TITUS
Mahabharata
Part No. 616
Chapter: 20
Adhyāya
20
Verse: 1
{Bʰīmasena
uvāca}
Halfverse: a
dʰig
astu
me
bāhubalaṃ
gāṇḍīvaṃ
pʰalgunasya
ca
dʰig
astu
me
bāhu-balaṃ
gāṇḍīvaṃ
pʰalgunasya
ca
/
Halfverse: c
yat
te
raktau
purā
bʰūtvā
pāṇī
kr̥takiṇāv
ubʰau
yat
te
raktau
purā
bʰūtvā
pāṇī
kr̥ta-kiṇāv
ubʰau
/1/
Verse: 2
Halfverse: a
sabʰāyāṃ
sma
virāṭasya
karomi
kadanaṃ
mahat
sabʰāyāṃ
sma
virāṭasya
karomi
kadanaṃ
mahat
/
Halfverse: c
tatra
māṃ
dʰarmarājas
tu
kaṭākṣeṇa
nyavārayat
tatra
māṃ
dʰarma-rājas
tu
kaṭa
_akṣeṇa
nyavārayat
/
Halfverse: e
tad
ahaṃ
tasya
vijñāya
stʰita
evāsmi
bʰāmini
tad
ahaṃ
tasya
vijñāya
stʰita\
eva
_asmi
bʰāmini
/2/
ՙ
Verse: 3
Halfverse: a
yac
ca
rāṣṭrāt
pracyavanaṃ
kurūṇām
avadʰaś
ca
yaḥ
yac
ca
rāṣṭrāt
pracyavanaṃ
kurūṇām
avadʰaś
ca
yaḥ
/
Halfverse: c
suyodʰanasya
karṇasya
śakuneḥ
saubalasya
ca
suyodʰanasya
karṇasya
śakuneḥ
saubalasya
ca
/3/
Verse: 4
Halfverse: a
duḥśāsanasya
pāpasya
yan
mayā
na
hr̥taṃ
śiraḥ
duḥśāsanasya
pāpasya
yan
mayā
na
hr̥taṃ
śiraḥ
/
ՙ
Halfverse: c
tan
me
dahati
kalyāṇi
hr̥di
śalyam
ivārpitam
tan
me
dahati
kalyāṇi
hr̥di
śalyam
iva
_arpitam
/
Halfverse: e
mā
dʰarmaṃ
jahi
suśroṇi
krodʰaṃ
jahi
mahāmate
mā
dʰarmaṃ
jahi
suśroṇi
krodʰaṃ
jahi
mahā-mate
/4/
Verse: 5
Halfverse: a
imaṃ
ca
samupālambʰaṃ
tvatto
rājā
yudʰiṣṭʰiraḥ
imaṃ
ca
samupālambʰaṃ
tvattas
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
śr̥ṇuyād
yadi
kalyāṇi
kr̥tsnaṃ
jahyāt
sa
jīvitam
śr̥ṇuyāt
yadi
kalyāṇi
kr̥tsnaṃ
jahyāt
sa
jīvitam
/5/
Verse: 6
Halfverse: a
dʰanaṃjayo
vā
suśroṇi
yamau
vā
tanumadʰyame
dʰanaṃjayas
vā
suśroṇi
yamau
vā
tanu-madʰyame
/
Halfverse: c
lokāntara
gateṣv
eṣu
nāhaṃ
śakṣyāmi
jīvitum
loka
_antara
gateṣv
eṣu
na
_ahaṃ
śakṣyāmi
jīvitum
/6/
Verse: 7
Halfverse: a
sukanyā
nāma
śāryātī
bʰārgavaṃ
cyacanaṃ
vane
sukanyā
nāma
śāryātī
bʰārgavaṃ
cyacanaṃ
vane
/
Halfverse: c
valmīka
bʰūtaṃ
śāmyantam
anvapadyata
bʰāminī
valmīka
bʰūtaṃ
śāmyantam
anvapadyata
bʰāminī
/7/
Verse: 8
Halfverse: a
nāḍdāyanī
cendrasenā
rūpeṇa
yadi
te
śrutā
nāḍdāyanī
ca
_indrasenā
rūpeṇa
yadi
te
śrutā
/
Halfverse: c
patim
anvacarad
vr̥ddʰaṃ
purā
varṣasahasriṇam
patim
anvacarat
vr̥ddʰaṃ
purā
varṣa-sahasriṇam
/8/
