfverse: c
durmukʰo
duḥsahaś
caiva
ye
caivānye
marā
ratʰāḥ
durmukʰo
duḥsahaś
caiva
ye
ca
_eva
_anye
marā
ratʰāḥ
/3/
Verse: 4
Halfverse: a
ete
matsyān
upāgamya
virāṭasya
mahīpateḥ
ete
matsyān
upāgamya
virāṭasya
mahī-pateḥ
/
Halfverse: c
gʰoṣān
vidrāvya
tarasā
godʰanaṃ
jahrur
ojasā
gʰoṣān
vidrāvya
tarasā
go-dʰanaṃ
jahrur
ojasā
/4/
Verse: 5
Halfverse: a
ṣaṣṭiṃ
gavāṃ
sahasrāṇi
kuravaḥ
kālayanti
te
ṣaṣṭiṃ
gavāṃ
sahasrāṇi
kuravaḥ
kālayanti
te
/
Halfverse: c
mahatā
ratʰavaṃśena
parivārya
samantataḥ
mahatā
ratʰa-vaṃśena
parivārya
samantataḥ
/5/
Verse: 6
Halfverse: a
gopālānāṃ
tu
gʰoṣeṣu
hanyatāṃ
tar
mahāratʰaiḥ
gopālānāṃ
tu
gʰoṣeṣu
hanyatāṃ
tar
mahā-ratʰaiḥ
/
Halfverse: c
ārāvaḥ
sumahān
āsīt
saṃprahāre
bʰayaṃkare
ārāvaḥ
sumahān
āsīt
saṃprahāre
bʰayaṃ-kare
/6/
Verse: 7
Halfverse: a
gavādʰyakṣas
tu
saṃtrasto
ratʰam
āstʰāya
sa
tvaraḥ
gava
_adʰyakṣas
tu
saṃtrasto
ratʰam
āstʰāya
sa
tvaraḥ
/
Halfverse: c
jagāma
nagarāyaiva
parikrośaṃs
tadārtavat
jagāma
nagarāya
_eva
parikrośaṃs
tadā
_ārtavat
/7/
Verse: 8
Halfverse: a
sa
praviśya
puraṃ
rājño
nr̥pa
veśmābʰyayāt
tataḥ
sa
praviśya
puraṃ
rājño
nr̥pa
veśma
_abʰyayāt
tataḥ
/
Halfverse: c
avatīrya
ratʰāt
tūrṇam
ākʰyātuṃ
praviveśa
ha
avatīrya
ratʰāt
tūrṇam
ākʰyātuṃ
praviveśa
ha
/8/
Verse: 9
Halfverse: a
dr̥ṣṭvā
bʰūmiṃjayaṃ
nāma
putraṃ
matsyasya
māninam
dr̥ṣṭvā
bʰūmiṃjayaṃ
nāma
putraṃ
matsyasya
māninam
/
Halfverse: c
tasmai
tat
sarvam
ācaṣṭa
rāṣṭrasya
paśukarṣaṇam
tasmai
tat
sarvam
ācaṣṭa
rāṣṭrasya
paśu-karṣaṇam
/9/
Verse: 10
Halfverse: a
ṣaṣṭiṃ
gavāṃ
sahasrāṇi
kuravaḥ
kālayanti
te
ṣaṣṭiṃ
gavāṃ
sahasrāṇi
kuravaḥ
kālayanti
te
/
Halfverse: c
tad
vijetuṃ
samuttiṣṭʰa
godʰanaṃ
rāṣṭravardʰanam
tat
vijetuṃ
samuttiṣṭʰa
go-dʰanaṃ
rāṣṭra-vardʰanam
/10/
10
Verse: 11
Halfverse: a
rājaputra
hitaprepsuḥ
kṣipraṃ
niryāhi
vai
svayam
rāja-putra
hita-prepsuḥ
kṣipraṃ
niryāhi
vai
svayam
/
Halfverse: c
tvāṃ
hi
matsyo
mahīpālaḥ
śūnyapālam
ihākarot
tvāṃ
hi
matsyas
mahī-pālaḥ
śūnya-pālam
iha
_akarot
/11/
Verse: 12
Halfverse: a
tvayā
pariṣado
madʰye
ślāgʰate
sa
narādʰipaḥ
tvayā
pariṣadas
madʰye
ślāgʰate
sa
nara
_adʰipaḥ
/
Halfverse: c
putro
mamānurūpaś
ca
śūraś
ceti
kulodvahaḥ
putras
mama
_anurūpaś
ca
śūraś
ca
_iti
kula
_udvahaḥ
/12/
