TITUS
Mahabharata
Part No. 618
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tasmin kāle samāgamya   sarve tatrāsya bāndʰavāḥ
   
tasmin kāle samāgamya   sarve tatra_asya bāndʰavāḥ /
Halfverse: c    
ruruduḥ kīcakaṃ dr̥ṣṭvā   parivārya samantataḥ
   
ruruduḥ kīcakaṃ dr̥ṣṭvā   parivārya samantataḥ /1/

Verse: 2 
Halfverse: a    
sarve saṃhr̥ṣṭaromāṇaḥ   saṃtrastāḥ prekṣya kīcakam
   
sarve saṃhr̥ṣṭa-romāṇaḥ   saṃtrastāḥ prekṣya kīcakam /
Halfverse: c    
tatʰā sarvāṅgasaṃbʰugnaṃ   kūrmaṃ stʰala ivoddʰr̥tam
   
tatʰā sarva_aṅga-saṃbʰugnaṃ   kūrmaṃ stʰala\ iva_uddʰr̥tam /2/ ՙ

Verse: 3 
Halfverse: a    
potʰitaṃ bʰīmasenena   tam indreṇeva dānavam
   
potʰitaṃ bʰīmasenena   tam indreṇa_iva dānavam /
Halfverse: c    
saṃskārayitum iccʰanto   bahir netuṃ pracakramuḥ
   
saṃskārayitum iccʰanto   bahir netuṃ pracakramuḥ /3/

Verse: 4 
Halfverse: a    
dadr̥śus te tataḥ kr̥ṣṇāṃ   sūtaputrāḥ samāgatāḥ
   
dadr̥śus te tataḥ kr̥ṣṇāṃ   sūta-putrāḥ samāgatāḥ /
Halfverse: c    
adūrād anavadyāṅgīṃ   stambʰam āliṅgya tiṣṭʰatīm
   
adūrāt anavadya_aṅgīṃ   stambʰam āliṅgya tiṣṭʰatīm /4/

Verse: 5 
Halfverse: a    
samaveteṣu sūteṣu   tān uvācopakīcakaḥ
   
samaveteṣu sūteṣu   tān uvāca_upakīcakaḥ /
Halfverse: c    
hanyatāṃ śīgʰram asatī   yatkr̥te kīcako hataḥ
   
hanyatāṃ śīgʰram asatī   yat-kr̥te kīcako hataḥ /5/

Verse: 6 
Halfverse: a    
atʰavā neha hantavyā   dahyatāṃ kāminā saha
   
atʰavā na_iha hantavyā   dahyatāṃ kāminā saha /
Halfverse: c    
mr̥tasyāpi priyaṃ kāryaṃ   sūtaputrasya sarvatʰā
   
mr̥tasya_api priyaṃ kāryaṃ   sūta-putrasya sarvatʰā /6/

Verse: 7 
Halfverse: a    
tato virāṭam ūcus te   kīcako 'syāḥ kr̥te hataḥ
   
tato virāṭam ūcus te   kīcako_asyāḥ kr̥te hataḥ /
Halfverse: c    
sahādyānena dahyeta   tadanujñātum arhasi
   
saha_adya_anena dahyeta   tad-anujñātum arhasi /7/

Verse: 8 
Halfverse: a    
parākramaṃ tu sūtānāṃ   matvā rājānvamodata
   
parākramaṃ tu sūtānāṃ   matvā rājā_anvamodata / ՙ
Halfverse: c    
sairandʰryāḥ sūtaputreṇa   saha dāhaṃ viśāṃ pate
   
sairandʰryāḥ sūta-putreṇa   saha dāhaṃ viśāṃ pate /8/

Verse: 9 
Halfverse: a    
tāṃ samāsādya vitrastāṃ   kr̥ṣṇāṃ kamalalocanām
   
tāṃ samāsādya vitrastāṃ   kr̥ṣṇāṃ kamala-locanām /
Halfverse: c    
momuhyamānāṃ te tatra   jagr̥huḥ kīcakā bʰr̥śam
   
momuhyamānāṃ te tatra   jagr̥huḥ kīcakā bʰr̥śam /9/

Verse: 10 
Halfverse: a    
tatas tu tāṃ samāropya   nibadʰya ca sumadʰyamām
   
tatas tu tāṃ samāropya   nibadʰya ca su-madʰyamām /
Halfverse: c    
jagmur udyamya te sarve   śmaśānam abʰitas tadā
   
jagmur udyamya te sarve   śmaśānam abʰitas tadā /10/ 10

Verse: 11 
Halfverse: a    
hriyamāṇā tu rājan   sūtaputrair aninditā
   
hriyamāṇā tu rājan   sūta-putrair aninditā /
Halfverse: c    
prākrośan nātʰam iccʰantī   kr̥ṣṇā nātʰavatī satī
   
