TITUS
Mahabharata
Part No. 628
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tamasābʰiplute loke   rajasā caiva bʰārata
   
tamasā_abʰiplute loke   rajasā ca_eva bʰārata /
Halfverse: c    
vyatiṣṭʰan vai muhūrtaṃ tu   vyūḍʰānīkāḥ prahāriṇaḥ
   
vyatiṣṭʰan vai muhūrtaṃ tu   vyūḍʰa_anīkāḥ prahāriṇaḥ /1/

Verse: 2 
Halfverse: a    
tato 'ndʰakāraṃ praṇudann   udatiṣṭʰata candramāḥ
   
tato_andʰakāraṃ praṇudann   udatiṣṭʰata candramāḥ /
Halfverse: c    
kurvāṇo vimalāṃ rātriṃ   nandayan kṣatriyān yudʰi
   
kurvāṇas vimalāṃ rātriṃ   nandayan kṣatriyān yudʰi /2/

Verse: 3 
Halfverse: a    
tataḥ prakāśam āsādya   punar yuddʰam avartata
   
tataḥ prakāśam āsādya   punar yuddʰam avartata /
Halfverse: c    
gʰorarūpaṃ tatas te sma   nāvekṣanta parasparam
   
gʰora-rūpaṃ tatas te sma   na_avekṣanta parasparam /3/ ՙ

Verse: 4 
Halfverse: a    
tataḥ suśarmā traigartaḥ   saha bʰrātrā yavīyasā
   
tataḥ suśarmā traigartaḥ   saha bʰrātrā yavīyasā /
Halfverse: c    
abʰyadravan matsyarājaṃ   ratʰavrātena sarvaśaḥ
   
abʰyadravat matsya-rājaṃ   ratʰa-vrātena sarvaśaḥ /4/

Verse: 5 
Halfverse: a    
tato ratʰābʰyāṃ praskandya   bʰrātarau kṣatriya rṣabʰau
   
tato ratʰābʰyāṃ praskandya   bʰrātarau kṣatriya rṣabʰau /
Halfverse: c    
gadāpāṇī susaṃrabdʰau   samabʰyadravatāṃ hayān
   
gadā-pāṇī su-saṃrabdʰau   samabʰyadravatāṃ hayān /5/


Verse: 6 
Halfverse: a    
tataiva teṣāṃ tu balāni tāni; kruddʰāny atʰānyonyam abʰidravanti
   
tataiva teṣāṃ tu balāni tāni   kruddʰāny atʰa_anyonyam abʰidravanti /
Halfverse: c    
gadāsikʰaḍgaiś ca paraśvadʰaiś ca; prāsaiś ca tīkṣṇāgra supītadʰāraiḥ
   
gadā_asi-kʰaḍgaiś ca paraśvadʰaiś ca   prāsaiś ca tīkṣṇa_agra su-pīta-dʰāraiḥ /6/

Verse: 7 
Halfverse: a    
balaṃ tu matsyasya balena rājā; sarvaṃ trigartādʰipatiḥ suśarmā
   
balaṃ tu matsyasya balena rājā   sarvaṃ trigarta_adʰipatiḥ suśarmā /
Halfverse: c    
pramatʰya jitvā ca prasahya matsyaṃ; virāṭam ojasvinam abʰyadʰāvat
   
pramatʰya jitvā ca prasahya matsyaṃ   virāṭam ojasvinam abʰyadʰāvat /7/


Verse: 8 
Halfverse: a    
tau nihatya pr̥tʰag dʰuryāv   ubʰau ca pārṣṇisāratʰī
   
tau nihatya pr̥tʰag dʰuryāv   ubʰau ca pārṣṇi-sāratʰī /
Halfverse: c    
viratʰaṃ matsyarājānaṃ   jīva grāham agr̥hṇatām
   
viratʰaṃ matsya-rājānaṃ   jīva grāham agr̥hṇatām /8/

Verse: 9 
Halfverse: a    
tam unmatʰya suśarmā tu   rudatīṃ vadʰukām iva
   
tam unmatʰya suśarmā tu   rudatīṃ vadʰukām iva /
Halfverse: c    
syandanaṃ svaṃ samāropya   prayayau śīgʰravāhanaḥ
   
