TITUS
Mahabharata
Part No. 621
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato duryodʰano rājā   śrutvā teṣāṃ vacas tadā
   
tato duryodʰanas rājā   śrutvā teṣāṃ vacas tadā /
Halfverse: c    
ciram antar manā bʰūtvā   pratyuvāca sabʰā sadaḥ
   
ciram antar manā bʰūtvā   pratyuvāca sabʰā sadaḥ /1/

Verse: 2 
Halfverse: a    
suduḥkʰā kʰalu kāryāṇāṃ   gatir vijñātum antataḥ
   
su-duḥkʰā kʰalu kāryāṇāṃ   gatir vijñātum antataḥ /
Halfverse: c    
tasmāt sarve udīkṣadʰvaṃ   kva nu syuḥ pāṇḍavā gatāḥ
   
tasmāt sarve\ udīkṣadʰvaṃ   kva nu syuḥ pāṇḍavā gatāḥ /2/ ՙ

Verse: 3 
Halfverse: a    
alpāvaśiṣṭaṃ kālasya   gatabʰūyiṣṭʰam antataḥ
   
alpa_avaśiṣṭaṃ kālasya   gata-bʰūyiṣṭʰam antataḥ /
Halfverse: c    
teṣām ajñātacaryāyām   asmin varṣe trayodaśe
   
teṣām ajñāta-caryāyām   asmin varṣe trayodaśe /3/

Verse: 4 
Halfverse: a    
asya varṣasya śeṣaṃ ced   vyatīyur iha pāṇḍavāḥ
   
asya varṣasya śeṣaṃ cet   vyatīyur iha pāṇḍavāḥ /
Halfverse: c    
nivr̥ttasamayās te hi   satyavrataparāyaṇāḥ
   
nivr̥tta-samayās te hi   satya-vrata-parāyaṇāḥ /4/

Verse: 5 
Halfverse: a    
kṣaranta iva nāgendrāḥ   sarva āśīviṣopamāḥ
   
kṣaranta\ iva nāga_indrāḥ   sarva\ āśīviṣa_upamāḥ / ՙ
Halfverse: c    
duḥkʰā bʰaveyuḥ saṃrabdʰāḥ   kauravān prati te dʰruvam
   
duḥkʰā bʰaveyuḥ saṃrabdʰāḥ   kauravān prati te dʰruvam /5/

Verse: 6 
Halfverse: a    
arvāk kālasya vijñātāḥ   kr̥ccʰrarūpadʰarāḥ punaḥ
   
arvāk kālasya vijñātāḥ   kr̥ccʰra-rūpa-dʰarāḥ punaḥ /
Halfverse: c    
praviśeyur jitakrodʰās   tāvad eva punar vanam
   
praviśeyur jita-krodʰās   tāvad eva punar vanam /6/

Verse: 7 
Halfverse: a    
tasmāt kṣipraṃ bubʰutsadʰvaṃ   yatʰā no 'tyantam avyayam
   
tasmāt kṣipraṃ bubʰutsadʰvaṃ   yatʰā no_atyantam avyayam /
Halfverse: c    
rājyaṃ nirdvandvam avyagraṃ   niḥsapatnaṃ ciraṃ bʰavet
   
rājyaṃ nirdvandvam avyagraṃ   niḥsapatnaṃ ciraṃ bʰavet /7/

Verse: 8 
Halfverse: a    
atʰābravīt tataḥ karṇaḥ   kṣipraṃ gaccʰantu bʰārata
   
atʰa_abravīt tataḥ karṇaḥ   kṣipraṃ gaccʰantu bʰārata /
Halfverse: c    
anye dʰūrtatarā dakṣā   nibʰr̥tāḥ sādʰukāriṇaḥ
   
anye dʰūrtatarā dakṣā   nibʰr̥tāḥ sādʰu-kāriṇaḥ /8/

Verse: 9 
Halfverse: a    
carantu deśān saṃvītāḥ   spʰītāñ janapadākulān
   
carantu deśān saṃvītāḥ   spʰītān jana-pada_ākulān /
Halfverse: c    
tatra goṣṭʰīṣv atʰānyāsu   siddʰapravrajiteṣu ca
   
