TITUS
Mahabharata
Part No. 617
Chapter: 21
Adhyāya
21
Verse: 1
{Bʰīmasena
uvāca}
Halfverse: a
tatʰā
bʰadre
kariṣyāmi
yatʰā
tvaṃ
bʰīru
bʰāṣase
tatʰā
bʰadre
kariṣyāmi
yatʰā
tvaṃ
bʰīru
bʰāṣase
/
Halfverse: c
adya
taṃ
sūdayiṣyāmi
kīcakaṃ
saha
bāndʰavam
adya
taṃ
sūdayiṣyāmi
kīcakaṃ
saha
bāndʰavam
/1/
Verse: 2
Halfverse: a
asyāḥ
pradoṣe
śarvaryāḥ
kuruṣvānena
saṃgamam
asyāḥ
pradoṣe
śarvaryāḥ
kuruṣva
_anena
saṃgamam
/
Halfverse: c
duḥkʰaṃ
śokaṃ
ca
nirdʰūya
yājñaseni
śucismite
duḥkʰaṃ
śokaṃ
ca
nirdʰūya
yājñaseni
śuci-smite
/2/
Verse: 3
Halfverse: a
yaiṣā
nartana
śālā
vai
matsyarājena
kāritā
yā
_eṣā
nartana
śālā
vai
matsya-rājena
kāritā
/
Halfverse: c
divātra
kanyā
nr̥tyanti
rātrau
yānti
yatʰā
gr̥ham
divā
_atra
kanyā
nr̥tyanti
rātrau
yānti
yatʰā
gr̥ham
/3/
Verse: 4
Halfverse: a
tatrāsti
śayanaṃ
bʰīru
dr̥jḍʰāṅgaṃ
supratiṣṭʰitam
tatra
_asti
śayanaṃ
bʰīru
dr̥jḍʰa
_aṅgaṃ
supratiṣṭʰitam
/
Halfverse: c
tatrāsya
darśayiṣyāmi
pūrvapretān
pitāmahān
tatra
_asya
darśayiṣyāmi
pūrva-pretān
pitāmahān
/4/
Verse: 5
Halfverse: a
yatʰā
ca
tvāṃ
na
paśyeyuḥ
kurvāṇāṃ
tena
saṃvidam
yatʰā
ca
tvāṃ
na
paśyeyuḥ
kurvāṇāṃ
tena
saṃvidam
/
Halfverse: c
kuryās
tatʰā
tvaṃ
kalyāṇi
yatʰā
saṃnihito
bʰavet
kuryās
tatʰā
tvaṃ
kalyāṇi
yatʰā
saṃnihito
bʰavet
/5/
Verse: 6
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
tau
katʰayitvā
tu
bāṣpam
utsr̥jya
duḥkʰitau
tatʰā
tau
katʰayitvā
tu
bāṣpam
utsr̥jya
duḥkʰitau
/
Halfverse: c
rātriśeṣaṃ
tad
atyugraṃ
dʰārayām
āsatur
hr̥dā
rātri-śeṣaṃ
tad
atyugraṃ
dʰārayāmāsatur
hr̥dā
/6/
Verse: 7
Halfverse: a
tasyāṃ
rātryāṃ
vyatītāyāṃ
prātar
uttʰāya
kīcakaḥ
tasyāṃ
rātryāṃ
vyatītāyāṃ
prātar
uttʰāya
kīcakaḥ
/
Halfverse: c
gatvā
rājakulāyaiva
draupadīm
idam
abravīt
gatvā
rāja-kulāya
_eva
draupadīm
idam
abravīt
/7/
Verse: 8
Halfverse: a
sabʰāyāṃ
paśyato
rājñaḥ
pātayitvā
padāhanam
sabʰāyāṃ
paśyato
rājñaḥ
pātayitvā
padā
_ahanam
/
Halfverse: c
na
caivālabʰatʰās
trāṇam
abʰipannā
balīyasā
na
ca
_eva
_ālabʰatʰās
trāṇam
abʰipannā
balīyasā
/8/
Verse: 9
Halfverse: a
pravādena
hi
