TITUS
Mahabharata
Part No. 625
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰa rājā trigartānāṃ   suśarmā ratʰayūtʰapaḥ
   
atʰa rājā trigartānāṃ   su-śarmā ratʰa-yūtʰapaḥ /
Halfverse: c    
prāptakālam idaṃ vākyam   ucāva tvarito bʰr̥śam
   
prāpta-kālam idaṃ vākyam   ucāva tvarito bʰr̥śam /1/

Verse: 2 
Halfverse: a    
asakr̥n nikr̥taḥ pūrvaṃ   matsyaiḥ sālveyakaiḥ saha
   
asakr̥t nikr̥taḥ pūrvaṃ   matsyaiḥ sālveyakaiḥ saha /
Halfverse: c    
sūtena caiva matsyasya   kīcakena punaḥ punaḥ
   
sūtena caiva matsyasya   kīcakena punaḥ punaḥ /2/

Verse: 3 
Halfverse: a    
bādʰito bandʰubʰiḥ sārdʰaṃ   balād balavatā vibʰo
   
bādʰito bandʰubʰiḥ sārdʰaṃ   balāt balavatā vibʰo /
Halfverse: c    
sa karṇam abʰyudīkṣyātʰa   duryodʰanam abʰāṣata
   
sa karṇam abʰyudīkṣya_atʰa   duryodʰanam abʰāṣata /3/

Verse: 4 
Halfverse: a    
asakr̥n matsyarājñā me   rāṣṭraṃ bādʰitam ojasā
   
asakr̥t matsya-rājñā me   rāṣṭraṃ bādʰitam ojasā /
Halfverse: c    
praṇetā kīcakaś cāsya   balavān abʰavat purā
   
praṇetā kīcakaś ca_asya   balavān abʰavat purā /4/

Verse: 5 
Halfverse: a    
krūro 'marṣī sa duṣṭātmā   bʰuvi prakʰyātavikramaḥ
   
krūro_amarṣī sa duṣṭa_ātmā   bʰuvi prakʰyāta-vikramaḥ /
Halfverse: c    
nihatas tatra gandʰarvaiḥ   pāpakarmā nr̥śaṃsavān
   
nihatas tatra gandʰarvaiḥ   pāpa-karmā nr̥śaṃsavān /5/

Verse: 6 
Halfverse: a    
tasmiṃś ca nihate rājan   hīnadarpo nirāśrayaḥ
   
tasmiṃś ca nihate rājan   hīna-darpas nirāśrayaḥ /
Halfverse: c    
bʰaviṣyati nirutsāho   virāṭa iti me matiḥ
   
bʰaviṣyati nirutsāhas   virāṭa\ iti me matiḥ /6/ ՙ

Verse: 7 
Halfverse: a    
tatra yātrā mama matā   yadi te rocate 'nagʰa
   
tatra yātrā mama matā   yadi te rocate_anagʰa /
Halfverse: c    
kauravāṇāṃ ca sarveṣāṃ   karṇasya ca mahātmanaḥ
   
kauravāṇāṃ ca sarveṣāṃ   karṇasya ca mahā_ātmanaḥ /7/

Verse: 8 
Halfverse: a    
etat prāptam ahaṃ manye   kāryam ātyayikaṃ hitam
   
etat prāptam ahaṃ manye   kāryam ātyayikaṃ hitam /
Halfverse: c    
rāṣṭraṃ tasyābʰiyātv āśu   bahu dʰānyasamākulam
   
rāṣṭraṃ tasya_abʰiyātv āśu   bahu dʰānya-samākulam /8/

Verse: 9 
Halfverse: a    
ādadāmo 'sya ratnāni   vividʰāni vasūni ca
   
ādadāmo_asya ratnāni   vividʰāni vasūni ca /
Halfverse: c    
grāmān rāṣṭrāṇi tasya   hariṣyāmo vibʰāgaśaḥ
   
grāmān rāṣṭrāṇi tasya   hariṣyāmas vibʰāgaśaḥ /9/

Verse: 10 
Halfverse: a    
atʰa gosahasrāṇi   bahūni ca śubʰāni ca
   
atʰa go-sahasrāṇi   bahūni ca śubʰāni ca /
Halfverse: c    
vividʰāni hariṣyāmaḥ   pratipīḍya puraṃ balāt
   
