TITUS
Mahabharata
Part No. 625
Chapter: 29
Adhyāya
29
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰa
rājā
trigartānāṃ
suśarmā
ratʰayūtʰapaḥ
atʰa
rājā
trigartānāṃ
su-śarmā
ratʰa-yūtʰapaḥ
/
Halfverse: c
prāptakālam
idaṃ
vākyam
ucāva
tvarito
bʰr̥śam
prāpta-kālam
idaṃ
vākyam
ucāva
tvarito
bʰr̥śam
/1/
Verse: 2
Halfverse: a
asakr̥n
nikr̥taḥ
pūrvaṃ
matsyaiḥ
sālveyakaiḥ
saha
asakr̥t
nikr̥taḥ
pūrvaṃ
matsyaiḥ
sālveyakaiḥ
saha
/
Halfverse: c
sūtena
caiva
matsyasya
kīcakena
punaḥ
punaḥ
sūtena
caiva
matsyasya
kīcakena
punaḥ
punaḥ
/2/
Verse: 3
Halfverse: a
bādʰito
bandʰubʰiḥ
sārdʰaṃ
balād
balavatā
vibʰo
bādʰito
bandʰubʰiḥ
sārdʰaṃ
balāt
balavatā
vibʰo
/
Halfverse: c
sa
karṇam
abʰyudīkṣyātʰa
duryodʰanam
abʰāṣata
sa
karṇam
abʰyudīkṣya
_atʰa
duryodʰanam
abʰāṣata
/3/
Verse: 4
Halfverse: a
asakr̥n
matsyarājñā
me
rāṣṭraṃ
bādʰitam
ojasā
asakr̥t
matsya-rājñā
me
rāṣṭraṃ
bādʰitam
ojasā
/
Halfverse: c
praṇetā
kīcakaś
cāsya
balavān
abʰavat
purā
praṇetā
kīcakaś
ca
_asya
balavān
abʰavat
purā
/4/
Verse: 5
Halfverse: a
krūro
'marṣī
sa
duṣṭātmā
bʰuvi
prakʰyātavikramaḥ
krūro
_amarṣī
sa
duṣṭa
_ātmā
bʰuvi
prakʰyāta-vikramaḥ
/
Halfverse: c
nihatas
tatra
gandʰarvaiḥ
pāpakarmā
nr̥śaṃsavān
nihatas
tatra
gandʰarvaiḥ
pāpa-karmā
nr̥śaṃsavān
/5/
Verse: 6
Halfverse: a
tasmiṃś
ca
nihate
rājan
hīnadarpo
nirāśrayaḥ
tasmiṃś
ca
nihate
rājan
hīna-darpas
nirāśrayaḥ
/
Halfverse: c
bʰaviṣyati
nirutsāho
virāṭa
iti
me
matiḥ
bʰaviṣyati
nirutsāhas
virāṭa\
iti
me
matiḥ
/6/
ՙ
Verse: 7
Halfverse: a
tatra
yātrā
mama
matā
yadi
te
rocate
'nagʰa
tatra
yātrā
mama
matā
yadi
te
rocate
_anagʰa
/
Halfverse: c
kauravāṇāṃ
ca
sarveṣāṃ
karṇasya
ca
mahātmanaḥ
kauravāṇāṃ
ca
sarveṣāṃ
karṇasya
ca
mahā
_ātmanaḥ
/7/
Verse: 8
Halfverse: a
etat
prāptam
ahaṃ
manye
kāryam
ātyayikaṃ
hitam
etat
prāptam
ahaṃ
manye
kāryam
ātyayikaṃ
hitam
/
Halfverse: c
rāṣṭraṃ
tasyābʰiyātv
āśu
bahu
dʰānyasamākulam
rāṣṭraṃ
tasya
_abʰiyātv
āśu
bahu
dʰānya-samākulam
/8/
Verse: 9
Halfverse: a
ādadāmo
'sya
ratnāni
vividʰāni
vasūni
ca
ādadāmo
_asya
ratnāni
vividʰāni
vasūni
ca
/
Halfverse: c
grāmān
rāṣṭrāṇi
vā
tasya
hariṣyāmo
vibʰāgaśaḥ
grāmān
rāṣṭrāṇi
vā
tasya
hariṣyāmas
vibʰāgaśaḥ
/9/
Verse: 10
Halfverse: a
atʰa
vā
gosahasrāṇi
bahūni
ca
śubʰāni
ca
atʰa
vā