matsyānāṃ
rājā
nāmnāyam
ucyate
pravādena
hi
matsyānāṃ
rājā
nāmnā
_ayam
ucyate
/
Halfverse: c
aham
eva
hi
matsyānāṃ
rājā
vai
vāhinīpatiḥ
aham
eva
hi
matsyānāṃ
rājā
vai
vāhinī-patiḥ
/9/
Verse: 10
Halfverse: a
sā
sukʰaṃ
pratipadyasva
dāsabʰīru
bʰavāmi
te
sā
sukʰaṃ
pratipadyasva
dāsa-bʰīru
bʰavāmi
te
/
Halfverse: c
ahnāya
tava
suśroṇiśataṃ
niṣkān
dadāmy
aham
ahnāya
tava
su-śroṇi-śataṃ
niṣkān
dadāmy
aham
/10/
10
Verse: 11
Halfverse: a
dāsī
śataṃ
ca
te
dadyāṃ
dāsānām
api
cāparam
dāsī
śataṃ
ca
te
dadyāṃ
dāsānām
api
ca
_aparam
/
Halfverse: c
ratʰaṃ
cāśvatarī
yuktam
astu
nau
bʰīru
saṃgamaḥ
ratʰaṃ
ca
_aśvatarī
yuktam
astu
nau
bʰīru
saṃgamaḥ
/11/
Verse: 12
{Draupady
uvāca}
Halfverse: a
ekaṃ
me
samayaṃ
tv
adya
pratipadyasva
kīcaka
ekaṃ
me
samayaṃ
tv
adya
pratipadyasva
kīcaka
/
Halfverse: c
na
tvāṃ
sakʰā
vā
bʰrātā
vā
jānīyāt
saṃgataṃ
mayā
na
tvāṃ
sakʰā
vā
bʰrātā
vā
jānīyāt
saṃgataṃ
mayā
/12/
Verse: 13
Halfverse: a
avabodʰād
dʰi
bʰītāsmi
gandʰarvāṇāṃ
yaśasvinām
avabodʰādd^hi
bʰītā
_asmi
gandʰarvāṇāṃ
yaśasvinām
/
Halfverse: c
evaṃ
me
pratijānīhi
tato
'haṃ
vaśagā
tava
evaṃ
me
pratijānīhi
tato
_ahaṃ
vaśagā
tava
/13/
Verse: 14
{Kīcaka
uvāca}
Halfverse: a
evam
etat
kariṣyāmi
yatʰā
suśroṇi
bʰāṣase
{!}
evam
etat
kariṣyāmi
yatʰā
suśroṇi
bʰāṣase
/
{!}
Halfverse: c
eko
bʰadre
gamiṣyāmi
śūnyam
āvasatʰaṃ
tava
{!}
ekas
bʰadre
gamiṣyāmi
śūnyam
āvasatʰaṃ
tava
/14/
{!}
Verse: 15
Halfverse: a
samāgamārtʰaṃ
rambʰoru
tvayā
madanamohitaḥ
samāgama
_artʰaṃ
rambʰa
_ūru
tvayā
madana-mohitaḥ
/
Halfverse: c
yatʰā
tvāṃ
nāvabʰotsyanti
gandʰarvāḥ
sūryavarcasaḥ
yatʰā
tvāṃ
na
_avabʰotsyanti
gandʰarvāḥ
sūrya-varcasaḥ
/15/
Verse: 16
{Draupady
uvāca}
Halfverse: a
yad
idaṃ
nartanāgāraṃ
matsyarājena
kāritam
yad
idaṃ
nartana
_āgāraṃ
matsya-rājena
kāritam
/
Halfverse: c
divātra
kanyā
nr̥tyanti
rātrau
yānti
yatʰā
gr̥ham
divā
_atra
kanyā
nr̥tyanti
rātrau
yānti
yatʰā
gr̥ham
/16/
Verse: 17
Halfverse: a
tamisre
tatra
gaccʰetʰā
gandʰarvās
tan
na
jānate
tamisre
tatra
gaccʰetʰā
gandʰarvās
tan
na
jānate
/
Halfverse: c