vividʰāni hariṣyāmaḥ   pratipīḍya puraṃ balāt /10/ 10

Verse: 11 
Halfverse: a    
kauravaiḥ saha saṃgamya   trigartaiś ca viśāṃ pate
   
kauravaiḥ saha saṃgamya   trigartaiś ca viśāṃ pate /
Halfverse: c    
gās tasyāpaharāmāśu   saha sarvaiḥ susaṃhatāḥ
   
gās tasya_apaharāma_āśu   saha sarvaiḥ su-saṃhatāḥ /11/

Verse: 12 
Halfverse: a    
saṃdʰiṃ tena kr̥tvā tu   nibadʰnīmo 'sya pauruṣam
   
saṃdʰiṃ tena kr̥tvā tu   nibadʰnīmo_asya pauruṣam /
Halfverse: c    
hatvā cāsya camūṃ kr̥tsnāṃ   vaśam anvānayāmahe
   
hatvā ca_asya camūṃ kr̥tsnāṃ   vaśam anvānayāmahe /12/

Verse: 13 
Halfverse: a    
taṃ vaśe nyāyataḥ kr̥tvā   sukʰaṃ vatsyāmahe vayam
   
taṃ vaśe nyāyataḥ kr̥tvā   sukʰaṃ vatsyāmahe vayam /
Halfverse: c    
bʰavato balavr̥ddʰiś ca   bʰaviṣyati na saṃśayaḥ
   
bʰavato bala-vr̥ddʰiś ca   bʰaviṣyati na saṃśayaḥ /13/

Verse: 14 
Halfverse: a    
tac cʰrutvā vacanaṃ tasya   karṇo rājānam abravīt
   
tat śrutvā vacanaṃ tasya   karṇo rājānam abravīt /
Halfverse: c    
sūktaṃ suśarmaṇā vākyaṃ   prāptakālaṃ hitaṃ ca naḥ
   
sūktaṃ suśarmaṇā vākyaṃ   prāpta-kālaṃ hitaṃ ca naḥ /14/

Verse: 15 
Halfverse: a    
tasmāt kṣipraṃ viniryāmo   yojayitvā varūtʰinīm
   
tasmāt kṣipraṃ viniryāmas   yojayitvā varūtʰinīm /
Halfverse: c    
vibʰajya cāpy anīkāni   yatʰā manyase 'nagʰa
   
vibʰajya ca_apy anīkāni   yatʰā manyase_anagʰa /15/

Verse: 16 
Halfverse: a    
prajñāvān kuruvr̥ddʰo 'yaṃ   sarveṣāṃ naḥ pitāmahaḥ
   
prajñāvān kuru-vr̥ddʰo_ayaṃ   sarveṣāṃ naḥ pitāmahaḥ /
Halfverse: c    
ācāryaś ca tatʰā droṇaḥ   kr̥paḥ śāradvatas tatʰā
   
ācāryaś ca tatʰā droṇaḥ   kr̥paḥ śāradvatas tatʰā /16/

Verse: 17 
Halfverse: a    
manyante te yatʰā sarve   tatʰā yātrā vidʰīyatām
   
manyante te yatʰā sarve   tatʰā yātrā vidʰīyatām /
Halfverse: c    
saṃmantrya cāśu gaccʰāmaḥ   sādʰanārtʰaṃ mahīpateḥ
   
saṃmantrya ca_āśu gaccʰāmaḥ   sādʰana_artʰaṃ mahī-pateḥ /17/

Verse: 18 
Halfverse: a    
kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ   hīnārtʰabalapauruṣaiḥ
   
kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ   hīna_artʰa-bala-pauruṣaiḥ /
Halfverse: c    
atyartʰaṃ pranaṣṭās te   prāptā vāpi yamakṣayam
   
atyartʰaṃ pranaṣṭās te   prāptā _api yama-kṣayam /18/

Verse: 19 
Halfverse: a    
yāmo rājann anudvignā   virāṭa viṣayaṃ vayam
   
yāmas rājann anudvignā   virāṭa viṣayaṃ vayam /
Halfverse: c    
ādāsyāmo hi gās tasya   vividʰāni vasūmi ca
   
