TITUS
Mahabharata
Part No. 616
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1  {Bʰīmasena uvāca}
Halfverse: a    
dʰig astu me bāhubalaṃ   gāṇḍīvaṃ pʰalgunasya ca
   
dʰig astu me bāhu-balaṃ   gāṇḍīvaṃ pʰalgunasya ca /
Halfverse: c    
yat te raktau purā bʰūtvā   pāṇī kr̥takiṇāv ubʰau
   
yat te raktau purā bʰūtvā   pāṇī kr̥ta-kiṇāv ubʰau /1/

Verse: 2 
Halfverse: a    
sabʰāyāṃ sma virāṭasya   karomi kadanaṃ mahat
   
sabʰāyāṃ sma virāṭasya   karomi kadanaṃ mahat /
Halfverse: c    
tatra māṃ dʰarmarājas tu   kaṭākṣeṇa nyavārayat
   
tatra māṃ dʰarma-rājas tu   kaṭa_akṣeṇa nyavārayat /
Halfverse: e    
tad ahaṃ tasya vijñāya   stʰita evāsmi bʰāmini
   
tad ahaṃ tasya vijñāya   stʰita\ eva_asmi bʰāmini /2/ ՙ

Verse: 3 
Halfverse: a    
yac ca rāṣṭrāt pracyavanaṃ   kurūṇām avadʰaś ca yaḥ
   
yac ca rāṣṭrāt pracyavanaṃ   kurūṇām avadʰaś ca yaḥ /
Halfverse: c    
suyodʰanasya karṇasya   śakuneḥ saubalasya ca
   
suyodʰanasya karṇasya   śakuneḥ saubalasya ca /3/

Verse: 4 
Halfverse: a    
duḥśāsanasya pāpasya   yan mayā na hr̥taṃ śiraḥ
   
duḥśāsanasya pāpasya   yan mayā na hr̥taṃ śiraḥ / ՙ
Halfverse: c    
tan me dahati kalyāṇi   hr̥di śalyam ivārpitam
   
tan me dahati kalyāṇi   hr̥di śalyam iva_arpitam /
Halfverse: e    
dʰarmaṃ jahi suśroṇi   krodʰaṃ jahi mahāmate
   
dʰarmaṃ jahi suśroṇi   krodʰaṃ jahi mahā-mate /4/

Verse: 5 
Halfverse: a    
imaṃ ca samupālambʰaṃ   tvatto rājā yudʰiṣṭʰiraḥ
   
imaṃ ca samupālambʰaṃ   tvattas rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
śr̥ṇuyād yadi kalyāṇi   kr̥tsnaṃ jahyāt sa jīvitam
   
śr̥ṇuyāt yadi kalyāṇi   kr̥tsnaṃ jahyāt sa jīvitam /5/

Verse: 6 
Halfverse: a    
dʰanaṃjayo suśroṇi   yamau tanumadʰyame
   
dʰanaṃjayas suśroṇi   yamau tanu-madʰyame /
Halfverse: c    
lokāntara gateṣv eṣu   nāhaṃ śakṣyāmi jīvitum
   
loka_antara gateṣv eṣu   na_ahaṃ śakṣyāmi jīvitum /6/

Verse: 7 
Halfverse: a    
sukanyā nāma śāryātī   bʰārgavaṃ cyacanaṃ vane
   
sukanyā nāma śāryātī   bʰārgavaṃ cyacanaṃ vane /
Halfverse: c    
valmīka bʰūtaṃ śāmyantam   anvapadyata bʰāminī
   
valmīka bʰūtaṃ śāmyantam   anvapadyata bʰāminī /7/

Verse: 8 
Halfverse: a    
nāḍdāyanī cendrasenā   rūpeṇa yadi te śrutā
   
nāḍdāyanī ca_indrasenā   rūpeṇa yadi te śrutā /
Halfverse: c    
patim anvacarad vr̥ddʰaṃ   purā varṣasahasriṇam
   