Verse: 9
Halfverse: a
duhitā
janakasyāpi
vaidehī
yadi
te
śrutā
duhitā
janakasya
_api
vaidehī
yadi
te
śrutā
/
Halfverse: c
patim
anvacarat
sītā
mahāraṇyanivāsinam
patim
anvacarat
sītā
mahā
_araṇya-nivāsinam
/9/
Verse: 10
Halfverse: a
rakṣasā
nigrahaṃ
prāpya
rāmasya
mahiṣī
priyā
rakṣasā
nigrahaṃ
prāpya
rāmasya
mahiṣī
priyā
/
Halfverse: c
kliśyamānāpi
suśroṇī
rāmam
evānvapadyata
kliśyamānā
_api
suśroṇī
rāmam
eva
_anvapadyata
/10/
10
Verse: 11
Halfverse: a
lopāmudrā
tatʰā
bʰīru
vayo
rūpasamanvitā
lopāmudrā
tatʰā
bʰīru
vayo
rūpa-samanvitā
/
Halfverse: c
agastyam
anvayād
dʰitvā
kāmān
sarvān
amānuṣān
agastyam
anvayādd^hitvā
kāmān
sarvān
amānuṣān
/11/
Verse: 12
Halfverse: a
yatʰaitāḥ
kīrtitā
nāryo
rūpavatyaḥ
pativratāḥ
yatʰā
_etāḥ
kīrtitā
nāryo
rūpavatyaḥ
pati-vratāḥ
/
Halfverse: c
tatʰā
tvam
api
kalyāṇi
sarvaiḥ
samuditā
guṇaiḥ
tatʰā
tvam
api
kalyāṇi
sarvaiḥ
samuditā
guṇaiḥ
/12/
Verse: 13
Halfverse: a
mā
dīrgʰaṃ
kṣama
kālaṃ
tvaṃ
māsam
adʰyardʰasaṃmitam
mā
dīrgʰaṃ
kṣama
kālaṃ
tvaṃ
māsam
adʰyardʰa-saṃmitam
/
Halfverse: c
pūrṇe
trayodaśe
varṣe
rājño
rājñī
bʰaviṣyasi
pūrṇe
trayodaśe
varṣe
rājño
rājñī
bʰaviṣyasi
/13/
Verse: 14
{Draupady
uvāca}
Halfverse: a
ārtayaitan
mayā
bʰīmakr̥taṃ
bāṣpavimokṣaṇam
ārtayā
_etat
mayā
bʰīma-kr̥taṃ
bāṣpa-vimokṣaṇam
/
Halfverse: c
apārayantyā
duḥkʰāni
na
rājānam
upālabʰe
apārayantyā
duḥkʰāni
na
rājānam
upālabʰe
/14/
Verse: 15
Halfverse: a
vimuktena
vyatītena
bʰīmasena
mahābala
vimuktena
vyatītena
bʰīmasena
mahā-bala
/
Halfverse: c
pratyupastʰita
kālasya
kāryasyānantaro
bʰava
pratyupastʰita
kālasya
kāryasya
_anantaro
bʰava
/15/
Verse: 16
Halfverse: a
mameha
bʰīmakaikeyī
rūpābʰibʰava
śaṅkayā
mama
_iha
bʰīma-kaikeyī
rūpa
_abʰibʰava
śaṅkayā
/
Halfverse: c
nityam
udjivate
rājā
katʰaṃ
neyād
imām
itī
nityam
udjivate
rājā
katʰaṃ
na
_iyāt
imām
itī
/16/
Verse: 17
Halfverse: a
tasyā
viditvā
taṃ
bʰāvaṃ
svayaṃ
cānr̥ta
darśanaḥ
tasyā
viditvā
taṃ
bʰāvaṃ
svayaṃ
ca
_anr̥ta
darśanaḥ
/
Halfverse: c
kīcako
'yaṃ
suduṣṭātmā
sadā
prārtʰayate
hi
mām
kīcako
_ayaṃ
suduṣṭa
_ātmā
sadā
prārtʰayate
hi
mām
/17/
Verse: 18
Halfverse: a
tam
ahaṃ
kupitā
bʰīma
punaḥ
kopaṃ
niyamya
ca
tam
ahaṃ
kupitā
bʰīma
punaḥ
