TITUS
Mahabharata
Part No. 618
Chapter: 22
Adhyāya
22
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasmin
kāle
samāgamya
sarve
tatrāsya
bāndʰavāḥ
tasmin
kāle
samāgamya
sarve
tatra
_asya
bāndʰavāḥ
/
Halfverse: c
ruruduḥ
kīcakaṃ
dr̥ṣṭvā
parivārya
samantataḥ
ruruduḥ
kīcakaṃ
dr̥ṣṭvā
parivārya
samantataḥ
/1/
Verse: 2
Halfverse: a
sarve
saṃhr̥ṣṭaromāṇaḥ
saṃtrastāḥ
prekṣya
kīcakam
sarve
saṃhr̥ṣṭa-romāṇaḥ
saṃtrastāḥ
prekṣya
kīcakam
/
Halfverse: c
tatʰā
sarvāṅgasaṃbʰugnaṃ
kūrmaṃ
stʰala
ivoddʰr̥tam
tatʰā
sarva
_aṅga-saṃbʰugnaṃ
kūrmaṃ
stʰala\
iva
_uddʰr̥tam
/2/
ՙ
Verse: 3
Halfverse: a
potʰitaṃ
bʰīmasenena
tam
indreṇeva
dānavam
potʰitaṃ
bʰīmasenena
tam
indreṇa
_iva
dānavam
/
Halfverse: c
saṃskārayitum
iccʰanto
bahir
netuṃ
pracakramuḥ
saṃskārayitum
iccʰanto
bahir
netuṃ
pracakramuḥ
/3/
Verse: 4
Halfverse: a
dadr̥śus
te
tataḥ
kr̥ṣṇāṃ
sūtaputrāḥ
samāgatāḥ
dadr̥śus
te
tataḥ
kr̥ṣṇāṃ
sūta-putrāḥ
samāgatāḥ
/
Halfverse: c
adūrād
anavadyāṅgīṃ
stambʰam
āliṅgya
tiṣṭʰatīm
adūrāt
anavadya
_aṅgīṃ
stambʰam
āliṅgya
tiṣṭʰatīm
/4/
Verse: 5
Halfverse: a
samaveteṣu
sūteṣu
tān
uvācopakīcakaḥ
samaveteṣu
sūteṣu
tān
uvāca
_upakīcakaḥ
/
Halfverse: c
hanyatāṃ
śīgʰram
asatī
yatkr̥te
kīcako
hataḥ
hanyatāṃ
śīgʰram
asatī
yat-kr̥te
kīcako
hataḥ
/5/
Verse: 6
Halfverse: a
atʰavā
neha
hantavyā
dahyatāṃ
kāminā
saha
atʰavā
na
_iha
hantavyā
dahyatāṃ
kāminā
saha
/
Halfverse: c
mr̥tasyāpi
priyaṃ
kāryaṃ
sūtaputrasya
sarvatʰā
mr̥tasya
_api
priyaṃ
kāryaṃ
sūta-putrasya
sarvatʰā
/6/
Verse: 7
Halfverse: a
tato
virāṭam
ūcus
te
kīcako
'syāḥ
kr̥te
hataḥ
tato
virāṭam
ūcus
te
kīcako
_asyāḥ
kr̥te
hataḥ
/
Halfverse: c
sahādyānena
dahyeta
tadanujñātum
arhasi
saha
_adya
_anena
dahyeta
tad-anujñātum
arhasi
/7/
Verse: 8
Halfverse: a
parākramaṃ
tu
sūtānāṃ
matvā
rājānvamodata
parākramaṃ
tu
sūtānāṃ
matvā
rājā
_anvamodata
/
ՙ
Halfverse: c
sairandʰryāḥ
sūtaputreṇa
saha
dāhaṃ
viśāṃ
pate
sairandʰryāḥ
sūta-putreṇa
saha
dāhaṃ
viśāṃ
pate