ādāsyāmo hi gās tasya   vividʰāni vasūmi ca /19/

Verse: 20 
Halfverse: a    
tato duryodʰano rājā   vākyam ādāya tasya tat
   
tato duryodʰano rājā   vākyam ādāya tasya tat /
Halfverse: c    
vaikartanasya karṇasya   kṣipram ājñāpayat svayam
   
vaikartanasya karṇasya   kṣipram ājñāpayat svayam /20/ 20

Verse: 21 
Halfverse: a    
śāsane nityasaṃyuktaṃ   duḥśāsanam anantaram
   
śāsane nitya-saṃyuktaṃ   duḥśāsanam anantaram /
Halfverse: c    
saha vr̥ddʰais tu saṃmantrya   kṣipraṃ yojaya vāhinīm
   
saha vr̥ddʰais tu saṃmantrya   kṣipraṃ yojaya vāhinīm /21/

Verse: 22 
Halfverse: a    
yatʰoddeśaṃ ca gaccʰāmaḥ   sahitāḥ sarvakauravaiḥ
   
yatʰā_uddeśaṃ ca gaccʰāmaḥ   sahitāḥ sarva-kauravaiḥ /
Halfverse: c    
suśarmā tu yatʰoddiṣṭaṃ   deśaṃ yātu mahāratʰaḥ
   
suśarmā tu yatʰā_uddiṣṭaṃ   deśaṃ yātu mahā-ratʰaḥ /22/

Verse: 23 
Halfverse: a    
trigartaiḥ sahito rājā   samagrabalavāhanaḥ
   
trigartaiḥ sahito rājā   samagra-bala-vāhanaḥ /
Halfverse: c    
prāg eva hi susaṃvīto   matsyasya viṣayaṃ prati
   
prāg eva hi su-saṃvītas   matsyasya viṣayaṃ prati /23/

Verse: 24 
Halfverse: a    
jagʰanyato vayaṃ tatra   yāsyāmo divasāntaram
   
jagʰanyatas vayaṃ tatra   yāsyāmo divasa_antaram /
Halfverse: c    
viṣayaṃ matsyarājasya   susamr̥ddʰaṃ susaṃhatāḥ
   
viṣayaṃ matsya-rājasya   su-samr̥ddʰaṃ su-saṃhatāḥ /24/

Verse: 25 
Halfverse: a    
te yātvā sahasā tatra   virāṭa nagaraṃ prati
   
te yātvā sahasā tatra   virāṭa nagaraṃ prati /
Halfverse: c    
kṣipraṃ gopān samāsādya   gr̥hṇantu vipulaṃ dʰanam
   
kṣipraṃ gopān samāsādya   gr̥hṇantu vipulaṃ dʰanam /25/

Verse: 26 
Halfverse: a    
gavāṃ śatasahasrāṇi   śrīmanti guṇavanti ca
   
gavāṃ śata-sahasrāṇi   śrīmanti guṇavanti ca /
Halfverse: c    
vayam api nigr̥hṇīmo   dvidʰākr̥tvā varūtʰinīm
   
vayam api nigr̥hṇīmo   dvidʰā-kr̥tvā varūtʰinīm /26/

Verse: 27 
Halfverse: a    
sa sma gatvā yatʰoddiṣṭāṃ   diśaṃ vahner mahīpatiḥ
   
sa sma gatvā yatʰā_uddiṣṭāṃ   diśaṃ vahner mahī-patiḥ /
Halfverse: c    
ādatta gāḥ suśarmātʰa   gʰarmapakṣasya saptamīm
   
ādatta gāḥ suśarmā_atʰa   gʰarma-pakṣasya saptamīm /27/

Verse: 28 
Halfverse: a    
aparaṃ divasaṃ sarve   rājan saṃbʰūya kauravāḥ
   
aparaṃ divasaṃ sarve   rājan saṃbʰūya kauravāḥ /
Halfverse: c    
aṣṭamyāṃ tāny agr̥hṇanta   gokulāni sahasraśaḥ
   
aṣṭamyāṃ tāny agr̥hṇanta   go-kulāni sahasraśaḥ /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.