TITUS
Mahabharata
Part No. 627
Chapter: 31
Adhyāya
31
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
niryāya
nagarāc
cʰūrā
vyūḍʰānīkāḥ
prahāriṇaḥ
niryāya
nagarāt
śūrā
vyūḍʰa
_anīkāḥ
prahāriṇaḥ
/
Halfverse: c
trigartān
aspr̥śan
matsyāḥ
sūrye
pariṇate
sati
trigartān
aspr̥śan
matsyāḥ
sūrye
pariṇate
sati
/1/
Verse: 2
Halfverse: a
te
trigartāś
ca
matsyāś
ca
saṃrabdʰā
yuddʰadurmadāḥ
te
trigartāś
ca
matsyāś
ca
saṃrabdʰā
yuddʰa-durmadāḥ
/
Halfverse: c
anyonyam
abʰigarjanto
goṣu
gr̥ddʰā
mahābalāḥ
anyonyam
abʰigarjanto
goṣu
gr̥ddʰā
mahā-balāḥ
/2/
Verse: 3
Halfverse: a
bʰīmāś
ca
mattamātaṅgās
tomarāṅkuśacoditāḥ
bʰīmāś
ca
matta-mātaṅgās
tomara
_aṅkuśa-coditāḥ
/
Halfverse: c
grāmaṇīyaiḥ
samārūḍʰāḥ
kuśalair
hastisādibʰiḥ
grāmaṇīyaiḥ
samārūḍʰāḥ
kuśalair
hasti-sādibʰiḥ
/3/
Verse: 4
Halfverse: a
teṣāṃ
samāgamo
gʰoras
tumulo
lomaharṣaṇaḥ
teṣāṃ
samāgamo
gʰoras
tumulas
loma-harṣaṇaḥ
/
ՙ
Halfverse: c
devāsurasamo
rājann
āsīt
sūryevilambati
deva
_asura-samas
rājann
āsīt
sūryevilambati
/4/
Verse: 5
Halfverse: a
udatiṣṭʰad
rajo
bʰaumaṃ
na
prajñāyata
kiṃ
cana
udatiṣṭʰad
rajo
bʰaumaṃ
na
prajñāyata
kiṃcana
/
Halfverse: c
pakṣiṇaś
cāpatan
bʰūmau
sainyena
rajasāvr̥tāḥ
pakṣiṇaś
ca
_apatan
bʰūmau
sainyena
rajasā
_āvr̥tāḥ
/5/
Verse: 6
Halfverse: a
iṣubʰir
vyatisaṃyadbʰir
ādityo
'ntaradʰīyata
iṣubʰir
vyatisaṃyadbʰir
ādityo
_antar-adʰīyata
/
Halfverse: c
kʰadyotair
iva
saṃyuktam
antarikṣaṃ
vyarājata
kʰa-dyotair
iva
saṃyuktam
antarikṣaṃ
vyarājata
/6/
Verse: 7
Halfverse: a
rukmapr̥ṣṭʰāni
cāpāni
vyatiṣaktāni
dʰanvinām
rukma-pr̥ṣṭʰāni
cāpāni
vyatiṣaktāni
dʰanvinām
/
Halfverse: c
patatāṃ
lokavīrāṇāṃ
savyadakṣiṇam
asyatām
patatāṃ
loka-vīrāṇāṃ
savya-dakṣiṇam
asyatām
/7/
Verse: 8
Halfverse: a
ratʰā
ratʰaiḥ
samājagmuḥ
pādātaiś
ca
padātayaḥ
ratʰā
ratʰaiḥ
samājagmuḥ
pādātaiś
ca
padātayaḥ
/
Halfverse: c
sādibʰiḥ
sādinaś
caiva
gajaiś
cāpi
mahāgajāḥ
sādibʰiḥ
sādinaś
caiva
gajaiś
ca
_api
mahā-gajāḥ
/8/
Verse: 9
Halfverse: a
asibʰiḥ
paṭṭiśaiḥ