/8/
Verse: 9
Halfverse: a
tāṃ
samāsādya
vitrastāṃ
kr̥ṣṇāṃ
kamalalocanām
tāṃ
samāsādya
vitrastāṃ
kr̥ṣṇāṃ
kamala-locanām
/
Halfverse: c
momuhyamānāṃ
te
tatra
jagr̥huḥ
kīcakā
bʰr̥śam
momuhyamānāṃ
te
tatra
jagr̥huḥ
kīcakā
bʰr̥śam
/9/
Verse: 10
Halfverse: a
tatas
tu
tāṃ
samāropya
nibadʰya
ca
sumadʰyamām
tatas
tu
tāṃ
samāropya
nibadʰya
ca
su-madʰyamām
/
Halfverse: c
jagmur
udyamya
te
sarve
śmaśānam
abʰitas
tadā
jagmur
udyamya
te
sarve
śmaśānam
abʰitas
tadā
/10/
10
Verse: 11
Halfverse: a
hriyamāṇā
tu
sā
rājan
sūtaputrair
aninditā
hriyamāṇā
tu
sā
rājan
sūta-putrair
aninditā
/
Halfverse: c
prākrośan
nātʰam
iccʰantī
kr̥ṣṇā
nātʰavatī
satī
prākrośan
nātʰam
iccʰantī
kr̥ṣṇā
nātʰavatī
satī
/11/
Verse: 12
{Draupady
uvāca}
Halfverse: a
jayo
jayanto
vijayo
jayatseno
yajadbalaḥ
jayo
jayantas
vijayo
jayatsenas
yajadbalaḥ
/
Halfverse: c
te
me
vācaṃ
vijānantu
sūtaputrā
nayanti
mām
te
me
vācaṃ
vijānantu
sūta-putrā
nayanti
mām
/12/
ՙ
Verse: 13
Halfverse: a
yeṣāṃ
jyātalanirgʰoṣo
vispʰūrjitam
ivāśaneḥ
yeṣāṃ
jyā-tala-nirgʰoṣas
vispʰūrjitam
iva
_aśaneḥ
/
Halfverse: c
vyaśrūyata
mahāyuddʰe
bʰīmagʰoṣas
tarasvinām
vyaśrūyata
mahā-yuddʰe
bʰīma-gʰoṣas
tarasvinām
/13/
Verse: 14
Halfverse: a
ratʰagʰoṣaś
ca
balavān
gandʰarvāṇāṃ
yaśasvinām
ratʰa-gʰoṣaś
ca
balavān
gandʰarvāṇāṃ
yaśasvinām
/
Halfverse: c
te
me
vācaṃ
vijānantu
sūtaputrā
nayanti
mām
te
me
vācaṃ
vijānantu
sūta-putrā
nayanti
mām
/14/
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tasyās
tāḥ
kr̥paṇā
vācaḥ
kr̥ṣṇāyāḥ
paridevitāḥ
tasyās
tāḥ
kr̥paṇā
vācaḥ
kr̥ṣṇāyāḥ
paridevitāḥ
/
Halfverse: c
śrutvaivābʰyapatad
bʰīmaḥ
śayanād
avicārayan
śrutvā
_eva
_abʰyapatat
bʰīmaḥ
śayanāt
avicārayan
/15/
Verse: 16
{Bʰīmasena
uvāca}
Halfverse: a
ahaṃ
śr̥ṇomi
te
vācaṃ
tvayā
sairandʰi
bʰāṣitām
ahaṃ
śr̥ṇomi
te
vācaṃ
tvayā
sairandʰi
bʰāṣitām
/
Halfverse: c
tasmāt
te
sūtaputrebʰyo
na
bʰayaṃ
bʰīru
vidyate
tasmāt
te
sūta-putrebʰyo
na
bʰayaṃ
bʰīru
vidyate
/16/
