TITUS
Mahabharata
Part No. 623
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ śāntanavo bʰīṣmo   bʰaratānāṃ pitāmahaḥ
   
tataḥ śāntanavo bʰīṣmas   bʰaratānāṃ pitāmahaḥ /
Halfverse: c    
śrutavān deśakālajñas   tattvajñaḥ sarvadʰarmavit
   
śrutavān deśa-kāla-jñas   tattva-jñaḥ sarva-dʰarma-vit /1/

Verse: 2 
Halfverse: a    
ācārya vākyoparame   tad vākyam abʰisaṃdadʰat
   
ācārya vākya_uparame   tad vākyam abʰisaṃdadʰat /
Halfverse: c    
hitārtʰaṃ sa uvācemāṃ   bʰāratīṃ bʰāratān prati
   
hita_artʰaṃ sa\ uvāca_imāṃ   bʰāratīṃ bʰāratān prati /2/ ՙ

Verse: 3 
Halfverse: a    
yudʰiṣṭʰire samāsaktāṃ   dʰarmajñe dʰarmasaṃśritām
   
yudʰiṣṭʰire samāsaktāṃ   dʰarmajñe dʰarma-saṃśritām /
Halfverse: c    
asatsu durlabʰāṃ nityaṃ   satāṃ cābʰimatāṃ sadā
   
asatsu durlabʰāṃ nityaṃ   satāṃ ca_abʰimatāṃ sadā /
Halfverse: e    
bʰīṣmaḥ samavadat tatra   giraṃ sādʰubʰir arcitām
   
bʰīṣmaḥ samavadat tatra   giraṃ sādʰubʰir arcitām /3/

Verse: 4 
Halfverse: a    
yatʰaiṣa brāhmaṇaḥ prāha   droṇaḥ sarvārtʰavattva vit
   
yatʰā_eṣa brāhmaṇaḥ prāha   droṇaḥ sarva_artʰa-vattva vit /
Halfverse: c    
sarvalakṣaṇasaṃpannā   nāśaṃ nārhanti pāṇḍavāḥ
   
sarva-lakṣaṇa-saṃpannā   nāśaṃ na_arhanti pāṇḍavāḥ /4/

Verse: 5 
Halfverse: a    
śrutavr̥ttopasaṃpannā   sādʰuvratasamanvitāḥ
   
śruta-vr̥tta_upasaṃpannā   sādʰu-vrata-samanvitāḥ /
Halfverse: c    
vr̥ddʰānuśāsane magnāḥ   satyavrataparāyaṇāḥ
   
vr̥ddʰa_anuśāsane magnāḥ   satya-vrata-parāyaṇāḥ /5/

Verse: 6 
Halfverse: a    
samayaṃ samayajñās te   pālayantaḥ śucivratāḥ
   
samayaṃ samaya-jñās te   pālayantaḥ śuci-vratāḥ /
Halfverse: c    
nāvasīditum arhanti   udvahantaḥ satāṃ dʰuram
   
na_avasīditum arhanti udvahantaḥ satāṃ dʰuram /6/ ՙ

Verse: 7 
Halfverse: a    
dʰarmataś caiva guptās te   svavīryeṇa ca pāṇḍavāḥ
   
dʰarmatas caiva guptās te   sva-vīryeṇa ca pāṇḍavāḥ /
Halfverse: c    
na nāśam adʰigaccʰeyur   iti me dʰīyate matiḥ
   
na nāśam adʰigaccʰeyur   iti me dʰīyate matiḥ /7/

Verse: 8 
Halfverse: a    
tatra buddʰiṃ praṇeṣyāmi   pāṇḍavān prati bʰārata
   
tatra buddʰiṃ praṇeṣyāmi   pāṇḍavān prati bʰārata / ՙ
Halfverse: c    
na tu nītiḥ sunītasya   śakyate 'nveṣituṃ paraiḥ
   
na tu nītiḥ su-nītasya   śakyate_anveṣituṃ paraiḥ /8/

Verse: 9 
Halfverse: a    
yat tu śakyam ihāsmābʰis   tān vai saṃcintya pāṇḍavān
   
yat tu śakyam iha_asmābʰis   tān vai saṃcintya pāṇḍavān /
Halfverse: c    
buddʰyā pravaktuṃ na drohāt   pravakṣyāmi nibodʰa tat
   
buddʰyā pravaktuṃ na drohāt   pravakṣyāmi nibodʰa tat /9/

Verse: 10 
Halfverse: a    
tv iyaṃ sādʰu vaktavyā   na tv anītaḥ katʰaṃ cana
   
tv iyaṃ sādʰu vaktavyā   na tv anītaḥ katʰaṃcana /
Halfverse: c    
vr̥ddʰānuśāsane tāta   tiṣṭʰataḥ satyaśīlinaḥ
   