prāsaiḥ
śaktibʰis
tomarair
api
asibʰiḥ
paṭṭiśaiḥ
prāsaiḥ
śaktibʰis
tomarair
api
/
Halfverse: c
saṃrabdʰāḥ
samare
rājan
nijagʰnur
itaretaram
saṃrabdʰāḥ
samare
rājan
nijagʰnur
itara
_itaram
/9/
Verse: 10
Halfverse: a
nigʰnantaḥ
samare
'nyonyaṃ
śūrāḥ
parigʰabāhavaḥ
nigʰnantaḥ
samare
_anyonyaṃ
śūrāḥ
parigʰa-bāhavaḥ
/
Halfverse: c
na
śekur
abʰisaṃrabdʰāḥ
śūrān
kartuṃ
parāṅmukʰān
na
śekur
abʰisaṃrabdʰāḥ
śūrān
kartuṃ
parāṅ-mukʰān
/10/
10
Verse: 11
Halfverse: a
kl̥ptottarauṣṭʰaṃ
sunasaṃ
kl̥pta
keśam
alaṃ
kr̥tam
kl̥r̥pta
_uttara
_oṣṭʰaṃ
sunasaṃ
kl̥r̥pta
keśam
alaṃ
kr̥tam
/
Halfverse: c
adr̥śyata
śiraś
cʰinnaṃ
rajodʰvastaṃ
sakuṇḍalam
adr̥śyata
śiras
cʰinnaṃ
rajo-dʰvastaṃ
sakuṇḍalam
/11/
Verse: 12
Halfverse: a
adr̥śyaṃs
tatra
gātrāṇi
śaraiś
cʰinnāni
bʰāgaśaḥ
adr̥śyaṃs
tatra
gātrāṇi
śaraiś
cʰinnāni
bʰāgaśaḥ
/
Halfverse: c
śālaskandʰanikāśāni
kṣatriyāṇāṃ
mahāmr̥dʰe
śāla-skandʰa-nikāśāni
kṣatriyāṇāṃ
mahā-mr̥dʰe
/12/
Verse: 13
Halfverse: a
nāgabʰoganikāśaiś
ca
bāhubʰiś
candanokṣitaiḥ
nāga-bʰoga-nikāśaiś
ca
bāhubʰiś
candana
_ukṣitaiḥ
/
Halfverse: c
ākīrṇā
vasudʰā
tatra
śiro
bʰiś
ca
sa
kuṇḍalaiḥ
ākīrṇā
vasudʰā
tatra
śiro
bʰiś
ca
sa
kuṇḍalaiḥ
/13/
Verse: 14
Halfverse: a
upaśāmyad
rajo
bʰaumaṃ
rudʰireṇa
prasarpatā
upaśāmyat
rajo
bʰaumaṃ
rudʰireṇa
prasarpatā
/
Halfverse: c
kaśmalaṃ
prāviśad
gʰoraṃ
nirmaryādam
avartata
kaśmalaṃ
prāviśat
gʰoraṃ
nirmaryādam
avartata
/14/
Verse: 15
Halfverse: a
śatānīkaḥ
śataṃ
hatvā
viśālākṣaś
catuḥśatam
śatānīkaḥ
śataṃ
hatvā
viśāla
_akṣaś
catuḥśatam
/
Halfverse: c
praviṣṭau
mahatīṃ
senāṃ
trigartānāṃ
mahāratʰau
praviṣṭau
mahatīṃ
senāṃ
trigartānāṃ
mahā-ratʰau
/
Halfverse: e
ārccʰetāṃ
bahu
saṃrabdʰau
keśākeśi
nakʰānakʰi
ārccʰetāṃ
bahu
saṃrabdʰau
keśākeśi
nakʰānakʰi
/15/
Verse: 16
Halfverse: a
lakṣayitvā
trigartānāṃ
tau
praviṣṭau
ratʰavrajam
lakṣayitvā
trigartānāṃ
tau
praviṣṭau
ratʰa-vrajam
/
Halfverse: c
jagmatuḥ
sūryadattaś
ca
madirāśvaś
ca
pr̥ṣṭʰataḥ
jagmatuḥ
sūryadattaś
ca
madira
_aśvaś
ca