patim anvacarat vr̥ddʰaṃ   purā varṣa-sahasriṇam /8/

Verse: 9 
Halfverse: a    
duhitā janakasyāpi   vaidehī yadi te śrutā
   
duhitā janakasya_api   vaidehī yadi te śrutā /
Halfverse: c    
patim anvacarat sītā   mahāraṇyanivāsinam
   
patim anvacarat sītā   mahā_araṇya-nivāsinam /9/

Verse: 10 
Halfverse: a    
rakṣasā nigrahaṃ prāpya   rāmasya mahiṣī priyā
   
rakṣasā nigrahaṃ prāpya   rāmasya mahiṣī priyā /
Halfverse: c    
kliśyamānāpi suśroṇī   rāmam evānvapadyata
   
kliśyamānā_api suśroṇī   rāmam eva_anvapadyata /10/ 10

Verse: 11 
Halfverse: a    
lopāmudrā tatʰā bʰīru   vayo rūpasamanvitā
   
lopāmudrā tatʰā bʰīru   vayo rūpa-samanvitā /
Halfverse: c    
agastyam anvayād dʰitvā   kāmān sarvān amānuṣān
   
agastyam anvayādd^hitvā   kāmān sarvān amānuṣān /11/

Verse: 12 
Halfverse: a    
yatʰaitāḥ kīrtitā nāryo   rūpavatyaḥ pativratāḥ
   
yatʰā_etāḥ kīrtitā nāryo   rūpavatyaḥ pati-vratāḥ /
Halfverse: c    
tatʰā tvam api kalyāṇi   sarvaiḥ samuditā guṇaiḥ
   
tatʰā tvam api kalyāṇi   sarvaiḥ samuditā guṇaiḥ /12/

Verse: 13 
Halfverse: a    
dīrgʰaṃ kṣama kālaṃ tvaṃ   māsam adʰyardʰasaṃmitam
   
dīrgʰaṃ kṣama kālaṃ tvaṃ   māsam adʰyardʰa-saṃmitam /
Halfverse: c    
pūrṇe trayodaśe varṣe   rājño rājñī bʰaviṣyasi
   
pūrṇe trayodaśe varṣe   rājño rājñī bʰaviṣyasi /13/

Verse: 14 
{Draupady uvāca}
Halfverse: a    
ārtayaitan mayā bʰīmakr̥taṃ   bāṣpavimokṣaṇam
   
ārtayā_etat mayā bʰīma-kr̥taṃ   bāṣpa-vimokṣaṇam /
Halfverse: c    
apārayantyā duḥkʰāni   na rājānam upālabʰe
   
apārayantyā duḥkʰāni   na rājānam upālabʰe /14/

Verse: 15 
Halfverse: a    
vimuktena vyatītena   bʰīmasena mahābala
   
vimuktena vyatītena   bʰīmasena mahā-bala /
Halfverse: c    
pratyupastʰita kālasya   kāryasyānantaro bʰava
   
pratyupastʰita kālasya   kāryasya_anantaro bʰava /15/

Verse: 16 
Halfverse: a    
mameha bʰīmakaikeyī   rūpābʰibʰava śaṅkayā
   
mama_iha bʰīma-kaikeyī   rūpa_abʰibʰava śaṅkayā /
Halfverse: c    
nityam udjivate rājā   katʰaṃ neyād imām itī
   
nityam udjivate rājā   katʰaṃ na_iyāt imām itī /16/

Verse: 17 
Halfverse: a    
tasyā viditvā taṃ bʰāvaṃ   svayaṃ cānr̥ta darśanaḥ
   
tasyā viditvā taṃ bʰāvaṃ   svayaṃ ca_anr̥ta darśanaḥ /
Halfverse: c    
kīcako 'yaṃ suduṣṭātmā   sadā prārtʰayate hi mām
   
kīcako_ayaṃ suduṣṭa_ātmā   sadā prārtʰayate hi mām /17/

Verse: 18 
Halfverse: a    
tam ahaṃ kupitā bʰīma   punaḥ kopaṃ niyamya ca
   
tam ahaṃ kupitā bʰīma   punaḥ kopaṃ niyamya ca /
Halfverse: c    
abruvaṃ kāmasaṃmūḍʰam   ātmānaṃ rakṣa kīcaka
   