syandanaṃ svaṃ samāropya   prayayau śīgʰra-vāhanaḥ /9/

Verse: 10 
Halfverse: a    
tasmin gr̥hīte viratʰe   virāṭe balavattare
   
tasmin gr̥hīte viratʰe   virāṭe balavattare /
Halfverse: c    
prādravanta bʰayān matsyās   trigartair arditā bʰr̥śam
   
prādravanta bʰayān matsyās   trigartair arditā bʰr̥śam /10/ 10

Verse: 11 
Halfverse: a    
teṣu saṃtrāsyamāneṣu   kuntīputro yudʰiṣṭʰiraḥ
   
teṣu saṃtrāsyamāneṣu   kuntī-putras yudʰiṣṭʰiraḥ /
Halfverse: c    
abʰyabʰāṣan mahābāhuṃ   bʰīmasenam ariṃdamam
   
abʰyabʰāṣan mahā-bāhuṃ   bʰīmasenam ariṃdamam /11/

Verse: 12 
Halfverse: a    
matsyarājaḥ parāmr̥ṣṭas   trigartena suśarmaṇā
   
matsya-rājaḥ parāmr̥ṣṭas   trigartena suśarmaṇā /
Halfverse: c    
taṃ mokṣaya mahābāho   na gaccʰed dviṣatāṃ vaśam
   
taṃ mokṣaya mahā-bāho   na gaccʰet dviṣatāṃ vaśam /12/

Verse: 13 
Halfverse: a    
uṣitāḥ smaḥ sukʰaṃ sarve   sarvakāmaiḥ supūjitāḥ
   
uṣitāḥ smaḥ sukʰaṃ sarve   sarva-kāmaiḥ su-pūjitāḥ /
Halfverse: c    
bʰīmasena tvayā kāryā   tasya vāsasya niṣkr̥tiḥ
   
bʰīmasena tvayā kāryā   tasya vāsasya niṣkr̥tiḥ /13/

Verse: 14 
{Bʰīmasena uvāca}
Halfverse: a    
aham enaṃ paritrāsye   śāsanāt tava pārtʰiva
   
aham enaṃ paritrāsye   śāsanāt tava pārtʰiva /
Halfverse: c    
paśya me sumahat karma   yudʰyataḥ saha śatrubʰiḥ
   
paśya me su-mahat karma   yudʰyataḥ saha śatrubʰiḥ /14/

Verse: 15 
Halfverse: a    
svabāhubalam āśritya   tiṣṭʰa tvaṃ bʰrātr̥bʰiḥ saha
   
sva-bāhu-balam āśritya   tiṣṭʰa tvaṃ bʰrātr̥bʰiḥ saha /
Halfverse: c    
ekāntam āśrito rājan   paśya me 'dya parākramam
   
ekāntam āśrito rājan   paśya me_adya parākramam /15/

Verse: 16 
Halfverse: a    
suskandʰo 'yaṃ mahāvr̥kṣo   gadā rūpa iva stʰitaḥ
   
su-skandʰo_ayaṃ mahā-vr̥kṣo   gadā rūpa\ iva stʰitaḥ / ՙ
Halfverse: c    
enam eva samārujya   drāvayiṣyāmi śātravān
   
enam eva samārujya   drāvayiṣyāmi śātravān /16/

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
taṃ mattam iva mātaṅgaṃ   vīkṣamāṇaṃ vanaspatim
   
taṃ mattam iva mātaṅgaṃ   vīkṣamāṇaṃ vanaspatim /
Halfverse: c    
abravīd bʰrātaraṃ vīraṃ   dʰarmarājo yudʰiṣṭʰiraḥ
   