go-sahasrāṇi
bahūni
ca
śubʰāni
ca
/
Halfverse: c
vividʰāni
hariṣyāmaḥ
pratipīḍya
puraṃ
balāt
vividʰāni
hariṣyāmaḥ
pratipīḍya
puraṃ
balāt
/10/
10
Verse: 11
Halfverse: a
kauravaiḥ
saha
saṃgamya
trigartaiś
ca
viśāṃ
pate
kauravaiḥ
saha
saṃgamya
trigartaiś
ca
viśāṃ
pate
/
Halfverse: c
gās
tasyāpaharāmāśu
saha
sarvaiḥ
susaṃhatāḥ
gās
tasya
_apaharāma
_āśu
saha
sarvaiḥ
su-saṃhatāḥ
/11/
Verse: 12
Halfverse: a
saṃdʰiṃ
vā
tena
kr̥tvā
tu
nibadʰnīmo
'sya
pauruṣam
saṃdʰiṃ
vā
tena
kr̥tvā
tu
nibadʰnīmo
_asya
pauruṣam
/
Halfverse: c
hatvā
cāsya
camūṃ
kr̥tsnāṃ
vaśam
anvānayāmahe
hatvā
ca
_asya
camūṃ
kr̥tsnāṃ
vaśam
anvānayāmahe
/12/
Verse: 13
Halfverse: a
taṃ
vaśe
nyāyataḥ
kr̥tvā
sukʰaṃ
vatsyāmahe
vayam
taṃ
vaśe
nyāyataḥ
kr̥tvā
sukʰaṃ
vatsyāmahe
vayam
/
Halfverse: c
bʰavato
balavr̥ddʰiś
ca
bʰaviṣyati
na
saṃśayaḥ
bʰavato
bala-vr̥ddʰiś
ca
bʰaviṣyati
na
saṃśayaḥ
/13/
Verse: 14
Halfverse: a
tac
cʰrutvā
vacanaṃ
tasya
karṇo
rājānam
abravīt
tat
śrutvā
vacanaṃ
tasya
karṇo
rājānam
abravīt
/
Halfverse: c
sūktaṃ
suśarmaṇā
vākyaṃ
prāptakālaṃ
hitaṃ
ca
naḥ
sūktaṃ
suśarmaṇā
vākyaṃ
prāpta-kālaṃ
hitaṃ
ca
naḥ
/14/
Verse: 15
Halfverse: a
tasmāt
kṣipraṃ
viniryāmo
yojayitvā
varūtʰinīm
tasmāt
kṣipraṃ
viniryāmas
yojayitvā
varūtʰinīm
/
Halfverse: c
vibʰajya
cāpy
anīkāni
yatʰā
vā
manyase
'nagʰa
vibʰajya
ca
_apy
anīkāni
yatʰā
vā
manyase
_anagʰa
/15/
Verse: 16
Halfverse: a
prajñāvān
kuruvr̥ddʰo
'yaṃ
sarveṣāṃ
naḥ
pitāmahaḥ
prajñāvān
kuru-vr̥ddʰo
_ayaṃ
sarveṣāṃ
naḥ
pitāmahaḥ
/
Halfverse: c
ācāryaś
ca
tatʰā
droṇaḥ
kr̥paḥ
śāradvatas
tatʰā
ācāryaś
ca
tatʰā
droṇaḥ
kr̥paḥ
śāradvatas
tatʰā
/16/
Verse: 17
Halfverse: a
manyante
te
yatʰā
sarve
tatʰā
yātrā
vidʰīyatām
manyante
te
yatʰā
sarve
tatʰā
yātrā
vidʰīyatām
/
Halfverse: c
saṃmantrya
cāśu
gaccʰāmaḥ
sādʰanārtʰaṃ
mahīpateḥ
saṃmantrya
ca
_āśu
gaccʰāmaḥ
sādʰana
_artʰaṃ
mahī-pateḥ
/17/
Verse: 18
Halfverse: a
kiṃ
ca
naḥ
pāṇḍavaiḥ
kāryaṃ
hīnārtʰabalapauruṣaiḥ
kiṃ
ca
naḥ
pāṇḍavaiḥ
kāryaṃ
hīna
_artʰa-bala-pauruṣaiḥ
/
Halfverse: c
atyartʰaṃ
vā
pranaṣṭās
te
prāptā
vāpi
yamakṣayam
atyartʰaṃ
vā
pranaṣṭās
te
prāptā
vā
_api
yama-kṣayam
/18/
Verse: 19
Halfverse: a
yāmo
rājann
anudvignā
virāṭa
viṣayaṃ
vayam
yāmas
rājann
anudvignā
virāṭa
viṣayaṃ
vayam
/
Halfverse: c
ādāsyāmo