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
sa
mahābāhur
vijajr̥mbʰe
jigʰāṃsayā
ity
uktvā
sa
mahā-bāhur
vijajr̥mbʰe
jigʰāṃsayā
/
Halfverse: c
tataḥ
sa
vyāyataṃ
kr̥tvā
veṣaṃ
viparivartya
ca
tataḥ
sa
vyāyataṃ
kr̥tvā
veṣaṃ
viparivartya
ca
/
Halfverse: e
advāreṇābʰyavaskandya
nirjagāma
bahis
tadā
advāreṇa
_abʰyavaskandya
nirjagāma
bahis
tadā
/17/
Verse: 18
Halfverse: a
sa
bʰīmasenaḥ
prākārād
ārujya
tarasā
drumam
sa
bʰīmasenaḥ
prākārāt
ārujya
tarasā
drumam
/
Halfverse: c
śmaśānābʰimukʰaḥ
prāyād
yatra
te
kīcakā
gatāḥ
śmaśāna
_abʰimukʰaḥ
prāyāt
yatra
te
kīcakā
gatāḥ
/18/
Verse: 19
Halfverse: a
sa
taṃ
vr̥kṣaṃ
daśavyāmaṃ
sa
skandʰaviṭapaṃ
balī
sa
taṃ
vr̥kṣaṃ
daśa-vyāmaṃ
sa
skandʰa-viṭapaṃ
balī
/
Halfverse: c
pragr̥hyābʰyadravat
sūtān
daṇḍapāṇir
ivāntakaḥ
pragr̥hya
_abʰyadravat
sūtān
daṇḍa-pāṇir
iva
_antakaḥ
/19/
Verse: 20
Halfverse: a
ūruvegena
tasyātʰa
nyagrodʰāśvattʰa
kiṃśukāḥ
ūru-vegena
tasya
_atʰa
nyagrodʰa
_aśvattʰa
kiṃśukāḥ
/
Halfverse: c
bʰūmau
nipatitā
vr̥kṣāḥ
saṃgʰaśas
tatra
śerate
bʰūmau
nipatitā
vr̥kṣāḥ
saṃgʰa-śas
tatra
śerate
/20/
20
Verse: 21
Halfverse: a
taṃ
siṃham
iva
saṃkruddʰaṃ
dr̥ṣṭvā
gandʰarvam
āgatam
taṃ
siṃham
iva
saṃkruddʰaṃ
dr̥ṣṭvā
gandʰarvam
āgatam
/
q
Halfverse: c
vitresuḥ
sarvataḥ
sūtā
viṣādabʰayakampitāḥ
{!}
vitresuḥ
sarvataḥ
sūtā
viṣāda-bʰaya-kampitāḥ
/21/
{!}
Verse: 22
Halfverse: a
tam
antakam
ivāyāntaṃ
gandʰarvaṃ
prekṣya
te
tadā
tam
antakam
iva
_āyāntaṃ
gandʰarvaṃ
prekṣya
te
tadā
/
Halfverse: c
didʰakṣantas
tadā
jyeṣṭʰaṃ
bʰrātaraṃ
hy
upakīcakāḥ
didʰakṣantas
tadā
jyeṣṭʰaṃ
bʰrātaraṃ
hy
upakīcakāḥ
/
Halfverse: e
parasparam
atʰocus
te
viṣādabʰayakampitāḥ
parasparam
atʰa
_ūcus
te
viṣāda-bʰaya-kampitāḥ
/22/
Verse: 23
Halfverse: a
gandʰarvo
balavān
eti
kruddʰa
udyamya
pādapam
gandʰarvo
balavān
eti
kruddʰa\
udyamya
pādapam
/
ՙ
Halfverse: c
sairandʰrī
mucyatāṃ
śīgʰraṃ
mahan
no
bʰayam
āgatam
sairandʰrī
mucyatāṃ
śīgʰraṃ
mahat
no
bʰayam
āgatam
/23/
