TITUS
Mahabharata
Part No. 628
Chapter: 32
Adhyāya
32
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tamasābʰiplute
loke
rajasā
caiva
bʰārata
tamasā
_abʰiplute
loke
rajasā
ca
_eva
bʰārata
/
Halfverse: c
vyatiṣṭʰan
vai
muhūrtaṃ
tu
vyūḍʰānīkāḥ
prahāriṇaḥ
vyatiṣṭʰan
vai
muhūrtaṃ
tu
vyūḍʰa
_anīkāḥ
prahāriṇaḥ
/1/
Verse: 2
Halfverse: a
tato
'ndʰakāraṃ
praṇudann
udatiṣṭʰata
candramāḥ
tato
_andʰakāraṃ
praṇudann
udatiṣṭʰata
candramāḥ
/
Halfverse: c
kurvāṇo
vimalāṃ
rātriṃ
nandayan
kṣatriyān
yudʰi
kurvāṇas
vimalāṃ
rātriṃ
nandayan
kṣatriyān
yudʰi
/2/
Verse: 3
Halfverse: a
tataḥ
prakāśam
āsādya
punar
yuddʰam
avartata
tataḥ
prakāśam
āsādya
punar
yuddʰam
avartata
/
Halfverse: c
gʰorarūpaṃ
tatas
te
sma
nāvekṣanta
parasparam
gʰora-rūpaṃ
tatas
te
sma
na
_avekṣanta
parasparam
/3/
ՙ
Verse: 4
Halfverse: a
tataḥ
suśarmā
traigartaḥ
saha
bʰrātrā
yavīyasā
tataḥ
suśarmā
traigartaḥ
saha
bʰrātrā
yavīyasā
/
Halfverse: c
abʰyadravan
matsyarājaṃ
ratʰavrātena
sarvaśaḥ
abʰyadravat
matsya-rājaṃ
ratʰa-vrātena
sarvaśaḥ
/4/
Verse: 5
Halfverse: a
tato
ratʰābʰyāṃ
praskandya
bʰrātarau
kṣatriya
rṣabʰau
tato
ratʰābʰyāṃ
praskandya
bʰrātarau
kṣatriya
rṣabʰau
/
Halfverse: c
gadāpāṇī
susaṃrabdʰau
samabʰyadravatāṃ
hayān
gadā-pāṇī
su-saṃrabdʰau
samabʰyadravatāṃ
hayān
/5/
Verse: 6
Halfverse: a
tataiva
teṣāṃ
tu
balāni
tāni
;
kruddʰāny
atʰānyonyam
abʰidravanti
tataiva
teṣāṃ
tu
balāni
tāni
kruddʰāny
atʰa
_anyonyam
abʰidravanti
/
Halfverse: c
gadāsikʰaḍgaiś
ca
paraśvadʰaiś
ca
;
prāsaiś
ca
tīkṣṇāgra
supītadʰāraiḥ
gadā
_asi-kʰaḍgaiś
ca
paraśvadʰaiś
ca
prāsaiś
ca
tīkṣṇa
_agra
su-pīta-dʰāraiḥ
/6/
Verse: 7
Halfverse: a
balaṃ
tu
matsyasya
balena
rājā
;
sarvaṃ
trigartādʰipatiḥ
suśarmā
balaṃ
tu
matsyasya
balena
rājā
sarvaṃ
trigarta
_adʰipatiḥ
suśarmā
/
Halfverse: c
pramatʰya
jitvā
ca
prasahya
matsyaṃ
;
virāṭam
ojasvinam
abʰyadʰāvat
pramatʰya
jitvā
ca
prasahya
matsyaṃ
virāṭam
ojasvinam
abʰyadʰāvat
/7/
Verse: 8
Halfverse: a
tau
nihatya
pr̥tʰag
dʰuryāv
ubʰau
ca
pārṣṇisāratʰī
tau
nihatya
pr̥tʰag
dʰuryāv
ubʰau
ca
pārṣṇi-sāratʰī
/
Halfverse: c
viratʰaṃ
matsyarājānaṃ
jīva
grāham
agr̥hṇatām
viratʰaṃ
matsya-rājānaṃ
jīva
grāham
agr̥hṇatām
/8/