hi
gās
tasya
vividʰāni
vasūmi
ca
ādāsyāmo
hi
gās
tasya
vividʰāni
vasūmi
ca
/19/
Verse: 20
Halfverse: a
tato
duryodʰano
rājā
vākyam
ādāya
tasya
tat
tato
duryodʰano
rājā
vākyam
ādāya
tasya
tat
/
Halfverse: c
vaikartanasya
karṇasya
kṣipram
ājñāpayat
svayam
vaikartanasya
karṇasya
kṣipram
ājñāpayat
svayam
/20/
20
Verse: 21
Halfverse: a
śāsane
nityasaṃyuktaṃ
duḥśāsanam
anantaram
śāsane
nitya-saṃyuktaṃ
duḥśāsanam
anantaram
/
Halfverse: c
saha
vr̥ddʰais
tu
saṃmantrya
kṣipraṃ
yojaya
vāhinīm
saha
vr̥ddʰais
tu
saṃmantrya
kṣipraṃ
yojaya
vāhinīm
/21/
Verse: 22
Halfverse: a
yatʰoddeśaṃ
ca
gaccʰāmaḥ
sahitāḥ
sarvakauravaiḥ
yatʰā
_uddeśaṃ
ca
gaccʰāmaḥ
sahitāḥ
sarva-kauravaiḥ
/
Halfverse: c
suśarmā
tu
yatʰoddiṣṭaṃ
deśaṃ
yātu
mahāratʰaḥ
suśarmā
tu
yatʰā
_uddiṣṭaṃ
deśaṃ
yātu
mahā-ratʰaḥ
/22/
Verse: 23
Halfverse: a
trigartaiḥ
sahito
rājā
samagrabalavāhanaḥ
trigartaiḥ
sahito
rājā
samagra-bala-vāhanaḥ
/
Halfverse: c
prāg
eva
hi
susaṃvīto
matsyasya
viṣayaṃ
prati
prāg
eva
hi
su-saṃvītas
matsyasya
viṣayaṃ
prati
/23/
Verse: 24
Halfverse: a
jagʰanyato
vayaṃ
tatra
yāsyāmo
divasāntaram
jagʰanyatas
vayaṃ
tatra
yāsyāmo
divasa
_antaram
/
Halfverse: c
viṣayaṃ
matsyarājasya
susamr̥ddʰaṃ
susaṃhatāḥ
viṣayaṃ
matsya-rājasya
su-samr̥ddʰaṃ
su-saṃhatāḥ
/24/
Verse: 25
Halfverse: a
te
yātvā
sahasā
tatra
virāṭa
nagaraṃ
prati
te
yātvā
sahasā
tatra
virāṭa
nagaraṃ
prati
/
Halfverse: c
kṣipraṃ
gopān
samāsādya
gr̥hṇantu
vipulaṃ
dʰanam
kṣipraṃ
gopān
samāsādya
gr̥hṇantu
vipulaṃ
dʰanam
/25/
Verse: 26
Halfverse: a
gavāṃ
śatasahasrāṇi
śrīmanti
guṇavanti
ca
gavāṃ
śata-sahasrāṇi
śrīmanti
guṇavanti
ca
/
Halfverse: c
vayam
api
nigr̥hṇīmo
dvidʰākr̥tvā
varūtʰinīm
vayam
api
nigr̥hṇīmo
dvidʰā-kr̥tvā
varūtʰinīm
/26/
Verse: 27
Halfverse: a
sa
sma
gatvā
yatʰoddiṣṭāṃ
diśaṃ
vahner
mahīpatiḥ
sa
sma
gatvā
yatʰā
_uddiṣṭāṃ
diśaṃ
vahner
mahī-patiḥ
/
Halfverse: c
ādatta
gāḥ
suśarmātʰa
gʰarmapakṣasya
saptamīm
ādatta
gāḥ
suśarmā
_atʰa
gʰarma-pakṣasya
saptamīm
/27/
Verse: 28
Halfverse: a
aparaṃ
divasaṃ
sarve
rājan
saṃbʰūya
kauravāḥ
aparaṃ
divasaṃ
sarve
rājan
saṃbʰūya
kauravāḥ
/
Halfverse: c
aṣṭamyāṃ
tāny
agr̥hṇanta
gokulāni
sahasraśaḥ
aṣṭamyāṃ
tāny
agr̥hṇanta
go-kulāni
sahasraśaḥ
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.