TITUS
Mahabharata
Part No. 619
Chapter: 23
Adhyāya
23
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
te
dr̥ṣṭvā
nihatān
sūtān
rājñe
gatvā
nyavedayan
te
dr̥ṣṭvā
nihatān
sūtān
rājñe
gatvā
nyavedayan
/
Halfverse: c
gandʰarvair
nihatā
rājan
sūtaputrāḥ
paraḥśatāḥ
gandʰarvair
nihatā
rājan
sūta-putrāḥ
paraḥśatāḥ
/1/
Verse: 2
Halfverse: a
yatʰā
vajreṇa
vai
dīrṇaṃ
parvatasya
mahac
cʰiraḥ
yatʰā
vajreṇa
vai
dīrṇaṃ
parvatasya
mahat
śiraḥ
/
Halfverse: c
vinikīrṇaṃ
pradr̥śyeta
tatʰā
sūtā
mahītale
vinikīrṇaṃ
pradr̥śyeta
tatʰā
sūtā
mahī-tale
/2/
Verse: 3
Halfverse: a
sairandʰrī
ca
vimuktāsau
punar
āyāti
te
gr̥ham
sairandʰrī
ca
vimuktā
_asau
punar
āyāti
te
gr̥ham
/
Halfverse: c
sarvaṃ
saṃśayitaṃ
rājan
nagaraṃ
te
bʰaviṣyati
sarvaṃ
saṃśayitaṃ
rājan
nagaraṃ
te
bʰaviṣyati
/3/
Verse: 4
Halfverse: a
tatʰārūpā
hi
sairandʰrī
gandʰarvāś
ca
mahābalāḥ
tatʰā-rūpā
hi
sairandʰrī
gandʰarvāś
ca
mahā-balāḥ
/
Halfverse: c
puṃsām
iṣṭaś
ca
viṣayo
maitʰunāya
na
saṃśayaḥ
puṃsām
iṣṭaś
ca
viṣayas
maitʰunāya
na
saṃśayaḥ
/4/
Verse: 5
Halfverse: a
yatʰā
sairandʰri
veṣeṇa
na
te
rājann
idaṃ
puram
yatʰā
sairandʰri
veṣeṇa
na
te
rājann
idaṃ
puram
/
Halfverse: c
vināśam
eti
vai
kṣipraṃ
tatʰā
nītir
vidʰīyatām
vināśam
eti
vai
kṣipraṃ
tatʰā
nītir
vidʰīyatām
/5/
Verse: 6
Halfverse: a
teṣāṃ
tad
vacanaṃ
śrutvā
virāṭo
vāhinīpatiḥ
teṣāṃ
tat
vacanaṃ
śrutvā
virāṭas
vāhinī-patiḥ
/
Halfverse: c
abravīt
kriyatām
eṣāṃ
sūtānāṃ
paramakriyā
abravīt
kriyatām
eṣāṃ
sūtānāṃ
parama-kriyā
/6/
Verse: 7
Halfverse: a
ekasminn
eva
te
sarve
susamiddʰe
hutāśane
ekasminn
eva
te
sarve
susamiddʰe
huta
_aśane
/
Halfverse: c
dahyantāṃ
kīcakāḥ
śīgʰraṃ
ratnair
gandʰaiś
ca
sarvaśaḥ
dahyantāṃ
kīcakāḥ
śīgʰraṃ
ratnair
gandʰaiś
ca
sarvaśaḥ
/7/
Verse: 8
Halfverse: a
sudeṣṇāṃ
cābravīd
rājā
mahiṣīṃ
jātasādʰvasaḥ
sudeṣṇāṃ
ca
_abravīt
rājā
mahiṣīṃ
jāta-sādʰvasaḥ
/
Halfverse: c
sairandʰrīm
āgatāṃ
brūyā
mamaiva
vacanād
idam
sairandʰrīm
āgatāṃ
brūyā
mama
_eva
vacanāt
idam
/8/
Verse: 9
Halfverse: a
gaccʰa
sairandʰri
bʰadraṃ
te
yatʰākāmaṃ
carābale
gaccʰa
sairandʰri
bʰadraṃ
te
yatʰā-kāmaṃ
cara
_abale
/
Halfverse: c
bibʰeti
rājā
suśroṇi
gandʰarvebʰyaḥ
parābʰavāt
bibʰeti
rājā
suśroṇi
gandʰarvebʰyaḥ
parābʰavāt
/9/
Verse: 10
Halfverse: a
na
hi
tām
utsahe
vaktuṃ
svayaṃ
gandʰarvarakṣitām
na
hi
tām
utsahe
vaktuṃ
svayaṃ