prākrośan nātʰam iccʰantī   kr̥ṣṇā nātʰavatī satī /11/

Verse: 12 
{Draupady uvāca}
Halfverse: a    
jayo jayanto vijayo   jayatseno yajadbalaḥ
   
jayo jayantas vijayo   jayatsenas yajadbalaḥ /
Halfverse: c    
te me vācaṃ vijānantu   sūtaputrā nayanti mām
   
te me vācaṃ vijānantu   sūta-putrā nayanti mām /12/ ՙ

Verse: 13 
Halfverse: a    
yeṣāṃ jyātalanirgʰoṣo   vispʰūrjitam ivāśaneḥ
   
yeṣāṃ jyā-tala-nirgʰoṣas   vispʰūrjitam iva_aśaneḥ /
Halfverse: c    
vyaśrūyata mahāyuddʰe   bʰīmagʰoṣas tarasvinām
   
vyaśrūyata mahā-yuddʰe   bʰīma-gʰoṣas tarasvinām /13/

Verse: 14 
Halfverse: a    
ratʰagʰoṣaś ca balavān   gandʰarvāṇāṃ yaśasvinām
   
ratʰa-gʰoṣaś ca balavān   gandʰarvāṇāṃ yaśasvinām /
Halfverse: c    
te me vācaṃ vijānantu   sūtaputrā nayanti mām
   
te me vācaṃ vijānantu   sūta-putrā nayanti mām /14/

Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tasyās tāḥ kr̥paṇā vācaḥ   kr̥ṣṇāyāḥ paridevitāḥ
   
tasyās tāḥ kr̥paṇā vācaḥ   kr̥ṣṇāyāḥ paridevitāḥ /
Halfverse: c    
śrutvaivābʰyapatad bʰīmaḥ   śayanād avicārayan
   
śrutvā_eva_abʰyapatat bʰīmaḥ   śayanāt avicārayan /15/

Verse: 16 
{Bʰīmasena uvāca}
Halfverse: a    
ahaṃ śr̥ṇomi te vācaṃ   tvayā sairandʰi bʰāṣitām
   
ahaṃ śr̥ṇomi te vācaṃ   tvayā sairandʰi bʰāṣitām /
Halfverse: c    
tasmāt te sūtaputrebʰyo   na bʰayaṃ bʰīru vidyate
   
tasmāt te sūta-putrebʰyo   na bʰayaṃ bʰīru vidyate /16/

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā sa mahābāhur   vijajr̥mbʰe jigʰāṃsayā
   
ity uktvā sa mahā-bāhur   vijajr̥mbʰe jigʰāṃsayā /
Halfverse: c    
tataḥ sa vyāyataṃ kr̥tvā   veṣaṃ viparivartya ca
   
tataḥ sa vyāyataṃ kr̥tvā   veṣaṃ viparivartya ca /
Halfverse: e    
advāreṇābʰyavaskandya   nirjagāma bahis tadā
   
advāreṇa_abʰyavaskandya   nirjagāma bahis tadā /17/

Verse: 18 
Halfverse: a    
sa bʰīmasenaḥ prākārād   ārujya tarasā drumam
   
sa bʰīmasenaḥ prākārāt   ārujya tarasā drumam /
Halfverse: c    
śmaśānābʰimukʰaḥ prāyād   yatra te kīcakā gatāḥ
   
śmaśāna_abʰimukʰaḥ prāyāt   yatra te kīcakā gatāḥ /18/

Verse: 19 
Halfverse: a    
sa taṃ vr̥kṣaṃ daśavyāmaṃ   sa skandʰaviṭapaṃ balī
   
sa taṃ vr̥kṣaṃ daśa-vyāmaṃ   sa skandʰa-viṭapaṃ balī /
Halfverse: c    
pragr̥hyābʰyadravat sūtān   daṇḍapāṇir ivāntakaḥ
   
pragr̥hya_abʰyadravat sūtān   daṇḍa-pāṇir iva_antakaḥ /19/

Verse: 20 
Halfverse: a    
ūruvegena tasyātʰa   nyagrodʰāśvattʰa kiṃśukāḥ
   
ūru-vegena tasya_atʰa   nyagrodʰa_aśvattʰa kiṃśukāḥ /
Halfverse: c    
bʰūmau nipatitā vr̥kṣāḥ   saṃgʰaśas tatra śerate
   
bʰūmau nipatitā vr̥kṣāḥ   saṃgʰa-śas tatra śerate /20/ 20

Verse: 21 
Halfverse: a    
taṃ siṃham iva saṃkruddʰaṃ   dr̥ṣṭvā gandʰarvam āgatam
   
taṃ siṃham iva saṃkruddʰaṃ   dr̥ṣṭvā gandʰarvam āgatam / q
Halfverse: c    
vitresuḥ sarvataḥ sūtā   viṣādabʰayakampitāḥ {!}
   