Verse: 9
Halfverse: a
tam
unmatʰya
suśarmā
tu
rudatīṃ
vadʰukām
iva
tam
unmatʰya
suśarmā
tu
rudatīṃ
vadʰukām
iva
/
Halfverse: c
syandanaṃ
svaṃ
samāropya
prayayau
śīgʰravāhanaḥ
syandanaṃ
svaṃ
samāropya
prayayau
śīgʰra-vāhanaḥ
/9/
Verse: 10
Halfverse: a
tasmin
gr̥hīte
viratʰe
virāṭe
balavattare
tasmin
gr̥hīte
viratʰe
virāṭe
balavattare
/
Halfverse: c
prādravanta
bʰayān
matsyās
trigartair
arditā
bʰr̥śam
prādravanta
bʰayān
matsyās
trigartair
arditā
bʰr̥śam
/10/
10
Verse: 11
Halfverse: a
teṣu
saṃtrāsyamāneṣu
kuntīputro
yudʰiṣṭʰiraḥ
teṣu
saṃtrāsyamāneṣu
kuntī-putras
yudʰiṣṭʰiraḥ
/
Halfverse: c
abʰyabʰāṣan
mahābāhuṃ
bʰīmasenam
ariṃdamam
abʰyabʰāṣan
mahā-bāhuṃ
bʰīmasenam
ariṃdamam
/11/
Verse: 12
Halfverse: a
matsyarājaḥ
parāmr̥ṣṭas
trigartena
suśarmaṇā
matsya-rājaḥ
parāmr̥ṣṭas
trigartena
suśarmaṇā
/
Halfverse: c
taṃ
mokṣaya
mahābāho
na
gaccʰed
dviṣatāṃ
vaśam
taṃ
mokṣaya
mahā-bāho
na
gaccʰet
dviṣatāṃ
vaśam
/12/
Verse: 13
Halfverse: a
uṣitāḥ
smaḥ
sukʰaṃ
sarve
sarvakāmaiḥ
supūjitāḥ
uṣitāḥ
smaḥ
sukʰaṃ
sarve
sarva-kāmaiḥ
su-pūjitāḥ
/
Halfverse: c
bʰīmasena
tvayā
kāryā
tasya
vāsasya
niṣkr̥tiḥ
bʰīmasena
tvayā
kāryā
tasya
vāsasya
niṣkr̥tiḥ
/13/
Verse: 14
{Bʰīmasena
uvāca}
Halfverse: a
aham
enaṃ
paritrāsye
śāsanāt
tava
pārtʰiva
aham
enaṃ
paritrāsye
śāsanāt
tava
pārtʰiva
/
Halfverse: c
paśya
me
sumahat
karma
yudʰyataḥ
saha
śatrubʰiḥ
paśya
me
su-mahat
karma
yudʰyataḥ
saha
śatrubʰiḥ
/14/
Verse: 15
Halfverse: a
svabāhubalam
āśritya
tiṣṭʰa
tvaṃ
bʰrātr̥bʰiḥ
saha
sva-bāhu-balam
āśritya
tiṣṭʰa
tvaṃ
bʰrātr̥bʰiḥ
saha
/
Halfverse: c
ekāntam
āśrito
rājan
paśya
me
'dya
parākramam
ekāntam
āśrito
rājan
paśya
me
_adya
parākramam
/15/
Verse: 16
Halfverse: a
suskandʰo
'yaṃ
mahāvr̥kṣo
gadā
rūpa
iva
stʰitaḥ
su-skandʰo
_ayaṃ
mahā-vr̥kṣo
gadā
rūpa\
iva
stʰitaḥ
/
ՙ
Halfverse: c
enam
eva
samārujya
drāvayiṣyāmi
śātravān
enam
eva
samārujya
drāvayiṣyāmi
śātravān
/16/
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
taṃ
mattam
iva
mātaṅgaṃ
vīkṣamāṇaṃ
vanaspatim
taṃ
mattam
iva
mātaṅgaṃ
vīkṣamāṇaṃ
vanaspatim
/
Halfverse: c
abravīd
bʰrātaraṃ
vīraṃ
dʰarmarājo
yudʰiṣṭʰiraḥ
abravīt
bʰrātaraṃ
vīraṃ
dʰarma-rājas
yudʰiṣṭʰiraḥ
/17/
