TITUS
Mahabharata
Part No. 629
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
yāte trigartaṃ matsye tu   paśūṃs tān svān parīpsati
   
yāte trigartaṃ matsye tu   paśūṃs tān svān parīpsati /
Halfverse: c    
duryodʰanaḥ sahāmātyo   virāṭam upayād atʰa
   
duryodʰanaḥ saha_amātyas   virāṭam upayāt atʰa /1/

Verse: 2 
Halfverse: a    
bʰīṣmo droṇaś ca karṇaś ca   kr̥paś ca paramāstra vit
   
bʰīṣmo droṇaś ca karṇaś ca   kr̥paś ca parama_astra vit /
Halfverse: c    
drauṇiś ca saubalaś caiva   tatʰā duḥkśāsanaḥ prabʰuḥ
   
drauṇiś ca saubalaś caiva   tatʰā duḥkśāsanaḥ prabʰuḥ /2/

Verse: 3 
Halfverse: a    
viviṃśatir vikarṇaś ca   citrasenaś ca vīryavān
   
viviṃśatir vikarṇaś ca   citrasenaś ca vīryavān /
Halfverse: c    
durmukʰo duḥsahaś caiva   ye caivānye marā ratʰāḥ
   
durmukʰo duḥsahaś caiva   ye ca_eva_anye marā ratʰāḥ /3/

Verse: 4 
Halfverse: a    
ete matsyān upāgamya   virāṭasya mahīpateḥ
   
ete matsyān upāgamya   virāṭasya mahī-pateḥ /
Halfverse: c    
gʰoṣān vidrāvya tarasā   godʰanaṃ jahrur ojasā
   
gʰoṣān vidrāvya tarasā   go-dʰanaṃ jahrur ojasā /4/

Verse: 5 
Halfverse: a    
ṣaṣṭiṃ gavāṃ sahasrāṇi   kuravaḥ kālayanti te
   
ṣaṣṭiṃ gavāṃ sahasrāṇi   kuravaḥ kālayanti te /
Halfverse: c    
mahatā ratʰavaṃśena   parivārya samantataḥ
   
mahatā ratʰa-vaṃśena   parivārya samantataḥ /5/

Verse: 6 
Halfverse: a    
gopālānāṃ tu gʰoṣeṣu   hanyatāṃ tar mahāratʰaiḥ
   
gopālānāṃ tu gʰoṣeṣu   hanyatāṃ tar mahā-ratʰaiḥ /
Halfverse: c    
ārāvaḥ sumahān āsīt   saṃprahāre bʰayaṃkare
   
ārāvaḥ sumahān āsīt   saṃprahāre bʰayaṃ-kare /6/

Verse: 7 
Halfverse: a    
gavādʰyakṣas tu saṃtrasto   ratʰam āstʰāya sa tvaraḥ
   
gava_adʰyakṣas tu saṃtrasto   ratʰam āstʰāya sa tvaraḥ /
Halfverse: c    
jagāma nagarāyaiva   parikrośaṃs tadārtavat
   
jagāma nagarāya_eva   parikrośaṃs tadā_ārtavat /7/

Verse: 8 
Halfverse: a    
sa praviśya puraṃ rājño   nr̥pa veśmābʰyayāt tataḥ
   
sa praviśya puraṃ rājño   nr̥pa veśma_abʰyayāt tataḥ /
Halfverse: c    
avatīrya ratʰāt tūrṇam   ākʰyātuṃ praviveśa ha
   
avatīrya ratʰāt tūrṇam   ākʰyātuṃ praviveśa ha /8/

Verse: 9 
Halfverse: a    
dr̥ṣṭvā bʰūmiṃjayaṃ nāma   putraṃ matsyasya māninam
   
dr̥ṣṭvā bʰūmiṃjayaṃ nāma   putraṃ matsyasya māninam /
Halfverse: c    
tasmai tat sarvam ācaṣṭa   rāṣṭrasya paśukarṣaṇam
   
tasmai tat sarvam ācaṣṭa   rāṣṭrasya paśu-karṣaṇam /9/

Verse: 10 
Halfverse: a    
ṣaṣṭiṃ gavāṃ sahasrāṇi   kuravaḥ kālayanti te
   
ṣaṣṭiṃ gavāṃ sahasrāṇi   kuravaḥ kālayanti te /
Halfverse: c    
tad vijetuṃ samuttiṣṭʰa   godʰanaṃ rāṣṭravardʰanam
   
tat vijetuṃ samuttiṣṭʰa   go-dʰanaṃ rāṣṭra-vardʰanam /10/ 10

Verse: 11 
Halfverse: a    
rājaputra hitaprepsuḥ   kṣipraṃ niryāhi vai svayam
   
rāja-putra hita-prepsuḥ   kṣipraṃ niryāhi vai svayam /
Halfverse: c    
tvāṃ hi matsyo mahīpālaḥ   śūnyapālam ihākarot
   