tatra
doṣaḥ
parihr̥to
bʰaviṣyati
na
saṃśayaḥ
tatra
doṣaḥ
parihr̥to
bʰaviṣyati
na
saṃśayaḥ
/17/
Verse: 18
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tam
artʰaṃ
pratijalpantyāḥ
kr̥ṣṇāyāḥ
kīcakena
ha
tam
artʰaṃ
pratijalpantyāḥ
kr̥ṣṇāyāḥ
kīcakena
ha
/
Halfverse: c
divasārdʰaṃ
samabʰavan
māsenaiva
samaṃ
nr̥pa
divasa
_ardʰaṃ
samabʰavat
māsena
_eva
samaṃ
nr̥pa
/18/
Verse: 19
Halfverse: a
kīcako
'tʰa
gr̥haṃ
gatvā
bʰr̥śaṃ
harṣapariplutaḥ
kīcako
_atʰa
gr̥haṃ
gatvā
bʰr̥śaṃ
harṣa-pariplutaḥ
/
Halfverse: c
sairandʰrī
rūpiṇaṃ
mūḍʰo
mr̥tyuṃ
taṃ
nāvabuddʰavān
sairandʰrī
rūpiṇaṃ
mūḍʰas
mr̥tyuṃ
taṃ
na
_avabuddʰavān
/19/
Verse: 20
Halfverse: a
gandʰābʰaraṇa
mālyeṣu
vyāsaktaḥ
sa
viśeṣataḥ
gandʰa
_ābʰaraṇa
mālyeṣu
vyāsaktaḥ
sa
viśeṣataḥ
/
Halfverse: c
alaṃ
cakāra
so
''tmānaṃ
sa
tvaraḥ
kāmamohitaḥ
{!}
alaṃ
cakāra
so
_ātmānaṃ
a
tvaraḥ
kāma
-ohitaḥ
/20/
20
{!}
Verse: 21
Halfverse: a
tasya
tat
kurvataḥ
karmakālo
dīrgʰa
ivābʰavat
tasya
tat
kurvataḥ
karma-kālo
dīrgʰa\
iva
_abʰavat
/
ՙ
Halfverse: c
anucintayataś
cāpi
tām
evāyata
locanām
anucintayataś
ca
_api
tām
eva
_āyata
locanām
/21/
Verse: 22
Halfverse: a
āsīd
abʰyadʰikā
cāsya
śrīḥ
śriyaṃ
pramumukṣataḥ
āsīt
abʰyadʰikā
ca
_asya
śrīḥ
śriyaṃ
pramumukṣataḥ
/
Halfverse: c
nirvāṇakāle
dīpasya
vartīm
iva
didʰakṣataḥ
nirvāṇa-kāle
dīpasya
vartīm
iva
didʰakṣataḥ
/22/
Verse: 23
Halfverse: a
kr̥tasaṃpratyayas
tatra
kīcakaḥ
kāmamohitaḥ
kr̥ta-saṃpratyayas
tatra
kīcakaḥ
kāma-mohitaḥ
/
Halfverse: c
nājānād
divasaṃ
yāntaṃ
cintayānaḥ
samāgamam
na
_ajānāt
divasaṃ
yāntaṃ
cintayānaḥ
samāgamam
/23/
Verse: 24
Halfverse: a
tatas
tu
draupadī
gatvā
tadā
bʰīmaṃ
mahānase
tatas
tu
draupadī
gatvā
tadā
bʰīmaṃ
mahā
_anase
/
Halfverse: c
upātiṣṭʰata
kalyāṇī
kauravyaṃ
patim
antikāt
upātiṣṭʰata
kalyāṇī
kauravyaṃ
patim
antikāt
/24/
Verse: 25
Halfverse: a
tam
uvāca
sukeśāntā
kīcakasya
mayā
kr̥taḥ
tam
uvāca
su-keśa
_antā
kīcakasya
mayā
kr̥taḥ
/
Halfverse: c
saṃgamo
nartanāgāre
yatʰāvocaḥ
paraṃtapa
saṃgamas
nartana
_āgāre
yatʰā
_avocaḥ
paraṃ-tapa
/25/
Verse: 26
