TITUS
Mahabharata
Part No. 620
Chapter: 24
Adhyāya
24
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
kīcakasya
tu
gʰātena
sānujasya
viśāṃ
pate
kīcakasya
tu
gʰātena
sa
_anujasya
viśāṃ
pate
/
ՙ
Halfverse: c
atyāhitaṃ
cintayitvā
vyasmayanta
pr̥tʰagjanāḥ
atyāhitaṃ
cintayitvā
vyasmayanta
pr̥tʰag-janāḥ
/1/
Verse: 2
Halfverse: a
tasmin
pure
janapade
saṃjalpo
'bʰūc
ca
sarvaśaḥ
tasmin
pure
jana-pade
saṃjalpo
_abʰūt
ca
sarvaśaḥ
/
Halfverse: c
śauryād
dʰi
vallabʰo
rājño
mahāsattvaś
ca
kīcakaḥ
śauryādd^hi
vallabʰo
rājñas
mahā-sattvaś
ca
kīcakaḥ
/2/
Verse: 3
Halfverse: a
āsīt
prahartā
ca
nr̥ṇāṃ
dārāmarśī
ca
durmatiḥ
āsīt
prahartā
ca
nr̥ṇāṃ
dāra
_āmarśī
ca
durmatiḥ
/
Halfverse: c
sa
hataḥ
kʰalu
pāpātmā
gandʰarvair
duṣṭapūruṣaḥ
sa
hataḥ
kʰalu
pāpa
_ātmā
gandʰarvair
duṣṭa-pūruṣaḥ
/3/
Verse: 4
Halfverse: a
ity
ajalpan
mahārājan
parānīka
viśātanam
ity
ajalpan
mahā-rājan
para
_anīka
viśātanam
/
Halfverse: c
deśe
deśe
manuṣyāś
ca
kīcakaṃ
duṣpradʰarṣaṇam
deśe
deśe
manuṣyāś
ca
kīcakaṃ
duṣpradʰarṣaṇam
/4/
Verse: 5
Halfverse: a
atʰa
vai
dʰārtarāṣṭreṇa
prayuktā
ya
bahiścarāḥ
atʰa
vai
dʰārtarāṣṭreṇa
prayuktā
ya
bahis-carāḥ
/
Halfverse: c
mr̥gayitvā
bahūn
grāmān
rāṣṭrāṇi
nagarāṇi
ca
mr̥gayitvā
bahūn
grāmān
rāṣṭrāṇi
nagarāṇi
ca
/5/
Verse: 6
Halfverse: a
saṃvidʰāya
yatʰādiṣṭaṃ
yatʰā
deśapradarśanam
saṃvidʰāya
yatʰā
_ādiṣṭaṃ
yatʰā
deśa-pradarśanam
/
Halfverse: c
kr̥tacintā
nyavartanta
te
ca
māga
puraṃ
prati
kr̥ta-cintā
nyavartanta
te
ca
māga
puraṃ
prati
/6/
Verse: 7
Halfverse: a
tatra
dr̥ṣṭvā
tu
rājānaṃ
kauravyaṃ
dʰr̥tarāṣṭra
jam
tatra
dr̥ṣṭvā
tu
rājānaṃ
kauravyaṃ
dʰr̥tarāṣṭra
jam
/
Halfverse: c
dorṇa
karṇa
kr̥paiḥ
sārdʰaṃ
bʰīṣmeṇa
ca
mahātmanā
dorṇa
karṇa
kr̥paiḥ
sārdʰaṃ
bʰīṣmeṇa
ca
mahā
_ātmanā
/7/
Verse: 8
Halfverse: a
saṃgataṃ
bʰrātr̥bʰiś
cāpi
trigartaiś
ca
mahāratʰaiḥ
saṃgataṃ
bʰrātr̥bʰiś
ca
_api
tri-gartaiś
ca
mahā-ratʰaiḥ
/
Halfverse: c
duryodʰanaṃ
sabʰāmadʰye
āsīnam
idam
abruvan
duryodʰanaṃ
sabʰā-madʰye
āsīnam
idam
abruvan
/8/
ՙ
Verse: 9
Halfverse: a
kr̥to
'smābʰiḥ
paro
yatnas
teṣām
anveṣaṇe
sadā
kr̥to
_asmābʰiḥ
paras
yatnas
teṣām
anveṣaṇe
sadā
/
Halfverse: c
pāṇḍavānāṃ
manuṣyendra
tasmin
mahati
kānane
pāṇḍavānāṃ
manuṣya
_indra
tasmin
mahati
kānane
/9/
ՙ
Verse: 10
Halfverse: a
nirjane
mr̥gasaṃkīrṇe
nānādrumalatāvr̥te
nirjane
mr̥ga-saṃkīrṇe
nānā-druma-latā
_āvr̥te
/
Halfverse: c
latāpratāna
bahule
nānāgulmasamāvr̥te
latā-pratāna
bahule
nānā-gulma-samāvr̥te
/10/
10
Verse: 11
Halfverse: a
na
ca
vidmo
gatā
yena
pārtʰāḥ
syur
dr̥ḍʰavikramāḥ
na
ca
vidmo
gatā
yena
pārtʰāḥ
syur
dr̥ḍʰa-vikramāḥ
/
Halfverse: c
mārgamāṇāḥ
padanyāsaṃ