abravīt bʰrātaraṃ vīraṃ   dʰarma-rājas yudʰiṣṭʰiraḥ /17/

Verse: 18 
Halfverse: a    
bʰīma sāhasaṃ kārṣīs   tiṣṭʰatv eṣa vanaspatiḥ
   
bʰīma sāhasaṃ kārṣīs   tiṣṭʰatv eṣa vanaspatiḥ /
Halfverse: c    
tvā vr̥kṣeṇa karmāṇi   kurvāṇam ati mānuṣam
   
tvā vr̥kṣeṇa karmāṇi   kurvāṇam ati mānuṣam /
Halfverse: e    
janāḥ samavabudʰyeran   bʰīmo 'yam iti bʰārata
   
janāḥ samavabudʰyeran   bʰīmo_ayam iti bʰārata /18/

Verse: 19 
Halfverse: a    
anyad evāyudʰaṃ kiṃ cit   pratipadyasva mānuṣam
   
anyad eva_āyudʰaṃ kiṃcit   pratipadyasva mānuṣam /
Halfverse: c    
cāpaṃ yadi śaktiṃ   nistriṃśaṃ paraśvadʰam
   
cāpaṃ yadi śaktiṃ   nistriṃśaṃ paraśvadʰam /19/

Verse: 20 
Halfverse: a    
yad eva mānuṣaṃ bʰīma   bʰaved anyair alakṣitam
   
yad eva mānuṣaṃ bʰīma   bʰavet anyair alakṣitam /
Halfverse: c    
tad evāyudʰam ādāya   mokṣayāśu mahīpatim
   
tad eva_āyudʰam ādāya   mokṣaya_āśu mahī-patim /20/ 20

Verse: 21 
Halfverse: a    
yamau ca cakrarakṣau te   bʰavitārau mahābalau
   
yamau ca cakra-rakṣau te   bʰavitārau mahā-balau /
Halfverse: c    
vyūhataḥ samare tāta   matsyarājaṃ parīpsataḥ
   
vyūhataḥ samare tāta   matsya-rājaṃ parīpsataḥ /21/

Verse: 22 
Halfverse: a    
tataḥ samastās te sarve   turagān abʰyacodayan
   
tataḥ samastās te sarve   turagān abʰyacodayan /
Halfverse: c    
divyam astraṃ vikurvāṇās   trigartān pratyamarṣaṇāḥ
   
divyam astraṃ vikurvāṇās   trigartān pratyamarṣaṇāḥ /22/

Verse: 23 
Halfverse: a    
tān nivr̥ttaratʰān dr̥ṣṭvā   pāṇḍavān mahācamūḥ
   
tān nivr̥tta-ratʰān dr̥ṣṭvā   pāṇḍavān mahā-camūḥ /
Halfverse: c    
vairāṭī paramakruddʰā   yuyudʰe paramādbʰutam
   
vairāṭī parama-kruddʰā   yuyudʰe parama_adbʰutam /23/

Verse: 24 
Halfverse: a    
sahasraṃ nyavadʰīt tatra   kuntīputro yudʰiṣṭʰiraḥ
   
sahasraṃ nyavadʰīt tatra   kuntī-putras yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰīmaḥ saptaśatān yodʰān   paralokam adarśayat
   
bʰīmaḥ sapta-śatān yodʰān   para-lokam adarśayat /
Halfverse: e    
nakulaś cāpi saptaiva   śatāni prāhiṇoc cʰaraiḥ
   
nakulaś ca_api sapta_eva   śatāni prāhiṇot śaraiḥ /24/

Verse: 25 
Halfverse: a    
śatāni trīṇi śūrāṇāṃ   sahadevaḥ pratāpavān
   
śatāni trīṇi śūrāṇāṃ   sahadevaḥ pratāpavān /
Halfverse: c    
yudʰiṣṭʰira samādiṣṭo   nijagʰne puruṣarṣabʰaḥ
   
yudʰiṣṭʰira samādiṣṭas   nijagʰne puruṣa-r̥ṣabʰaḥ /
Halfverse: e    
bʰittvā tāṃ mahatīṃsenāṃ   trigartānāṃ nararṣabʰa
   