tatra goṣṭʰīṣv atʰa_anyāsu   siddʰa-pravrajiteṣu ca /9/

Verse: 10 
Halfverse: a    
paricāreṣu tīrtʰeṣu   vividʰeṣv ākareṣu ca
   
paricāreṣu tīrtʰeṣu   vividʰeṣv ākareṣu ca /
Halfverse: c    
vijñātavyā manuṣyais tais   tarkayā suvinītayā
   
vijñātavyā manuṣyais tais   tarkayā suvinītayā /10/ 10

Verse: 11 
Halfverse: a    
vividʰais tatparaiḥ samyak   tajjñair nipuṇa saṃvr̥taiḥ
   
vividʰais tatparaiḥ samyak   tajjñair nipuṇa saṃvr̥taiḥ /
Halfverse: c    
anveṣṭavyāś ca nipuṇaṃ   pāṇḍavāś cʰannavāsinaḥ
   
anveṣṭavyāś ca nipuṇaṃ   pāṇḍavāś cʰanna-vāsinaḥ /11/

Verse: 12 
Halfverse: a    
nadī kuñjeṣu tīrtʰeṣu   grāmeṣu nagareṣu ca
   
nadī kuñjeṣu tīrtʰeṣu   grāmeṣu nagareṣu ca /
Halfverse: c    
āśrameṣu ca ramyeṣu   parvateṣu guhāsu ca
   
āśrameṣu ca ramyeṣu   parvateṣu guhāsu ca /12/

Verse: 13 
Halfverse: a    
atʰāgrajānantarajaḥ   pāpabʰāvānurāgiṇam
   
atʰa_agraja_anantarajaḥ   pāpa-bʰāva_anurāgiṇam /
Halfverse: c    
jyeṣṭʰaṃ duḥśāsanas tatra   bʰrātā bʰrātaram abravīt
   
jyeṣṭʰaṃ duḥśāsanas tatra   bʰrātā bʰrātaram abravīt /13/

Verse: 14 
Halfverse: a    
etac ca karṇo yat prāha   sarvam īkṣāmahe tatʰā
   
etac ca karṇas yat prāha   sarvam īkṣāmahe tatʰā /
Halfverse: c    
yatʰoddiṣṭaṃ carāḥ sarve   mr̥gayantu tatas tataḥ {!}
   
yatʰā_uddiṣṭaṃ carāḥ sarve   mr̥gayantu tatas tataḥ / {!}
Halfverse: e    
ete cānye ca bʰūyāṃso   deśād deśaṃ yatʰāvidʰi
   
ete ca_anye ca bʰūyāṃso   deśāt deśaṃ yatʰā-vidʰi /14/

Verse: 15 
Halfverse: a    
na tu teṣāṃ gatir vāsaḥ   pravr̥ttiś copalabʰyate
   
na tu teṣāṃ gatir vāsaḥ   pravr̥ttiś ca_upalabʰyate /
Halfverse: c    
atyāhitaṃ gūḍʰās te   pāraṃ vormimato gatāḥ
   
atyāhitaṃ gūḍʰās te   pāraṃ _ūrmimato gatāḥ /15/

Verse: 16 
Halfverse: a    
vyālair vāpi mahāraṇye   bʰakṣitāḥ śūramāninaḥ
   
vyālair _api mahā_araṇye   bʰakṣitāḥ śūra-māninaḥ /
Halfverse: c    
atʰa viṣamaṃ prāpya   vinaṣṭāḥ śāśvatīḥ samāḥ
   
atʰa viṣamaṃ prāpya   vinaṣṭāḥ śāśvatīḥ samāḥ /16/

Verse: 17 
Halfverse: a    
tasmān mānasam avyagraṃ   kr̥tvā tvaṃ kurunandana
   
tasmāt mānasam avyagraṃ   kr̥tvā tvaṃ kuru-nandana /
Halfverse: c    
kuru kāryaṃ yatʰotsāhaṃ   manyase yan narādʰipa
   
kuru kāryaṃ yatʰā_utsāhaṃ   manyase yan nara_adʰipa /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.