TITUS
Mahabharata
Part No. 626
Chapter: 30
Adhyāya
30
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
teṣāṃ
mahārāja
tatraivāmita
tejasām
tatas
teṣāṃ
mahā-rāja
tatra
_eva
_amita
tejasām
/
Halfverse: c
cʰadma
liṅgapraviṣṭānāṃ
pāṇḍavānāṃ
mahātmanām
cʰadma
liṅga-praviṣṭānāṃ
pāṇḍavānāṃ
mahā
_ātmanām
/1/
Verse: 2
Halfverse: a
vyatītaḥ
samayaḥ
samyag
vasatāṃ
vai
purottame
vyatītaḥ
samayaḥ
samyag
vasatāṃ
vai
pura
_uttame
/
Halfverse: c
kurvatāṃ
tasya
karmāṇi
virāṭasya
mahīpateḥ
kurvatāṃ
tasya
karmāṇi
virāṭasya
mahī-pateḥ
/2/
Verse: 3
Halfverse: a
tatas
trayodaśasyānte
tasya
varṣasya
bʰārata
tatas
trayodaśasya
_ante
tasya
varṣasya
bʰārata
/
Halfverse: c
suśarmaṇā
gr̥hītaṃ
tu
godʰanaṃ
tarasā
bahu
suśarmaṇā
gr̥hītaṃ
tu
go-dʰanaṃ
tarasā
bahu
/3/
Verse: 4
Halfverse: a
tato
javena
mahatā
gopāḥ
puram
atʰāvrajat
tato
javena
mahatā
gopāḥ
puram
atʰa
_āvrajat
/
Halfverse: c
apaśyan
matsyarājaṃ
ca
ratʰāt
praskandya
kuṇḍalī
apaśyan
matsya-rājaṃ
ca
ratʰāt
praskandya
kuṇḍalī
/4/
Verse: 5
Halfverse: a
śūraiḥ
parivr̥taṃ
yodʰaiḥ
kuṇḍalāṅgada
dʰāribʰiḥ
śūraiḥ
parivr̥taṃ
yodʰaiḥ
kuṇḍala
_aṅgada
dʰāribʰiḥ
/
Halfverse: c
sadbʰiś
ca
mantribʰiḥ
sārdʰaṃ
pāṇḍavaiś
ca
nararṣabʰaiḥ
sadbʰiś
ca
mantribʰiḥ
sārdʰaṃ
pāṇḍavaiś
ca
nara-r̥ṣabʰaiḥ
/5/
Verse: 6
Halfverse: a
taṃ
sabʰāyāṃ
mahārājam
āsīnaṃ
rāṣṭravardʰanam
taṃ
sabʰāyāṃ
mahā-rājam
āsīnaṃ
rāṣṭra-vardʰanam
/
Halfverse: c
so
'bravīd
upasaṃgamya
virāṭaṃ
praṇatas
tadā
so
_abravīt
upasaṃgamya
virāṭaṃ
praṇatas
tadā
/6/
Verse: 7
Halfverse: a
asmān
yudʰi
vinirjitya
paribʰūya
sa
bāndʰavān
asmān
yudʰi
vinirjitya
paribʰūya
sa
bāndʰavān
/
Halfverse: c
gavāṃ
śatasahasrāṇi
trigartāḥ
kālayanti
te
gavāṃ
śata-sahasrāṇi
trigartāḥ
kālayanti
te
/
Halfverse: e
tān
parīpsa
manuṣyendra
mā
neśuḥ
paśavas
tava
tān
parīpsa
manuṣya
_indra
mā
neśuḥ
paśavas
tava
/7/
Verse: 8
Halfverse: a
tac
cʰrutvā
nr̥patiḥ
senāṃ
matsyānāṃ
samayojayat
tat
śrutvā
nr̥patiḥ
senāṃ
matsyānāṃ
samayojayat
/
Halfverse: c
