TITUS
Mahabharata
Part No. 626
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas teṣāṃ mahārāja   tatraivāmita tejasām
   
tatas teṣāṃ mahā-rāja   tatra_eva_amita tejasām /
Halfverse: c    
cʰadma liṅgapraviṣṭānāṃ   pāṇḍavānāṃ mahātmanām
   
cʰadma liṅga-praviṣṭānāṃ   pāṇḍavānāṃ mahā_ātmanām /1/

Verse: 2 
Halfverse: a    
vyatītaḥ samayaḥ samyag   vasatāṃ vai purottame
   
vyatītaḥ samayaḥ samyag   vasatāṃ vai pura_uttame /
Halfverse: c    
kurvatāṃ tasya karmāṇi   virāṭasya mahīpateḥ
   
kurvatāṃ tasya karmāṇi   virāṭasya mahī-pateḥ /2/

Verse: 3 
Halfverse: a    
tatas trayodaśasyānte   tasya varṣasya bʰārata
   
tatas trayodaśasya_ante   tasya varṣasya bʰārata /
Halfverse: c    
suśarmaṇā gr̥hītaṃ tu   godʰanaṃ tarasā bahu
   
suśarmaṇā gr̥hītaṃ tu   go-dʰanaṃ tarasā bahu /3/

Verse: 4 
Halfverse: a    
tato javena mahatā   gopāḥ puram atʰāvrajat
   
tato javena mahatā   gopāḥ puram atʰa_āvrajat /
Halfverse: c    
apaśyan matsyarājaṃ ca   ratʰāt praskandya kuṇḍalī
   
apaśyan matsya-rājaṃ ca   ratʰāt praskandya kuṇḍalī /4/

Verse: 5 
Halfverse: a    
śūraiḥ parivr̥taṃ yodʰaiḥ   kuṇḍalāṅgada dʰāribʰiḥ
   
śūraiḥ parivr̥taṃ yodʰaiḥ   kuṇḍala_aṅgada dʰāribʰiḥ /
Halfverse: c    
sadbʰiś ca mantribʰiḥ sārdʰaṃ   pāṇḍavaiś ca nararṣabʰaiḥ
   
sadbʰiś ca mantribʰiḥ sārdʰaṃ   pāṇḍavaiś ca nara-r̥ṣabʰaiḥ /5/

Verse: 6 
Halfverse: a    
taṃ sabʰāyāṃ mahārājam   āsīnaṃ rāṣṭravardʰanam
   
taṃ sabʰāyāṃ mahā-rājam   āsīnaṃ rāṣṭra-vardʰanam /
Halfverse: c    
so 'bravīd upasaṃgamya   virāṭaṃ praṇatas tadā
   
so_abravīt upasaṃgamya   virāṭaṃ praṇatas tadā /6/

Verse: 7 
Halfverse: a    
asmān yudʰi vinirjitya   paribʰūya sa bāndʰavān
   
asmān yudʰi vinirjitya   paribʰūya sa bāndʰavān /
Halfverse: c    
gavāṃ śatasahasrāṇi   trigartāḥ kālayanti te
   
gavāṃ śata-sahasrāṇi   trigartāḥ kālayanti te /
Halfverse: e    
tān parīpsa manuṣyendra    neśuḥ paśavas tava
   
tān parīpsa manuṣya_indra    neśuḥ paśavas tava /7/

Verse: 8 
Halfverse: a    
tac cʰrutvā nr̥patiḥ senāṃ   matsyānāṃ samayojayat
   
tat śrutvā nr̥patiḥ senāṃ   matsyānāṃ samayojayat /
Halfverse: c    
ratʰanāgāśvakalilāṃ   pattidʰvajasamākulām
   
ratʰa-nāga_aśva-kalilāṃ   patti-dʰvaja-samākulām /8/

Verse: 9 
Halfverse: a    
rājāno rājaputrāś ca   tanutrāṇy atra bʰejire
   
rājāno rāja-putrāś ca   tanu-trāṇy atra bʰejire /
Halfverse: c    
bʰānumanti vicitrāṇi   sūpasevyāni bʰāgaśaḥ
   
bʰānumanti vicitrāṇi   su_upasevyāni bʰāgaśaḥ /9/

Verse: 10 
Halfverse: a    
sa vajrāyasa garbʰaṃ tu   kavacaṃ taptakāñcanam
   
sa vajra_āyasa garbʰaṃ tu   kavacaṃ tapta-kāñcanam /
Halfverse: c    
virāṭasya priyo bʰrātā   śatānīko 'bʰyahārayat
   
virāṭasya priyas bʰrātā   śatānīko_abʰyahārayat /10/ 10

Verse: 11 
Halfverse: a    
sarvapāra savaṃ varma   kalyāṇa paṭalaṃ dr̥ḍʰam
   
sarva-pāra savaṃ varma   kalyāṇa paṭalaṃ dr̥ḍʰam /
Halfverse: c    
śatānīkād avarajo   madirāśvo 'bʰyahārayat
   
