TITUS
Mahabharata
Part No. 622
Chapter: 26
Adhyāya
26
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰābravīn
mahāvīryo
droṇas
tattvārtʰa
darśivān
atʰa
_abravīt
mahā-vīryo
droṇas
tattva
_artʰa
darśivān
/
Halfverse: c
na
tādr̥śā
vinaśyanti
nāpi
yānti
parābʰavam
na
tādr̥śā
vinaśyanti
na
_api
yānti
parābʰavam
/1/
Verse: 2
Halfverse: a
śūrāś
ca
kr̥tavidyāś
ca
buddʰimanto
jitendriyāḥ
śūrāś
ca
kr̥ta-vidyāś
ca
buddʰimanto
jita
_indriyāḥ
/
Halfverse: c
dʰarmajñāś
ca
kr̥tajñāś
ca
dʰarmarājam
anuvratāḥ
dʰarmajñāś
ca
kr̥tajñāś
ca
dʰarma-rājam
anuvratāḥ
/2/
Verse: 3
Halfverse: a
nītidʰarmārtʰatattvajñaṃ
pitr̥vac
ca
samāhitam
nīti-dʰarma
_artʰa-tattva-jñaṃ
pitr̥vat
ca
samāhitam
/
Halfverse: c
dʰarme
stʰitaṃ
satyadʰr̥tiṃ
jyeṣṭʰaṃ
jyeṣṭʰāpacāyinam
dʰarme
stʰitaṃ
satya-dʰr̥tiṃ
jyeṣṭʰaṃ
jyeṣṭʰa
_apacāyinam
/3/
Verse: 4
Halfverse: a
anuvratā
mahātmānaṃ
bʰrātaraṃ
bʰrātaro
nr̥pa
anuvratā
mahā
_ātmānaṃ
bʰrātaraṃ
bʰrātaras
nr̥pa
/
Halfverse: c
ajātaśatruṃ
hrīmantaṃ
taṃ
ca
bʰrātr̥̄n
anuvratam
ajātaśatruṃ
hrīmantaṃ
taṃ
ca
bʰrātr̥̄n
anuvratam
/4/
Verse: 5
Halfverse: a
teṣāṃ
tatʰāvidʰeyānāṃ
nibʰr̥tānāṃ
mahātmanām
teṣāṃ
tatʰā-vidʰeyānāṃ
nibʰr̥tānāṃ
mahā
_ātmanām
/
Halfverse: c
kimartʰaṃ
nītimān
pārtʰaḥ
śreyo
naiṣāṃ
kariṣyati
kim-artʰaṃ
nītimān
pārtʰaḥ
śreyas
na
_eṣāṃ
kariṣyati
/5/
ՙ
Verse: 6
Halfverse: a
tasmād
yatnāt
pratīkṣante
kālasyodayam
āgatam
tasmāt
yatnāt
pratīkṣante
kālasya
_udayam
āgatam
/
ՙ
Halfverse: c
na
hi
te
nāśam
r̥ccʰeyur
iti
paśyāmy
ahaṃ
dʰiyā
na
hi
te
nāśam
r̥ccʰeyur
iti
paśyāmy
ahaṃ
dʰiyā
/6/
Verse: 7
Halfverse: a
sāmprataṃ
caiva
yat
kāryaṃ
tac
ca
kṣipram
akālikam
sāmprataṃ
caiva
yat
kāryaṃ
tac
ca
kṣipram
akālikam
/
Halfverse: c
kriyatāṃ
sādʰu
saṃcintya
vāsaś
caiṣāṃ
pracintyatām
kriyatāṃ
sādʰu
saṃcintya
vāsas
ca
_eṣāṃ
pracintyatām
/7/
Verse: 8
Halfverse: a
yatʰāvat
pāṇḍuputrāṇāṃ
sarvārtʰeṣu
dʰr̥tātmanām
yatʰāvat
pāṇḍu-putrāṇāṃ
sarva
_artʰeṣu
dʰr̥ta
_ātmanām
/
Halfverse: c
durjñeyāḥ
kʰalu
śūrās
te
apāpās
tapasā
vr̥tāḥ
durjñeyāḥ
kʰalu
śūrās
te
apāpās
tapasā
vr̥tāḥ
/8/
ՙ
Verse: 9
Halfverse: a
śuddʰātmā
guṇavān
pārtʰaḥ
satyavān
nītimāñ
śuciḥ
śuddʰa
_ātmā
guṇavān
pārtʰaḥ
satyavān
nītimān
śuciḥ
/
Halfverse: c
tejorāśir
asaṃkʰyeyo
gr̥hṇīyād
api
cakṣur
ī
tejo-rāśir
asaṃkʰyeyo
gr̥hṇīyād
api
cakṣus
ī
/9/
Verse: 10
Halfverse: a
vijñāya
kriyatāṃ
tasmād
bʰūyaś
ca
mr̥gayāmahe
vijñāya
kriyatāṃ
tasmād
bʰūyas
ca
mr̥gayāmahe
/
Halfverse: c
brāhmaṇaiś
cārakaiḥ
siddʰair
ye
cānye
tadvido
janāḥ
brāhmaṇaiś
cārakaiḥ
siddʰair
ye
ca
_anye
tadvido
janāḥ
/10/
(E)10
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.