Verse: 18
Halfverse: a
mā
bʰīma
sāhasaṃ
kārṣīs
tiṣṭʰatv
eṣa
vanaspatiḥ
mā
bʰīma
sāhasaṃ
kārṣīs
tiṣṭʰatv
eṣa
vanaspatiḥ
/
Halfverse: c
mā
tvā
vr̥kṣeṇa
karmāṇi
kurvāṇam
ati
mānuṣam
mā
tvā
vr̥kṣeṇa
karmāṇi
kurvāṇam
ati
mānuṣam
/
Halfverse: e
janāḥ
samavabudʰyeran
bʰīmo
'yam
iti
bʰārata
janāḥ
samavabudʰyeran
bʰīmo
_ayam
iti
bʰārata
/18/
Verse: 19
Halfverse: a
anyad
evāyudʰaṃ
kiṃ
cit
pratipadyasva
mānuṣam
anyad
eva
_āyudʰaṃ
kiṃcit
pratipadyasva
mānuṣam
/
Halfverse: c
cāpaṃ
vā
yadi
vā
śaktiṃ
nistriṃśaṃ
vā
paraśvadʰam
cāpaṃ
vā
yadi
vā
śaktiṃ
nistriṃśaṃ
vā
paraśvadʰam
/19/
Verse: 20
Halfverse: a
yad
eva
mānuṣaṃ
bʰīma
bʰaved
anyair
alakṣitam
yad
eva
mānuṣaṃ
bʰīma
bʰavet
anyair
alakṣitam
/
Halfverse: c
tad
evāyudʰam
ādāya
mokṣayāśu
mahīpatim
tad
eva
_āyudʰam
ādāya
mokṣaya
_āśu
mahī-patim
/20/
20
Verse: 21
Halfverse: a
yamau
ca
cakrarakṣau
te
bʰavitārau
mahābalau
yamau
ca
cakra-rakṣau
te
bʰavitārau
mahā-balau
/
Halfverse: c
vyūhataḥ
samare
tāta
matsyarājaṃ
parīpsataḥ
vyūhataḥ
samare
tāta
matsya-rājaṃ
parīpsataḥ
/21/
Verse: 22
Halfverse: a
tataḥ
samastās
te
sarve
turagān
abʰyacodayan
tataḥ
samastās
te
sarve
turagān
abʰyacodayan
/
Halfverse: c
divyam
astraṃ
vikurvāṇās
trigartān
pratyamarṣaṇāḥ
divyam
astraṃ
vikurvāṇās
trigartān
pratyamarṣaṇāḥ
/22/
Verse: 23
Halfverse: a
tān
nivr̥ttaratʰān
dr̥ṣṭvā
pāṇḍavān
sā
mahācamūḥ
tān
nivr̥tta-ratʰān
dr̥ṣṭvā
pāṇḍavān
sā
mahā-camūḥ
/
Halfverse: c
vairāṭī
paramakruddʰā
yuyudʰe
paramādbʰutam
vairāṭī
parama-kruddʰā
yuyudʰe
parama
_adbʰutam
/23/
Verse: 24
Halfverse: a
sahasraṃ
nyavadʰīt
tatra
kuntīputro
yudʰiṣṭʰiraḥ
sahasraṃ
nyavadʰīt
tatra
kuntī-putras
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰīmaḥ
saptaśatān
yodʰān
paralokam
adarśayat
bʰīmaḥ
sapta-śatān
yodʰān
para-lokam
adarśayat
/
Halfverse: e
nakulaś
cāpi
saptaiva
śatāni
prāhiṇoc
cʰaraiḥ
nakulaś
ca
_api
sapta
_eva
śatāni
prāhiṇot
śaraiḥ
/24/
Verse: 25
Halfverse: a
śatāni
trīṇi
śūrāṇāṃ
sahadevaḥ
pratāpavān
śatāni
trīṇi
śūrāṇāṃ
sahadevaḥ
pratāpavān
/
Halfverse: c
yudʰiṣṭʰira
samādiṣṭo
nijagʰne
puruṣarṣabʰaḥ
yudʰiṣṭʰira
samādiṣṭas
nijagʰne
puruṣa-r̥ṣabʰaḥ
/
Halfverse: e
bʰittvā
tāṃ
mahatīṃsenāṃ
trigartānāṃ