vr̥ddʰa_anuśāsane tāta   tiṣṭʰataḥ satya-śīlinaḥ /10/ 10

Verse: 11 
Halfverse: a    
avaśyaṃ tv iha dʰīreṇa   satāṃ madʰye vivakṣatā
   
avaśyaṃ tv iha dʰīreṇa   satāṃ madʰye vivakṣatā /
Halfverse: c    
yatʰāmativivaktavyaṃ   sarvaśo dʰarmalipsayā
   
yatʰā-mati-vivaktavyaṃ   sarvaśo dʰarma-lipsayā /11/

Verse: 12 
Halfverse: a    
tatra nāhaṃ tatʰā manye   yatʰāyam itaro janaḥ
   
tatra na_ahaṃ tatʰā manye   yatʰā_ayam itaro janaḥ /
Halfverse: c    
pure janapade vāpi   yatra rājā yudʰiṣṭʰiraḥ
   
pure jana-pade _api   yatra rājā yudʰiṣṭʰiraḥ /12/

Verse: 13 
Halfverse: a    
nāsūyako na cāpīrṣur   nātivādī na matsarī
   
na_asūyakas na ca_api_īrṣur   na_ati-vādī na matsarī /
Halfverse: c    
bʰaviṣyati janas tatra   svaṃ svaṃ dʰarmam anuvrataḥ
   
bʰaviṣyati janas tatra   svaṃ svaṃ dʰarmam anuvrataḥ /13/

Verse: 14 
Halfverse: a    
brahmagʰoṣāś ca bʰūyāṃsaḥ   pūrṇāhutyas tatʰaiva ca
   
brahma-gʰoṣāś ca bʰūyāṃsaḥ   pūrṇa_āhutyas tatʰaiva ca /
Halfverse: c    
kratavaś ca bʰaviṣyanti   bʰūyāṃso bʰūridakṣiṇāḥ
   
kratavaś ca bʰaviṣyanti   bʰūyāṃso bʰūri-dakṣiṇāḥ /14/

Verse: 15 
Halfverse: a    
sadā ca tatra parjanyaḥ   samyag varṣī na saṃśayaḥ
   
sadā ca tatra parjanyaḥ   samyag varṣī na saṃśayaḥ /
Halfverse: c    
saṃpannasasyā ca mahī   nirītīkā bʰaviṣyati
   
saṃpanna-sasyā ca mahī   nirītīkā bʰaviṣyati /15/

Verse: 16 
Halfverse: a    
rasavanti ca dʰānyāni   guṇavanti pʰalāni ca
   
rasavanti ca dʰānyāni   guṇavanti pʰalāni ca /
Halfverse: c    
gandʰavanti ca mālyāni   śubʰaśabdā ca bʰāratī
   
gandʰavanti ca mālyāni   śubʰa-śabdā ca bʰāratī /16/

Verse: 17 
Halfverse: a    
vāyuś ca sukʰasaṃsparśo   nispratīpaṃ ca darśanam
   
vāyuś ca sukʰa-saṃsparśas   nispratīpaṃ ca darśanam /
Halfverse: c    
bʰayaṃ nābʰyāviśet tatra   yatra rājā yudʰiṣṭʰiraḥ
   
bʰayaṃ na_abʰyāviśet tatra   yatra rājā yudʰiṣṭʰiraḥ /17/

Verse: 18 
Halfverse: a    
gāvaś ca bahulās tatra   na kr̥śā na ca durduhāḥ
   
gāvaś ca bahulās tatra   na kr̥śā na ca durduhāḥ /
Halfverse: c    
payāṃsi dadʰi sarpīṃṣi   rasavanti hitāni ca
   
payāṃsi dadʰi sarpīṃṣi   rasavanti hitāni ca /18/

Verse: 19 
Halfverse: a    
guṇavanti ca pānāni   bʰojyāni rasavanti ca
   
guṇavanti ca pānāni   bʰojyāni rasavanti ca /
Halfverse: c    
tatra deśe bʰaviṣyanti   yatra rājā yudʰiṣṭʰiraḥ
   
tatra deśe bʰaviṣyanti   yatra rājā yudʰiṣṭʰiraḥ /19/

Verse: 20 
Halfverse: a    
rasāḥ sparśāś ca gandʰāś ca   śabdāś cāpi guṇānvitāḥ
   
rasāḥ sparśāś ca gandʰāś ca   śabdāś ca_api guṇa_anvitāḥ /
Halfverse: c    
dr̥śyāni ca prasannāni   yatra rājā yudʰiṣṭʰiraḥ
   