tvāṃ hi matsyas mahī-pālaḥ   śūnya-pālam iha_akarot /11/

Verse: 12 
Halfverse: a    
tvayā pariṣado madʰye   ślāgʰate sa narādʰipaḥ
   
tvayā pariṣadas madʰye   ślāgʰate sa nara_adʰipaḥ /
Halfverse: c    
putro mamānurūpaś ca   śūraś ceti kulodvahaḥ
   
putras mama_anurūpaś ca   śūraś ca_iti kula_udvahaḥ /12/

Verse: 13 
Halfverse: a    
iṣvastre nipuṇo yodʰaḥ   sadā vīraś ca me sutaḥ
   
iṣv-astre nipuṇas yodʰaḥ   sadā vīraś ca me sutaḥ /
Halfverse: c    
tasya tat satyam evāstu   manuṣyendrasya bʰāṣitam
   
tasya tat satyam eva_astu   manuṣya_indrasya bʰāṣitam /13/

Verse: 14 
Halfverse: a    
āvartaya kurūñ jitvā   paśūn paśumatāṃ vara
   
āvartaya kurūn jitvā   paśūn paśumatāṃ vara /
Halfverse: c    
nirdahaiṣām anīkāni   bʰīmena śaratejasā
   
nirdaha_eṣām anīkāni   bʰīmena śara-tejasā /14/

Verse: 15 
Halfverse: a    
dʰanuścyutai rukmapuṅkʰaiḥ   śaraiḥ saṃnataparvabʰiḥ
   
dʰanus-cyutai rukma-puṅkʰaiḥ   śaraiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
dviṣatāṃ bʰindʰy anīkāni   gajānām iva yūtʰapaḥ
   
dviṣatāṃ bʰindʰy anīkāni   gajānām iva yūtʰapaḥ /15/

Verse: 16 
Halfverse: a    
pāśopadʰānāṃ jyātantrīṃ   cāpadaṇḍāṃ mahāsvanām
   
pāśa_upadʰānāṃ jyā-tantrīṃ   cāpa-daṇḍāṃ mahā-svanām /
Halfverse: c    
śaravarṇāṃ dʰanur vīṇāṃ   śatrumadʰye pravādaya
   
śara-varṇāṃ dʰanus vīṇāṃ   śatru-madʰye pravādaya /16/

Verse: 17 
Halfverse: a    
śvetā rajatasaṃkāśā   ratʰe yujyantu te hayāḥ
   
śvetā rajata-saṃkāśā   ratʰe yujyantu te hayāḥ /
Halfverse: c    
dʰvajaṃ ca siṃhaṃ sauvarṇam   uccʰrayantu tavābʰibʰoḥ
   
dʰvajaṃ ca siṃhaṃ sauvarṇam   uccʰrayantu tava_abʰibʰoḥ /17/

Verse: 18 
Halfverse: a    
rukmapaṅkʰāḥ prasannāgrā   muktā hastavatā tvayā
   
rukma-paṅkʰāḥ prasanna_agrā   muktā hastavatā tvayā /
Halfverse: c    
cʰādayantu śarāḥ sūryaṃ   rājñām āyur nirodʰinaḥ
   
cʰādayantu śarāḥ sūryaṃ   rājñām āyus nirodʰinaḥ /18/

Verse: 19 
Halfverse: a    
raṇe jitvā kurūn sarvān   varja pāṇir ivāsurān
   
raṇe jitvā kurūn sarvān   varja pāṇir iva_asurān /
Halfverse: c    
yaśo mahad avāpya tvaṃ   praviśedaṃ puraṃ punaḥ
   
yaśas mahat avāpya tvaṃ   praviśa_idaṃ puraṃ punaḥ /19/

Verse: 20 
Halfverse: a    
tvaṃ hi rāṣṭrasya paramā   gatir matsyapateḥ sutaḥ
   
tvaṃ hi rāṣṭrasya paramā   gatir matsya-pateḥ sutaḥ /
Halfverse: c    
gatimanto bʰavantv adya   sarve viṣayavāsinaḥ
   
gatimantas bʰavantv adya   sarve viṣaya-vāsinaḥ /20/ 20

Verse: 21 
Halfverse: a    
strīmadʰya uktas tenāsau   tad vākyam abʰayaṃkaram
   
strī-madʰya\ uktas tena_asau   tad vākyam abʰayaṃ-karam / ՙ
Halfverse: c    
antaḥpure ślāgʰamāna   idaṃ vacanam abravīt
   
antaḥpure ślāgʰamāna idaṃ vacanam abravīt /21/ (E)21ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.