TITUS
Mahabharata
Part No. 619
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
te dr̥ṣṭvā nihatān sūtān   rājñe gatvā nyavedayan
   
te dr̥ṣṭvā nihatān sūtān   rājñe gatvā nyavedayan /
Halfverse: c    
gandʰarvair nihatā rājan   sūtaputrāḥ paraḥśatāḥ
   
gandʰarvair nihatā rājan   sūta-putrāḥ paraḥśatāḥ /1/

Verse: 2 
Halfverse: a    
yatʰā vajreṇa vai dīrṇaṃ   parvatasya mahac cʰiraḥ
   
yatʰā vajreṇa vai dīrṇaṃ   parvatasya mahat śiraḥ /
Halfverse: c    
vinikīrṇaṃ pradr̥śyeta   tatʰā sūtā mahītale
   
vinikīrṇaṃ pradr̥śyeta   tatʰā sūtā mahī-tale /2/

Verse: 3 
Halfverse: a    
sairandʰrī ca vimuktāsau   punar āyāti te gr̥ham
   
sairandʰrī ca vimuktā_asau   punar āyāti te gr̥ham /
Halfverse: c    
sarvaṃ saṃśayitaṃ rājan   nagaraṃ te bʰaviṣyati
   
sarvaṃ saṃśayitaṃ rājan   nagaraṃ te bʰaviṣyati /3/

Verse: 4 
Halfverse: a    
tatʰārūpā hi sairandʰrī   gandʰarvāś ca mahābalāḥ
   
tatʰā-rūpā hi sairandʰrī   gandʰarvāś ca mahā-balāḥ /
Halfverse: c    
puṃsām iṣṭaś ca viṣayo   maitʰunāya na saṃśayaḥ
   
puṃsām iṣṭaś ca viṣayas   maitʰunāya na saṃśayaḥ /4/

Verse: 5 
Halfverse: a    
yatʰā sairandʰri veṣeṇa   na te rājann idaṃ puram
   
yatʰā sairandʰri veṣeṇa   na te rājann idaṃ puram /
Halfverse: c    
vināśam eti vai kṣipraṃ   tatʰā nītir vidʰīyatām
   
vināśam eti vai kṣipraṃ   tatʰā nītir vidʰīyatām /5/

Verse: 6 
Halfverse: a    
teṣāṃ tad vacanaṃ śrutvā   virāṭo vāhinīpatiḥ
   
teṣāṃ tat vacanaṃ śrutvā   virāṭas vāhinī-patiḥ /
Halfverse: c    
abravīt kriyatām eṣāṃ   sūtānāṃ paramakriyā
   
abravīt kriyatām eṣāṃ   sūtānāṃ parama-kriyā /6/

Verse: 7 
Halfverse: a    
ekasminn eva te sarve   susamiddʰe hutāśane
   
ekasminn eva te sarve   susamiddʰe huta_aśane /
Halfverse: c    
dahyantāṃ kīcakāḥ śīgʰraṃ   ratnair gandʰaiś ca sarvaśaḥ
   
dahyantāṃ kīcakāḥ śīgʰraṃ   ratnair gandʰaiś ca sarvaśaḥ /7/

Verse: 8 
Halfverse: a    
sudeṣṇāṃ cābravīd rājā   mahiṣīṃ jātasādʰvasaḥ
   
sudeṣṇāṃ ca_abravīt rājā   mahiṣīṃ jāta-sādʰvasaḥ /
Halfverse: c    
sairandʰrīm āgatāṃ brūyā   mamaiva vacanād idam
   
sairandʰrīm āgatāṃ brūyā   mama_eva vacanāt idam /8/

Verse: 9 
Halfverse: a    
gaccʰa sairandʰri bʰadraṃ te   yatʰākāmaṃ carābale
   
gaccʰa sairandʰri bʰadraṃ te   yatʰā-kāmaṃ cara_abale /
Halfverse: c    
bibʰeti rājā suśroṇi   gandʰarvebʰyaḥ parābʰavāt
   