ratʰanāgāśvakalilāṃ
pattidʰvajasamākulām
ratʰa-nāga
_aśva-kalilāṃ
patti-dʰvaja-samākulām
/8/
Verse: 9
Halfverse: a
rājāno
rājaputrāś
ca
tanutrāṇy
atra
bʰejire
rājāno
rāja-putrāś
ca
tanu-trāṇy
atra
bʰejire
/
Halfverse: c
bʰānumanti
vicitrāṇi
sūpasevyāni
bʰāgaśaḥ
bʰānumanti
vicitrāṇi
su
_upasevyāni
bʰāgaśaḥ
/9/
Verse: 10
Halfverse: a
sa
vajrāyasa
garbʰaṃ
tu
kavacaṃ
taptakāñcanam
sa
vajra
_āyasa
garbʰaṃ
tu
kavacaṃ
tapta-kāñcanam
/
Halfverse: c
virāṭasya
priyo
bʰrātā
śatānīko
'bʰyahārayat
virāṭasya
priyas
bʰrātā
śatānīko
_abʰyahārayat
/10/
10
Verse: 11
Halfverse: a
sarvapāra
savaṃ
varma
kalyāṇa
paṭalaṃ
dr̥ḍʰam
sarva-pāra
savaṃ
varma
kalyāṇa
paṭalaṃ
dr̥ḍʰam
/
Halfverse: c
śatānīkād
avarajo
madirāśvo
'bʰyahārayat
śatānīkād
avarajas
madira
_aśvo
_abʰyahārayat
/11/
Verse: 12
Halfverse: a
śatasūryaṃ
śatāvartaṃ
śatabindu
śatākṣimat
śata-sūryaṃ
śata
_āvartaṃ
śata-bindu
śata
_akṣimat
/
Halfverse: c
abʰedyakalpaṃ
matsyānāṃ
rājā
kavacam
āharat
abʰedya-kalpaṃ
matsyānāṃ
rājā
kavacam
āharat
/12/
Verse: 13
Halfverse: a
utsedʰe
yasya
padmāni
śataṃ
saugandʰikāni
ca
utsedʰe
yasya
padmāni
śataṃ
saugandʰikāni
ca
/
Halfverse: c
suvarṇapr̥ṣṭʰaṃ
sūryābʰaṃ
sūryadattābʰyahārayat
suvarṇa-pr̥ṣṭʰaṃ
sūrya
_ābʰaṃ
sūryadatta
_abʰyahārayat
/13/
Verse: 14
Halfverse: a
dr̥ḍʰam
āyasa
garbʰaṃ
tu
śvetaṃ
varma
śatākṣimat
dr̥ḍʰam
āyasa
garbʰaṃ
tu
śvetaṃ
varma
śata
_akṣimat
/
Halfverse: c
virāṭasya
suto
jyeṣṭʰo
vīraḥ
śaṅkʰo
'bʰyahārayat
virāṭasya
suto
jyeṣṭʰas
vīraḥ
śaṅkʰo
_abʰyahārayat
/14/
ՙ
Verse: 15
Halfverse: a
śataśaś
ca
tanutrāṇi
yatʰā
svāni
mahāratʰāḥ
śataśaś
ca
tanutrāṇi
yatʰā
svāni
mahā-ratʰāḥ
/
Halfverse: c
yotsyamānābʰyanahyanta
devarūpāḥ
prahāriṇaḥ
yotsyamānā
_abʰyanahyanta
deva-rūpāḥ
prahāriṇaḥ
/15/
Verse: 16
Halfverse: a
sūpaskareṣu
śubʰreṣu
mahatsu
ca
mahāratʰāḥ
su
_upaskareṣu
śubʰreṣu
mahatsu
ca
mahā-ratʰāḥ
/
Halfverse: c
pr̥tʰak
kāñcanasaṃnāhān
ratʰeṣv
aśvān
ayojayan
pr̥tʰak
kāñcana-saṃnāhān
ratʰeṣv
aśvān
ayojayan
/16/
