TITUS
Mahabharata
Part No. 620
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
kīcakasya tu gʰātena   sānujasya viśāṃ pate
   
kīcakasya tu gʰātena   sa_anujasya viśāṃ pate / ՙ
Halfverse: c    
atyāhitaṃ cintayitvā   vyasmayanta pr̥tʰagjanāḥ
   
atyāhitaṃ cintayitvā   vyasmayanta pr̥tʰag-janāḥ /1/

Verse: 2 
Halfverse: a    
tasmin pure janapade   saṃjalpo 'bʰūc ca sarvaśaḥ
   
tasmin pure jana-pade   saṃjalpo_abʰūt ca sarvaśaḥ /
Halfverse: c    
śauryād dʰi vallabʰo rājño   mahāsattvaś ca kīcakaḥ
   
śauryādd^hi vallabʰo rājñas   mahā-sattvaś ca kīcakaḥ /2/

Verse: 3 
Halfverse: a    
āsīt prahartā ca nr̥ṇāṃ   dārāmarśī ca durmatiḥ
   
āsīt prahartā ca nr̥ṇāṃ   dāra_āmarśī ca durmatiḥ /
Halfverse: c    
sa hataḥ kʰalu pāpātmā   gandʰarvair duṣṭapūruṣaḥ
   
sa hataḥ kʰalu pāpa_ātmā   gandʰarvair duṣṭa-pūruṣaḥ /3/

Verse: 4 
Halfverse: a    
ity ajalpan mahārājan   parānīka viśātanam
   
ity ajalpan mahā-rājan   para_anīka viśātanam /
Halfverse: c    
deśe deśe manuṣyāś ca   kīcakaṃ duṣpradʰarṣaṇam
   
deśe deśe manuṣyāś ca   kīcakaṃ duṣpradʰarṣaṇam /4/

Verse: 5 
Halfverse: a    
atʰa vai dʰārtarāṣṭreṇa   prayuktā ya bahiścarāḥ
   
atʰa vai dʰārtarāṣṭreṇa   prayuktā ya bahis-carāḥ /
Halfverse: c    
mr̥gayitvā bahūn grāmān   rāṣṭrāṇi nagarāṇi ca
   
mr̥gayitvā bahūn grāmān   rāṣṭrāṇi nagarāṇi ca /5/

Verse: 6 
Halfverse: a    
saṃvidʰāya yatʰādiṣṭaṃ   yatʰā deśapradarśanam
   
saṃvidʰāya yatʰā_ādiṣṭaṃ   yatʰā deśa-pradarśanam /
Halfverse: c    
kr̥tacintā nyavartanta   te ca māga puraṃ prati
   
kr̥ta-cintā nyavartanta   te ca māga puraṃ prati /6/

Verse: 7 
Halfverse: a    
tatra dr̥ṣṭvā tu rājānaṃ   kauravyaṃ dʰr̥tarāṣṭra jam
   
tatra dr̥ṣṭvā tu rājānaṃ   kauravyaṃ dʰr̥tarāṣṭra jam /
Halfverse: c    
dorṇa karṇa kr̥paiḥ sārdʰaṃ   bʰīṣmeṇa ca mahātmanā
   
dorṇa karṇa kr̥paiḥ sārdʰaṃ   bʰīṣmeṇa ca mahā_ātmanā /7/

Verse: 8 
Halfverse: a    
saṃgataṃ bʰrātr̥bʰiś cāpi   trigartaiś ca mahāratʰaiḥ
   
saṃgataṃ bʰrātr̥bʰiś ca_api   tri-gartaiś ca mahā-ratʰaiḥ /
Halfverse: c    
duryodʰanaṃ sabʰāmadʰye   āsīnam idam abruvan
   
duryodʰanaṃ sabʰā-madʰye āsīnam idam abruvan /8/ ՙ

Verse: 9 
Halfverse: a    
kr̥to 'smābʰiḥ paro yatnas   teṣām anveṣaṇe sadā
   
kr̥to_asmābʰiḥ paras yatnas   teṣām anveṣaṇe sadā /
Halfverse: c    
pāṇḍavānāṃ manuṣyendra   tasmin mahati kānane
   
pāṇḍavānāṃ manuṣya_indra   tasmin mahati kānane /9/ ՙ

Verse: 10 
Halfverse: a    
nirjane mr̥gasaṃkīrṇe   nānādrumalatāvr̥te
   
nirjane mr̥ga-saṃkīrṇe   nānā-druma-latā_āvr̥te /
Halfverse: c    
latāpratāna bahule   nānāgulmasamāvr̥te
   
latā-pratāna bahule   nānā-gulma-samāvr̥te /10/ 10

Verse: 11 
Halfverse: a    
na ca vidmo gatā yena   pārtʰāḥ syur dr̥ḍʰavikramāḥ
   
na ca vidmo gatā yena   pārtʰāḥ syur dr̥ḍʰa-vikramāḥ /
Halfverse: c    
mārgamāṇāḥ padanyāsaṃ   teṣu teṣu tatʰā tatʰā
   
