TITUS
Mahabharata
Part No. 627
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
niryāya nagarāc cʰūrā   vyūḍʰānīkāḥ prahāriṇaḥ
   
niryāya nagarāt śūrā   vyūḍʰa_anīkāḥ prahāriṇaḥ /
Halfverse: c    
trigartān aspr̥śan matsyāḥ   sūrye pariṇate sati
   
trigartān aspr̥śan matsyāḥ   sūrye pariṇate sati /1/

Verse: 2 
Halfverse: a    
te trigartāś ca matsyāś ca   saṃrabdʰā yuddʰadurmadāḥ
   
te trigartāś ca matsyāś ca   saṃrabdʰā yuddʰa-durmadāḥ /
Halfverse: c    
anyonyam abʰigarjanto   goṣu gr̥ddʰā mahābalāḥ
   
anyonyam abʰigarjanto   goṣu gr̥ddʰā mahā-balāḥ /2/

Verse: 3 
Halfverse: a    
bʰīmāś ca mattamātaṅgās   tomarāṅkuśacoditāḥ
   
bʰīmāś ca matta-mātaṅgās   tomara_aṅkuśa-coditāḥ /
Halfverse: c    
grāmaṇīyaiḥ samārūḍʰāḥ   kuśalair hastisādibʰiḥ
   
grāmaṇīyaiḥ samārūḍʰāḥ   kuśalair hasti-sādibʰiḥ /3/

Verse: 4 
Halfverse: a    
teṣāṃ samāgamo gʰoras   tumulo lomaharṣaṇaḥ
   
teṣāṃ samāgamo gʰoras   tumulas loma-harṣaṇaḥ / ՙ
Halfverse: c    
devāsurasamo rājann   āsīt sūryevilambati
   
deva_asura-samas rājann   āsīt sūryevilambati /4/

Verse: 5 
Halfverse: a    
udatiṣṭʰad rajo bʰaumaṃ   na prajñāyata kiṃ cana
   
udatiṣṭʰad rajo bʰaumaṃ   na prajñāyata kiṃcana /
Halfverse: c    
pakṣiṇaś cāpatan bʰūmau   sainyena rajasāvr̥tāḥ
   
pakṣiṇaś ca_apatan bʰūmau   sainyena rajasā_āvr̥tāḥ /5/

Verse: 6 
Halfverse: a    
iṣubʰir vyatisaṃyadbʰir   ādityo 'ntaradʰīyata
   
iṣubʰir vyatisaṃyadbʰir   ādityo_antar-adʰīyata /
Halfverse: c    
kʰadyotair iva saṃyuktam   antarikṣaṃ vyarājata
   
kʰa-dyotair iva saṃyuktam   antarikṣaṃ vyarājata /6/

Verse: 7 
Halfverse: a    
rukmapr̥ṣṭʰāni cāpāni   vyatiṣaktāni dʰanvinām
   
rukma-pr̥ṣṭʰāni cāpāni   vyatiṣaktāni dʰanvinām /
Halfverse: c    
patatāṃ lokavīrāṇāṃ   savyadakṣiṇam asyatām
   
patatāṃ loka-vīrāṇāṃ   savya-dakṣiṇam asyatām /7/

Verse: 8 
Halfverse: a    
ratʰā ratʰaiḥ samājagmuḥ   pādātaiś ca padātayaḥ
   
ratʰā ratʰaiḥ samājagmuḥ   pādātaiś ca padātayaḥ /
Halfverse: c    
sādibʰiḥ sādinaś caiva   gajaiś cāpi mahāgajāḥ
   
sādibʰiḥ sādinaś caiva   gajaiś ca_api mahā-gajāḥ /8/

Verse: 9 
Halfverse: a    
asibʰiḥ paṭṭiśaiḥ prāsaiḥ   śaktibʰis tomarair api
   
asibʰiḥ paṭṭiśaiḥ prāsaiḥ   śaktibʰis tomarair api /
Halfverse: c    
saṃrabdʰāḥ samare rājan   nijagʰnur itaretaram
   
saṃrabdʰāḥ samare rājan   nijagʰnur itara_itaram /9/

Verse: 10 
Halfverse: a    
nigʰnantaḥ samare 'nyonyaṃ   śūrāḥ parigʰabāhavaḥ
   
nigʰnantaḥ samare_anyonyaṃ   śūrāḥ parigʰa-bāhavaḥ /
Halfverse: c    
na śekur abʰisaṃrabdʰāḥ   śūrān kartuṃ parāṅmukʰān
   
na śekur abʰisaṃrabdʰāḥ   śūrān kartuṃ parāṅ-mukʰān /10/ 10

Verse: 11 
Halfverse: a    
kl̥ptottarauṣṭʰaṃ sunasaṃ kl̥pta   keśam alaṃ kr̥tam
   
kl̥r̥pta_uttara_oṣṭʰaṃ sunasaṃ kl̥r̥pta   keśam alaṃ kr̥tam /
Halfverse: c    
adr̥śyata śiraś cʰinnaṃ   rajodʰvastaṃ sakuṇḍalam
   
adr̥śyata śiras cʰinnaṃ   rajo-dʰvastaṃ sakuṇḍalam /11/

Verse: 12 
Halfverse: a    
adr̥śyaṃs tatra gātrāṇi   śaraiś cʰinnāni bʰāgaśaḥ
   
adr̥śyaṃs tatra gātrāṇi   śaraiś cʰinnāni bʰāgaśaḥ /
Halfverse: c    
śālaskandʰanikāśāni   kṣatriyāṇāṃ mahāmr̥dʰe
   