nararṣabʰa
bʰittvā
tāṃ
mahatīṃsenāṃ
trigartānāṃ
nara-r̥ṣabʰa
/25/
Verse: 26
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
tvaramāṇo
mahāratʰaḥ
tato
yudʰiṣṭʰiro
rājā
tvaramāṇas
mahā-ratʰaḥ
/
Halfverse: c
abʰidrutya
suṣarmāṇaṃ
śarair
abʰyatudad
bʰr̥śam
abʰidrutya
suṣarmāṇaṃ
śarair
abʰyatudat
bʰr̥śam
/26/
Verse: 27
Halfverse: a
suśarmāpi
susaṃkruddʰas
tvaramāṇo
yudʰiṣṭʰiram
suśarmā
_api
su-saṃkruddʰas
tvaramāṇas
yudʰiṣṭʰiram
/
Halfverse: c
avidʰyan
navabʰir
bāṇaiś
caturbʰiś
caturo
hayān
avidʰyat
navabʰir
bāṇaiś
caturbʰiś
caturo
hayān
/27/
Verse: 28
Halfverse: a
tato
rājann
āśu
kārī
kuntīputro
vr̥kodaraḥ
tato
rājann
āśu
kārī
kuntī-putras
vr̥kodaraḥ
/
Halfverse: c
samāsādya
suśarmāṇam
aśvān
asya
vyapotʰayat
samāsādya
suśarmāṇam
aśvān
asya
vyapotʰayat
/28/
Verse: 29
Halfverse: a
pr̥ṣṭʰagopau
ca
tasyātʰa
hatvā
paramasāyakaiḥ
pr̥ṣṭʰa-gopau
ca
tasya
_atʰa
hatvā
parama-sāyakaiḥ
/
Halfverse: c
atʰāsya
sāratʰiṃ
kruddʰo
ratʰopastʰād
apāharat
atʰa
_asya
sāratʰiṃ
kruddʰo
ratʰa
_upastʰād
apāharat
/29/
Verse: 30
Halfverse: a
cakrarakṣaś
ca
śūraś
ca
śoṇāśvo
nāma
viśrutaḥ
cakra-rakṣas
ca
śūraś
ca
śoṇāśvas
nāma
viśrutaḥ
/
Halfverse: c
sa
bʰayād
dvairatʰaṃ
dr̥ṣṭvā
traigartaṃ
prājahat
tadā
sa
bʰayād
dvairatʰaṃ
dr̥ṣṭvā
traigartaṃ
prājahat
tadā
/30/
30
Verse: 31
Halfverse: a
tato
virāṭaḥ
praskandya
ratʰād
atʰa
suśarmaṇaḥ
tato
virāṭaḥ
praskandya
ratʰād
atʰa
suśarmaṇaḥ
/
Halfverse: c
gadām
asya
parāmr̥śya
tam
evājagʰnivān
balī
gadām
asya
parāmr̥śya
tam
eva
_ajagʰnivān
balī
/
Halfverse: e
sa
cacāra
gadāpāṇir
vr̥ddʰo
'pi
taruṇo
yatʰā
sa
cacāra
gadā-pāṇir
vr̥ddʰo
_api
taruṇas
yatʰā
/31/
Verse: 32
Halfverse: a
bʰīmas
tu
bʰīmasaṃkāśo
ratʰāt
praskandya
kuṇḍalī
bʰīmas
tu
bʰīma-saṃkāśo
ratʰāt
praskandya
kuṇḍalī
/
Halfverse: c
trigartarājam
ādatta
siṃhakśudra
mr̥gaṃ
yatʰā
trigarta-rājam
ādatta
siṃha-kśudra
mr̥gaṃ
yatʰā
/32/
Verse: 33
Halfverse: a
tasmin
gr̥hīte
viratʰe
trigartānāṃ
mahāratʰe
tasmin
gr̥hīte
viratʰe
trigartānāṃ
mahā-ratʰe
/
Halfverse: c
abʰajyata
balaṃ
sarvaṃ
traigartaṃ
tadbʰayāturam
abʰajyata
balaṃ
sarvaṃ
traigartaṃ
tad-bʰaya
_āturam
/33/
Verse: 34
Halfverse: a
nivartya
gās
tataḥ
sarvāḥ
pāṇḍuputrā