Verse: 13
Halfverse: a
iṣvastre
nipuṇo
yodʰaḥ
sadā
vīraś
ca
me
sutaḥ
iṣv-astre
nipuṇas
yodʰaḥ
sadā
vīraś
ca
me
sutaḥ
/
Halfverse: c
tasya
tat
satyam
evāstu
manuṣyendrasya
bʰāṣitam
tasya
tat
satyam
eva
_astu
manuṣya
_indrasya
bʰāṣitam
/13/
Verse: 14
Halfverse: a
āvartaya
kurūñ
jitvā
paśūn
paśumatāṃ
vara
āvartaya
kurūn
jitvā
paśūn
paśumatāṃ
vara
/
Halfverse: c
nirdahaiṣām
anīkāni
bʰīmena
śaratejasā
nirdaha
_eṣām
anīkāni
bʰīmena
śara-tejasā
/14/
Verse: 15
Halfverse: a
dʰanuścyutai
rukmapuṅkʰaiḥ
śaraiḥ
saṃnataparvabʰiḥ
dʰanus-cyutai
rukma-puṅkʰaiḥ
śaraiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
dviṣatāṃ
bʰindʰy
anīkāni
gajānām
iva
yūtʰapaḥ
dviṣatāṃ
bʰindʰy
anīkāni
gajānām
iva
yūtʰapaḥ
/15/
Verse: 16
Halfverse: a
pāśopadʰānāṃ
jyātantrīṃ
cāpadaṇḍāṃ
mahāsvanām
pāśa
_upadʰānāṃ
jyā-tantrīṃ
cāpa-daṇḍāṃ
mahā-svanām
/
Halfverse: c
śaravarṇāṃ
dʰanur
vīṇāṃ
śatrumadʰye
pravādaya
śara-varṇāṃ
dʰanus
vīṇāṃ
śatru-madʰye
pravādaya
/16/
Verse: 17
Halfverse: a
śvetā
rajatasaṃkāśā
ratʰe
yujyantu
te
hayāḥ
śvetā
rajata-saṃkāśā
ratʰe
yujyantu
te
hayāḥ
/
Halfverse: c
dʰvajaṃ
ca
siṃhaṃ
sauvarṇam
uccʰrayantu
tavābʰibʰoḥ
dʰvajaṃ
ca
siṃhaṃ
sauvarṇam
uccʰrayantu
tava
_abʰibʰoḥ
/17/
Verse: 18
Halfverse: a
rukmapaṅkʰāḥ
prasannāgrā
muktā
hastavatā
tvayā
rukma-paṅkʰāḥ
prasanna
_agrā
muktā
hastavatā
tvayā
/
Halfverse: c
cʰādayantu
śarāḥ
sūryaṃ
rājñām
āyur
nirodʰinaḥ
cʰādayantu
śarāḥ
sūryaṃ
rājñām
āyus
nirodʰinaḥ
/18/
Verse: 19
Halfverse: a
raṇe
jitvā
kurūn
sarvān
varja
pāṇir
ivāsurān
raṇe
jitvā
kurūn
sarvān
varja
pāṇir
iva
_asurān
/
Halfverse: c
yaśo
mahad
avāpya
tvaṃ
praviśedaṃ
puraṃ
punaḥ
yaśas
mahat
avāpya
tvaṃ
praviśa
_idaṃ
puraṃ
punaḥ
/19/
Verse: 20
Halfverse: a
tvaṃ
hi
rāṣṭrasya
paramā
gatir
matsyapateḥ
sutaḥ
tvaṃ
hi
rāṣṭrasya
paramā
gatir
matsya-pateḥ
sutaḥ
/
Halfverse: c
gatimanto
bʰavantv
adya
sarve
viṣayavāsinaḥ
gatimantas
bʰavantv
adya
sarve
viṣaya-vāsinaḥ
/20/
20
Verse: 21
Halfverse: a
strīmadʰya
uktas
tenāsau
tad
vākyam
abʰayaṃkaram
strī-madʰya\
uktas
tena
_asau
tad
vākyam
abʰayaṃ-karam
/
ՙ
Halfverse: c
antaḥpure
ślāgʰamāna
idaṃ
vacanam
abravīt
antaḥpure
ślāgʰamāna
idaṃ
vacanam
abravīt
/21/
(E)21ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.