TITUS
Mahabharata
Part No. 617
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1  {Bʰīmasena uvāca}
Halfverse: a    
tatʰā bʰadre kariṣyāmi   yatʰā tvaṃ bʰīru bʰāṣase
   
tatʰā bʰadre kariṣyāmi   yatʰā tvaṃ bʰīru bʰāṣase /
Halfverse: c    
adya taṃ sūdayiṣyāmi   kīcakaṃ saha bāndʰavam
   
adya taṃ sūdayiṣyāmi   kīcakaṃ saha bāndʰavam /1/

Verse: 2 
Halfverse: a    
asyāḥ pradoṣe śarvaryāḥ   kuruṣvānena saṃgamam
   
asyāḥ pradoṣe śarvaryāḥ   kuruṣva_anena saṃgamam /
Halfverse: c    
duḥkʰaṃ śokaṃ ca nirdʰūya   yājñaseni śucismite
   
duḥkʰaṃ śokaṃ ca nirdʰūya   yājñaseni śuci-smite /2/

Verse: 3 
Halfverse: a    
yaiṣā nartana śālā vai   matsyarājena kāritā
   
_eṣā nartana śālā vai   matsya-rājena kāritā /
Halfverse: c    
divātra kanyā nr̥tyanti   rātrau yānti yatʰā gr̥ham
   
divā_atra kanyā nr̥tyanti   rātrau yānti yatʰā gr̥ham /3/

Verse: 4 
Halfverse: a    
tatrāsti śayanaṃ bʰīru   dr̥jḍʰāṅgaṃ supratiṣṭʰitam
   
tatra_asti śayanaṃ bʰīru   dr̥jḍʰa_aṅgaṃ supratiṣṭʰitam /
Halfverse: c    
tatrāsya darśayiṣyāmi   pūrvapretān pitāmahān
   
tatra_asya darśayiṣyāmi   pūrva-pretān pitāmahān /4/

Verse: 5 
Halfverse: a    
yatʰā ca tvāṃ na paśyeyuḥ   kurvāṇāṃ tena saṃvidam
   
yatʰā ca tvāṃ na paśyeyuḥ   kurvāṇāṃ tena saṃvidam /
Halfverse: c    
kuryās tatʰā tvaṃ kalyāṇi   yatʰā saṃnihito bʰavet
   
kuryās tatʰā tvaṃ kalyāṇi   yatʰā saṃnihito bʰavet /5/

Verse: 6 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā tau katʰayitvā tu   bāṣpam utsr̥jya duḥkʰitau
   
tatʰā tau katʰayitvā tu   bāṣpam utsr̥jya duḥkʰitau /
Halfverse: c    
rātriśeṣaṃ tad atyugraṃ   dʰārayām āsatur hr̥dā
   
rātri-śeṣaṃ tad atyugraṃ   dʰārayāmāsatur hr̥dā /6/

Verse: 7 
Halfverse: a    
tasyāṃ rātryāṃ vyatītāyāṃ   prātar uttʰāya kīcakaḥ
   
tasyāṃ rātryāṃ vyatītāyāṃ   prātar uttʰāya kīcakaḥ /
Halfverse: c    
gatvā rājakulāyaiva   draupadīm idam abravīt
   
gatvā rāja-kulāya_eva   draupadīm idam abravīt /7/

Verse: 8 
Halfverse: a    
sabʰāyāṃ paśyato rājñaḥ   pātayitvā padāhanam
   
sabʰāyāṃ paśyato rājñaḥ   pātayitvā padā_ahanam /
Halfverse: c    
na caivālabʰatʰās trāṇam   abʰipannā balīyasā
   
na ca_eva_ālabʰatʰās trāṇam   abʰipannā balīyasā /8/

Verse: 9 
Halfverse: a    
pravādena hi matsyānāṃ   rājā nāmnāyam ucyate
   
pravādena hi matsyānāṃ   rājā nāmnā_ayam ucyate /
Halfverse: c    
aham eva hi matsyānāṃ   rājā vai vāhinīpatiḥ
   
aham eva hi matsyānāṃ   rājā vai vāhinī-patiḥ /9/

Verse: 10 
Halfverse: a    
sukʰaṃ pratipadyasva   dāsabʰīru bʰavāmi te
   
sukʰaṃ pratipadyasva   dāsa-bʰīru bʰavāmi te /
Halfverse: c    
ahnāya tava suśroṇiśataṃ   niṣkān dadāmy aham
   