mārgamāṇāḥ pada-nyāsaṃ   teṣu teṣu tatʰā tatʰā /11/

Verse: 12 
Halfverse: a    
girikūṭeṣu tuṅgeṣu   nānājanapadeṣu ca
   
giri-kūṭeṣu tuṅgeṣu   nānā-jana-padeṣu ca /
Halfverse: c    
janākīrṇeṣu deśeṣu   kʰarvaṭeṣu pareṣu ca
   
jana_ākīrṇeṣu deśeṣu   kʰarvaṭeṣu pareṣu ca /12/ ՙ

Verse: 13 
Halfverse: a    
narendra bahuśo 'nviṣṭā   naiva vidmaś ca pāṇḍavān
   
nara_indra bahuśo_anviṣṭā   na_eva vidmaś ca pāṇḍavān /
Halfverse: c    
atyantabʰāvaṃ naṣṭās te   bʰadraṃ tubʰyaṃ nararṣabʰa
   
atyanta-bʰāvaṃ naṣṭās te   bʰadraṃ tubʰyaṃ nara-r̥ṣabʰa /13/

Verse: 14 
Halfverse: a    
vartmāny anviṣyamāṇās tu   ratʰānāṃ ratʰasattama
   
vartmāny anviṣyamāṇās tu   ratʰānāṃ ratʰa-sattama /
Halfverse: c    
kaṃ cit kālaṃ manuṣyendra   sūtānām anugā vayam
   
kaṃcit kālaṃ manuṣya_indra   sūtānām anugā vayam /14/

Verse: 15 
Halfverse: a    
mr̥gayitvā yatʰānyāyaṃ   viditārtʰāḥ sma tattvataḥ
   
mr̥gayitvā yatʰā-nyāyaṃ   vidita_artʰāḥ sma tattvataḥ /
Halfverse: c    
prāptā dvāravatīṃ sūtā   r̥te pārtʰaiḥ paraṃtapa
   
prāptā dvāravatīṃ sūtā r̥te pārtʰaiḥ paraṃtapa /15/ ՙ

Verse: 16 
Halfverse: a    
na tatra pāṇḍavā rājan   nāpi kr̥ṣṇā pativratā
   
na tatra pāṇḍavā rājan   na_api kr̥ṣṇā pati-vratā /
Halfverse: c    
sarvatʰā vipranaṣṭās te   namas te bʰaratarṣabʰa
   
sarvatʰā vipranaṣṭās te   namas te bʰarata-r̥ṣabʰa /16/

Verse: 17 
Halfverse: a    
na hi vidmo gatiṃ teṣāṃ   vāsaṃ vāpi mahātmanām
   
na hi vidmo gatiṃ teṣāṃ   vāsaṃ _api mahātmanām / ՙ
Halfverse: c    
pāṇḍavānāṃ pravr̥ttiṃ    vidmaḥ karmāpi kr̥tam
   
pāṇḍavānāṃ pravr̥ttiṃ    vidmaḥ karma_api kr̥tam /
Halfverse: e    
sa naḥ śādʰi manuṣyendra   ata ūrdʰvaṃ viśāṃ pate
   
sa naḥ śādʰi manuṣya_indra ata\ ūrdʰvaṃ viśāṃ pate /17/ ՙ

Verse: 18 
Halfverse: a    
anveṣaṇe pāṇḍavānāṃ   bʰūyaḥ kiṃ karavāmahe
   
anveṣaṇe pāṇḍavānāṃ   bʰūyaḥ kiṃ karavāmahe /
Halfverse: c    
imāṃ ca naḥ priyām īkṣa   vācaṃ bʰadravatīṃ śubʰām
   
imāṃ ca naḥ priyām īkṣa   vācaṃ bʰadravatīṃ śubʰām /18/

Verse: 19 
Halfverse: a    
yena trigarttā nikr̥tā   balena mahatā nr̥pa
   
yena tri-garttā nikr̥tā   balena mahatā nr̥pa /
Halfverse: c    
sūtena rājño matsyasya   kīcakena mahātmanā
   
sūtena rājño matsyasya   kīcakena mahā_ātmanā /19/

Verse: 20 
Halfverse: a    
sa hataḥ patitaḥ śete   gandʰarvair niśi bʰārata
   
sa hataḥ patitaḥ śete   gandʰarvair niśi bʰārata /
Halfverse: c    
adr̥śyamānair duṣṭātmā   saha bʰrātr̥bʰir acyuta
   
adr̥śyamānair duṣṭa_ātmā   saha bʰrātr̥bʰir acyuta /20/ 20

Verse: 21 
Halfverse: a    
priyam etad upaśrutya   śatrūṇāṃ tu parābʰavam
   
priyam etad upaśrutya   śatrūṇāṃ tu parābʰavam /
Halfverse: c    
kr̥takr̥tyaś ca kauravya   vidʰatsva yad anantaram
   
kr̥ta-kr̥tyaś ca kauravya   vidʰatsva yad anantaram /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.