vitresuḥ sarvataḥ sūtā   viṣāda-bʰaya-kampitāḥ /21/ {!}

Verse: 22 
Halfverse: a    
tam antakam ivāyāntaṃ   gandʰarvaṃ prekṣya te tadā
   
tam antakam iva_āyāntaṃ   gandʰarvaṃ prekṣya te tadā /
Halfverse: c    
didʰakṣantas tadā jyeṣṭʰaṃ   bʰrātaraṃ hy upakīcakāḥ
   
didʰakṣantas tadā jyeṣṭʰaṃ   bʰrātaraṃ hy upakīcakāḥ /
Halfverse: e    
parasparam atʰocus te   viṣādabʰayakampitāḥ
   
parasparam atʰa_ūcus te   viṣāda-bʰaya-kampitāḥ /22/

Verse: 23 
Halfverse: a    
gandʰarvo balavān eti   kruddʰa udyamya pādapam
   
gandʰarvo balavān eti   kruddʰa\ udyamya pādapam / ՙ
Halfverse: c    
sairandʰrī mucyatāṃ śīgʰraṃ   mahan no bʰayam āgatam
   
sairandʰrī mucyatāṃ śīgʰraṃ   mahat no bʰayam āgatam /23/

Verse: 24 
Halfverse: a    
te tu dr̥ṣṭvā tam āviddʰaṃ   bʰīmasenena pādapam
   
te tu dr̥ṣṭvā tam āviddʰaṃ   bʰīmasenena pādapam /
Halfverse: c    
vimucya draupadīṃ tatra   prādravan nagaraṃ prati
   
vimucya draupadīṃ tatra   prādravan nagaraṃ prati /24/

Verse: 25 
Halfverse: a    
dravatas tāṃs tu saṃprekṣya   sa vajrī dānavān iva
   
dravatas tāṃs tu saṃprekṣya   sa vajrī dānavān iva / ՙ
Halfverse: c    
śataṃ pañcādʰikaṃ bʰīmaḥ   prāhiṇod yamasādanam
   
śataṃ pañca_adʰikaṃ bʰīmaḥ   prāhiṇot yama-sādanam /25/

Verse: 26 
Halfverse: a    
tata āśvāsayat kr̥ṣṇāṃ   pravimucya viśāṃ pate
   
tata\ āśvāsayat kr̥ṣṇāṃ   pravimucya viśāṃ pate / ՙ
Halfverse: c    
uvāca ca mahābāhuḥ   pāñcālīṃ tatra draupadīm
   
uvāca ca mahā-bāhuḥ   pāñcālīṃ tatra draupadīm / q
Halfverse: e    
aśrupūrṇamukʰīṃ dīnāṃ   durdʰarṣaḥ sa vr̥kodaraḥ
   
aśru-pūrṇa-mukʰīṃ dīnāṃ   durdʰarṣaḥ sa vr̥kodaraḥ /26/

Verse: 27 
Halfverse: a    
evaṃ te bʰīru vadʰyante   ye tvāṃ kliṣyanty anāgasam
   
evaṃ te bʰīru vadʰyante   ye tvāṃ kliṣyanty anāgasam / ՙ
Halfverse: c    
praihi tvaṃ nagaraṃ kr̥ṣṇe   na bʰayaṃ vidyate tava
   
praihi tvaṃ nagaraṃ kr̥ṣṇe   na bʰayaṃ vidyate tava /
Halfverse: e    
anyenāhaṃ gamiṣyāmi   virāṭasya mahānasam
   
anyena_ahaṃ gamiṣyāmi   virāṭasya mahā_anasam /27/

Verse: 28 
Halfverse: a    
pañcādʰikaṃ śataṃ tac ca   nihataṃ tatra bʰārata
   
pañca_adʰikaṃ śataṃ tat ca   nihataṃ tatra bʰārata /
Halfverse: c    
mahāvanam iva cʰinnaṃ   śiśye vigalitadrumam
   
mahā-vanam iva cʰinnaṃ   śiśye vigalita-drumam /28/

Verse: 29 
Halfverse: a    
evaṃ te nihatā rājañ   śataṃ pañca ca kīcakāḥ
   
evaṃ te nihatā rājan   śataṃ pañca ca kīcakāḥ /
Halfverse: c    
sa ca senāpatiḥ sūrvam   ity etat sūta ṣaṭ ṣatam
   
sa ca senā-patiḥ sūrvam   ity etat sūta ṣaṭ ṣatam /29/

Verse: 30 
Halfverse: a    
tad dr̥ṣṭvā mahad āścaryaṃ   narā nāryaś ca saṃgatāḥ
   
tad dr̥ṣṭvā mahat āścaryaṃ   narā nāryaś ca saṃgatāḥ /
Halfverse: c    
viṣmayaṃ paramaṃ gatvā   nocuḥ kiṃ cana bʰārata
   
viṣmayaṃ paramaṃ gatvā   na_ūcuḥ kiṃcana bʰārata /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.