śāla-skandʰa-nikāśāni   kṣatriyāṇāṃ mahā-mr̥dʰe /12/

Verse: 13 
Halfverse: a    
nāgabʰoganikāśaiś ca   bāhubʰiś candanokṣitaiḥ
   
nāga-bʰoga-nikāśaiś ca   bāhubʰiś candana_ukṣitaiḥ /
Halfverse: c    
ākīrṇā vasudʰā tatra   śiro bʰiś ca sa kuṇḍalaiḥ
   
ākīrṇā vasudʰā tatra   śiro bʰiś ca sa kuṇḍalaiḥ /13/

Verse: 14 
Halfverse: a    
upaśāmyad rajo bʰaumaṃ   rudʰireṇa prasarpatā
   
upaśāmyat rajo bʰaumaṃ   rudʰireṇa prasarpatā /
Halfverse: c    
kaśmalaṃ prāviśad gʰoraṃ   nirmaryādam avartata
   
kaśmalaṃ prāviśat gʰoraṃ   nirmaryādam avartata /14/

Verse: 15 
Halfverse: a    
śatānīkaḥ śataṃ hatvā   viśālākṣaś catuḥśatam
   
śatānīkaḥ śataṃ hatvā   viśāla_akṣaś catuḥśatam /
Halfverse: c    
praviṣṭau mahatīṃ senāṃ   trigartānāṃ mahāratʰau
   
praviṣṭau mahatīṃ senāṃ   trigartānāṃ mahā-ratʰau /
Halfverse: e    
ārccʰetāṃ bahu saṃrabdʰau   keśākeśi nakʰānakʰi
   
ārccʰetāṃ bahu saṃrabdʰau   keśākeśi nakʰānakʰi /15/

Verse: 16 
Halfverse: a    
lakṣayitvā trigartānāṃ   tau praviṣṭau ratʰavrajam
   
lakṣayitvā trigartānāṃ   tau praviṣṭau ratʰa-vrajam /
Halfverse: c    
jagmatuḥ sūryadattaś ca   madirāśvaś ca pr̥ṣṭʰataḥ
   
jagmatuḥ sūryadattaś ca   madira_aśvaś ca pr̥ṣṭʰataḥ /16/

Verse: 17 
Halfverse: a    
virāṭas tatra saṃgrāme   hatvā pañcaśatān ratʰān
   
virāṭas tatra saṃgrāme   hatvā pañca-śatān ratʰān /
Halfverse: c    
hayānāṃ ca śatāny atra   hatvā pañca mahāratʰān
   
hayānāṃ ca śatāny atra   hatvā pañca mahā-ratʰān /17/ ՙ

Verse: 18 
Halfverse: a    
caran sa vividʰān mārgān   ratʰeṣu ratʰayūtʰapaḥ
   
caran sa vividʰān mārgān   ratʰeṣu ratʰa-yūtʰapaḥ /
Halfverse: c    
trigartānāṃ suśarmāṇam   ārccʰad rukmaratʰaṃ raṇe
   
trigartānāṃ suśarmāṇam   ārccʰat rukma-ratʰaṃ raṇe /18/

Verse: 19 
Halfverse: a    
tau vyāvaharatāṃ tatra   mahātmānau mahābalau
   
tau vyāvaharatāṃ tatra   mahā_ātmānau mahā-balau /
Halfverse: c    
anyonyam abʰigarjantau   goṣṭʰe govr̥ṣabʰāv iva
   
anyonyam abʰigarjantau   goṣṭʰe go-vr̥ṣabʰāv iva /19/

Verse: 20 
Halfverse: a    
tato ratʰābʰyāṃ ratʰinau   vyatiyāya samantataḥ
   
tato ratʰābʰyāṃ ratʰinau   vyatiyāya samantataḥ /
Halfverse: c    
śarān vyasr̥jatāṃ śīgʰraṃ   toyadʰārā gʰanāv iva
   
śarān vyasr̥jatāṃ śīgʰraṃ   toya-dʰārā gʰanāv iva /20/ 20

Verse: 21 
Halfverse: a    
anyonyaṃ cātisaṃrabdʰau   viceratur amarṣaṇau
   
anyonyaṃ ca_atisaṃrabdʰau   viceratur amarṣaṇau /
Halfverse: c    
kr̥tāstrau niśitair bāṇair   asi śaktigadā bʰr̥tau
   
kr̥ta_astrau niśitair bāṇair   asi śakti-gadā bʰr̥tau /21/

Verse: 22 
Halfverse: a    
tato rājā suśarmāṇaṃ   vivyādʰa daśabʰiḥ śaraiḥ
   
tato rājā suśarmāṇaṃ   vivyādʰa daśabʰiḥ śaraiḥ /
Halfverse: c    
pañcabʰiḥ pañcabʰiś cāsya   vivyādʰa caturo hayān
   
pañcabʰiḥ pañcabʰiś ca_asya   vivyādʰa caturo hayān /22/

Verse: 23 
Halfverse: a    
tatʰaiva matsyarājānaṃ   suśarmā yuddʰadurmadaḥ
   
tatʰaiva matsya-rājānaṃ   suśarmā yuddʰa-durmadaḥ /
Halfverse: c    
pañcāśatā śitair bāṇair   vivyādʰa paramāstra vit
   
pañcāśatā śitair bāṇair   vivyādʰa parama_astra vit /23/

Verse: 24 
Halfverse: a    
tataḥ sainyaṃ samāvr̥tya   matsyarājasuśarmaṇoḥ
   
tataḥ sainyaṃ samāvr̥tya   matsya-rāja-suśarmaṇoḥ /
Halfverse: c    
nābʰyajānaṃs tadānyonyaṃ   pradoṣe rajasāvr̥te
   
na_abʰyajānaṃs tadā_anyonyaṃ   pradoṣe rajasā_āvr̥te /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.