bʰittvā tāṃ mahatīṃsenāṃ   trigartānāṃ nara-r̥ṣabʰa /25/

Verse: 26 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   tvaramāṇo mahāratʰaḥ
   
tato yudʰiṣṭʰiro rājā   tvaramāṇas mahā-ratʰaḥ /
Halfverse: c    
abʰidrutya suṣarmāṇaṃ   śarair abʰyatudad bʰr̥śam
   
abʰidrutya suṣarmāṇaṃ   śarair abʰyatudat bʰr̥śam /26/

Verse: 27 
Halfverse: a    
suśarmāpi susaṃkruddʰas   tvaramāṇo yudʰiṣṭʰiram
   
suśarmā_api su-saṃkruddʰas   tvaramāṇas yudʰiṣṭʰiram /
Halfverse: c    
avidʰyan navabʰir bāṇaiś   caturbʰiś caturo hayān
   
avidʰyat navabʰir bāṇaiś   caturbʰiś caturo hayān /27/

Verse: 28 
Halfverse: a    
tato rājann āśu kārī   kuntīputro vr̥kodaraḥ
   
tato rājann āśu kārī   kuntī-putras vr̥kodaraḥ /
Halfverse: c    
samāsādya suśarmāṇam   aśvān asya vyapotʰayat
   
samāsādya suśarmāṇam   aśvān asya vyapotʰayat /28/

Verse: 29 
Halfverse: a    
pr̥ṣṭʰagopau ca tasyātʰa   hatvā paramasāyakaiḥ
   
pr̥ṣṭʰa-gopau ca tasya_atʰa   hatvā parama-sāyakaiḥ /
Halfverse: c    
atʰāsya sāratʰiṃ kruddʰo   ratʰopastʰād apāharat
   
atʰa_asya sāratʰiṃ kruddʰo   ratʰa_upastʰād apāharat /29/

Verse: 30 
Halfverse: a    
cakrarakṣaś ca śūraś ca   śoṇāśvo nāma viśrutaḥ
   
cakra-rakṣas ca śūraś ca   śoṇāśvas nāma viśrutaḥ /
Halfverse: c    
sa bʰayād dvairatʰaṃ dr̥ṣṭvā   traigartaṃ prājahat tadā
   
sa bʰayād dvairatʰaṃ dr̥ṣṭvā   traigartaṃ prājahat tadā /30/ 30

Verse: 31 
Halfverse: a    
tato virāṭaḥ praskandya   ratʰād atʰa suśarmaṇaḥ
   
tato virāṭaḥ praskandya   ratʰād atʰa suśarmaṇaḥ /
Halfverse: c    
gadām asya parāmr̥śya   tam evājagʰnivān balī
   
gadām asya parāmr̥śya   tam eva_ajagʰnivān balī /
Halfverse: e    
sa cacāra gadāpāṇir   vr̥ddʰo 'pi taruṇo yatʰā
   
sa cacāra gadā-pāṇir   vr̥ddʰo_api taruṇas yatʰā /31/

Verse: 32 
Halfverse: a    
bʰīmas tu bʰīmasaṃkāśo   ratʰāt praskandya kuṇḍalī
   
bʰīmas tu bʰīma-saṃkāśo   ratʰāt praskandya kuṇḍalī /
Halfverse: c    
trigartarājam ādatta   siṃhakśudra mr̥gaṃ yatʰā
   
trigarta-rājam ādatta   siṃha-kśudra mr̥gaṃ yatʰā /32/

Verse: 33 
Halfverse: a    
tasmin gr̥hīte viratʰe   trigartānāṃ mahāratʰe
   
tasmin gr̥hīte viratʰe   trigartānāṃ mahā-ratʰe /
Halfverse: c    
abʰajyata balaṃ sarvaṃ   traigartaṃ tadbʰayāturam
   
abʰajyata balaṃ sarvaṃ   traigartaṃ tad-bʰaya_āturam /33/

Verse: 34 
Halfverse: a    
nivartya gās tataḥ sarvāḥ   pāṇḍuputrā mahābalāḥ
   
nivartya gās tataḥ sarvāḥ   pāṇḍu-putrā mahā-balāḥ /
Halfverse: c    
avajitya suśarmāṇaṃ   dʰanaṃ cādāya sarvaśaḥ
   
