TITUS
Mahabharata
Part No. 621
Chapter: 25
Adhyāya
25
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
duryodʰano
rājā
śrutvā
teṣāṃ
vacas
tadā
tato
duryodʰanas
rājā
śrutvā
teṣāṃ
vacas
tadā
/
Halfverse: c
ciram
antar
manā
bʰūtvā
pratyuvāca
sabʰā
sadaḥ
ciram
antar
manā
bʰūtvā
pratyuvāca
sabʰā
sadaḥ
/1/
Verse: 2
Halfverse: a
suduḥkʰā
kʰalu
kāryāṇāṃ
gatir
vijñātum
antataḥ
su-duḥkʰā
kʰalu
kāryāṇāṃ
gatir
vijñātum
antataḥ
/
Halfverse: c
tasmāt
sarve
udīkṣadʰvaṃ
kva
nu
syuḥ
pāṇḍavā
gatāḥ
tasmāt
sarve\
udīkṣadʰvaṃ
kva
nu
syuḥ
pāṇḍavā
gatāḥ
/2/
ՙ
Verse: 3
Halfverse: a
alpāvaśiṣṭaṃ
kālasya
gatabʰūyiṣṭʰam
antataḥ
alpa
_avaśiṣṭaṃ
kālasya
gata-bʰūyiṣṭʰam
antataḥ
/
Halfverse: c
teṣām
ajñātacaryāyām
asmin
varṣe
trayodaśe
teṣām
ajñāta-caryāyām
asmin
varṣe
trayodaśe
/3/
Verse: 4
Halfverse: a
asya
varṣasya
śeṣaṃ
ced
vyatīyur
iha
pāṇḍavāḥ
asya
varṣasya
śeṣaṃ
cet
vyatīyur
iha
pāṇḍavāḥ
/
Halfverse: c
nivr̥ttasamayās
te
hi
satyavrataparāyaṇāḥ
nivr̥tta-samayās
te
hi
satya-vrata-parāyaṇāḥ
/4/
Verse: 5
Halfverse: a
kṣaranta
iva
nāgendrāḥ
sarva
āśīviṣopamāḥ
kṣaranta\
iva
nāga
_indrāḥ
sarva\
āśīviṣa
_upamāḥ
/
ՙ
Halfverse: c
duḥkʰā
bʰaveyuḥ
saṃrabdʰāḥ
kauravān
prati
te
dʰruvam
duḥkʰā
bʰaveyuḥ
saṃrabdʰāḥ
kauravān
prati
te
dʰruvam
/5/
Verse: 6
Halfverse: a
arvāk
kālasya
vijñātāḥ
kr̥ccʰrarūpadʰarāḥ
punaḥ
arvāk
kālasya
vijñātāḥ
kr̥ccʰra-rūpa-dʰarāḥ
punaḥ
/
Halfverse: c
praviśeyur
jitakrodʰās
tāvad
eva
punar
vanam
praviśeyur
jita-krodʰās
tāvad
eva
punar
vanam
/6/
Verse: 7
Halfverse: a
tasmāt
kṣipraṃ
bubʰutsadʰvaṃ
yatʰā
no
'tyantam
avyayam
tasmāt
kṣipraṃ
bubʰutsadʰvaṃ
yatʰā
no
_atyantam
avyayam
/
Halfverse: c
rājyaṃ
nirdvandvam
avyagraṃ
niḥsapatnaṃ
ciraṃ
bʰavet
rājyaṃ
nirdvandvam
avyagraṃ
niḥsapatnaṃ
ciraṃ
bʰavet
/7/
Verse: 8
Halfverse: a
atʰābravīt
tataḥ
karṇaḥ
kṣipraṃ
gaccʰantu
bʰārata
atʰa
_abravīt
tataḥ
karṇaḥ
kṣipraṃ
gaccʰantu
bʰārata
/
Halfverse: c
anye
dʰūrtatarā
dakṣā
nibʰr̥tāḥ
sādʰukāriṇaḥ
anye
dʰūrtatarā
dakṣā
nibʰr̥tāḥ
sādʰu-kāriṇaḥ
/8/
Verse: 9
Halfverse: a
carantu
deśān
saṃvītāḥ
spʰītāñ
janapadākulān
carantu
deśān
saṃvītāḥ
spʰītān
jana-pada
_ākulān
/
Halfverse: c
tatra
goṣṭʰīṣv