ahnāya tava su-śroṇi-śataṃ   niṣkān dadāmy aham /10/ 10

Verse: 11 
Halfverse: a    
dāsī śataṃ ca te dadyāṃ   dāsānām api cāparam
   
dāsī śataṃ ca te dadyāṃ   dāsānām api ca_aparam /
Halfverse: c    
ratʰaṃ cāśvatarī yuktam   astu nau bʰīru saṃgamaḥ
   
ratʰaṃ ca_aśvatarī yuktam   astu nau bʰīru saṃgamaḥ /11/

Verse: 12 
{Draupady uvāca}
Halfverse: a    
ekaṃ me samayaṃ tv adya   pratipadyasva kīcaka
   
ekaṃ me samayaṃ tv adya   pratipadyasva kīcaka /
Halfverse: c    
na tvāṃ sakʰā bʰrātā    jānīyāt saṃgataṃ mayā
   
na tvāṃ sakʰā bʰrātā    jānīyāt saṃgataṃ mayā /12/

Verse: 13 
Halfverse: a    
avabodʰād dʰi bʰītāsmi   gandʰarvāṇāṃ yaśasvinām
   
avabodʰādd^hi bʰītā_asmi   gandʰarvāṇāṃ yaśasvinām /
Halfverse: c    
evaṃ me pratijānīhi   tato 'haṃ vaśagā tava
   
evaṃ me pratijānīhi   tato_ahaṃ vaśagā tava /13/

Verse: 14 
{Kīcaka uvāca}
Halfverse: a    
evam etat kariṣyāmi   yatʰā suśroṇi bʰāṣase {!}
   
evam etat kariṣyāmi   yatʰā suśroṇi bʰāṣase / {!}
Halfverse: c    
eko bʰadre gamiṣyāmi   śūnyam āvasatʰaṃ tava {!}
   
ekas bʰadre gamiṣyāmi   śūnyam āvasatʰaṃ tava /14/ {!}

Verse: 15 
Halfverse: a    
samāgamārtʰaṃ rambʰoru   tvayā madanamohitaḥ
   
samāgama_artʰaṃ rambʰa_ūru   tvayā madana-mohitaḥ /
Halfverse: c    
yatʰā tvāṃ nāvabʰotsyanti   gandʰarvāḥ sūryavarcasaḥ
   
yatʰā tvāṃ na_avabʰotsyanti   gandʰarvāḥ sūrya-varcasaḥ /15/

Verse: 16 
{Draupady uvāca}
Halfverse: a    
yad idaṃ nartanāgāraṃ   matsyarājena kāritam
   
yad idaṃ nartana_āgāraṃ   matsya-rājena kāritam /
Halfverse: c    
divātra kanyā nr̥tyanti   rātrau yānti yatʰā gr̥ham
   
divā_atra kanyā nr̥tyanti   rātrau yānti yatʰā gr̥ham /16/

Verse: 17 
Halfverse: a    
tamisre tatra gaccʰetʰā   gandʰarvās tan na jānate
   
tamisre tatra gaccʰetʰā   gandʰarvās tan na jānate /
Halfverse: c    
tatra doṣaḥ parihr̥to   bʰaviṣyati na saṃśayaḥ
   
tatra doṣaḥ parihr̥to   bʰaviṣyati na saṃśayaḥ /17/

Verse: 18 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tam artʰaṃ pratijalpantyāḥ   kr̥ṣṇāyāḥ kīcakena ha
   
tam artʰaṃ pratijalpantyāḥ   kr̥ṣṇāyāḥ kīcakena ha /
Halfverse: c    
divasārdʰaṃ samabʰavan   māsenaiva samaṃ nr̥pa
   
divasa_ardʰaṃ samabʰavat   māsena_eva samaṃ nr̥pa /18/

Verse: 19 
Halfverse: a    
kīcako 'tʰa gr̥haṃ gatvā   bʰr̥śaṃ harṣapariplutaḥ
   
kīcako_atʰa gr̥haṃ gatvā   bʰr̥śaṃ harṣa-pariplutaḥ /
Halfverse: c    
sairandʰrī rūpiṇaṃ mūḍʰo   mr̥tyuṃ taṃ nāvabuddʰavān
   