Halfverse: a
śūnyaṃ
sa
nartanāgāram
āgamiṣyati
kīcakaḥ
śūnyaṃ
sa
nartana
_āgāram
āgamiṣyati
kīcakaḥ
/
Halfverse: c
eko
niśi
mahābāho
kīcakaṃ
taṃ
niṣūdaya
ekas
niśi
mahā-bāho
kīcakaṃ
taṃ
niṣūdaya
/26/
Verse: 27
Halfverse: a
taṃ
sūtaputraṃ
kaunteya
kīcakaṃ
madadarpitam
taṃ
sūta-putraṃ
kaunteya
kīcakaṃ
mada-darpitam
/
Halfverse: c
gatvā
tvaṃ
nartanāgāraṃ
nirjīvaṃ
kurupāṇḍava
gatvā
tvaṃ
nartana
_āgāraṃ
nirjīvaṃ
kuru-pāṇḍava
/27/
Verse: 28
Halfverse: a
darpāc
ca
sūtaputro
'sau
gandʰarvān
avamanyate
darpāt
ca
sūta-putro
_asau
gandʰarvān
avamanyate
/
Halfverse: c
taṃ
tvaṃ
praharatāṃ
śreṣṭʰa
naḍaṃ
nāga
ivoddʰara
taṃ
tvaṃ
praharatāṃ
śreṣṭʰa
naḍaṃ
nāga\
iva
_uddʰara
/28/
ՙ
Verse: 29
Halfverse: a
aśruduḥkʰābʰibʰūtāyā
mama
mārjasva
bʰārata
aśru-duḥkʰa
_abʰibʰūtāyā
mama
mārjasva
bʰārata
/
Halfverse: c
ātmanaś
caiva
bʰadraṃ
te
kuru
mānaṃ
kulasya
ca
ātmanaś
caiva
bʰadraṃ
te
kuru
mānaṃ
kulasya
ca
/29/
Verse: 30
{Bʰīmasena
uvāca}
Halfverse: a
svāgataṃ
te
varārohe
yan
māṃ
vedayase
priyam
svāgataṃ
te
vara
_ārohe
yat
māṃ
vedayase
priyam
/
Halfverse: c
na
hy
asya
kaṃ
cid
iccʰāmi
sahāyaṃ
varavarṇini
na
hy
asya
kaṃcit
iccʰāmi
sahāyaṃ
vara-varṇini
/30/
30
Verse: 31
Halfverse: a
yā
me
prītis
tvayākʰyātā
kīcakasya
samāgame
yā
me
prītis
tvayā
_ākʰyātā
kīcakasya
samāgame
/
Halfverse: c
hatvā
hiḍimbaṃ
sā
prītir
mamāsīd
varavarṇini
hatvā
hiḍimbaṃ
sā
prītir
mama
_āsīt
vara-varṇini
/31/
Verse: 32
Halfverse: a
satyaṃ
bʰratr̥̄ṃś
ca
dʰarmaṃ
ca
puraskr̥tya
bravīmi
te
satyaṃ
bʰratr̥̄ṃś
ca
dʰarmaṃ
ca
puras-kr̥tya
bravīmi
te
/
Halfverse: c
kīcakaṃ
nihaniṣyāmi
vr̥traṃ
devapatir
yatʰā
kīcakaṃ
nihaniṣyāmi
vr̥traṃ
deva-patir
yatʰā
/32/
Verse: 33
Halfverse: a
taṃ
gahvare
prakāśe
vā
potʰayiṣyāmi
kīcakam
taṃ
gahvare
prakāśe
vā
potʰayiṣyāmi
kīcakam
/
Halfverse: c
atʰa
ced
avabʰotsyanti
haṃsye
matsyān
api
dʰruvam
atʰa
cet
avabʰotsyanti
haṃsye
matsyān
api
dʰruvam
/33/
Verse: 34
Halfverse: a
tato
duryodʰanaṃ
hatvā
pratipatsye
vasuṃdʰarām
tato
duryodʰanaṃ
hatvā
pratipatsye
vasuṃdʰarām
/
Halfverse: c
kāmaṃ