bibʰeti rājā suśroṇi   gandʰarvebʰyaḥ parābʰavāt /9/

Verse: 10 
Halfverse: a    
na hi tām utsahe vaktuṃ   svayaṃ gandʰarvarakṣitām
   
na hi tām utsahe vaktuṃ   svayaṃ gandʰarva-rakṣitām /
Halfverse: c    
striyas tv adoṣās tāṃ vaktum   atas tvāṃ prabravīmy aham
   
striyas tv adoṣās tāṃ vaktum   atas tvāṃ prabravīmy aham /10/ 10ՙ

Verse: 11 
Halfverse: a    
atʰa muktā bʰayāt kr̥ṣṇā   sūtaputrān nirasya ca
   
atʰa muktā bʰayāt kr̥ṣṇā   sūta-putrān nirasya ca /
Halfverse: c    
mokṣitā bʰīmasenena   jagāma nagaraṃ prati
   
mokṣitā bʰīmasenena   jagāma nagaraṃ prati /11/

Verse: 12 
Halfverse: a    
trāsiteva mr̥gī bālā   śārdūlena manasvinī
   
trāsitā_iva mr̥gī bālā   śārdūlena manasvinī /
Halfverse: c    
gātrāṇi vāsasī caiva   prakṣālya salilena
   
gātrāṇi vāsasī caiva   prakṣālya salilena /12/

Verse: 13 
Halfverse: a    
tāṃ dr̥ṣṭvā puruṣā rājan   prādravanta diśo daśa
   
tāṃ dr̥ṣṭvā puruṣā rājan   prādravanta diśo daśa /
Halfverse: c    
gandʰarvāṇāṃ bʰayatrastāḥ   ke cid dr̥ṣṭīr nyamīlayan
   
gandʰarvāṇāṃ bʰaya-trastāḥ   kecit dr̥ṣṭīr nyamīlayan /13/

Verse: 14 
Halfverse: a    
tato mahānasa dvāri   bʰīmasenam avastʰitam
   
tato mahā_anasa dvāri   bʰīmasenam avastʰitam /
Halfverse: c    
dadarśa rājan pāñcālī   yatʰāmattaṃ mahādvipam
   
dadarśa rājan pāñcālī   yatʰā-mattaṃ mahā-dvipam /14/

Verse: 15 
Halfverse: a    
taṃ vismayantī śanakaiḥ   saṃjñābʰir idam abravīt
   
taṃ vismayantī śanakaiḥ   saṃjñābʰir idam abravīt /
Halfverse: c    
gandʰarvarājāya namo   yenāsmi parimocitā
   
gandʰarva-rājāya namas   yena_asmi parimocitā /15/

Verse: 16 
{Bʰīmasena uvāca}
Halfverse: a    
ye yasyā vicarantīha   puruṣā vaśavartinaḥ
   
ye yasyā vicaranti_iha   puruṣā vaśa-vartinaḥ / ՙ
Halfverse: c    
tasyās te vacanaṃ śrutvā   anr̥ṇā vicaranty uta
   
tasyās te vacanaṃ śrutvā anr̥ṇā vicaranty uta /16/ ՙ

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ nartanāgāre   dʰanaṃjayam apaśyata
   
tataḥ nartana_āgāre   dʰanaṃjayam apaśyata /
Halfverse: c    
rājñaḥ kanyā virāṭasya   nartayānaṃ mahābʰujam
   
rājñaḥ kanyā virāṭasya   nartayānaṃ mahā-bʰujam /17/

Verse: 18 
Halfverse: a    
tatas nartanāgārād   viniśkramya sahārjunāḥ
   
tatas nartana_āgārāt   viniśkramya saha_arjunāḥ /
Halfverse: c    
kanyā dadr̥śur āyāntīṃ   kr̥ṣṇāṃ kliṣṭām anāgasam
   
kanyā dadr̥śur āyāntīṃ   kr̥ṣṇāṃ kliṣṭām anāgasam /18/

Verse: 19 
{Kanyā ūcuḥ}
Halfverse: a    
diṣṭyā sairandʰri muktāsi   diṣṭyāsi punarāgatā
   
diṣṭyā sairandʰri muktā_asi   diṣṭyā_asi punar-āgatā / ՙ
Halfverse: c    
diṣṭyā vinihatāḥ sūtā   ye tvāṃ kliśyanty anāgasam
   