mahābalāḥ
nivartya
gās
tataḥ
sarvāḥ
pāṇḍu-putrā
mahā-balāḥ
/
Halfverse: c
avajitya
suśarmāṇaṃ
dʰanaṃ
cādāya
sarvaśaḥ
avajitya
suśarmāṇaṃ
dʰanaṃ
ca
_ādāya
sarvaśaḥ
/34/
Verse: 35
Halfverse: a
svabāhubalasaṃpannā
hrīniṣedʰā
yatavratāḥ
sva-bāhu-bala-saṃpannā
hrī-niṣedʰā
yata-vratāḥ
/
Halfverse: c
saṃgrāmaśiraso
madʰye
tāṃ
rātriṃ
sukʰino
'vasan
saṃgrāma-śiraso
madʰye
tāṃ
rātriṃ
sukʰino
_avasan
/35/
Verse: 36
Halfverse: a
tato
virāṭaḥ
kaunteyān
ati
mānuṣavikramān
tato
virāṭaḥ
kaunteya
_an
ati
mānuṣa-vikramān
/
Halfverse: c
arcayām
āsa
vittena
mānena
ca
mahāratʰān
arcayāmāsa
vittena
mānena
ca
mahā-ratʰān
/36/
Verse: 37
{Virāṭa
uvāca}
Halfverse: a
yatʰaiva
mama
ratnāni
yuṣmākaṃ
tāni
vai
tatʰā
yatʰā
_eva
mama
ratnāni
yuṣmākaṃ
tāni
vai
tatʰā
/
Halfverse: c
kāryaṃ
kuruta
taiḥ
sarve
yatʰākāmaṃ
yatʰāsukʰam
kāryaṃ
kuruta
taiḥ
sarve
yatʰā-kāmaṃ
yatʰā-sukʰam
/37/
Verse: 38
Halfverse: a
dadāny
alaṃ
kr̥tāḥ
kanyā
vasūni
vividʰāni
ca
dadāny
alaṃ
kr̥tāḥ
kanyā
vasūni
vividʰāni
ca
/
Halfverse: c
manasaś
cāpy
abʰipretaṃ
yad
vaḥ
śatrunibarhaṇāḥ
manasas
ca
_apy
abʰipretaṃ
yad
vaḥ
śatru-nibarhaṇāḥ
/38/
Verse: 39
Halfverse: a
yuṣmākaṃ
vikramād
adya
mukto
'haṃ
svastimān
iha
yuṣmākaṃ
vikramād
adya
mukto
_ahaṃ
svastimān
iha
/
Halfverse: c
tasmād
bʰavanto
matsyānām
īśvarāḥ
sarva
eva
hi
tasmāt
bʰavantas
matsyānām
īśvarāḥ
sarva\
eva
hi
/39/
ՙ
Verse: 40
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰābʰivādinaṃ
matsyaṃ
kauraveyāḥ
pr̥tʰak
pr̥tʰak
tatʰā
_abʰivādinaṃ
matsyaṃ
kauraveyāḥ
pr̥tʰak
pr̥tʰak
/
Halfverse: c
ūcuḥ
prāñjalayaḥ
sarve
yudʰiṣṭʰira
purogamāḥ
ūcuḥ
prāñjalayaḥ
sarve
yudʰiṣṭʰira
purogamāḥ
/40/
40
Verse: 41
Halfverse: a
pratinandāma
te
vākyaṃ
sarvaṃ
caiva
viśāṃ
pate
pratinandāma
te
vākyaṃ
sarvaṃ
ca
_eva
viśāṃ
pate
/
Halfverse: c
etenaiva
pratītāḥ
smo
yat
tvaṃ
mukto
'dya
śatrubʰiḥ
etena
_eva
pratītāḥ
smas
yat
tvaṃ
mukto
_adya
śatrubʰiḥ
/41/
Verse: 42
Halfverse: a
atʰābravīt
prītamanā
matsyarājo
yudʰiṣṭʰiram
atʰa
_abravīt
prīta-manā
matsya-rājas
yudʰiṣṭʰiram
/
Halfverse: c
punar
eva
mahābāhur
virāṭo
rājasattamaḥ
punar
eva
mahā-bāhur
virāṭo
rāja-sattamaḥ
/
Halfverse: e
ehi
tvām
abʰiṣekṣyāmi