pr̥ṣṭʰataḥ
/16/
Verse: 17
Halfverse: a
virāṭas
tatra
saṃgrāme
hatvā
pañcaśatān
ratʰān
virāṭas
tatra
saṃgrāme
hatvā
pañca-śatān
ratʰān
/
Halfverse: c
hayānāṃ
ca
śatāny
atra
hatvā
pañca
mahāratʰān
hayānāṃ
ca
śatāny
atra
hatvā
pañca
mahā-ratʰān
/17/
ՙ
Verse: 18
Halfverse: a
caran
sa
vividʰān
mārgān
ratʰeṣu
ratʰayūtʰapaḥ
caran
sa
vividʰān
mārgān
ratʰeṣu
ratʰa-yūtʰapaḥ
/
Halfverse: c
trigartānāṃ
suśarmāṇam
ārccʰad
rukmaratʰaṃ
raṇe
trigartānāṃ
suśarmāṇam
ārccʰat
rukma-ratʰaṃ
raṇe
/18/
Verse: 19
Halfverse: a
tau
vyāvaharatāṃ
tatra
mahātmānau
mahābalau
tau
vyāvaharatāṃ
tatra
mahā
_ātmānau
mahā-balau
/
Halfverse: c
anyonyam
abʰigarjantau
goṣṭʰe
govr̥ṣabʰāv
iva
anyonyam
abʰigarjantau
goṣṭʰe
go-vr̥ṣabʰāv
iva
/19/
Verse: 20
Halfverse: a
tato
ratʰābʰyāṃ
ratʰinau
vyatiyāya
samantataḥ
tato
ratʰābʰyāṃ
ratʰinau
vyatiyāya
samantataḥ
/
Halfverse: c
śarān
vyasr̥jatāṃ
śīgʰraṃ
toyadʰārā
gʰanāv
iva
śarān
vyasr̥jatāṃ
śīgʰraṃ
toya-dʰārā
gʰanāv
iva
/20/
20
Verse: 21
Halfverse: a
anyonyaṃ
cātisaṃrabdʰau
viceratur
amarṣaṇau
anyonyaṃ
ca
_atisaṃrabdʰau
viceratur
amarṣaṇau
/
Halfverse: c
kr̥tāstrau
niśitair
bāṇair
asi
śaktigadā
bʰr̥tau
kr̥ta
_astrau
niśitair
bāṇair
asi
śakti-gadā
bʰr̥tau
/21/
Verse: 22
Halfverse: a
tato
rājā
suśarmāṇaṃ
vivyādʰa
daśabʰiḥ
śaraiḥ
tato
rājā
suśarmāṇaṃ
vivyādʰa
daśabʰiḥ
śaraiḥ
/
Halfverse: c
pañcabʰiḥ
pañcabʰiś
cāsya
vivyādʰa
caturo
hayān
pañcabʰiḥ
pañcabʰiś
ca
_asya
vivyādʰa
caturo
hayān
/22/
Verse: 23
Halfverse: a
tatʰaiva
matsyarājānaṃ
suśarmā
yuddʰadurmadaḥ
tatʰaiva
matsya-rājānaṃ
suśarmā
yuddʰa-durmadaḥ
/
Halfverse: c
pañcāśatā
śitair
bāṇair
vivyādʰa
paramāstra
vit
pañcāśatā
śitair
bāṇair
vivyādʰa
parama
_astra
vit
/23/
Verse: 24
Halfverse: a
tataḥ
sainyaṃ
samāvr̥tya
matsyarājasuśarmaṇoḥ
tataḥ
sainyaṃ
samāvr̥tya
matsya-rāja-suśarmaṇoḥ
/
Halfverse: c
nābʰyajānaṃs
tadānyonyaṃ
pradoṣe
rajasāvr̥te
na
_abʰyajānaṃs
tadā
_anyonyaṃ
pradoṣe
rajasā
_āvr̥te
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.