matsyam
upāstāṃ
hi
kuntīputro
yudʰiṣṭʰiraḥ
kāmaṃ
matsyam
upāstāṃ
hi
kuntī-putras
yudʰiṣṭʰiraḥ
/34/
Verse: 35
{Draupady
uvāca}
Halfverse: a
yatʰā
na
saṃtyajetʰās
tvaṃ
satyaṃ
vai
matkr̥te
vibʰo
yatʰā
na
saṃtyajetʰās
tvaṃ
satyaṃ
vai
mat-kr̥te
vibʰo
/
Halfverse: c
nigūḍʰas
tvaṃ
tatʰā
vīra
kīcakaṃ
vinipātaya
nigūḍʰas
tvaṃ
tatʰā
vīra
kīcakaṃ
vinipātaya
/35/
Verse: 36
{Bʰīmasena
uvāca}
Halfverse: a
evam
etat
kariṣyāmi
yatʰā
tvaṃ
bʰīru
bʰāṣate
evam
etat
kariṣyāmi
yatʰā
tvaṃ
bʰīru
bʰāṣate
/
Halfverse: c
adr̥śyamānas
tasyādya
tamasvinyām
anindite
adr̥śyamānas
tasya
_adya
tamasvinyām
anindite
/36/
Verse: 37
Halfverse: a
nāgo
bilvam
ivākramya
potʰayiṣyāmy
ahaṃ
śiraḥ
nāgo
bilvam
iva
_ākramya
potʰayiṣyāmy
ahaṃ
śiraḥ
/
Halfverse: c
alabʰyām
iccʰatas
tasya
kīcakasya
durātmanaḥ
alabʰyām
iccʰatas
tasya
kīcakasya
durātmanaḥ
/37/
Verse: 38
{Vaiśaṃpāyana
uvāca}
Halfverse: a
bʰīmo
'tʰa
pratʰamaṃ
gatvā
rātrau
cʰanna
upāviśat
bʰīmo
_atʰa
pratʰamaṃ
gatvā
rātrau
cʰanna\
upāviśat
/
ՙ
Halfverse: c
mr̥gaṃ
harir
ivādr̥śyaḥ
pratyākāṅkṣat
sa
kīcakam
mr̥gaṃ
harir
iva
_adr̥śyaḥ
pratyākāṅkṣat
sa
kīcakam
/38/
Verse: 39
Halfverse: a
kīcakaś
cāpy
alaṃ
kr̥tyayatʰākāmam
upāvrajat
kīcakaś
ca
_apy
alaṃ
kr̥tya-yatʰā-kāmam
upāvrajat
/
Halfverse: c
tāṃ
velāṃ
nartanāgāre
pāñcālī
saṃgamāśayā
tāṃ
velāṃ
nartana
_āgāre
pāñcālī
saṃgama
_āśayā
/39/
Verse: 40
Halfverse: a
manyamānaḥ
sa
saṃketam
āgāraṃ
prāviśac
ca
tam
manyamānaḥ
sa
saṃketam
āgāraṃ
prāviśat
ca
tam
/
Halfverse: c
praviśya
ca
sa
tad
veśma
tamasā
saṃvr̥taṃ
mahat
praviśya
ca
sa
tad
veśma
tamasā
saṃvr̥taṃ
mahat
/40/
40
Verse: 41
Halfverse: a
pūrvāgataṃ
tatas
tatra
bʰīmam
apratimaujasam
pūrva
_āgataṃ
tatas
tatra
bʰīmam
apratima
_ojasam
/
Halfverse: c
ekāntam
āstʰitaṃ
cainam
āsasāda
sudurmatiḥ
ekāntam
āstʰitaṃ
ca
_enam
āsasāda
su-durmatiḥ
/41/
Verse: 42
Halfverse: a
śayānaṃ
śayane
tatra
mr̥tyuṃ
sūtaḥ
parāmr̥śat
śayānaṃ
śayane
tatra
mr̥tyuṃ
sūtaḥ
parāmr̥śat
/
Halfverse: c
jājvalyamānaṃ
kopena
kr̥ṣṇā
dʰarṣaṇajena
ha
jājvalyamānaṃ
kopena
kr̥ṣṇā
dʰarṣaṇa-jena
