TITUS
Mahabharata
Part No. 622
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰābravīn mahāvīryo   droṇas tattvārtʰa darśivān
   
atʰa_abravīt mahā-vīryo   droṇas tattva_artʰa darśivān /
Halfverse: c    
na tādr̥śā vinaśyanti   nāpi yānti parābʰavam
   
na tādr̥śā vinaśyanti   na_api yānti parābʰavam /1/

Verse: 2 
Halfverse: a    
śūrāś ca kr̥tavidyāś ca   buddʰimanto jitendriyāḥ
   
śūrāś ca kr̥ta-vidyāś ca   buddʰimanto jita_indriyāḥ /
Halfverse: c    
dʰarmajñāś ca kr̥tajñāś ca   dʰarmarājam anuvratāḥ
   
dʰarmajñāś ca kr̥tajñāś ca   dʰarma-rājam anuvratāḥ /2/

Verse: 3 
Halfverse: a    
nītidʰarmārtʰatattvajñaṃ   pitr̥vac ca samāhitam
   
nīti-dʰarma_artʰa-tattva-jñaṃ   pitr̥vat ca samāhitam /
Halfverse: c    
dʰarme stʰitaṃ satyadʰr̥tiṃ   jyeṣṭʰaṃ jyeṣṭʰāpacāyinam
   
dʰarme stʰitaṃ satya-dʰr̥tiṃ   jyeṣṭʰaṃ jyeṣṭʰa_apacāyinam /3/

Verse: 4 
Halfverse: a    
anuvratā mahātmānaṃ   bʰrātaraṃ bʰrātaro nr̥pa
   
anuvratā mahā_ātmānaṃ   bʰrātaraṃ bʰrātaras nr̥pa /
Halfverse: c    
ajātaśatruṃ hrīmantaṃ   taṃ ca bʰrātr̥̄n anuvratam
   
ajātaśatruṃ hrīmantaṃ   taṃ ca bʰrātr̥̄n anuvratam /4/

Verse: 5 
Halfverse: a    
teṣāṃ tatʰāvidʰeyānāṃ   nibʰr̥tānāṃ mahātmanām
   
teṣāṃ tatʰā-vidʰeyānāṃ   nibʰr̥tānāṃ mahā_ātmanām /
Halfverse: c    
kimartʰaṃ nītimān pārtʰaḥ   śreyo naiṣāṃ kariṣyati
   
kim-artʰaṃ nītimān pārtʰaḥ   śreyas na_eṣāṃ kariṣyati /5/ ՙ

Verse: 6 
Halfverse: a    
tasmād yatnāt pratīkṣante   kālasyodayam āgatam
   
tasmāt yatnāt pratīkṣante   kālasya_udayam āgatam / ՙ
Halfverse: c    
na hi te nāśam r̥ccʰeyur   iti paśyāmy ahaṃ dʰiyā
   
na hi te nāśam r̥ccʰeyur   iti paśyāmy ahaṃ dʰiyā /6/

Verse: 7 
Halfverse: a    
sāmprataṃ caiva yat kāryaṃ   tac ca kṣipram akālikam
   
sāmprataṃ caiva yat kāryaṃ   tac ca kṣipram akālikam /
Halfverse: c    
kriyatāṃ sādʰu saṃcintya   vāsaś caiṣāṃ pracintyatām
   
kriyatāṃ sādʰu saṃcintya   vāsas ca_eṣāṃ pracintyatām /7/

Verse: 8 
Halfverse: a    
yatʰāvat pāṇḍuputrāṇāṃ   sarvārtʰeṣu dʰr̥tātmanām
   
yatʰāvat pāṇḍu-putrāṇāṃ   sarva_artʰeṣu dʰr̥ta_ātmanām /
Halfverse: c    
durjñeyāḥ kʰalu śūrās te   apāpās tapasā vr̥tāḥ
   
durjñeyāḥ kʰalu śūrās te apāpās tapasā vr̥tāḥ /8/ ՙ

Verse: 9 
Halfverse: a    
śuddʰātmā guṇavān pārtʰaḥ   satyavān nītimāñ śuciḥ
   
śuddʰa_ātmā guṇavān pārtʰaḥ   satyavān nītimān śuciḥ /
Halfverse: c    
tejorāśir asaṃkʰyeyo   gr̥hṇīyād api cakṣur ī
   
tejo-rāśir asaṃkʰyeyo   gr̥hṇīyād api cakṣus ī /9/

Verse: 10 
Halfverse: a    
vijñāya kriyatāṃ tasmād   bʰūyaś ca mr̥gayāmahe
   
vijñāya kriyatāṃ tasmād   bʰūyas ca mr̥gayāmahe /
Halfverse: c    
brāhmaṇaiś cārakaiḥ siddʰair   ye cānye tadvido janāḥ
   
brāhmaṇaiś cārakaiḥ siddʰair   ye ca_anye tadvido janāḥ /10/ (E)10



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.