Verse: 17
Halfverse: a
sūryacandra
pratīkāśo
ratʰe
divye
hiraṇmayaḥ
{!}
sūrya-candra
pratīkāśo
ratʰe
divye
hiraṇmayaḥ
/
{!}
Halfverse: c
mahānubʰāvo
matsyasya
dʰvaja
uccʰiśriye
tadā
mahā
_anubʰāvas
matsyasya
dʰvaja\
uccʰiśriye
tadā
/17/
ՙ
Verse: 18
Halfverse: a
atʰānyān
vividʰākārān
dʰvajān
hemavibʰūṣitān
atʰa
_anyān
vividʰa
_ākārān
dʰvajān
hema-vibʰūṣitān
/
Halfverse: c
yatʰā
svaṃ
kṣatriyāḥ
śūrā
ratʰeṣu
samayojayan
yatʰā
svaṃ
kṣatriyāḥ
śūrā
ratʰeṣu
samayojayan
/18/
Verse: 19
Halfverse: a
atʰa
matsyo
'bravīd
rājā
śatānīkaṃ
jagʰanyajam
atʰa
matsyo
_abravīt
rājā
śatānīkaṃ
jagʰanya-jam
/
Halfverse: c
kaṅkaballava
gopālā
dāma
grantʰiś
ca
vīryavān
kaṅka-ballava
gopālā
dāma
grantʰiś
ca
vīryavān
/
Halfverse: e
yudʰyeyur
iti
me
buddʰir
vartate
nātra
saṃśayaḥ
yudʰyeyur
iti
me
buddʰir
vartate
na
_atra
saṃśayaḥ
/19/
Verse: 20
Halfverse: a
eteṣām
api
dīyantāṃ
ratʰā
dʰvajapatākinaḥ
eteṣām
api
dīyantāṃ
ratʰā
dʰvaja-patākinaḥ
/
Halfverse: c
kavacāni
vicitrāṇi
dr̥ḍʰāni
ca
mr̥dūni
ca
kavacāni
vicitrāṇi
dr̥ḍʰāni
ca
mr̥dūni
ca
/
Halfverse: e
pratimuñcantu
gotreṣu
dīyantām
āyudʰāni
ca
pratimuñcantu
gotreṣu
dīyantām
āyudʰāni
ca
/20/
20
Verse: 21
Halfverse: a
vīrāṅgarūpāḥ
puruṣā
nāgarājakaropamāḥ
vīra
_aṅga-rūpāḥ
puruṣā
nāga-rāja-kara
_upamāḥ
/
Halfverse: c
neme
jātu
na
yudʰyerann
iti
me
dʰīyate
matiḥ
na
_ime
jātu
na
yudʰyerann
iti
me
dʰīyate
matiḥ
/21/
Verse: 22
Halfverse: a
etac
cʰrutvā
tu
nr̥pater
vākyaṃ
tvaritamānasaḥ
etat
śrutvā
tu
nr̥pater
vākyaṃ
tvarita-mānasaḥ
/
Halfverse: c
śatānīkas
tu
pārtʰebʰyo
ratʰān
rājan
samādiśat
śatānīkas
tu
pārtʰebʰyo
ratʰān
rājan
samādiśat
/
Halfverse: e
sahadevāya
rājñe
ca
bʰīmāya
nakulāya
ca
sahadevāya
rājñe
ca
bʰīmāya
nakulāya
ca
/22/
Verse: 23
Halfverse: a
tān
prahr̥ṣṭās
tataḥ
sūtā
rājabʰaktipuraskr̥tāḥ
tān
prahr̥ṣṭās
tataḥ
sūtā
rāja-bʰakti-puras-kr̥tāḥ
/
Halfverse: c
nirdiṣṭān
naradevena
ratʰāñ
śīgʰram
ayojayan
nirdiṣṭān
nara-devena
ratʰān
śīgʰram
ayojayan
/23/
Verse: 24
Halfverse: a