ha
/42/
Verse: 43
Halfverse: a
upasaṃgamya
caivainaṃ
kīcakaḥ
kāmamohitaḥ
upasaṃgamya
ca
_eva
_enaṃ
kīcakaḥ
kāma-mohitaḥ
/
Halfverse: c
harṣonmatʰita
cittātmā
smayamāno
'bʰyabʰāṣata
harṣa
_unmatʰita
citta
_ātmā
smayamāno
_abʰyabʰāṣata
/43/
Verse: 44
Halfverse: a
prāpitaṃ
te
mayā
vittaṃ
bahurūpam
anantakam
prāpitaṃ
te
mayā
vittaṃ
bahu-rūpam
anantakam
/
Halfverse: c
sat
sarvaṃ
tvāṃ
samuddiśya
sahasā
samupāgataḥ
sat
sarvaṃ
tvāṃ
samuddiśya
sahasā
samupāgataḥ
/44/
Verse: 45
Halfverse: a
nākasmān
māṃ
praśaṃsanti
sadā
gr̥hagatāḥ
striyaḥ
na
_akasmāt
māṃ
praśaṃsanti
sadā
gr̥ha-gatāḥ
striyaḥ
/
Halfverse: c
suvāsā
darśanīyaś
ca
nānyo
'sti
tvā
dr̥śaḥ
pumān
suvāsā
darśanīyaś
ca
na
_anyo
_asti
tvā
dr̥śaḥ
pumān
/45/
Verse: 46
{Bʰīmasena
uvāca}
Halfverse: a
diṣṭyā
tvaṃ
darśanīyo
'si
diṣṭyātmānaṃ
praśaṃsasi
diṣṭyā
tvaṃ
darśanīyo
_asi
diṣṭyā
_ātmānaṃ
praśaṃsasi
/
ՙ
Halfverse: c
īdr̥śas
tu
tvayā
sparśaḥ
spr̥ṣṭapūrvo
na
karhi
cit
īdr̥śas
tu
tvayā
sparśaḥ
spr̥ṣṭa-pūrvas
na
karhicit
/46/
Verse: 47
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
taṃ
mahābāhur
bʰīmo
bʰīmaparākramaḥ
ity
uktvā
taṃ
mahā-bāhur
bʰīmo
bʰīma-parākramaḥ
/
Halfverse: c
samutpatya
ca
kaunteyaḥ
prahasya
ca
narādʰamam
samutpatya
ca
kaunteyaḥ
prahasya
ca
nara
_adʰamam
/
Halfverse: e
bʰīmo
jagrāha
keśeṣu
mālyavatsu
sugandʰiṣu
bʰīmo
jagrāha
keśeṣu
mālyavatsu
su-gandʰiṣu
/47/
Verse: 48
Halfverse: a
sa
keśeṣu
parāmr̥ṣṭo
balena
balināṃ
varaḥ
sa
keśeṣu
parāmr̥ṣṭas
balena
balināṃ
varaḥ
/
Halfverse: c
ākṣipya
keśān
vegena
bāhvor
jagrāha
pāṇḍavam
ākṣipya
keśān
vegena
bāhvor
jagrāha
pāṇḍavam
/48/
Verse: 49
Halfverse: a
bāhuyuddʰaṃ
tayor
āsīt
kruddʰayor
narasiṃhayoḥ
bāhu-yuddʰaṃ
tayor
āsīt
kruddʰayor
nara-siṃhayoḥ
/
Halfverse: c
vasante
vāsitā
hetor
balavad
gajayor
iva
vasante
vāsitā
hetor
balavat
gajayor
iva
/49/
Verse: 50
Halfverse: a
īṣad
āgalitaṃ
cāpi
krodʰāc
cala
padaṃ
stʰitam
īṣat
āgalitaṃ
ca
_api
krodʰāt
cala
padaṃ
stʰitam
/
Halfverse: c
kīcako
balavān
bʰīmaṃ
jānubʰyām
ākṣipad
bʰuvi
kīcako
balavān
bʰīmaṃ