śatānīkād avarajas   madira_aśvo_abʰyahārayat /11/

Verse: 12 
Halfverse: a    
śatasūryaṃ śatāvartaṃ   śatabindu śatākṣimat
   
śata-sūryaṃ śata_āvartaṃ   śata-bindu śata_akṣimat /
Halfverse: c    
abʰedyakalpaṃ matsyānāṃ   rājā kavacam āharat
   
abʰedya-kalpaṃ matsyānāṃ   rājā kavacam āharat /12/

Verse: 13 
Halfverse: a    
utsedʰe yasya padmāni   śataṃ saugandʰikāni ca
   
utsedʰe yasya padmāni   śataṃ saugandʰikāni ca /
Halfverse: c    
suvarṇapr̥ṣṭʰaṃ sūryābʰaṃ   sūryadattābʰyahārayat
   
suvarṇa-pr̥ṣṭʰaṃ sūrya_ābʰaṃ   sūryadatta_abʰyahārayat /13/

Verse: 14 
Halfverse: a    
dr̥ḍʰam āyasa garbʰaṃ tu   śvetaṃ varma śatākṣimat
   
dr̥ḍʰam āyasa garbʰaṃ tu   śvetaṃ varma śata_akṣimat /
Halfverse: c    
virāṭasya suto jyeṣṭʰo   vīraḥ śaṅkʰo 'bʰyahārayat
   
virāṭasya suto jyeṣṭʰas   vīraḥ śaṅkʰo_abʰyahārayat /14/ ՙ

Verse: 15 
Halfverse: a    
śataśaś ca tanutrāṇi   yatʰā svāni mahāratʰāḥ
   
śataśaś ca tanutrāṇi   yatʰā svāni mahā-ratʰāḥ /
Halfverse: c    
yotsyamānābʰyanahyanta   devarūpāḥ prahāriṇaḥ
   
yotsyamānā_abʰyanahyanta   deva-rūpāḥ prahāriṇaḥ /15/

Verse: 16 
Halfverse: a    
sūpaskareṣu śubʰreṣu   mahatsu ca mahāratʰāḥ
   
su_upaskareṣu śubʰreṣu   mahatsu ca mahā-ratʰāḥ /
Halfverse: c    
pr̥tʰak kāñcanasaṃnāhān   ratʰeṣv aśvān ayojayan
   
pr̥tʰak kāñcana-saṃnāhān   ratʰeṣv aśvān ayojayan /16/

Verse: 17 
Halfverse: a    
sūryacandra pratīkāśo   ratʰe divye hiraṇmayaḥ {!}
   
sūrya-candra pratīkāśo   ratʰe divye hiraṇmayaḥ / {!}
Halfverse: c    
mahānubʰāvo matsyasya   dʰvaja uccʰiśriye tadā
   
mahā_anubʰāvas matsyasya   dʰvaja\ uccʰiśriye tadā /17/ ՙ

Verse: 18 
Halfverse: a    
atʰānyān vividʰākārān   dʰvajān hemavibʰūṣitān
   
atʰa_anyān vividʰa_ākārān   dʰvajān hema-vibʰūṣitān /
Halfverse: c    
yatʰā svaṃ kṣatriyāḥ śūrā   ratʰeṣu samayojayan
   
yatʰā svaṃ kṣatriyāḥ śūrā   ratʰeṣu samayojayan /18/

Verse: 19 
Halfverse: a    
atʰa matsyo 'bravīd rājā   śatānīkaṃ jagʰanyajam
   
atʰa matsyo_abravīt rājā   śatānīkaṃ jagʰanya-jam /
Halfverse: c    
kaṅkaballava gopālā   dāma grantʰiś ca vīryavān
   
kaṅka-ballava gopālā   dāma grantʰiś ca vīryavān /
Halfverse: e    
yudʰyeyur iti me buddʰir   vartate nātra saṃśayaḥ
   
yudʰyeyur iti me buddʰir   vartate na_atra saṃśayaḥ /19/

Verse: 20 
Halfverse: a    
eteṣām api dīyantāṃ   ratʰā dʰvajapatākinaḥ
   
eteṣām api dīyantāṃ   ratʰā dʰvaja-patākinaḥ /
Halfverse: c    
kavacāni vicitrāṇi   dr̥ḍʰāni ca mr̥dūni ca
   
kavacāni vicitrāṇi   dr̥ḍʰāni ca mr̥dūni ca /
Halfverse: e    
pratimuñcantu gotreṣu   dīyantām āyudʰāni ca
   
pratimuñcantu gotreṣu   dīyantām āyudʰāni ca /20/ 20

Verse: 21 
Halfverse: a    
vīrāṅgarūpāḥ puruṣā   nāgarājakaropamāḥ
   
vīra_aṅga-rūpāḥ puruṣā   nāga-rāja-kara_upamāḥ /
Halfverse: c    
neme jātu na yudʰyerann   iti me dʰīyate matiḥ
   
na_ime jātu na yudʰyerann   iti me dʰīyate matiḥ /21/

Verse: 22 
Halfverse: a    
etac cʰrutvā tu nr̥pater   vākyaṃ tvaritamānasaḥ
   
etat śrutvā tu nr̥pater   vākyaṃ tvarita-mānasaḥ /
Halfverse: c    
śatānīkas tu pārtʰebʰyo   ratʰān rājan samādiśat
   