gandʰarva-rakṣitām
/
Halfverse: c
striyas
tv
adoṣās
tāṃ
vaktum
atas
tvāṃ
prabravīmy
aham
striyas
tv
adoṣās
tāṃ
vaktum
atas
tvāṃ
prabravīmy
aham
/10/
10ՙ
Verse: 11
Halfverse: a
atʰa
muktā
bʰayāt
kr̥ṣṇā
sūtaputrān
nirasya
ca
atʰa
muktā
bʰayāt
kr̥ṣṇā
sūta-putrān
nirasya
ca
/
Halfverse: c
mokṣitā
bʰīmasenena
jagāma
nagaraṃ
prati
mokṣitā
bʰīmasenena
jagāma
nagaraṃ
prati
/11/
Verse: 12
Halfverse: a
trāsiteva
mr̥gī
bālā
śārdūlena
manasvinī
trāsitā
_iva
mr̥gī
bālā
śārdūlena
manasvinī
/
Halfverse: c
gātrāṇi
vāsasī
caiva
prakṣālya
salilena
sā
gātrāṇi
vāsasī
caiva
prakṣālya
salilena
sā
/12/
Verse: 13
Halfverse: a
tāṃ
dr̥ṣṭvā
puruṣā
rājan
prādravanta
diśo
daśa
tāṃ
dr̥ṣṭvā
puruṣā
rājan
prādravanta
diśo
daśa
/
Halfverse: c
gandʰarvāṇāṃ
bʰayatrastāḥ
ke
cid
dr̥ṣṭīr
nyamīlayan
gandʰarvāṇāṃ
bʰaya-trastāḥ
kecit
dr̥ṣṭīr
nyamīlayan
/13/
Verse: 14
Halfverse: a
tato
mahānasa
dvāri
bʰīmasenam
avastʰitam
tato
mahā
_anasa
dvāri
bʰīmasenam
avastʰitam
/
Halfverse: c
dadarśa
rājan
pāñcālī
yatʰāmattaṃ
mahādvipam
dadarśa
rājan
pāñcālī
yatʰā-mattaṃ
mahā-dvipam
/14/
Verse: 15
Halfverse: a
taṃ
vismayantī
śanakaiḥ
saṃjñābʰir
idam
abravīt
taṃ
vismayantī
śanakaiḥ
saṃjñābʰir
idam
abravīt
/
Halfverse: c
gandʰarvarājāya
namo
yenāsmi
parimocitā
gandʰarva-rājāya
namas
yena
_asmi
parimocitā
/15/
Verse: 16
{Bʰīmasena
uvāca}
Halfverse: a
ye
yasyā
vicarantīha
puruṣā
vaśavartinaḥ
ye
yasyā
vicaranti
_iha
puruṣā
vaśa-vartinaḥ
/
ՙ
Halfverse: c
tasyās
te
vacanaṃ
śrutvā
anr̥ṇā
vicaranty
uta
tasyās
te
vacanaṃ
śrutvā
anr̥ṇā
vicaranty
uta
/16/
ՙ
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sā
nartanāgāre
dʰanaṃjayam
apaśyata
tataḥ
sā
nartana
_āgāre
dʰanaṃjayam
apaśyata
/
Halfverse: c
rājñaḥ
kanyā
virāṭasya
nartayānaṃ
mahābʰujam
rājñaḥ
kanyā
virāṭasya
nartayānaṃ
mahā-bʰujam
/17/
Verse: 18
Halfverse: a
tatas
tā
nartanāgārād
viniśkramya
sahārjunāḥ
tatas
tā
nartana
_āgārāt
viniśkramya
saha
_arjunāḥ
/
Halfverse: c
kanyā
dadr̥śur
āyāntīṃ
kr̥ṣṇāṃ
kliṣṭām
anāgasam
kanyā
dadr̥śur
āyāntīṃ
kr̥ṣṇāṃ
kliṣṭām
anāgasam
/18/
Verse: 19
{Kanyā
ūcuḥ}
Halfverse: a
diṣṭyā
sairandʰri
muktāsi
diṣṭyāsi
punarāgatā
diṣṭyā
sairandʰri
muktā
_asi
diṣṭyā
_asi
punar-āgatā
/
ՙ
Halfverse: c
diṣṭyā
vinihatāḥ
sūtā
ye
tvāṃ
kliśyanty
anāgasam
diṣṭyā
vinihatāḥ
sūtā
ye
tvāṃ
kliśyanty
anāgasam
/19/
ՙ
Verse: 20