abruvaṃ kāma-saṃmūḍʰam   ātmānaṃ rakṣa kīcaka /18/

Verse: 19 
Halfverse: a    
gandʰarvāṇām ahaṃ bʰāryā   pañcānāṃ mahiṣī priyā
   
gandʰarvāṇām ahaṃ bʰāryā   pañcānāṃ mahiṣī priyā /
Halfverse: c    
te tvāṃ nihanyur durdʰarṣāḥ   śūrāḥ sāhasa kāriṇaḥ
   
te tvāṃ nihanyur durdʰarṣāḥ   śūrāḥ sāhasa kāriṇaḥ /19/

Verse: 20 
Halfverse: a    
evam uktaḥ sa duṣṭātmā   kīcakaḥ pratyuvāca ha
   
evam uktaḥ sa duṣṭa_ātmā   kīcakaḥ pratyuvāca ha /
Halfverse: c    
nāhaṃ bibʰemi sairandʰir   gandʰarvāṇāṃ śucismite
   
na_ahaṃ bibʰemi sairandʰir   gandʰarvāṇāṃ śuci-smite /20/ 20

Verse: 21 
Halfverse: a    
śataṃ sahasram api    gandʰarvāṇām ahaṃ raṇe
   
śataṃ sahasram api    gandʰarvāṇām ahaṃ raṇe /
Halfverse: c    
samāgataṃ haniṣyāmi   tvaṃ bʰīru kuru me kṣaṇam
   
samāgataṃ haniṣyāmi   tvaṃ bʰīru kuru me kṣaṇam /21/

Verse: 22 
Halfverse: a    
ity ukte cābruvaṃ sūtaṃ   kāmāturam ahaṃ punaḥ
   
ity ukte ca_abruvaṃ sūtaṃ   kāma_āturam ahaṃ punaḥ /
Halfverse: c    
na tvaṃ pratibalas teṣāṃ   gandʰarvāṇāṃ yaśasvinām
   
na tvaṃ pratibalas teṣāṃ   gandʰarvāṇāṃ yaśasvinām /22/

Verse: 23 
Halfverse: a    
dʰarme stʰitāsmi satataṃ   kulaśīlasamanvitā
   
dʰarme stʰitā_asmi satataṃ   kula-śīla-samanvitā /
Halfverse: c    
neccʰāmi kaṃ cid vadʰyantaṃ   tena jīvasi kīcaka
   
na_iccʰāmi kaṃcit vadʰyantaṃ   tena jīvasi kīcaka /23/

Verse: 24 
Halfverse: a    
evam uktaḥ sa duṣṭātmā   prahasya svanavat tadā
   
evam uktaḥ sa duṣṭa_ātmā   prahasya svanavat tadā /
Halfverse: c    
na tiṣṭʰati sma san mārge   na ca dʰarmaṃ bubʰūṣati
   
na tiṣṭʰati sma sat mārge   na ca dʰarmaṃ bubʰūṣati /24/

Verse: 25 
Halfverse: a    
pāpātmā pāpabʰāvaś ca   kāmarāgavaśānugaḥ
   
pāpa_ātmā pāpa-bʰāvaś ca   kāma-rāga-vaśa_anugaḥ /
Halfverse: c    
avinītaś ca duṣṭātmā   pratyākʰyātaḥ punaḥ punaḥ
   
avinītaś ca duṣṭa_ātmā   pratyākʰyātaḥ punaḥ punaḥ /
Halfverse: e    
darśane darśane hanyāt   tatʰā jahyāṃ ca jīvitam
   
darśane darśane hanyāt   tatʰā jahyāṃ ca jīvitam /25/

Verse: 26 
Halfverse: a    
tad dʰarme yatamānānāṃ   mahān dʰarmo naśiṣyati
   
tat dʰarme yatamānānāṃ   mahān dʰarmas naśiṣyati /
Halfverse: c    
samayaṃ rakṣamāṇānāṃ   bʰāryā vo na bʰaviṣyati
   