jānubʰyām
ākṣipat
bʰuvi
/50/
50
Verse: 51
Halfverse: a
pātito
bʰuvi
bʰīmas
tu
kīcakena
balīyasā
pātito
bʰuvi
bʰīmas
tu
kīcakena
balīyasā
/
Halfverse: c
utpapātātʰa
vegena
daṇḍāhata
ivoragaḥ
utpapāta
_atʰa
vegena
daṇḍa
_āhata\
iva
_uragaḥ
/51/
ՙ
Verse: 52
Halfverse: a
spardʰayā
ca
balonmattau
tāv
ubʰau
sūta
pāṇḍavau
spardʰayā
ca
bala
_unmattau
tāv
ubʰau
sūta
pāṇḍavau
/
Halfverse: c
niśītʰe
paryakarṣetāṃ
balinau
niśi
nirjane
niśītʰe
paryakarṣetāṃ
balinau
niśi
nirjane
/52/
Verse: 53
Halfverse: a
tatas
tad
bʰavanaśreṣṭʰaṃ
prākampata
muhur
muhuḥ
tatas
tat
bʰavana-śreṣṭʰaṃ
prākampata
muhur
muhuḥ
/
Halfverse: c
balavac
cāpi
saṃkruddʰāv
anyonyaṃ
tāv
agarjatām
balavat
ca
_api
saṃkruddʰāv
anyonyaṃ
tāv
agarjatām
/53/
Verse: 54
Halfverse: a
talābʰyāṃ
tu
sa
bʰīmena
vakṣasy
abʰihato
balī
talābʰyāṃ
tu
sa
bʰīmena
vakṣasy
abʰihato
balī
/
Halfverse: c
kīcako
roṣasaṃtaptaḥ
padān
na
calitaḥ
padam
kīcako
roṣa-saṃtaptaḥ
padāt
na
calitaḥ
padam
/54/
Verse: 55
Halfverse: a
muhūrtaṃ
tu
sa
taṃ
vegaṃ
sahitvā
bʰuvi
duḥsaham
muhūrtaṃ
tu
sa
taṃ
vegaṃ
sahitvā
bʰuvi
duḥsaham
/
Halfverse: c
balād
ahīyata
tadā
sūto
bʰīmabalārditaḥ
balāt
ahīyata
tadā
sūtas
bʰīma-bala
_arditaḥ
/55/
Verse: 56
Halfverse: a
taṃ
hīyamānaṃ
vijñāya
bʰīmaseno
mahābalaḥ
taṃ
hīyamānaṃ
vijñāya
bʰīmasenas
mahā-balaḥ
/
Halfverse: c
vakṣasy
ānīya
vegena
mamantʰainaṃ
vicetasam
{!}
vakṣasy
ānīya
vegena
mamantʰa
_enaṃ
vicetasam
/56/
{!}
Verse: 57
Halfverse: a
krodʰāviṣṭo
viniḥśvasya
punaś
cainaṃ
vr̥kodaraḥ
krodʰā
_āviṣṭas
viniḥśvasya
punaś
ca
_enaṃ
vr̥kodaraḥ
/
Halfverse: c
jagrāha
jayatāṃ
śreṣṭʰaḥ
keśeṣv
eva
tadā
bʰr̥śam
jagrāha
jayatāṃ
śreṣṭʰaḥ
keśeṣv
eva
tadā
bʰr̥śam
/57/
Verse: 58
Halfverse: a
gr̥hītvā
kīcakaṃ
bʰīmo
virurāva
mahābalaḥ
gr̥hītvā
kīcakaṃ
bʰīmas
virurāva
mahā-balaḥ
/
Halfverse: c
śārdūlaḥ
piśitākāṅkṣī
gr̥hītveva
mahāmr̥gam
śārdūlaḥ
piśita
_ākāṅkṣī
gr̥hītvā
_iva
mahā-mr̥gam
/58/
Verse: 59
Halfverse: a
tasya
pādau
ca
pāṇī
ca
śirogrīvāṃ
ca
sarvaśaḥ
tasya
pādau
ca
pāṇī
ca
śiro-grīvāṃ
ca
sarvaśaḥ
/
Halfverse: c
kāye