kopaṃ
niyamya
ca
/
Halfverse: c
abruvaṃ
kāmasaṃmūḍʰam
ātmānaṃ
rakṣa
kīcaka
abruvaṃ
kāma-saṃmūḍʰam
ātmānaṃ
rakṣa
kīcaka
/18/
Verse: 19
Halfverse: a
gandʰarvāṇām
ahaṃ
bʰāryā
pañcānāṃ
mahiṣī
priyā
gandʰarvāṇām
ahaṃ
bʰāryā
pañcānāṃ
mahiṣī
priyā
/
Halfverse: c
te
tvāṃ
nihanyur
durdʰarṣāḥ
śūrāḥ
sāhasa
kāriṇaḥ
te
tvāṃ
nihanyur
durdʰarṣāḥ
śūrāḥ
sāhasa
kāriṇaḥ
/19/
Verse: 20
Halfverse: a
evam
uktaḥ
sa
duṣṭātmā
kīcakaḥ
pratyuvāca
ha
evam
uktaḥ
sa
duṣṭa
_ātmā
kīcakaḥ
pratyuvāca
ha
/
Halfverse: c
nāhaṃ
bibʰemi
sairandʰir
gandʰarvāṇāṃ
śucismite
na
_ahaṃ
bibʰemi
sairandʰir
gandʰarvāṇāṃ
śuci-smite
/20/
20
Verse: 21
Halfverse: a
śataṃ
sahasram
api
vā
gandʰarvāṇām
ahaṃ
raṇe
śataṃ
sahasram
api
vā
gandʰarvāṇām
ahaṃ
raṇe
/
Halfverse: c
samāgataṃ
haniṣyāmi
tvaṃ
bʰīru
kuru
me
kṣaṇam
samāgataṃ
haniṣyāmi
tvaṃ
bʰīru
kuru
me
kṣaṇam
/21/
Verse: 22
Halfverse: a
ity
ukte
cābruvaṃ
sūtaṃ
kāmāturam
ahaṃ
punaḥ
ity
ukte
ca
_abruvaṃ
sūtaṃ
kāma
_āturam
ahaṃ
punaḥ
/
Halfverse: c
na
tvaṃ
pratibalas
teṣāṃ
gandʰarvāṇāṃ
yaśasvinām
na
tvaṃ
pratibalas
teṣāṃ
gandʰarvāṇāṃ
yaśasvinām
/22/
Verse: 23
Halfverse: a
dʰarme
stʰitāsmi
satataṃ
kulaśīlasamanvitā
dʰarme
stʰitā
_asmi
satataṃ
kula-śīla-samanvitā
/
Halfverse: c
neccʰāmi
kaṃ
cid
vadʰyantaṃ
tena
jīvasi
kīcaka
na
_iccʰāmi
kaṃcit
vadʰyantaṃ
tena
jīvasi
kīcaka
/23/
Verse: 24
Halfverse: a
evam
uktaḥ
sa
duṣṭātmā
prahasya
svanavat
tadā
evam
uktaḥ
sa
duṣṭa
_ātmā
prahasya
svanavat
tadā
/
Halfverse: c
na
tiṣṭʰati
sma
san
mārge
na
ca
dʰarmaṃ
bubʰūṣati
na
tiṣṭʰati
sma
sat
mārge
na
ca
dʰarmaṃ
bubʰūṣati
/24/
Verse: 25
Halfverse: a
pāpātmā
pāpabʰāvaś
ca
kāmarāgavaśānugaḥ
pāpa
_ātmā
pāpa-bʰāvaś
ca
kāma-rāga-vaśa
_anugaḥ
/
Halfverse: c
avinītaś
ca
duṣṭātmā
pratyākʰyātaḥ
punaḥ
punaḥ
avinītaś
ca
duṣṭa
_ātmā
pratyākʰyātaḥ
punaḥ
punaḥ
/
Halfverse: e
darśane
darśane
hanyāt
tatʰā
jahyāṃ
ca
jīvitam
darśane
darśane
hanyāt
tatʰā
jahyāṃ
ca
jīvitam
/25/
Verse: 26
Halfverse: a
tad
dʰarme
yatamānānāṃ
mahān
dʰarmo
naśiṣyati
tat
dʰarme
yatamānānāṃ
mahān
dʰarmas
naśiṣyati
/
Halfverse: c
samayaṃ
rakṣamāṇānāṃ
bʰāryā
vo
na
bʰaviṣyati
samayaṃ
rakṣamāṇānāṃ
bʰāryā
vo
na
bʰaviṣyati
/26/
Verse: 27
Halfverse: a
bʰāryāyāṃ