samayaṃ rakṣamāṇānāṃ   bʰāryā vo na bʰaviṣyati /26/

Verse: 27 
Halfverse: a    
bʰāryāyāṃ rakṣyamāṇāyāṃ   prajā bʰavati rakṣitā
   
bʰāryāyāṃ rakṣyamāṇāyāṃ   prajā bʰavati rakṣitā /
Halfverse: c    
prajāyāṃ rakṣyamāṇāyām   ātmā bʰavati rakṣitaḥ
   
prajāyāṃ rakṣyamāṇāyām   ātmā bʰavati rakṣitaḥ /27/

Verse: 28 
Halfverse: a    
vadatāṃ varṇadʰarmāṃś ca   brāhmaṇānāṃ hi me śrutam
   
vadatāṃ varṇa-dʰarmāṃś ca   brāhmaṇānāṃ hi me śrutam /
Halfverse: c    
kṣatriyasya sadā dʰarmo   nānyaḥ śatrunibarhaṇāt
   
kṣatriyasya sadā dʰarmas   na_anyaḥ śatru-nibarhaṇāt /28/

Verse: 29 
Halfverse: a    
paśyato dʰarmarājasya   kīcako māṃ padāvadʰīt
   
paśyato dʰarma-rājasya   kīcakas māṃ padā_avadʰīt /
Halfverse: c    
tava caiva samakṣaṃ vai   bʰīmasena mahābala
   
tava caiva samakṣaṃ vai   bʰīmasena mahā-bala /29/

Verse: 30 
Halfverse: a    
tvayā hy ahaṃ paritrātā   tasmād gʰorāj jaṭāsurāt
   
tvayā hy ahaṃ paritrātā   tasmāt gʰorāt jaṭā_asurāt /
Halfverse: c    
jayadratʰaṃ tatʰaiva tva   majaiṣīr bʰrātr̥bʰiḥ saha
   
jayadratʰaṃ tatʰaiva tva   majaiṣīr bʰrātr̥bʰiḥ saha /30/ 30

Verse: 31 
Halfverse: a    
jahīmam api pāpaṃ tvaṃ   yo 'yaṃ mām avamanyate
   
jahi_imam api pāpaṃ tvaṃ   yo_ayaṃ mām avamanyate /
Halfverse: c    
kīcako rājavāllabʰyāc   cʰokakr̥n mama bʰārata
   
kīcako rāja-vāllabʰyāt   śoka-kr̥t mama bʰārata /31/ ՙ

Verse: 32 
Halfverse: a    
tam evaṃ kāmasaṃmmattaṃ   bʰindʰi kumbʰam ivāśmani
   
tam evaṃ kāma-saṃmmattaṃ   bʰindʰi kumbʰam iva_aśmani /
Halfverse: c    
yo nimittam anartʰānāṃ   bahūnāṃ mama bʰārata
   
yo nimittam anartʰānāṃ   bahūnāṃ mama bʰārata /32/ ՙ

Verse: 33 
Halfverse: a    
taṃ cej jīvantam ādityaḥ   prātar abʰyudayiṣyati
   
taṃ cet jīvantam ādityaḥ   prātar abʰyudayiṣyati /
Halfverse: c    
viṣam āloḍya pāsyāmi   māṃ kīcaka vaśaṃ gamam
   
viṣam āloḍya pāsyāmi   māṃ kīcaka vaśaṃ gamam /
Halfverse: e    
śreyo hi maraṇaṃ mahyaṃ   bʰīmasena tavāgrataḥ
   
śreyo hi maraṇaṃ mahyaṃ   bʰīmasena tava_agrataḥ /33/

Verse: 34 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā prārudat kr̥ṣṇā   bʰīmasyoraḥ samāśritā
   
ity uktvā prārudat kr̥ṣṇā   bʰīmasya_uraḥ samāśritā /
Halfverse: c    
bʰīmaś ca tāṃ pariṣvajya   mahat sāntvaṃ prayujya ca
   
bʰīmaś ca tāṃ pariṣvajya   mahat sāntvaṃ prayujya ca /
Halfverse: e    
kīcakaṃ manasāgaccʰat   sr̥kkiṇī parisaṃlihan
   
kīcakaṃ manasā_agaccʰat   sr̥kkiṇī parisaṃlihan /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.