TITUS
Mahabharata
Part No. 624
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ śāradvato vākyam   ity uvāca kr̥pas tadā
   
tataḥ śāradvatas vākyam   ity uvāca kr̥pas tadā /
Halfverse: c    
yuktaṃ prāptaṃ ca vr̥ddʰena   pāṇḍavān prati bʰāṣitam
   
yuktaṃ prāptaṃ ca vr̥ddʰena   pāṇḍavān prati bʰāṣitam /1/

Verse: 2 
Halfverse: a    
dʰarmārtʰasahitaṃ ślakṣṇaṃ   tattvataś ca sa hetumat
   
dʰarma_artʰa-sahitaṃ ślakṣṇaṃ   tattvataś ca sa hetumat /
Halfverse: c    
tatrānurūpaṃ bʰīṣmeṇa   mamāpy atra giraṃ śr̥ṇu
   
tatra_anurūpaṃ bʰīṣmeṇa   mama_apy atra giraṃ śr̥ṇu /2/

Verse: 3 
Halfverse: a    
teṣāṃ caiva gatis tīrtʰair   vāsaś caiṣāṃ pracintyatām
   
teṣāṃ caiva gatis tīrtʰair   vāsas ca_eṣāṃ pracintyatām /
Halfverse: c    
nītir vidʰīyatāṃ cāpi   sāmprataṃ hitā bʰavet
   
nītir vidʰīyatāṃ ca_api   sāmprataṃ hitā bʰavet /3/

Verse: 4 
Halfverse: a    
nāvajñeyo ripus tāta   prākr̥to 'pi bubʰūṣatā
   
na_avajñeyo ripus tāta   prākr̥to_api bubʰūṣatā /
Halfverse: c    
kiṃ punaḥ pāṇḍavās tāta   sarvāstrakuśalā raṇe
   
kiṃ punaḥ pāṇḍavās tāta   sarva_astra-kuśalā raṇe /4/

Verse: 5 
Halfverse: a    
tasmāt satraṃ praviṣṭeṣu   pāṇḍaveṣu mahātmasu
   
tasmāt satraṃ praviṣṭeṣu   pāṇḍaveṣu mahā_ātmasu /
Halfverse: c    
gūḍʰabʰāveṣu cʰanneṣu   kāle codayam āgate
   
gūḍʰa-bʰāveṣu cʰanneṣu   kāle ca_udayam āgate /5/

Verse: 6 
Halfverse: a    
svarāṣṭra pararāṣṭreṣu   jñātavyaṃ balam ātmanaḥ
   
sva-rāṣṭra para-rāṣṭreṣu   jñātavyaṃ balam ātmanaḥ /
Halfverse: c    
udaye pāṇḍavānāṃ ca   prāpte kāle na saṃśayaḥ
   
udaye pāṇḍavānāṃ ca   prāpte kāle na saṃśayaḥ /6/

Verse: 7 
Halfverse: a    
nivr̥ttasamayāḥ pārtʰā   mahātmāno mahābalāḥ
   
nivr̥tta-samayāḥ pārtʰā   mahā_ātmāno mahā-balāḥ /
Halfverse: c    
mahotsāhā bʰaviṣyanti   pāṇḍavā hy ati tejasaḥ
   
mahā_utsāhā bʰaviṣyanti   pāṇḍavā hy ati tejasaḥ /7/

Verse: 8 
Halfverse: a    
tasmād balaṃ ca kośaṃ ca   nītiś cāpi vidʰīyatām
   
tasmāt balaṃ ca kośaṃ ca   nītiś ca_api vidʰīyatām /
Halfverse: c    
yatʰākālodaye prāpte   samyak taiḥ saṃdadʰāmahe
   
yatʰā-kāla_udaye prāpte   samyak taiḥ saṃdadʰāmahe /8/

Verse: 9 
Halfverse: a    
tāta manyāmi tat sarvaṃ   budʰyasva balam ātmanaḥ
   
tāta manyāmi tat sarvaṃ   budʰyasva balam ātmanaḥ /
Halfverse: c    
niyataṃ sarvamitreṣu   balavatsv abaleṣu ca
   
niyataṃ sarva-mitreṣu   balavatsv abaleṣu ca /9/

Verse: 10 
Halfverse: a    
uccāvacaṃ balaṃ jñātvā   madʰyastʰaṃ cāpi bʰārata
   
ucca_avacaṃ balaṃ jñātvā   madʰya-stʰaṃ ca_api bʰārata /
Halfverse: c    
prahr̥ṣṭam aprahr̥ṣṭaṃ ca   saṃdadʰāma tatʰā paraiḥ
   
prahr̥ṣṭam aprahr̥ṣṭaṃ ca   saṃdadʰāma tatʰā paraiḥ /10/ 10

Verse: 11 
Halfverse: a    
sāmnā bʰedena dānena   daṇḍena balikarmaṇā
   
sāmnā bʰedena dānena   daṇḍena bali-karmaṇā /
Halfverse: c    
nyāyenānamya ca parān   balāc cānamya durbalān
   
nyāyena_ānamya ca parān   balāt ca_ānamya durbalān /11/

Verse: 12 
Halfverse: a    
sāntvayitvā ca mitrāṇi   balaṃ cābʰāṣyatāṃ sukʰam
   
sāntvayitvā ca mitrāṇi   balaṃ ca_ābʰāṣyatāṃ sukʰam /
Halfverse: c    
sakośa balasaṃvr̥ddʰaḥ   samyak siddʰim avāpsyasi
   
sakośa bala-saṃvr̥ddʰaḥ   samyak siddʰim avāpsyasi /12/

Verse: 13 
Halfverse: a    
yotsyase cāpi balibʰir   aribʰiḥ pratyupastʰitaiḥ
   
yotsyase ca_api balibʰir   aribʰiḥ pratyupastʰitaiḥ /
Halfverse: c    
anyais tvaṃ pāṇḍavair vāpi   hīnasvabalavāhanaiḥ
   
anyais tvaṃ pāṇḍavair _api   hīna-sva-bala-vāhanaiḥ /13/

Verse: 14 
Halfverse: a    
evaṃ sarvaṃ viniścitya   vyavasāyaṃ svadʰarmataḥ
   
evaṃ sarvaṃ viniścitya   vyavasāyaṃ sva-dʰarmataḥ /
Halfverse: c    
yatʰākālaṃ manuṣyendra   ciraṃ sukʰam avāpsyasi
   
yatʰā-kālaṃ manuṣya_indra   ciraṃ sukʰam avāpsyasi /14/ (E)14



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.