kavacāni
vicitrāṇi
dr̥ḍʰāni
ca
mr̥dūni
ca
kavacāni
vicitrāṇi
dr̥ḍʰāni
ca
mr̥dūni
ca
/
Halfverse: c
virāṭaḥ
prādiśad
yāni
teṣām
akliṣṭakarmaṇām
virāṭaḥ
prādiśat
yāni
teṣām
akliṣṭa-karmaṇām
/
Halfverse: e
tāny
āmucya
śarīreṣu
daṃśitās
te
paraṃtapāḥ
tāny
āmucya
śarīreṣu
daṃśitās
te
paraṃtapāḥ
/24/
Verse: 25
Halfverse: a
tarasvinaś
cʰinnarūpāḥ
sarve
yuddʰaviśāradāḥ
tarasvinaś
cʰinna-rūpāḥ
sarve
yuddʰa-viśāradāḥ
/
Halfverse: c
virāṭam
anvayuḥ
paścāt
sahitāḥ
kurupuṃgavāḥ
virāṭam
anvayuḥ
paścāt
sahitāḥ
kuru-puṃgavāḥ
/
Halfverse: e
catvāro
bʰrātaraḥ
śūrāḥ
pāṇḍavāḥ
satyavikramāḥ
catvāro
bʰrātaraḥ
śūrāḥ
pāṇḍavāḥ
satya-vikramāḥ
/25/
Verse: 26
Halfverse: a
bʰīmāś
ca
mattamātaṅgāḥ
prabʰinnakaraṭā
mukʰāḥ
bʰīmāś
ca
matta-mātaṅgāḥ
prabʰinna-karaṭā
mukʰāḥ
/
Halfverse: c
kṣaranta
iva
jīmūtāḥ
sudantāḥ
ṣaṣṭihāyanāḥ
kṣaranta\
iva
jīmūtāḥ
su-dantāḥ
ṣaṣṭi-hāyanāḥ
/26/
ՙ
Verse: 27
Halfverse: a
svārūḍʰā
yuddʰakuśalaiḥ
śikṣitair
hastisādibʰiḥ
svārūḍʰā
yuddʰa-kuśalaiḥ
śikṣitair
hasti-sādibʰiḥ
/
Halfverse: c
rājānam
anvayuḥ
paścāc
calanta
iva
parvatāḥ
rājānam
anvayuḥ
paścāt
calanta\
iva
parvatāḥ
/27/
ՙ
Verse: 28
Halfverse: a
viśāradānāṃ
vaśyānāṃ
hr̥ṣṭānāṃ
cānuyāyinām
viśāradānāṃ
vaśyānāṃ
hr̥ṣṭānāṃ
ca
_anuyāyinām
/
Halfverse: c
aṣṭau
ratʰasaraḥsrāṇi
daśanāgaśatāni
ca
aṣṭau
ratʰa-saraḥsrāṇi
daśa-nāga-śatāni
ca
/
Halfverse: e
paṣṭiś
cāśvasahasrāṇi
matsyānām
abʰiniryayuḥ
paṣṭiś
ca
_aśva-sahasrāṇi
matsyānām
abʰiniryayuḥ
/28/
Verse: 29
Halfverse: a
tad
anīkaṃ
virāṭasya
śuśubʰe
bʰaratarśabʰa
tad
anīkaṃ
virāṭasya
śuśubʰe
bʰarata-r̥śabʰa
/
ՙ
Halfverse: c
saṃprayātaṃ
mahārāja
ninīṣantaṃ
gavāṃ
padam
saṃprayātaṃ
mahā-rāja
ninīṣantaṃ
gavāṃ
padam
/29/
Verse: 30
Halfverse: a
tad
balāgryaṃ
virāṭasya
saṃprastʰitam
aśobʰata
tad
bala
_agryaṃ
virāṭasya
saṃprastʰitam
aśobʰata
/
Halfverse: c
dr̥ḍʰāyudʰa
janākīrṇaṃ
jagāśvaratʰasaṃkulam
dr̥ḍʰa
_āyudʰa
jana
_ākīrṇaṃ
jaga
_aśva-ratʰa-saṃkulam
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.