śatānīkas tu pārtʰebʰyo   ratʰān rājan samādiśat /
Halfverse: e    
sahadevāya rājñe ca   bʰīmāya nakulāya ca
   
sahadevāya rājñe ca   bʰīmāya nakulāya ca /22/

Verse: 23 
Halfverse: a    
tān prahr̥ṣṭās tataḥ sūtā   rājabʰaktipuraskr̥tāḥ
   
tān prahr̥ṣṭās tataḥ sūtā   rāja-bʰakti-puras-kr̥tāḥ /
Halfverse: c    
nirdiṣṭān naradevena   ratʰāñ śīgʰram ayojayan
   
nirdiṣṭān nara-devena   ratʰān śīgʰram ayojayan /23/

Verse: 24 
Halfverse: a    
kavacāni vicitrāṇi   dr̥ḍʰāni ca mr̥dūni ca
   
kavacāni vicitrāṇi   dr̥ḍʰāni ca mr̥dūni ca /
Halfverse: c    
virāṭaḥ prādiśad yāni   teṣām akliṣṭakarmaṇām
   
virāṭaḥ prādiśat yāni   teṣām akliṣṭa-karmaṇām /
Halfverse: e    
tāny āmucya śarīreṣu   daṃśitās te paraṃtapāḥ
   
tāny āmucya śarīreṣu   daṃśitās te paraṃtapāḥ /24/

Verse: 25 
Halfverse: a    
tarasvinaś cʰinnarūpāḥ   sarve yuddʰaviśāradāḥ
   
tarasvinaś cʰinna-rūpāḥ   sarve yuddʰa-viśāradāḥ /
Halfverse: c    
virāṭam anvayuḥ paścāt   sahitāḥ kurupuṃgavāḥ
   
virāṭam anvayuḥ paścāt   sahitāḥ kuru-puṃgavāḥ /
Halfverse: e    
catvāro bʰrātaraḥ śūrāḥ   pāṇḍavāḥ satyavikramāḥ
   
catvāro bʰrātaraḥ śūrāḥ   pāṇḍavāḥ satya-vikramāḥ /25/

Verse: 26 
Halfverse: a    
bʰīmāś ca mattamātaṅgāḥ   prabʰinnakaraṭā mukʰāḥ
   
bʰīmāś ca matta-mātaṅgāḥ   prabʰinna-karaṭā mukʰāḥ /
Halfverse: c    
kṣaranta iva jīmūtāḥ   sudantāḥ ṣaṣṭihāyanāḥ
   
kṣaranta\ iva jīmūtāḥ   su-dantāḥ ṣaṣṭi-hāyanāḥ /26/ ՙ

Verse: 27 
Halfverse: a    
svārūḍʰā yuddʰakuśalaiḥ   śikṣitair hastisādibʰiḥ
   
svārūḍʰā yuddʰa-kuśalaiḥ   śikṣitair hasti-sādibʰiḥ /
Halfverse: c    
rājānam anvayuḥ paścāc   calanta iva parvatāḥ
   
rājānam anvayuḥ paścāt   calanta\ iva parvatāḥ /27/ ՙ

Verse: 28 
Halfverse: a    
viśāradānāṃ vaśyānāṃ   hr̥ṣṭānāṃ cānuyāyinām
   
viśāradānāṃ vaśyānāṃ   hr̥ṣṭānāṃ ca_anuyāyinām /
Halfverse: c    
aṣṭau ratʰasaraḥsrāṇi   daśanāgaśatāni ca
   
aṣṭau ratʰa-saraḥsrāṇi   daśa-nāga-śatāni ca /
Halfverse: e    
paṣṭiś cāśvasahasrāṇi   matsyānām abʰiniryayuḥ
   
paṣṭiś ca_aśva-sahasrāṇi   matsyānām abʰiniryayuḥ /28/

Verse: 29 
Halfverse: a    
tad anīkaṃ virāṭasya   śuśubʰe bʰaratarśabʰa
   
tad anīkaṃ virāṭasya   śuśubʰe bʰarata-r̥śabʰa / ՙ
Halfverse: c    
saṃprayātaṃ mahārāja   ninīṣantaṃ gavāṃ padam
   
saṃprayātaṃ mahā-rāja   ninīṣantaṃ gavāṃ padam /29/

Verse: 30 
Halfverse: a    
tad balāgryaṃ virāṭasya   saṃprastʰitam aśobʰata
   
tad bala_agryaṃ virāṭasya   saṃprastʰitam aśobʰata /
Halfverse: c    
dr̥ḍʰāyudʰa janākīrṇaṃ   jagāśvaratʰasaṃkulam
   
dr̥ḍʰa_āyudʰa jana_ākīrṇaṃ   jaga_aśva-ratʰa-saṃkulam /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.