teṣu
teṣu
tatʰā
tatʰā
mārgamāṇāḥ
pada-nyāsaṃ
teṣu
teṣu
tatʰā
tatʰā
/11/
Verse: 12
Halfverse: a
girikūṭeṣu
tuṅgeṣu
nānājanapadeṣu
ca
giri-kūṭeṣu
tuṅgeṣu
nānā-jana-padeṣu
ca
/
Halfverse: c
janākīrṇeṣu
deśeṣu
kʰarvaṭeṣu
pareṣu
ca
jana
_ākīrṇeṣu
deśeṣu
kʰarvaṭeṣu
pareṣu
ca
/12/
ՙ
Verse: 13
Halfverse: a
narendra
bahuśo
'nviṣṭā
naiva
vidmaś
ca
pāṇḍavān
nara
_indra
bahuśo
_anviṣṭā
na
_eva
vidmaś
ca
pāṇḍavān
/
Halfverse: c
atyantabʰāvaṃ
naṣṭās
te
bʰadraṃ
tubʰyaṃ
nararṣabʰa
atyanta-bʰāvaṃ
naṣṭās
te
bʰadraṃ
tubʰyaṃ
nara-r̥ṣabʰa
/13/
Verse: 14
Halfverse: a
vartmāny
anviṣyamāṇās
tu
ratʰānāṃ
ratʰasattama
vartmāny
anviṣyamāṇās
tu
ratʰānāṃ
ratʰa-sattama
/
Halfverse: c
kaṃ
cit
kālaṃ
manuṣyendra
sūtānām
anugā
vayam
kaṃcit
kālaṃ
manuṣya
_indra
sūtānām
anugā
vayam
/14/
Verse: 15
Halfverse: a
mr̥gayitvā
yatʰānyāyaṃ
viditārtʰāḥ
sma
tattvataḥ
mr̥gayitvā
yatʰā-nyāyaṃ
vidita
_artʰāḥ
sma
tattvataḥ
/
Halfverse: c
prāptā
dvāravatīṃ
sūtā
r̥te
pārtʰaiḥ
paraṃtapa
prāptā
dvāravatīṃ
sūtā
r̥te
pārtʰaiḥ
paraṃtapa
/15/
ՙ
Verse: 16
Halfverse: a
na
tatra
pāṇḍavā
rājan
nāpi
kr̥ṣṇā
pativratā
na
tatra
pāṇḍavā
rājan
na
_api
kr̥ṣṇā
pati-vratā
/
Halfverse: c
sarvatʰā
vipranaṣṭās
te
namas
te
bʰaratarṣabʰa
sarvatʰā
vipranaṣṭās
te
namas
te
bʰarata-r̥ṣabʰa
/16/
Verse: 17
Halfverse: a
na
hi
vidmo
gatiṃ
teṣāṃ
vāsaṃ
vāpi
mahātmanām
na
hi
vidmo
gatiṃ
teṣāṃ
vāsaṃ
vā
_api
mahātmanām
/
ՙ
Halfverse: c
pāṇḍavānāṃ
pravr̥ttiṃ
vā
vidmaḥ
karmāpi
vā
kr̥tam
pāṇḍavānāṃ
pravr̥ttiṃ
vā
vidmaḥ
karma
_api
vā
kr̥tam
/
Halfverse: e
sa
naḥ
śādʰi
manuṣyendra
ata
ūrdʰvaṃ
viśāṃ
pate
sa
naḥ
śādʰi
manuṣya
_indra
ata\
ūrdʰvaṃ
viśāṃ
pate
/17/
ՙ
Verse: 18
Halfverse: a
anveṣaṇe
pāṇḍavānāṃ
bʰūyaḥ
kiṃ
karavāmahe
anveṣaṇe
pāṇḍavānāṃ
bʰūyaḥ
kiṃ
karavāmahe
/
Halfverse: c
imāṃ
ca
naḥ
priyām
īkṣa
vācaṃ
bʰadravatīṃ
śubʰām
imāṃ
ca
naḥ
priyām
īkṣa
vācaṃ
bʰadravatīṃ
śubʰām
/18/
Verse: 19
Halfverse: a
yena
trigarttā
nikr̥tā
balena
mahatā
nr̥pa
yena
tri-garttā
nikr̥tā
balena
mahatā
nr̥pa
/
Halfverse: c
sūtena
rājño
matsyasya
kīcakena
mahātmanā
sūtena
rājño
matsyasya
kīcakena
mahā
_ātmanā
/19/
Verse: 20
Halfverse: a
sa
hataḥ
patitaḥ
śete
gandʰarvair
niśi
bʰārata
sa
hataḥ
patitaḥ
śete
gandʰarvair
niśi
bʰārata
/
Halfverse: c
adr̥śyamānair
duṣṭātmā
saha
bʰrātr̥bʰir
acyuta
adr̥śyamānair
duṣṭa
_ātmā
saha
bʰrātr̥bʰir
acyuta
/20/
20
Verse: 21
Halfverse: a
priyam
etad
upaśrutya
śatrūṇāṃ
tu
parābʰavam
priyam
etad
upaśrutya
śatrūṇāṃ
tu
parābʰavam
/
Halfverse: c
kr̥takr̥tyaś
ca
kauravya
vidʰatsva
yad
anantaram
kr̥ta-kr̥tyaś
ca
kauravya
vidʰatsva
yad
anantaram
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.