avajitya suśarmāṇaṃ   dʰanaṃ ca_ādāya sarvaśaḥ /34/

Verse: 35 
Halfverse: a    
svabāhubalasaṃpannā   hrīniṣedʰā yatavratāḥ
   
sva-bāhu-bala-saṃpannā   hrī-niṣedʰā yata-vratāḥ /
Halfverse: c    
saṃgrāmaśiraso madʰye   tāṃ rātriṃ sukʰino 'vasan
   
saṃgrāma-śiraso madʰye   tāṃ rātriṃ sukʰino_avasan /35/

Verse: 36 
Halfverse: a    
tato virāṭaḥ kaunteyān   ati mānuṣavikramān
   
tato virāṭaḥ kaunteya_an   ati mānuṣa-vikramān /
Halfverse: c    
arcayām āsa vittena   mānena ca mahāratʰān
   
arcayāmāsa vittena   mānena ca mahā-ratʰān /36/

Verse: 37 
{Virāṭa uvāca}
Halfverse: a    
yatʰaiva mama ratnāni   yuṣmākaṃ tāni vai tatʰā
   
yatʰā_eva mama ratnāni   yuṣmākaṃ tāni vai tatʰā /
Halfverse: c    
kāryaṃ kuruta taiḥ sarve   yatʰākāmaṃ yatʰāsukʰam
   
kāryaṃ kuruta taiḥ sarve   yatʰā-kāmaṃ yatʰā-sukʰam /37/

Verse: 38 
Halfverse: a    
dadāny alaṃ kr̥tāḥ kanyā   vasūni vividʰāni ca
   
dadāny alaṃ kr̥tāḥ kanyā   vasūni vividʰāni ca /
Halfverse: c    
manasaś cāpy abʰipretaṃ   yad vaḥ śatrunibarhaṇāḥ
   
manasas ca_apy abʰipretaṃ   yad vaḥ śatru-nibarhaṇāḥ /38/

Verse: 39 
Halfverse: a    
yuṣmākaṃ vikramād adya   mukto 'haṃ svastimān iha
   
yuṣmākaṃ vikramād adya   mukto_ahaṃ svastimān iha /
Halfverse: c    
tasmād bʰavanto matsyānām   īśvarāḥ sarva eva hi
   
tasmāt bʰavantas matsyānām   īśvarāḥ sarva\ eva hi /39/ ՙ

Verse: 40 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰābʰivādinaṃ matsyaṃ   kauraveyāḥ pr̥tʰak pr̥tʰak
   
tatʰā_abʰivādinaṃ matsyaṃ   kauraveyāḥ pr̥tʰak pr̥tʰak /
Halfverse: c    
ūcuḥ prāñjalayaḥ sarve   yudʰiṣṭʰira purogamāḥ
   
ūcuḥ prāñjalayaḥ sarve   yudʰiṣṭʰira purogamāḥ /40/ 40

Verse: 41 
Halfverse: a    
pratinandāma te vākyaṃ   sarvaṃ caiva viśāṃ pate
   
pratinandāma te vākyaṃ   sarvaṃ ca_eva viśāṃ pate /
Halfverse: c    
etenaiva pratītāḥ smo   yat tvaṃ mukto 'dya śatrubʰiḥ
   
etena_eva pratītāḥ smas   yat tvaṃ mukto_adya śatrubʰiḥ /41/

Verse: 42 
Halfverse: a    
atʰābravīt prītamanā   matsyarājo yudʰiṣṭʰiram
   
atʰa_abravīt prīta-manā   matsya-rājas yudʰiṣṭʰiram /
Halfverse: c    
punar eva mahābāhur   virāṭo rājasattamaḥ
   
punar eva mahā-bāhur   virāṭo rāja-sattamaḥ /
Halfverse: e    
ehi tvām abʰiṣekṣyāmi   matsyarājo 'stu no bʰavān
   