dr̥śyāni ca prasannāni   yatra rājā yudʰiṣṭʰiraḥ /20/ 20

Verse: 21 
Halfverse: a    
svair svair guṇaiḥ susaṃyuktās   tasmin varṣe trayodaśe
   
svair svair guṇaiḥ su-saṃyuktās   tasmin varṣe trayodaśe /
Halfverse: c    
deśe tasmin bʰaviṣyanti   tāta pāṇḍava saṃyute
   
deśe tasmin bʰaviṣyanti   tāta pāṇḍava saṃyute /21/

Verse: 22 
Halfverse: a    
saṃprītimāñ janas tatra   saṃtuṣṭaḥ śucir avyayaḥ
   
saṃprītimān janas tatra   saṃtuṣṭaḥ śucir avyayaḥ /
Halfverse: c    
devatātitʰipūjāsu   sarvabʰūtānurāgavān
   
devatā_atitʰi-pūjāsu   sarva-bʰūta_anurāgavān /22/

Verse: 23 
Halfverse: a    
iṣṭadāno mahotsāhaḥ   śaśvad dʰarmaparāyaṇaḥ
   
iṣṭa-dānas mahā_utsāhaḥ   śaśvat dʰarma-parāyaṇaḥ /
Halfverse: c    
aśubʰa dvic cʰubʰaprepsur   nityayajñaḥ śubʰavrataḥ
   
aśubʰa dvit śubʰa-prepsur   nitya-yajñaḥ śubʰa-vrataḥ /
Halfverse: e    
bʰaviṣyati janas tatra   yatra rājā yudʰiṣṭʰiraḥ
   
bʰaviṣyati janas tatra   yatra rājā yudʰiṣṭʰiraḥ /23/

Verse: 24 
Halfverse: a    
tyaktavākyānr̥tas tāta   śubʰakalyāṇa maṅgalaḥ
   
tyakta-vākya_anr̥tas tāta   śubʰa-kalyāṇa maṅgalaḥ /
Halfverse: c    
śubʰārtʰepṣuḥ śubʰamatir   yatra rājā yudʰiṣṭʰiraḥ
   
śubʰa_artʰa_īpṣuḥ śubʰa-matir   yatra rājā yudʰiṣṭʰiraḥ /
Halfverse: e    
bʰaviṣyati janas tatra   nityaṃ ceṣṭa priyavrataḥ
   
bʰaviṣyati janas tatra   nityaṃ ceṣṭa priya-vrataḥ /24/ ՙ

Verse: 25 
Halfverse: a    
dʰarmātmā sa tadādr̥śyaḥ   so 'pi tāta dvijātibʰiḥ
   
dʰarma_ātmā sa tadā_adr̥śyaḥ   so_api tāta dvijātibʰiḥ /
Halfverse: c    
kiṃ punaḥ prākr̥taiḥ pārtʰaḥ   śakyo vijñātum antataḥ
   
kiṃ punaḥ prākr̥taiḥ pārtʰaḥ   śakyas vijñātum antataḥ /25/

Verse: 26 
Halfverse: a    
yasmin satyaṃ dʰr̥tir dānaṃ   parā śāntir dʰruvā kṣamā
   
yasmin satyaṃ dʰr̥tir dānaṃ   parā śāntir dʰruvā kṣamā /
Halfverse: c    
hrīḥ śrīḥ kīrtiḥ paraṃ teja   ānr̥śaṃsyam atʰārjavam
   
hrīḥ śrīḥ kīrtiḥ paraṃ teja ānr̥śaṃsyam atʰa_ārjavam /26/ ՙ

Verse: 27 
Halfverse: a    
tasmāt tatra nivāsaṃ tu   cʰannaṃ satreṇa dʰīmataḥ
   
tasmāt tatra nivāsaṃ tu   cʰannaṃ satreṇa dʰīmataḥ /
Halfverse: c    
gatiṃ paramāṃ tasya   notsahe vaktum anyatʰā
   
gatiṃ paramāṃ tasya   na_utsahe vaktum anyatʰā /27/ ՙ

Verse: 28 
Halfverse: a    
evam etat tu saṃcintya   yatkr̥taṃ manyase hitam
   
evam etat tu saṃcintya   yat-kr̥taṃ manyase hitam /
Halfverse: c    
tat kṣipraṃ kuru kauravya   yady evaṃ śraddadʰāsi me
   
tat kṣipraṃ kuru kauravya   yady evaṃ śraddadʰāsi me /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.