praveśayām
āsa
paśor
iva
pināka
dʰr̥k
kāye
praveśayāmāsa
paśor
iva
pināka
dʰr̥k
/59/
Verse: 60
Halfverse: a
taṃ
saṃmatʰita
sarvāṅgaṃ
māṃsapiṇḍopamaṃ
kr̥tam
taṃ
saṃmatʰita
sarva
_aṅgaṃ
māṃsa-piṇḍa
_upamaṃ
kr̥tam
/
Halfverse: c
kr̥ṣṇāyai
darśayām
āsa
bʰīmaseno
mahābalaḥ
kr̥ṣṇāyai
darśayāmāsa
bʰīmasenas
mahā-balaḥ
/60/
60
Verse: 61
Halfverse: a
uvāca
ca
mahātejā
draupadīṃ
pāṇḍunandanaḥ
uvāca
ca
mahā-tejā
draupadīṃ
pāṇḍu-nandanaḥ
/
Halfverse: c
paśyainam
ehi
pāñcāli
kāmuko
'yaṃ
yatʰā
kr̥taḥ
paśya
_enam
ehi
pāñcāli
kāmuko
_ayaṃ
yatʰā
kr̥taḥ
/61/
ՙ
Verse: 62
Halfverse: a
tatʰā
sa
kīcakaṃ
hatvā
gatvā
roṣasya
vai
śamam
tatʰā
sa
kīcakaṃ
hatvā
gatvā
roṣasya
vai
śamam
/
Halfverse: c
āmantrya
draupadīṃ
kr̥ṣṇāṃ
kṣipram
āyān
mahānasam
āmantrya
draupadīṃ
kr̥ṣṇāṃ
kṣipram
āyāt
mahā
_anasam
/62/
Verse: 63
Halfverse: a
kīcakaṃ
gʰātayitvā
tu
draupadī
yoṣitāṃ
varā
kīcakaṃ
gʰātayitvā
tu
draupadī
yoṣitāṃ
varā
/
Halfverse: c
prahr̥ṣṭā
gatasaṃtāpā
sabʰā
pālān
uvāca
ha
prahr̥ṣṭā
gata-saṃtāpā
sabʰā
pālān
uvāca
ha
/63/
Verse: 64
Halfverse: a
kīcako
'yaṃ
hataḥ
śete
gandʰarvaiḥ
patibʰir
mama
kīcako
_ayaṃ
hataḥ
śete
gandʰarvaiḥ
patibʰir
mama
/
Halfverse: c
parastrī
kāmasaṃmattaḥ
samāgaccʰata
paśyata
para-strī
kāma-saṃmattaḥ
samāgaccʰata
paśyata
/64/
Verse: 65
Halfverse: a
tac
cʰrutvā
bʰāṣitaṃ
tasyā
nartanāgāra
rakṣiṇaḥ
tat
śrutvā
bʰāṣitaṃ
tasyā
nartana
_āgāra
rakṣiṇaḥ
/
Halfverse: c
sahasaiva
samājagmur
ādāyokāḥ
sahasraśaḥ
sahasā
_eva
samājagmur
ādāya
_ukāḥ
sahasraśaḥ
/65/
Verse: 66
Halfverse: a
tato
gatvātʰa
tad
veśma
kīcakaṃ
vinipātitam
tato
gatvā
_atʰa
tad
veśma
kīcakaṃ
vinipātitam
/
Halfverse: c
gatāsuṃ
dadr̥śur
bʰūmau
rudʰireṇa
samukṣitam
gata
_asuṃ
dadr̥śur
bʰūmau
rudʰireṇa
samukṣitam
/66/
Verse: 67
Halfverse: a
kvāsya
grīvā
kva
caraṇau
kva
pāṇī
kva
śiras
tatʰā
kva
_asya
grīvā
kva
caraṇau
kva
pāṇī
kva
śiras
tatʰā
/
Halfverse: c
iti
sma
taṃ
parīkṣante
gandʰarveṇa
hataṃ
tadā
iti
sma
taṃ
parīkṣante
gandʰarveṇa
hataṃ
tadā
/67/
(E)67
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.