sairandʰrī rūpiṇaṃ mūḍʰas   mr̥tyuṃ taṃ na_avabuddʰavān /19/

Verse: 20 
Halfverse: a    
gandʰābʰaraṇa mālyeṣu   vyāsaktaḥ sa viśeṣataḥ
   
gandʰa_ābʰaraṇa mālyeṣu   vyāsaktaḥ sa viśeṣataḥ /
Halfverse: c    
alaṃ cakāra so ''tmānaṃ   sa tvaraḥ kāmamohitaḥ {!}
   
alaṃ cakāra so_ātmānaṃ    a tvaraḥ kāma -ohitaḥ /20/ 20 {!}

Verse: 21 
Halfverse: a    
tasya tat kurvataḥ karmakālo   dīrgʰa ivābʰavat
   
tasya tat kurvataḥ karma-kālo   dīrgʰa\ iva_abʰavat / ՙ
Halfverse: c    
anucintayataś cāpi   tām evāyata locanām
   
anucintayataś ca_api   tām eva_āyata locanām /21/

Verse: 22 
Halfverse: a    
āsīd abʰyadʰikā cāsya   śrīḥ śriyaṃ pramumukṣataḥ
   
āsīt abʰyadʰikā ca_asya   śrīḥ śriyaṃ pramumukṣataḥ /
Halfverse: c    
nirvāṇakāle dīpasya   vartīm iva didʰakṣataḥ
   
nirvāṇa-kāle dīpasya   vartīm iva didʰakṣataḥ /22/

Verse: 23 
Halfverse: a    
kr̥tasaṃpratyayas tatra   kīcakaḥ kāmamohitaḥ
   
kr̥ta-saṃpratyayas tatra   kīcakaḥ kāma-mohitaḥ /
Halfverse: c    
nājānād divasaṃ yāntaṃ   cintayānaḥ samāgamam
   
na_ajānāt divasaṃ yāntaṃ   cintayānaḥ samāgamam /23/

Verse: 24 
Halfverse: a    
tatas tu draupadī gatvā   tadā bʰīmaṃ mahānase
   
tatas tu draupadī gatvā   tadā bʰīmaṃ mahā_anase /
Halfverse: c    
upātiṣṭʰata kalyāṇī   kauravyaṃ patim antikāt
   
upātiṣṭʰata kalyāṇī   kauravyaṃ patim antikāt /24/

Verse: 25 
Halfverse: a    
tam uvāca sukeśāntā   kīcakasya mayā kr̥taḥ
   
tam uvāca su-keśa_antā   kīcakasya mayā kr̥taḥ /
Halfverse: c    
saṃgamo nartanāgāre   yatʰāvocaḥ paraṃtapa
   
saṃgamas nartana_āgāre   yatʰā_avocaḥ paraṃ-tapa /25/

Verse: 26 
Halfverse: a    
śūnyaṃ sa nartanāgāram   āgamiṣyati kīcakaḥ
   
śūnyaṃ sa nartana_āgāram   āgamiṣyati kīcakaḥ /
Halfverse: c    
eko niśi mahābāho   kīcakaṃ taṃ niṣūdaya
   
ekas niśi mahā-bāho   kīcakaṃ taṃ niṣūdaya /26/

Verse: 27 
Halfverse: a    
taṃ sūtaputraṃ kaunteya   kīcakaṃ madadarpitam
   
taṃ sūta-putraṃ kaunteya   kīcakaṃ mada-darpitam /
Halfverse: c    
gatvā tvaṃ nartanāgāraṃ   nirjīvaṃ kurupāṇḍava
   
gatvā tvaṃ nartana_āgāraṃ   nirjīvaṃ kuru-pāṇḍava /27/

Verse: 28 
Halfverse: a    
darpāc ca sūtaputro 'sau   gandʰarvān avamanyate
   
darpāt ca sūta-putro_asau   gandʰarvān avamanyate /
Halfverse: c    
taṃ tvaṃ praharatāṃ śreṣṭʰa   naḍaṃ nāga ivoddʰara
   
taṃ tvaṃ praharatāṃ śreṣṭʰa   naḍaṃ nāga\ iva_uddʰara /28/ ՙ

Verse: 29 
Halfverse: a    
aśruduḥkʰābʰibʰūtāyā   mama mārjasva bʰārata
   
aśru-duḥkʰa_abʰibʰūtāyā   mama mārjasva bʰārata /
Halfverse: c    
ātmanaś caiva bʰadraṃ te   kuru mānaṃ kulasya ca
   
