TITUS
Mahabharata
Part No. 623
Chapter: 27
Adhyāya
27
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
śāntanavo
bʰīṣmo
bʰaratānāṃ
pitāmahaḥ
tataḥ
śāntanavo
bʰīṣmas
bʰaratānāṃ
pitāmahaḥ
/
Halfverse: c
śrutavān
deśakālajñas
tattvajñaḥ
sarvadʰarmavit
śrutavān
deśa-kāla-jñas
tattva-jñaḥ
sarva-dʰarma-vit
/1/
Verse: 2
Halfverse: a
ācārya
vākyoparame
tad
vākyam
abʰisaṃdadʰat
ācārya
vākya
_uparame
tad
vākyam
abʰisaṃdadʰat
/
Halfverse: c
hitārtʰaṃ
sa
uvācemāṃ
bʰāratīṃ
bʰāratān
prati
hita
_artʰaṃ
sa\
uvāca
_imāṃ
bʰāratīṃ
bʰāratān
prati
/2/
ՙ
Verse: 3
Halfverse: a
yudʰiṣṭʰire
samāsaktāṃ
dʰarmajñe
dʰarmasaṃśritām
yudʰiṣṭʰire
samāsaktāṃ
dʰarmajñe
dʰarma-saṃśritām
/
Halfverse: c
asatsu
durlabʰāṃ
nityaṃ
satāṃ
cābʰimatāṃ
sadā
asatsu
durlabʰāṃ
nityaṃ
satāṃ
ca
_abʰimatāṃ
sadā
/
Halfverse: e
bʰīṣmaḥ
samavadat
tatra
giraṃ
sādʰubʰir
arcitām
bʰīṣmaḥ
samavadat
tatra
giraṃ
sādʰubʰir
arcitām
/3/
Verse: 4
Halfverse: a
yatʰaiṣa
brāhmaṇaḥ
prāha
droṇaḥ
sarvārtʰavattva
vit
yatʰā
_eṣa
brāhmaṇaḥ
prāha
droṇaḥ
sarva
_artʰa-vattva
vit
/
Halfverse: c
sarvalakṣaṇasaṃpannā
nāśaṃ
nārhanti
pāṇḍavāḥ
sarva-lakṣaṇa-saṃpannā
nāśaṃ
na
_arhanti
pāṇḍavāḥ
/4/
Verse: 5
Halfverse: a
śrutavr̥ttopasaṃpannā
sādʰuvratasamanvitāḥ
śruta-vr̥tta
_upasaṃpannā
sādʰu-vrata-samanvitāḥ
/
Halfverse: c
vr̥ddʰānuśāsane
magnāḥ
satyavrataparāyaṇāḥ
vr̥ddʰa
_anuśāsane
magnāḥ
satya-vrata-parāyaṇāḥ
/5/
Verse: 6
Halfverse: a
samayaṃ
samayajñās
te
pālayantaḥ
śucivratāḥ
samayaṃ
samaya-jñās
te
pālayantaḥ
śuci-vratāḥ
/
Halfverse: c
nāvasīditum
arhanti
udvahantaḥ
satāṃ
dʰuram
na
_avasīditum
arhanti
udvahantaḥ
satāṃ
dʰuram
/6/
ՙ
Verse: 7
Halfverse: a
dʰarmataś
caiva
guptās
te
svavīryeṇa
ca
pāṇḍavāḥ
dʰarmatas
caiva
guptās
te
sva-vīryeṇa
ca
pāṇḍavāḥ
/
Halfverse: c
na
nāśam
adʰigaccʰeyur
iti
me
dʰīyate
matiḥ
na
nāśam
adʰigaccʰeyur
iti
me
dʰīyate
matiḥ
/7/
Verse: 8
Halfverse: a
tatra
buddʰiṃ
praṇeṣyāmi
pāṇḍavān
prati
bʰārata
tatra
buddʰiṃ
praṇeṣyāmi
pāṇḍavān
prati
bʰārata
/
ՙ
Halfverse: c
na
tu
nītiḥ
sunītasya
śakyate
'nveṣituṃ
paraiḥ
na
tu
nītiḥ
su-nītasya
śakyate
_anveṣituṃ
paraiḥ
/8/
Verse: 9
Halfverse: a
yat
tu
śakyam
ihāsmābʰis
tān
vai
saṃcintya
pāṇḍavān
yat
tu
śakyam
iha
_asmābʰis
tān
vai
saṃcintya
pāṇḍavān
/
Halfverse: c
buddʰyā
pravaktuṃ
na
drohāt
pravakṣyāmi
nibodʰa
tat
buddʰyā
pravaktuṃ
na
drohāt
pravakṣyāmi
nibodʰa
tat
/9/
Verse: 10
Halfverse: a
sā
tv
iyaṃ
sādʰu
vaktavyā
na
tv
anītaḥ