ehi tvām abʰiṣekṣyāmi   matsya-rājo_astu no bʰavān /42/

Verse: 43 
Halfverse: a    
manasaś cāpy abʰipretaṃ   yat te śatrunibarhaṇa
   
manasas ca_apy abʰipretaṃ   yat te śatru-nibarhaṇa /
Halfverse: c    
tat te 'haṃ saṃpradāsyāmi   sarvam arhati no bʰavān
   
tat te_ahaṃ saṃpradāsyāmi   sarvam arhati no bʰavān /43/

Verse: 44 
Halfverse: a    
ratnāni gāḥ suvarṇaṃ ca   maṇimuktam atʰāpi
   
ratnāni gāḥ suvarṇaṃ ca   maṇi-muktam atʰa_api /
Halfverse: c    
vaiyāgʰrapadya viprendra   sarvatʰaiva namo 'stu te
   
vaiyāgʰrapadya vipra_indra   sarvatʰā_eva namo_astu te /44/

Verse: 45 
Halfverse: a    
tvatkr̥te hy adya paśyāmi   rājyam ātmānam eva ca
   
tvat-kr̥te hy adya paśyāmi   rājyam ātmānam eva ca /
Halfverse: c    
yataś ca jātaḥ saṃrambʰaḥ   sa ca śatrur vaśaṃgataḥ
   
yataś ca jātaḥ saṃrambʰaḥ   sa ca śatrur vaśaṃ-gataḥ /45/

Verse: 46 
Halfverse: a    
tato yudʰiṣṭʰiro matsyaṃ   punar evābʰyabʰāṣata
   
tato yudʰiṣṭʰiras matsyaṃ   punar eva_abʰyabʰāṣata /
Halfverse: c    
pratinandāmi te vākyaṃ   mano jñaṃ matsyabʰāṣase
   
pratinandāmi te vākyaṃ   mano jñaṃ matsya-bʰāṣase /46/

Verse: 47 
Halfverse: a    
ānr̥śaṃsya paro nityaṃ   susukʰaḥ satataṃ bʰava
   
ānr̥śaṃsya paras nityaṃ   su-sukʰaḥ satataṃ bʰava /
Halfverse: c    
gaccʰantu dūtās tvaritaṃ   nagaraṃ tava pārtʰiva
   
gaccʰantu dūtās tvaritaṃ   nagaraṃ tava pārtʰiva /
Halfverse: e    
suhr̥dāṃ priyam ākʰyātuṃ   gʰoṣayantu ca te jayam
   
suhr̥dāṃ priyam ākʰyātuṃ   gʰoṣayantu ca te jayam /47/

Verse: 48 
Halfverse: a    
tatas tad vacanān matsyo   dūtān rājā samādiśat
   
tatas tat vacanāt matsyo   dūtān rājā samādiśat /
Halfverse: c    
ācakṣadʰvaṃ puraṃ gatvā   saṃgrāme vijayaṃ mama
   
ācakṣadʰvaṃ puraṃ gatvā   saṃgrāme vijayaṃ mama /48/

Verse: 49 
Halfverse: a    
kumārāḥ samalaṃ kr̥tyaparyāgaccʰantu   me purāt
   
kumārāḥ samalaṃ kr̥tya-paryāgaccʰantu   me purāt /
Halfverse: c    
vāditrāṇi ca sarvāṇi   gaṇikāś ca svalaṃ kr̥tāḥ
   
vāditrāṇi ca sarvāṇi   gaṇikāś ca sv-alaṃ kr̥tāḥ /49/ ՙ

Verse: 50 
Halfverse: a    
te gatvā kevalāṃ rātrim   atʰa sūryodayaṃ prati
   
te gatvā kevalāṃ rātrim   atʰa sūrya_udayaṃ prati /
Halfverse: c    
virāṭasya purābʰyāśe   dūtā jayam agʰoṣayan
   
virāṭasya pura_abʰyāśe   dūtā jayam agʰoṣayan /50/ (E)50



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.