ātmanaś caiva bʰadraṃ te   kuru mānaṃ kulasya ca /29/

Verse: 30 
{Bʰīmasena uvāca}
Halfverse: a    
svāgataṃ te varārohe   yan māṃ vedayase priyam
   
svāgataṃ te vara_ārohe   yat māṃ vedayase priyam /
Halfverse: c    
na hy asya kaṃ cid iccʰāmi   sahāyaṃ varavarṇini
   
na hy asya kaṃcit iccʰāmi   sahāyaṃ vara-varṇini /30/ 30

Verse: 31 
Halfverse: a    
me prītis tvayākʰyātā   kīcakasya samāgame
   
me prītis tvayā_ākʰyātā   kīcakasya samāgame /
Halfverse: c    
hatvā hiḍimbaṃ prītir   mamāsīd varavarṇini
   
hatvā hiḍimbaṃ prītir   mama_āsīt vara-varṇini /31/

Verse: 32 
Halfverse: a    
satyaṃ bʰratr̥̄ṃś ca dʰarmaṃ ca   puraskr̥tya bravīmi te
   
satyaṃ bʰratr̥̄ṃś ca dʰarmaṃ ca   puras-kr̥tya bravīmi te /
Halfverse: c    
kīcakaṃ nihaniṣyāmi   vr̥traṃ devapatir yatʰā
   
kīcakaṃ nihaniṣyāmi   vr̥traṃ deva-patir yatʰā /32/

Verse: 33 
Halfverse: a    
taṃ gahvare prakāśe    potʰayiṣyāmi kīcakam
   
taṃ gahvare prakāśe    potʰayiṣyāmi kīcakam /
Halfverse: c    
atʰa ced avabʰotsyanti   haṃsye matsyān api dʰruvam
   
atʰa cet avabʰotsyanti   haṃsye matsyān api dʰruvam /33/

Verse: 34 
Halfverse: a    
tato duryodʰanaṃ hatvā   pratipatsye vasuṃdʰarām
   
tato duryodʰanaṃ hatvā   pratipatsye vasuṃdʰarām /
Halfverse: c    
kāmaṃ matsyam upāstāṃ hi   kuntīputro yudʰiṣṭʰiraḥ
   
kāmaṃ matsyam upāstāṃ hi   kuntī-putras yudʰiṣṭʰiraḥ /34/

Verse: 35 
{Draupady uvāca}
Halfverse: a    
yatʰā na saṃtyajetʰās tvaṃ   satyaṃ vai matkr̥te vibʰo
   
yatʰā na saṃtyajetʰās tvaṃ   satyaṃ vai mat-kr̥te vibʰo /
Halfverse: c    
nigūḍʰas tvaṃ tatʰā vīra   kīcakaṃ vinipātaya
   
nigūḍʰas tvaṃ tatʰā vīra   kīcakaṃ vinipātaya /35/

Verse: 36 
{Bʰīmasena uvāca}
Halfverse: a    
evam etat kariṣyāmi   yatʰā tvaṃ bʰīru bʰāṣate
   
evam etat kariṣyāmi   yatʰā tvaṃ bʰīru bʰāṣate /
Halfverse: c    
adr̥śyamānas tasyādya   tamasvinyām anindite
   
adr̥śyamānas tasya_adya   tamasvinyām anindite /36/

Verse: 37 
Halfverse: a    
nāgo bilvam ivākramya   potʰayiṣyāmy ahaṃ śiraḥ
   
nāgo bilvam iva_ākramya   potʰayiṣyāmy ahaṃ śiraḥ /
Halfverse: c    
alabʰyām iccʰatas tasya   kīcakasya durātmanaḥ
   
alabʰyām iccʰatas tasya   kīcakasya durātmanaḥ /37/

Verse: 38 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
bʰīmo 'tʰa pratʰamaṃ gatvā   rātrau cʰanna upāviśat
   
bʰīmo_atʰa pratʰamaṃ gatvā   rātrau cʰanna\ upāviśat / ՙ
Halfverse: c    
mr̥gaṃ harir ivādr̥śyaḥ   pratyākāṅkṣat sa kīcakam
   
mr̥gaṃ harir iva_adr̥śyaḥ   pratyākāṅkṣat sa kīcakam /38/

Verse: 39 
Halfverse: a    
kīcakaś cāpy alaṃ kr̥tyayatʰākāmam   upāvrajat
   
kīcakaś ca_apy alaṃ kr̥tya-yatʰā-kāmam   upāvrajat /
Halfverse: c    
tāṃ velāṃ nartanāgāre   pāñcālī saṃgamāśayā
   
