TITUS
Mahabharata
Part No. 624
Chapter: 28
Adhyāya
28
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
śāradvato
vākyam
ity
uvāca
kr̥pas
tadā
tataḥ
śāradvatas
vākyam
ity
uvāca
kr̥pas
tadā
/
Halfverse: c
yuktaṃ
prāptaṃ
ca
vr̥ddʰena
pāṇḍavān
prati
bʰāṣitam
yuktaṃ
prāptaṃ
ca
vr̥ddʰena
pāṇḍavān
prati
bʰāṣitam
/1/
Verse: 2
Halfverse: a
dʰarmārtʰasahitaṃ
ślakṣṇaṃ
tattvataś
ca
sa
hetumat
dʰarma
_artʰa-sahitaṃ
ślakṣṇaṃ
tattvataś
ca
sa
hetumat
/
Halfverse: c
tatrānurūpaṃ
bʰīṣmeṇa
mamāpy
atra
giraṃ
śr̥ṇu
tatra
_anurūpaṃ
bʰīṣmeṇa
mama
_apy
atra
giraṃ
śr̥ṇu
/2/
Verse: 3
Halfverse: a
teṣāṃ
caiva
gatis
tīrtʰair
vāsaś
caiṣāṃ
pracintyatām
teṣāṃ
caiva
gatis
tīrtʰair
vāsas
ca
_eṣāṃ
pracintyatām
/
Halfverse: c
nītir
vidʰīyatāṃ
cāpi
sāmprataṃ
yā
hitā
bʰavet
nītir
vidʰīyatāṃ
ca
_api
sāmprataṃ
yā
hitā
bʰavet
/3/
Verse: 4
Halfverse: a
nāvajñeyo
ripus
tāta
prākr̥to
'pi
bubʰūṣatā
na
_avajñeyo
ripus
tāta
prākr̥to
_api
bubʰūṣatā
/
Halfverse: c
kiṃ
punaḥ
pāṇḍavās
tāta
sarvāstrakuśalā
raṇe
kiṃ
punaḥ
pāṇḍavās
tāta
sarva
_astra-kuśalā
raṇe
/4/
Verse: 5
Halfverse: a
tasmāt
satraṃ
praviṣṭeṣu
pāṇḍaveṣu
mahātmasu
tasmāt
satraṃ
praviṣṭeṣu
pāṇḍaveṣu
mahā
_ātmasu
/
Halfverse: c
gūḍʰabʰāveṣu
cʰanneṣu
kāle
codayam
āgate
gūḍʰa-bʰāveṣu
cʰanneṣu
kāle
ca
_udayam
āgate
/5/
Verse: 6
Halfverse: a
svarāṣṭra
pararāṣṭreṣu
jñātavyaṃ
balam
ātmanaḥ
sva-rāṣṭra
para-rāṣṭreṣu
jñātavyaṃ
balam
ātmanaḥ
/
Halfverse: c
udaye
pāṇḍavānāṃ
ca
prāpte
kāle
na
saṃśayaḥ
udaye
pāṇḍavānāṃ
ca
prāpte
kāle
na
saṃśayaḥ
/6/
Verse: 7
Halfverse: a
nivr̥ttasamayāḥ
pārtʰā
mahātmāno
mahābalāḥ
nivr̥tta-samayāḥ
pārtʰā
mahā
_ātmāno
mahā-balāḥ
/
Halfverse: c
mahotsāhā
bʰaviṣyanti
pāṇḍavā
hy
ati
tejasaḥ
mahā
_utsāhā
bʰaviṣyanti
pāṇḍavā
hy
ati
tejasaḥ
/7/
Verse: 8
Halfverse: a
tasmād
balaṃ
ca
kośaṃ
ca
nītiś
cāpi
vidʰīyatām
tasmāt
balaṃ
ca
kośaṃ
ca
nītiś
ca
_api
vidʰīyatām
/
Halfverse: c
yatʰākālodaye
prāpte
samyak
taiḥ
saṃdadʰāmahe
yatʰā-kāla
_udaye
prāpte
samyak
taiḥ
saṃdadʰāmahe
/8/
Verse: 9
Halfverse: a
tāta
manyāmi
tat
sarvaṃ
budʰyasva
balam
ātmanaḥ
tāta
manyāmi
tat
sarvaṃ
budʰyasva
balam
ātmanaḥ
/
Halfverse: c
niyataṃ
sarvamitreṣu
balavatsv
abaleṣu
ca
niyataṃ
sarva-mitreṣu
balavatsv
abaleṣu
ca
/9/
Verse: 10
Halfverse: a
uccāvacaṃ
balaṃ
jñātvā
madʰyastʰaṃ
cāpi
bʰārata
ucca
_avacaṃ
balaṃ
jñātvā
madʰya-stʰaṃ
ca
_api
bʰārata
/
Halfverse: c
prahr̥ṣṭam
aprahr̥ṣṭaṃ
ca
saṃdadʰāma
tatʰā
paraiḥ
prahr̥ṣṭam
aprahr̥ṣṭaṃ
ca
saṃdadʰāma
tatʰā
paraiḥ
/10/
10
Verse: 11
Halfverse: a
sāmnā
bʰedena
dānena
daṇḍena
balikarmaṇā
sāmnā
bʰedena
dānena
daṇḍena
bali-karmaṇā
/
Halfverse: c
nyāyenānamya
ca
parān
balāc
cānamya
durbalān
nyāyena
_ānamya
ca
parān
balāt
ca
_ānamya
durbalān
/11/
Verse: 12
Halfverse: a
sāntvayitvā
ca
mitrāṇi
balaṃ
cābʰāṣyatāṃ
sukʰam
sāntvayitvā
ca
mitrāṇi
balaṃ
ca
_ābʰāṣyatāṃ
sukʰam
/
Halfverse: c
sakośa
balasaṃvr̥ddʰaḥ
samyak
siddʰim
avāpsyasi
sakośa
bala-saṃvr̥ddʰaḥ
samyak
siddʰim
avāpsyasi
/12/
Verse: 13
Halfverse: a
yotsyase
cāpi
balibʰir
aribʰiḥ
pratyupastʰitaiḥ
yotsyase
ca
_api
balibʰir
aribʰiḥ
pratyupastʰitaiḥ
/
Halfverse: c
anyais
tvaṃ
pāṇḍavair
vāpi
hīnasvabalavāhanaiḥ
anyais
tvaṃ
pāṇḍavair
vā
_api
hīna-sva-bala-vāhanaiḥ
/13/
Verse: 14
Halfverse: a
evaṃ
sarvaṃ
viniścitya
vyavasāyaṃ
svadʰarmataḥ
evaṃ
sarvaṃ
viniścitya
vyavasāyaṃ
sva-dʰarmataḥ
/
Halfverse: c
yatʰākālaṃ
manuṣyendra
ciraṃ
sukʰam
avāpsyasi
yatʰā-kālaṃ
manuṣya
_indra
ciraṃ
sukʰam
avāpsyasi
/14/
(E)14
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.