katʰaṃ
cana
sā
tv
iyaṃ
sādʰu
vaktavyā
na
tv
anītaḥ
katʰaṃcana
/
Halfverse: c
vr̥ddʰānuśāsane
tāta
tiṣṭʰataḥ
satyaśīlinaḥ
vr̥ddʰa
_anuśāsane
tāta
tiṣṭʰataḥ
satya-śīlinaḥ
/10/
10
Verse: 11
Halfverse: a
avaśyaṃ
tv
iha
dʰīreṇa
satāṃ
madʰye
vivakṣatā
avaśyaṃ
tv
iha
dʰīreṇa
satāṃ
madʰye
vivakṣatā
/
Halfverse: c
yatʰāmativivaktavyaṃ
sarvaśo
dʰarmalipsayā
yatʰā-mati-vivaktavyaṃ
sarvaśo
dʰarma-lipsayā
/11/
Verse: 12
Halfverse: a
tatra
nāhaṃ
tatʰā
manye
yatʰāyam
itaro
janaḥ
tatra
na
_ahaṃ
tatʰā
manye
yatʰā
_ayam
itaro
janaḥ
/
Halfverse: c
pure
janapade
vāpi
yatra
rājā
yudʰiṣṭʰiraḥ
pure
jana-pade
vā
_api
yatra
rājā
yudʰiṣṭʰiraḥ
/12/
Verse: 13
Halfverse: a
nāsūyako
na
cāpīrṣur
nātivādī
na
matsarī
na
_asūyakas
na
ca
_api
_īrṣur
na
_ati-vādī
na
matsarī
/
Halfverse: c
bʰaviṣyati
janas
tatra
svaṃ
svaṃ
dʰarmam
anuvrataḥ
bʰaviṣyati
janas
tatra
svaṃ
svaṃ
dʰarmam
anuvrataḥ
/13/
Verse: 14
Halfverse: a
brahmagʰoṣāś
ca
bʰūyāṃsaḥ
pūrṇāhutyas
tatʰaiva
ca
brahma-gʰoṣāś
ca
bʰūyāṃsaḥ
pūrṇa
_āhutyas
tatʰaiva
ca
/
Halfverse: c
kratavaś
ca
bʰaviṣyanti
bʰūyāṃso
bʰūridakṣiṇāḥ
kratavaś
ca
bʰaviṣyanti
bʰūyāṃso
bʰūri-dakṣiṇāḥ
/14/
Verse: 15
Halfverse: a
sadā
ca
tatra
parjanyaḥ
samyag
varṣī
na
saṃśayaḥ
sadā
ca
tatra
parjanyaḥ
samyag
varṣī
na
saṃśayaḥ
/
Halfverse: c
saṃpannasasyā
ca
mahī
nirītīkā
bʰaviṣyati
saṃpanna-sasyā
ca
mahī
nirītīkā
bʰaviṣyati
/15/
Verse: 16
Halfverse: a
rasavanti
ca
dʰānyāni
guṇavanti
pʰalāni
ca
rasavanti
ca
dʰānyāni
guṇavanti
pʰalāni
ca
/
Halfverse: c
gandʰavanti
ca
mālyāni
śubʰaśabdā
ca
bʰāratī
gandʰavanti
ca
mālyāni
śubʰa-śabdā
ca
bʰāratī
/16/
Verse: 17
Halfverse: a
vāyuś
ca
sukʰasaṃsparśo
nispratīpaṃ
ca
darśanam
vāyuś
ca
sukʰa-saṃsparśas
nispratīpaṃ
ca
darśanam
/
Halfverse: c
bʰayaṃ
nābʰyāviśet
tatra
yatra
rājā
yudʰiṣṭʰiraḥ
bʰayaṃ
na
_abʰyāviśet
tatra
yatra
rājā
yudʰiṣṭʰiraḥ
/17/
Verse: 18
Halfverse: a
gāvaś
ca
bahulās
tatra
na
kr̥śā
na
ca
durduhāḥ
gāvaś
ca
bahulās
tatra
na
kr̥śā
na
ca
durduhāḥ
/
Halfverse: c
payāṃsi
dadʰi
sarpīṃṣi
rasavanti
hitāni
ca
payāṃsi
dadʰi
sarpīṃṣi
rasavanti
hitāni
ca
/18/
Verse: 19
Halfverse: a
guṇavanti
ca
pānāni
bʰojyāni
rasavanti
ca
guṇavanti
ca
pānāni
bʰojyāni
rasavanti
ca
/
Halfverse: c
tatra
deśe
bʰaviṣyanti
yatra
rājā
yudʰiṣṭʰiraḥ
tatra
deśe
bʰaviṣyanti
yatra
rājā
yudʰiṣṭʰiraḥ
/19/
Verse: 20
Halfverse: a
rasāḥ
sparśāś
ca
gandʰāś
ca
śabdāś
cāpi
guṇānvitāḥ
rasāḥ
sparśāś
ca
gandʰāś
ca
śabdāś
ca
_api