diṣṭyā vinihatāḥ sūtā   ye tvāṃ kliśyanty anāgasam /19/ ՙ

Verse: 20 
{Br̥hannaḍovāca}
Halfverse: a    
katʰaṃ sairandʰri muktāsi   katʰaṃ pāpāś ca te hatāḥ
   
katʰaṃ sairandʰri muktā_asi   katʰaṃ pāpāś ca te hatāḥ / ՙ
Halfverse: c    
iccʰāmi vai tava śrotuṃ   sarvam eva yatʰātatʰam
   
iccʰāmi vai tava śrotuṃ   sarvam eva yatʰā-tatʰam /20/ 20

Verse: 21 
{Sairandʰry uvāca}
Halfverse: a    
br̥hannaḍe kiṃ nu tava   sairandʰryā kāryam adya vai {!}
   
br̥hannaḍe kiṃ nu tava   sairandʰryā kāryam adya vai / {!}
Halfverse: c    
tvaṃ vasasi kalyāṇi   sadā kanyā pure sukʰam
   
tvaṃ vasasi kalyāṇi   sadā kanyā pure sukʰam /21/

Verse: 22 
Halfverse: a    
na hi duḥkʰaṃ samāpnoṣi   sairandʰrī yad upāśnute
   
na hi duḥkʰaṃ samāpnoṣi   sairandʰrī yad upāśnute / ՙ
Halfverse: c    
tena māṃ duḥkʰitām evaṃ   pr̥ccʰase prahasann iva
   
tena māṃ duḥkʰitām evaṃ   pr̥ccʰase prahasann iva /22/

Verse: 23 
{Br̥hannaḍovāca}
Halfverse: a    
br̥hannaḍāpi kalyāṇi   duḥkʰam āpnoty anuttamam {!}
   
br̥hannaḍā_api kalyāṇi   duḥkʰam āpnoty anuttamam/ {!}
Halfverse: c    
tiryagyonigatā bāle   na cainām avabudʰyase
   
tiryag-yoni-gatā bāle   na ca_enām avabudʰyase /23/

Verse: 24 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ sahaiva kanyābʰir   draupadī rājaveśma tat
   
tataḥ saha_eva kanyābʰir   draupadī rāja-veśma tat /
Halfverse: c    
praviveśa sudeṣṇāyāḥ   samīpam apalāyinī
   
praviveśa sudeṣṇāyāḥ   samīpam apalāyinī /24/ ՙ

Verse: 25 
Halfverse: a    
tām abravīd rājaputrī   virāṭa vacanād idam
   
tām abravīt rāja-putrī   virāṭa vacanāt idam /
Halfverse: c    
sairandʰri gamyatāṃ śīgʰraṃ   yatra kāmayase gatim
   
sairandʰri gamyatāṃ śīgʰraṃ   yatra kāmayase gatim /25/

Verse: 26 
Halfverse: a    
rājā bibʰeti bʰadraṃ te   gandʰarvebʰyaḥ parābʰavāt
   
rājā bibʰeti bʰadraṃ te   gandʰarvebʰyaḥ parābʰavāt /
Halfverse: c    
tvaṃ cāpi taruṇī subʰru   rūpeṇāpratimā bʰuvi
   
tvaṃ ca_api taruṇī subʰru   rūpeṇa_apratimā bʰuvi /26/

Verse: 27 
{Sairandʰry uvāca}
Halfverse: a    
trayodaśāha mātraṃ me   rājā kṣamatu bʰāmini
   
trayodaśa_aha mātraṃ me   rājā kṣamatu bʰāmini /
Halfverse: c    
kr̥takr̥tyā bʰaviṣyanti   gandʰarvās te na saṃśayaḥ
   
kr̥ta-kr̥tyā bʰaviṣyanti   gandʰarvās te na saṃśayaḥ /27/

Verse: 28 
Halfverse: a    
tato māṃ te 'paneṣyanti   kariṣyanti ca te priyam
   
tato māṃ te_apaneṣyanti   kariṣyanti ca te priyam /
Halfverse: c    
dʰruvaṃ ca śreyasā rājā   yoṣkyate saha bāndʰavaiḥ
   
dʰruvaṃ ca śreyasā rājā   yoṣkyate saha bāndʰavaiḥ /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.