tāṃ velāṃ nartana_āgāre   pāñcālī saṃgama_āśayā /39/

Verse: 40 
Halfverse: a    
manyamānaḥ sa saṃketam   āgāraṃ prāviśac ca tam
   
manyamānaḥ sa saṃketam   āgāraṃ prāviśat ca tam /
Halfverse: c    
praviśya ca sa tad veśma   tamasā saṃvr̥taṃ mahat
   
praviśya ca sa tad veśma   tamasā saṃvr̥taṃ mahat /40/ 40

Verse: 41 
Halfverse: a    
pūrvāgataṃ tatas tatra   bʰīmam apratimaujasam
   
pūrva_āgataṃ tatas tatra   bʰīmam apratima_ojasam /
Halfverse: c    
ekāntam āstʰitaṃ cainam   āsasāda sudurmatiḥ
   
ekāntam āstʰitaṃ ca_enam   āsasāda su-durmatiḥ /41/

Verse: 42 
Halfverse: a    
śayānaṃ śayane tatra   mr̥tyuṃ sūtaḥ parāmr̥śat
   
śayānaṃ śayane tatra   mr̥tyuṃ sūtaḥ parāmr̥śat /
Halfverse: c    
jājvalyamānaṃ kopena   kr̥ṣṇā dʰarṣaṇajena ha
   
jājvalyamānaṃ kopena   kr̥ṣṇā dʰarṣaṇa-jena ha /42/

Verse: 43 
Halfverse: a    
upasaṃgamya caivainaṃ   kīcakaḥ kāmamohitaḥ
   
upasaṃgamya ca_eva_enaṃ   kīcakaḥ kāma-mohitaḥ /
Halfverse: c    
harṣonmatʰita cittātmā   smayamāno 'bʰyabʰāṣata
   
harṣa_unmatʰita citta_ātmā   smayamāno_abʰyabʰāṣata /43/

Verse: 44 
Halfverse: a    
prāpitaṃ te mayā vittaṃ   bahurūpam anantakam
   
prāpitaṃ te mayā vittaṃ   bahu-rūpam anantakam /
Halfverse: c    
sat sarvaṃ tvāṃ samuddiśya   sahasā samupāgataḥ
   
sat sarvaṃ tvāṃ samuddiśya   sahasā samupāgataḥ /44/

Verse: 45 
Halfverse: a    
nākasmān māṃ praśaṃsanti   sadā gr̥hagatāḥ striyaḥ
   
na_akasmāt māṃ praśaṃsanti   sadā gr̥ha-gatāḥ striyaḥ /
Halfverse: c    
suvāsā darśanīyaś ca   nānyo 'sti tvā dr̥śaḥ pumān
   
suvāsā darśanīyaś ca   na_anyo_asti tvā dr̥śaḥ pumān /45/

Verse: 46 
{Bʰīmasena uvāca}
Halfverse: a    
diṣṭyā tvaṃ darśanīyo 'si   diṣṭyātmānaṃ praśaṃsasi
   
diṣṭyā tvaṃ darśanīyo_asi   diṣṭyā_ātmānaṃ praśaṃsasi / ՙ
Halfverse: c    
īdr̥śas tu tvayā sparśaḥ   spr̥ṣṭapūrvo na karhi cit
   
īdr̥śas tu tvayā sparśaḥ   spr̥ṣṭa-pūrvas na karhicit /46/

Verse: 47 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā taṃ mahābāhur   bʰīmo bʰīmaparākramaḥ
   
ity uktvā taṃ mahā-bāhur   bʰīmo bʰīma-parākramaḥ /
Halfverse: c    
samutpatya ca kaunteyaḥ   prahasya ca narādʰamam
   
samutpatya ca kaunteyaḥ   prahasya ca nara_adʰamam /
Halfverse: e    
bʰīmo jagrāha keśeṣu   mālyavatsu sugandʰiṣu
   
bʰīmo jagrāha keśeṣu   mālyavatsu su-gandʰiṣu /47/

Verse: 48 
Halfverse: a    
sa keśeṣu parāmr̥ṣṭo   balena balināṃ varaḥ
   
sa keśeṣu parāmr̥ṣṭas   balena balināṃ varaḥ /
Halfverse: c    
ākṣipya keśān vegena   bāhvor jagrāha pāṇḍavam
   