matsyarājo
'stu
no
bʰavān
ehi
tvām
abʰiṣekṣyāmi
matsya-rājo
_astu
no
bʰavān
/42/
Verse: 43
Halfverse: a
manasaś
cāpy
abʰipretaṃ
yat
te
śatrunibarhaṇa
manasas
ca
_apy
abʰipretaṃ
yat
te
śatru-nibarhaṇa
/
Halfverse: c
tat
te
'haṃ
saṃpradāsyāmi
sarvam
arhati
no
bʰavān
tat
te
_ahaṃ
saṃpradāsyāmi
sarvam
arhati
no
bʰavān
/43/
Verse: 44
Halfverse: a
ratnāni
gāḥ
suvarṇaṃ
ca
maṇimuktam
atʰāpi
vā
ratnāni
gāḥ
suvarṇaṃ
ca
maṇi-muktam
atʰa
_api
vā
/
Halfverse: c
vaiyāgʰrapadya
viprendra
sarvatʰaiva
namo
'stu
te
vaiyāgʰrapadya
vipra
_indra
sarvatʰā
_eva
namo
_astu
te
/44/
Verse: 45
Halfverse: a
tvatkr̥te
hy
adya
paśyāmi
rājyam
ātmānam
eva
ca
tvat-kr̥te
hy
adya
paśyāmi
rājyam
ātmānam
eva
ca
/
Halfverse: c
yataś
ca
jātaḥ
saṃrambʰaḥ
sa
ca
śatrur
vaśaṃgataḥ
yataś
ca
jātaḥ
saṃrambʰaḥ
sa
ca
śatrur
vaśaṃ-gataḥ
/45/
Verse: 46
Halfverse: a
tato
yudʰiṣṭʰiro
matsyaṃ
punar
evābʰyabʰāṣata
tato
yudʰiṣṭʰiras
matsyaṃ
punar
eva
_abʰyabʰāṣata
/
Halfverse: c
pratinandāmi
te
vākyaṃ
mano
jñaṃ
matsyabʰāṣase
pratinandāmi
te
vākyaṃ
mano
jñaṃ
matsya-bʰāṣase
/46/
Verse: 47
Halfverse: a
ānr̥śaṃsya
paro
nityaṃ
susukʰaḥ
satataṃ
bʰava
ānr̥śaṃsya
paras
nityaṃ
su-sukʰaḥ
satataṃ
bʰava
/
Halfverse: c
gaccʰantu
dūtās
tvaritaṃ
nagaraṃ
tava
pārtʰiva
gaccʰantu
dūtās
tvaritaṃ
nagaraṃ
tava
pārtʰiva
/
Halfverse: e
suhr̥dāṃ
priyam
ākʰyātuṃ
gʰoṣayantu
ca
te
jayam
suhr̥dāṃ
priyam
ākʰyātuṃ
gʰoṣayantu
ca
te
jayam
/47/
Verse: 48
Halfverse: a
tatas
tad
vacanān
matsyo
dūtān
rājā
samādiśat
tatas
tat
vacanāt
matsyo
dūtān
rājā
samādiśat
/
Halfverse: c
ācakṣadʰvaṃ
puraṃ
gatvā
saṃgrāme
vijayaṃ
mama
ācakṣadʰvaṃ
puraṃ
gatvā
saṃgrāme
vijayaṃ
mama
/48/
Verse: 49
Halfverse: a
kumārāḥ
samalaṃ
kr̥tyaparyāgaccʰantu
me
purāt
kumārāḥ
samalaṃ
kr̥tya-paryāgaccʰantu
me
purāt
/
Halfverse: c
vāditrāṇi
ca
sarvāṇi
gaṇikāś
ca
svalaṃ
kr̥tāḥ
vāditrāṇi
ca
sarvāṇi
gaṇikāś
ca
sv-alaṃ
kr̥tāḥ
/49/
ՙ
Verse: 50
Halfverse: a
te
gatvā
kevalāṃ
rātrim
atʰa
sūryodayaṃ
prati
te
gatvā
kevalāṃ
rātrim
atʰa
sūrya
_udayaṃ
prati
/
Halfverse: c
virāṭasya
purābʰyāśe
dūtā
jayam
agʰoṣayan
virāṭasya
pura
_abʰyāśe
dūtā
jayam
agʰoṣayan
/50/
(E)50
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.