rakṣyamāṇāyāṃ
prajā
bʰavati
rakṣitā
bʰāryāyāṃ
rakṣyamāṇāyāṃ
prajā
bʰavati
rakṣitā
/
Halfverse: c
prajāyāṃ
rakṣyamāṇāyām
ātmā
bʰavati
rakṣitaḥ
prajāyāṃ
rakṣyamāṇāyām
ātmā
bʰavati
rakṣitaḥ
/27/
Verse: 28
Halfverse: a
vadatāṃ
varṇadʰarmāṃś
ca
brāhmaṇānāṃ
hi
me
śrutam
vadatāṃ
varṇa-dʰarmāṃś
ca
brāhmaṇānāṃ
hi
me
śrutam
/
Halfverse: c
kṣatriyasya
sadā
dʰarmo
nānyaḥ
śatrunibarhaṇāt
kṣatriyasya
sadā
dʰarmas
na
_anyaḥ
śatru-nibarhaṇāt
/28/
Verse: 29
Halfverse: a
paśyato
dʰarmarājasya
kīcako
māṃ
padāvadʰīt
paśyato
dʰarma-rājasya
kīcakas
māṃ
padā
_avadʰīt
/
Halfverse: c
tava
caiva
samakṣaṃ
vai
bʰīmasena
mahābala
tava
caiva
samakṣaṃ
vai
bʰīmasena
mahā-bala
/29/
Verse: 30
Halfverse: a
tvayā
hy
ahaṃ
paritrātā
tasmād
gʰorāj
jaṭāsurāt
tvayā
hy
ahaṃ
paritrātā
tasmāt
gʰorāt
jaṭā
_asurāt
/
Halfverse: c
jayadratʰaṃ
tatʰaiva
tva
majaiṣīr
bʰrātr̥bʰiḥ
saha
jayadratʰaṃ
tatʰaiva
tva
majaiṣīr
bʰrātr̥bʰiḥ
saha
/30/
30
Verse: 31
Halfverse: a
jahīmam
api
pāpaṃ
tvaṃ
yo
'yaṃ
mām
avamanyate
jahi
_imam
api
pāpaṃ
tvaṃ
yo
_ayaṃ
mām
avamanyate
/
Halfverse: c
kīcako
rājavāllabʰyāc
cʰokakr̥n
mama
bʰārata
kīcako
rāja-vāllabʰyāt
śoka-kr̥t
mama
bʰārata
/31/
ՙ
Verse: 32
Halfverse: a
tam
evaṃ
kāmasaṃmmattaṃ
bʰindʰi
kumbʰam
ivāśmani
tam
evaṃ
kāma-saṃmmattaṃ
bʰindʰi
kumbʰam
iva
_aśmani
/
Halfverse: c
yo
nimittam
anartʰānāṃ
bahūnāṃ
mama
bʰārata
yo
nimittam
anartʰānāṃ
bahūnāṃ
mama
bʰārata
/32/
ՙ
Verse: 33
Halfverse: a
taṃ
cej
jīvantam
ādityaḥ
prātar
abʰyudayiṣyati
taṃ
cet
jīvantam
ādityaḥ
prātar
abʰyudayiṣyati
/
Halfverse: c
viṣam
āloḍya
pāsyāmi
māṃ
kīcaka
vaśaṃ
gamam
viṣam
āloḍya
pāsyāmi
māṃ
kīcaka
vaśaṃ
gamam
/
Halfverse: e
śreyo
hi
maraṇaṃ
mahyaṃ
bʰīmasena
tavāgrataḥ
śreyo
hi
maraṇaṃ
mahyaṃ
bʰīmasena
tava
_agrataḥ
/33/
Verse: 34
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
prārudat
kr̥ṣṇā
bʰīmasyoraḥ
samāśritā
ity
uktvā
prārudat
kr̥ṣṇā
bʰīmasya
_uraḥ
samāśritā
/
Halfverse: c
bʰīmaś
ca
tāṃ
pariṣvajya
mahat
sāntvaṃ
prayujya
ca
bʰīmaś
ca
tāṃ
pariṣvajya
mahat
sāntvaṃ
prayujya
ca
/
Halfverse: e
kīcakaṃ
manasāgaccʰat
sr̥kkiṇī
parisaṃlihan
kīcakaṃ
manasā
_agaccʰat
sr̥kkiṇī
parisaṃlihan
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.