Verse: 24
Halfverse: a
te
tu
dr̥ṣṭvā
tam
āviddʰaṃ
bʰīmasenena
pādapam
te
tu
dr̥ṣṭvā
tam
āviddʰaṃ
bʰīmasenena
pādapam
/
Halfverse: c
vimucya
draupadīṃ
tatra
prādravan
nagaraṃ
prati
vimucya
draupadīṃ
tatra
prādravan
nagaraṃ
prati
/24/
Verse: 25
Halfverse: a
dravatas
tāṃs
tu
saṃprekṣya
sa
vajrī
dānavān
iva
dravatas
tāṃs
tu
saṃprekṣya
sa
vajrī
dānavān
iva
/
ՙ
Halfverse: c
śataṃ
pañcādʰikaṃ
bʰīmaḥ
prāhiṇod
yamasādanam
śataṃ
pañca
_adʰikaṃ
bʰīmaḥ
prāhiṇot
yama-sādanam
/25/
Verse: 26
Halfverse: a
tata
āśvāsayat
kr̥ṣṇāṃ
pravimucya
viśāṃ
pate
tata\
āśvāsayat
kr̥ṣṇāṃ
pravimucya
viśāṃ
pate
/
ՙ
Halfverse: c
uvāca
ca
mahābāhuḥ
pāñcālīṃ
tatra
draupadīm
uvāca
ca
mahā-bāhuḥ
pāñcālīṃ
tatra
draupadīm
/
q
Halfverse: e
aśrupūrṇamukʰīṃ
dīnāṃ
durdʰarṣaḥ
sa
vr̥kodaraḥ
aśru-pūrṇa-mukʰīṃ
dīnāṃ
durdʰarṣaḥ
sa
vr̥kodaraḥ
/26/
Verse: 27
Halfverse: a
evaṃ
te
bʰīru
vadʰyante
ye
tvāṃ
kliṣyanty
anāgasam
evaṃ
te
bʰīru
vadʰyante
ye
tvāṃ
kliṣyanty
anāgasam
/
ՙ
Halfverse: c
praihi
tvaṃ
nagaraṃ
kr̥ṣṇe
na
bʰayaṃ
vidyate
tava
praihi
tvaṃ
nagaraṃ
kr̥ṣṇe
na
bʰayaṃ
vidyate
tava
/
Halfverse: e
anyenāhaṃ
gamiṣyāmi
virāṭasya
mahānasam
anyena
_ahaṃ
gamiṣyāmi
virāṭasya
mahā
_anasam
/27/
Verse: 28
Halfverse: a
pañcādʰikaṃ
śataṃ
tac
ca
nihataṃ
tatra
bʰārata
pañca
_adʰikaṃ
śataṃ
tat
ca
nihataṃ
tatra
bʰārata
/
Halfverse: c
mahāvanam
iva
cʰinnaṃ
śiśye
vigalitadrumam
mahā-vanam
iva
cʰinnaṃ
śiśye
vigalita-drumam
/28/
Verse: 29
Halfverse: a
evaṃ
te
nihatā
rājañ
śataṃ
pañca
ca
kīcakāḥ
evaṃ
te
nihatā
rājan
śataṃ
pañca
ca
kīcakāḥ
/
Halfverse: c
sa
ca
senāpatiḥ
sūrvam
ity
etat
sūta
ṣaṭ
ṣatam
sa
ca
senā-patiḥ
sūrvam
ity
etat
sūta
ṣaṭ
ṣatam
/29/
Verse: 30
Halfverse: a
tad
dr̥ṣṭvā
mahad
āścaryaṃ
narā
nāryaś
ca
saṃgatāḥ
tad
dr̥ṣṭvā
mahat
āścaryaṃ
narā
nāryaś
ca
saṃgatāḥ
/
Halfverse: c
viṣmayaṃ
paramaṃ
gatvā
nocuḥ
kiṃ
cana
bʰārata
viṣmayaṃ
paramaṃ
gatvā
na
_ūcuḥ
kiṃcana
bʰārata
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.