atʰānyāsu
siddʰapravrajiteṣu
ca
tatra
goṣṭʰīṣv
atʰa
_anyāsu
siddʰa-pravrajiteṣu
ca
/9/
Verse: 10
Halfverse: a
paricāreṣu
tīrtʰeṣu
vividʰeṣv
ākareṣu
ca
paricāreṣu
tīrtʰeṣu
vividʰeṣv
ākareṣu
ca
/
Halfverse: c
vijñātavyā
manuṣyais
tais
tarkayā
suvinītayā
vijñātavyā
manuṣyais
tais
tarkayā
suvinītayā
/10/
10
Verse: 11
Halfverse: a
vividʰais
tatparaiḥ
samyak
tajjñair
nipuṇa
saṃvr̥taiḥ
vividʰais
tatparaiḥ
samyak
tajjñair
nipuṇa
saṃvr̥taiḥ
/
Halfverse: c
anveṣṭavyāś
ca
nipuṇaṃ
pāṇḍavāś
cʰannavāsinaḥ
anveṣṭavyāś
ca
nipuṇaṃ
pāṇḍavāś
cʰanna-vāsinaḥ
/11/
Verse: 12
Halfverse: a
nadī
kuñjeṣu
tīrtʰeṣu
grāmeṣu
nagareṣu
ca
nadī
kuñjeṣu
tīrtʰeṣu
grāmeṣu
nagareṣu
ca
/
Halfverse: c
āśrameṣu
ca
ramyeṣu
parvateṣu
guhāsu
ca
āśrameṣu
ca
ramyeṣu
parvateṣu
guhāsu
ca
/12/
Verse: 13
Halfverse: a
atʰāgrajānantarajaḥ
pāpabʰāvānurāgiṇam
atʰa
_agraja
_anantarajaḥ
pāpa-bʰāva
_anurāgiṇam
/
Halfverse: c
jyeṣṭʰaṃ
duḥśāsanas
tatra
bʰrātā
bʰrātaram
abravīt
jyeṣṭʰaṃ
duḥśāsanas
tatra
bʰrātā
bʰrātaram
abravīt
/13/
Verse: 14
Halfverse: a
etac
ca
karṇo
yat
prāha
sarvam
īkṣāmahe
tatʰā
etac
ca
karṇas
yat
prāha
sarvam
īkṣāmahe
tatʰā
/
Halfverse: c
yatʰoddiṣṭaṃ
carāḥ
sarve
mr̥gayantu
tatas
tataḥ
{!}
yatʰā
_uddiṣṭaṃ
carāḥ
sarve
mr̥gayantu
tatas
tataḥ
/
{!}
Halfverse: e
ete
cānye
ca
bʰūyāṃso
deśād
deśaṃ
yatʰāvidʰi
ete
ca
_anye
ca
bʰūyāṃso
deśāt
deśaṃ
yatʰā-vidʰi
/14/
Verse: 15
Halfverse: a
na
tu
teṣāṃ
gatir
vāsaḥ
pravr̥ttiś
copalabʰyate
na
tu
teṣāṃ
gatir
vāsaḥ
pravr̥ttiś
ca
_upalabʰyate
/
Halfverse: c
atyāhitaṃ
vā
gūḍʰās
te
pāraṃ
vormimato
gatāḥ
atyāhitaṃ
vā
gūḍʰās
te
pāraṃ
vā
_ūrmimato
gatāḥ
/15/
Verse: 16
Halfverse: a
vyālair
vāpi
mahāraṇye
bʰakṣitāḥ
śūramāninaḥ
vyālair
vā
_api
mahā
_araṇye
bʰakṣitāḥ
śūra-māninaḥ
/
Halfverse: c
atʰa
vā
viṣamaṃ
prāpya
vinaṣṭāḥ
śāśvatīḥ
samāḥ
atʰa
vā
viṣamaṃ
prāpya
vinaṣṭāḥ
śāśvatīḥ
samāḥ
/16/
Verse: 17
Halfverse: a
tasmān
mānasam
avyagraṃ
kr̥tvā
tvaṃ
kurunandana
tasmāt
mānasam
avyagraṃ
kr̥tvā
tvaṃ
kuru-nandana
/
Halfverse: c
kuru
kāryaṃ
yatʰotsāhaṃ
manyase
yan
narādʰipa
kuru
kāryaṃ
yatʰā
_utsāhaṃ
manyase
yan
nara
_adʰipa
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.