guṇa
_anvitāḥ
/
Halfverse: c
dr̥śyāni
ca
prasannāni
yatra
rājā
yudʰiṣṭʰiraḥ
dr̥śyāni
ca
prasannāni
yatra
rājā
yudʰiṣṭʰiraḥ
/20/
20
Verse: 21
Halfverse: a
svair
svair
guṇaiḥ
susaṃyuktās
tasmin
varṣe
trayodaśe
svair
svair
guṇaiḥ
su-saṃyuktās
tasmin
varṣe
trayodaśe
/
Halfverse: c
deśe
tasmin
bʰaviṣyanti
tāta
pāṇḍava
saṃyute
deśe
tasmin
bʰaviṣyanti
tāta
pāṇḍava
saṃyute
/21/
Verse: 22
Halfverse: a
saṃprītimāñ
janas
tatra
saṃtuṣṭaḥ
śucir
avyayaḥ
saṃprītimān
janas
tatra
saṃtuṣṭaḥ
śucir
avyayaḥ
/
Halfverse: c
devatātitʰipūjāsu
sarvabʰūtānurāgavān
devatā
_atitʰi-pūjāsu
sarva-bʰūta
_anurāgavān
/22/
Verse: 23
Halfverse: a
iṣṭadāno
mahotsāhaḥ
śaśvad
dʰarmaparāyaṇaḥ
iṣṭa-dānas
mahā
_utsāhaḥ
śaśvat
dʰarma-parāyaṇaḥ
/
Halfverse: c
aśubʰa
dvic
cʰubʰaprepsur
nityayajñaḥ
śubʰavrataḥ
aśubʰa
dvit
śubʰa-prepsur
nitya-yajñaḥ
śubʰa-vrataḥ
/
Halfverse: e
bʰaviṣyati
janas
tatra
yatra
rājā
yudʰiṣṭʰiraḥ
bʰaviṣyati
janas
tatra
yatra
rājā
yudʰiṣṭʰiraḥ
/23/
Verse: 24
Halfverse: a
tyaktavākyānr̥tas
tāta
śubʰakalyāṇa
maṅgalaḥ
tyakta-vākya
_anr̥tas
tāta
śubʰa-kalyāṇa
maṅgalaḥ
/
Halfverse: c
śubʰārtʰepṣuḥ
śubʰamatir
yatra
rājā
yudʰiṣṭʰiraḥ
śubʰa
_artʰa
_īpṣuḥ
śubʰa-matir
yatra
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: e
bʰaviṣyati
janas
tatra
nityaṃ
ceṣṭa
priyavrataḥ
bʰaviṣyati
janas
tatra
nityaṃ
ceṣṭa
priya-vrataḥ
/24/
ՙ
Verse: 25
Halfverse: a
dʰarmātmā
sa
tadādr̥śyaḥ
so
'pi
tāta
dvijātibʰiḥ
dʰarma
_ātmā
sa
tadā
_adr̥śyaḥ
so
_api
tāta
dvijātibʰiḥ
/
Halfverse: c
kiṃ
punaḥ
prākr̥taiḥ
pārtʰaḥ
śakyo
vijñātum
antataḥ
kiṃ
punaḥ
prākr̥taiḥ
pārtʰaḥ
śakyas
vijñātum
antataḥ
/25/
Verse: 26
Halfverse: a
yasmin
satyaṃ
dʰr̥tir
dānaṃ
parā
śāntir
dʰruvā
kṣamā
yasmin
satyaṃ
dʰr̥tir
dānaṃ
parā
śāntir
dʰruvā
kṣamā
/
Halfverse: c
hrīḥ
śrīḥ
kīrtiḥ
paraṃ
teja
ānr̥śaṃsyam
atʰārjavam
hrīḥ
śrīḥ
kīrtiḥ
paraṃ
teja
ānr̥śaṃsyam
atʰa
_ārjavam
/26/
ՙ
Verse: 27
Halfverse: a
tasmāt
tatra
nivāsaṃ
tu
cʰannaṃ
satreṇa
dʰīmataḥ
tasmāt
tatra
nivāsaṃ
tu
cʰannaṃ
satreṇa
dʰīmataḥ
/
Halfverse: c
gatiṃ
vā
paramāṃ
tasya
notsahe
vaktum
anyatʰā
gatiṃ
vā
paramāṃ
tasya
na
_utsahe
vaktum
anyatʰā
/27/
ՙ
Verse: 28
Halfverse: a
evam
etat
tu
saṃcintya
yatkr̥taṃ
manyase
hitam
evam
etat
tu
saṃcintya
yat-kr̥taṃ
manyase
hitam
/
Halfverse: c
tat
kṣipraṃ
kuru
kauravya
yady
evaṃ
śraddadʰāsi
me
tat
kṣipraṃ
kuru
kauravya
yady
evaṃ
śraddadʰāsi
me
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.