{Br̥hannaḍovāca}
Halfverse: a
katʰaṃ
sairandʰri
muktāsi
katʰaṃ
pāpāś
ca
te
hatāḥ
katʰaṃ
sairandʰri
muktā
_asi
katʰaṃ
pāpāś
ca
te
hatāḥ
/
ՙ
Halfverse: c
iccʰāmi
vai
tava
śrotuṃ
sarvam
eva
yatʰātatʰam
iccʰāmi
vai
tava
śrotuṃ
sarvam
eva
yatʰā-tatʰam
/20/
20
Verse: 21
{Sairandʰry
uvāca}
Halfverse: a
br̥hannaḍe
kiṃ
nu
tava
sairandʰryā
kāryam
adya
vai
{!}
br̥hannaḍe
kiṃ
nu
tava
sairandʰryā
kāryam
adya
vai
/
{!}
Halfverse: c
yā
tvaṃ
vasasi
kalyāṇi
sadā
kanyā
pure
sukʰam
yā
tvaṃ
vasasi
kalyāṇi
sadā
kanyā
pure
sukʰam
/21/
Verse: 22
Halfverse: a
na
hi
duḥkʰaṃ
samāpnoṣi
sairandʰrī
yad
upāśnute
na
hi
duḥkʰaṃ
samāpnoṣi
sairandʰrī
yad
upāśnute
/
ՙ
Halfverse: c
tena
māṃ
duḥkʰitām
evaṃ
pr̥ccʰase
prahasann
iva
tena
māṃ
duḥkʰitām
evaṃ
pr̥ccʰase
prahasann
iva
/22/
Verse: 23
{Br̥hannaḍovāca}
Halfverse: a
br̥hannaḍāpi
kalyāṇi
duḥkʰam
āpnoty
anuttamam
{!}
br̥hannaḍā
_api
kalyāṇi
duḥkʰam
āpnoty
anuttamam/
{!}
Halfverse: c
tiryagyonigatā
bāle
na
cainām
avabudʰyase
tiryag-yoni-gatā
bāle
na
ca
_enām
avabudʰyase
/23/
Verse: 24
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sahaiva
kanyābʰir
draupadī
rājaveśma
tat
tataḥ
saha
_eva
kanyābʰir
draupadī
rāja-veśma
tat
/
Halfverse: c
praviveśa
sudeṣṇāyāḥ
samīpam
apalāyinī
praviveśa
sudeṣṇāyāḥ
samīpam
apalāyinī
/24/
ՙ
Verse: 25
Halfverse: a
tām
abravīd
rājaputrī
virāṭa
vacanād
idam
tām
abravīt
rāja-putrī
virāṭa
vacanāt
idam
/
Halfverse: c
sairandʰri
gamyatāṃ
śīgʰraṃ
yatra
kāmayase
gatim
sairandʰri
gamyatāṃ
śīgʰraṃ
yatra
kāmayase
gatim
/25/
Verse: 26
Halfverse: a
rājā
bibʰeti
bʰadraṃ
te
gandʰarvebʰyaḥ
parābʰavāt
rājā
bibʰeti
bʰadraṃ
te
gandʰarvebʰyaḥ
parābʰavāt
/
Halfverse: c
tvaṃ
cāpi
taruṇī
subʰru
rūpeṇāpratimā
bʰuvi
tvaṃ
ca
_api
taruṇī
subʰru
rūpeṇa
_apratimā
bʰuvi
/26/
Verse: 27
{Sairandʰry
uvāca}
Halfverse: a
trayodaśāha
mātraṃ
me
rājā
kṣamatu
bʰāmini
trayodaśa
_aha
mātraṃ
me
rājā
kṣamatu
bʰāmini
/
Halfverse: c
kr̥takr̥tyā
bʰaviṣyanti
gandʰarvās
te
na
saṃśayaḥ
kr̥ta-kr̥tyā
bʰaviṣyanti
gandʰarvās
te
na
saṃśayaḥ
/27/
Verse: 28
Halfverse: a
tato
māṃ
te
'paneṣyanti
kariṣyanti
ca
te
priyam
tato
māṃ
te
_apaneṣyanti
kariṣyanti
ca
te
priyam
/
Halfverse: c
dʰruvaṃ
ca
śreyasā
rājā
yoṣkyate
saha
bāndʰavaiḥ
dʰruvaṃ
ca
śreyasā
rājā
yoṣkyate
saha
bāndʰavaiḥ
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.