ākṣipya keśān vegena   bāhvor jagrāha pāṇḍavam /48/

Verse: 49 
Halfverse: a    
bāhuyuddʰaṃ tayor āsīt   kruddʰayor narasiṃhayoḥ
   
bāhu-yuddʰaṃ tayor āsīt   kruddʰayor nara-siṃhayoḥ /
Halfverse: c    
vasante vāsitā hetor   balavad gajayor iva
   
vasante vāsitā hetor   balavat gajayor iva /49/

Verse: 50 
Halfverse: a    
īṣad āgalitaṃ cāpi   krodʰāc cala padaṃ stʰitam
   
īṣat āgalitaṃ ca_api   krodʰāt cala padaṃ stʰitam /
Halfverse: c    
kīcako balavān bʰīmaṃ   jānubʰyām ākṣipad bʰuvi
   
kīcako balavān bʰīmaṃ   jānubʰyām ākṣipat bʰuvi /50/ 50

Verse: 51 
Halfverse: a    
pātito bʰuvi bʰīmas tu   kīcakena balīyasā
   
pātito bʰuvi bʰīmas tu   kīcakena balīyasā /
Halfverse: c    
utpapātātʰa vegena   daṇḍāhata ivoragaḥ
   
utpapāta_atʰa vegena   daṇḍa_āhata\ iva_uragaḥ /51/ ՙ

Verse: 52 
Halfverse: a    
spardʰayā ca balonmattau   tāv ubʰau sūta pāṇḍavau
   
spardʰayā ca bala_unmattau   tāv ubʰau sūta pāṇḍavau /
Halfverse: c    
niśītʰe paryakarṣetāṃ   balinau niśi nirjane
   
niśītʰe paryakarṣetāṃ   balinau niśi nirjane /52/

Verse: 53 
Halfverse: a    
tatas tad bʰavanaśreṣṭʰaṃ   prākampata muhur muhuḥ
   
tatas tat bʰavana-śreṣṭʰaṃ   prākampata muhur muhuḥ /
Halfverse: c    
balavac cāpi saṃkruddʰāv   anyonyaṃ tāv agarjatām
   
balavat ca_api saṃkruddʰāv   anyonyaṃ tāv agarjatām /53/

Verse: 54 
Halfverse: a    
talābʰyāṃ tu sa bʰīmena   vakṣasy abʰihato balī
   
talābʰyāṃ tu sa bʰīmena   vakṣasy abʰihato balī /
Halfverse: c    
kīcako roṣasaṃtaptaḥ   padān na calitaḥ padam
   
kīcako roṣa-saṃtaptaḥ   padāt na calitaḥ padam /54/

Verse: 55 
Halfverse: a    
muhūrtaṃ tu sa taṃ vegaṃ   sahitvā bʰuvi duḥsaham
   
muhūrtaṃ tu sa taṃ vegaṃ   sahitvā bʰuvi duḥsaham /
Halfverse: c    
balād ahīyata tadā   sūto bʰīmabalārditaḥ
   
balāt ahīyata tadā   sūtas bʰīma-bala_arditaḥ /55/

Verse: 56 
Halfverse: a    
taṃ hīyamānaṃ vijñāya   bʰīmaseno mahābalaḥ
   
taṃ hīyamānaṃ vijñāya   bʰīmasenas mahā-balaḥ /
Halfverse: c    
vakṣasy ānīya vegena   mamantʰainaṃ vicetasam {!}
   
vakṣasy ānīya vegena   mamantʰa_enaṃ vicetasam /56/ {!}

Verse: 57 
Halfverse: a    
krodʰāviṣṭo viniḥśvasya   punaś cainaṃ vr̥kodaraḥ
   
krodʰā_āviṣṭas viniḥśvasya   punaś ca_enaṃ vr̥kodaraḥ /
Halfverse: c    
jagrāha jayatāṃ śreṣṭʰaḥ   keśeṣv eva tadā bʰr̥śam
   
jagrāha jayatāṃ śreṣṭʰaḥ   keśeṣv eva tadā bʰr̥śam /57/

Verse: 58 
Halfverse: a    
gr̥hītvā kīcakaṃ bʰīmo   virurāva mahābalaḥ
   
gr̥hītvā kīcakaṃ bʰīmas   virurāva mahā-balaḥ /
Halfverse: c    
śārdūlaḥ piśitākāṅkṣī   gr̥hītveva mahāmr̥gam
   
śārdūlaḥ piśita_ākāṅkṣī   gr̥hītvā_iva mahā-mr̥gam /58/

Verse: 59 
Halfverse: a    
tasya pādau ca pāṇī ca   śirogrīvāṃ ca sarvaśaḥ
   
tasya pādau ca pāṇī ca   śiro-grīvāṃ ca sarvaśaḥ /
Halfverse: c    
kāye praveśayām āsa   paśor iva pināka dʰr̥k
   
kāye praveśayāmāsa   paśor iva pināka dʰr̥k /59/

Verse: 60 
Halfverse: a    
taṃ saṃmatʰita sarvāṅgaṃ   māṃsapiṇḍopamaṃ kr̥tam
   
taṃ saṃmatʰita sarva_aṅgaṃ   māṃsa-piṇḍa_upamaṃ kr̥tam /
Halfverse: c    
kr̥ṣṇāyai darśayām āsa   bʰīmaseno mahābalaḥ
   
kr̥ṣṇāyai darśayāmāsa   bʰīmasenas mahā-balaḥ /60/ 60

Verse: 61 
Halfverse: a    
uvāca ca mahātejā   draupadīṃ pāṇḍunandanaḥ
   
uvāca ca mahā-tejā   draupadīṃ pāṇḍu-nandanaḥ /
Halfverse: c    
paśyainam ehi pāñcāli   kāmuko 'yaṃ yatʰā kr̥taḥ
   
paśya_enam ehi pāñcāli   kāmuko_ayaṃ yatʰā kr̥taḥ /61/ ՙ

Verse: 62 
Halfverse: a    
tatʰā sa kīcakaṃ hatvā   gatvā roṣasya vai śamam
   
tatʰā sa kīcakaṃ hatvā   gatvā roṣasya vai śamam /
Halfverse: c    
āmantrya draupadīṃ kr̥ṣṇāṃ   kṣipram āyān mahānasam
   
āmantrya draupadīṃ kr̥ṣṇāṃ   kṣipram āyāt mahā_anasam /62/

Verse: 63 
Halfverse: a    
kīcakaṃ gʰātayitvā tu   draupadī yoṣitāṃ varā
   
kīcakaṃ gʰātayitvā tu   draupadī yoṣitāṃ varā /
Halfverse: c    
prahr̥ṣṭā gatasaṃtāpā   sabʰā pālān uvāca ha
   
prahr̥ṣṭā gata-saṃtāpā   sabʰā pālān uvāca ha /63/

Verse: 64 
Halfverse: a    
kīcako 'yaṃ hataḥ śete   gandʰarvaiḥ patibʰir mama
   
kīcako_ayaṃ hataḥ śete   gandʰarvaiḥ patibʰir mama /
Halfverse: c    
parastrī kāmasaṃmattaḥ   samāgaccʰata paśyata
   
para-strī kāma-saṃmattaḥ   samāgaccʰata paśyata /64/

Verse: 65 
Halfverse: a    
tac cʰrutvā bʰāṣitaṃ tasyā   nartanāgāra rakṣiṇaḥ
   
tat śrutvā bʰāṣitaṃ tasyā   nartana_āgāra rakṣiṇaḥ /
Halfverse: c    
sahasaiva samājagmur   ādāyokāḥ sahasraśaḥ
   
sahasā_eva samājagmur   ādāya_ukāḥ sahasraśaḥ /65/

Verse: 66 
Halfverse: a    
tato gatvātʰa tad veśma   kīcakaṃ vinipātitam
   
tato gatvā_atʰa tad veśma   kīcakaṃ vinipātitam /
Halfverse: c    
gatāsuṃ dadr̥śur bʰūmau   rudʰireṇa samukṣitam
   
gata_asuṃ dadr̥śur bʰūmau   rudʰireṇa samukṣitam /66/

Verse: 67 
Halfverse: a    
kvāsya grīvā kva caraṇau   kva pāṇī kva śiras tatʰā
   
kva_asya grīvā kva caraṇau   kva pāṇī kva śiras tatʰā /
Halfverse: c    
iti sma taṃ parīkṣante   gandʰarveṇa hataṃ tadā
   
iti sma taṃ parīkṣante   gandʰarveṇa hataṃ tadā /67/ (E)67



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.