TITUS
Mahabharata
Part No. 615
Chapter: 19
Adhyāya
19
Verse: 1
{Draupady
uvāca}
Halfverse: a
ahaṃ
sairandʰi
veṣeṇa
carantī
rājaveśmani
ahaṃ
sairandʰi
veṣeṇa
carantī
rāja-veśmani
/
Halfverse: c
śaucadāsmi
sudeṣṇāyā
akṣadʰūrtasya
kāraṇāt
śaucadā
_asmi
sudeṣṇāyā
akṣa-dʰūrtasya
kāraṇāt
/1/
ՙ
Verse: 2
Halfverse: a
vikriyāṃ
paśya
me
tīvrāṃ
rājaputryāḥ
paraṃtapa
vikriyāṃ
paśya
me
tīvrāṃ
rāja-putryāḥ
paraṃtapa
/
Halfverse: c
āse
kālam
upāsīnā
sarvaṃ
duḥkʰaṃ
kilārtavat
āse
kālam
upāsīnā
sarvaṃ
duḥkʰaṃ
kila
_ārtavat
/2/
Verse: 3
Halfverse: a
anityā
kila
martyānām
artʰasiddʰir
jayājayau
anityā
kila
martyānām
artʰa-siddʰir
jaya
_ajayau
/
Halfverse: c
iti
kr̥tvā
pratīkṣāmi
bʰartr̥̄ṇām
udayaṃ
punaḥ
iti
kr̥tvā
pratīkṣāmi
bʰartr̥̄ṇām
udayaṃ
punaḥ
/3/
Verse: 4
Halfverse: a
ya
eva
hetur
bʰavati
puruṣasya
jayāvahaḥ
ya\
eva
hetur
bʰavati
puruṣasya
jaya
_āvahaḥ
/
ՙ
Halfverse: c
parājaye
ca
hetuḥ
sa
iti
ca
pratipālaye
parājaye
ca
hetuḥ
sa
iti
ca
pratipālaye
/4/
ՙ
Verse: 5
Halfverse: a
dattvā
yācanti
puruṣā
hatvā
vadʰyanti
cāpare
dattvā
yācanti
puruṣā
hatvā
vadʰyanti
ca
_apare
/
Halfverse: c
pātayitvā
ca
pātyante
parair
iti
ca
me
śrutam
pātayitvā
ca
pātyante
parair
iti
ca
me
śrutam
/5/
Verse: 6
Halfverse: a
na
daivasyāti
bʰāro
'sti
na
daivasyāti
vartanam
na
daivasya
_ati
bʰāro
_asti
na
daivasya
_ati
vartanam
/
Halfverse: c
iti
cāpy
āgamaṃ
bʰūyo
daivasya
pratipālaye
iti
ca
_apy
āgamaṃ
bʰūyo
daivasya
pratipālaye
/6/
Verse: 7
Halfverse: a
stʰitaṃ
pūrvaṃ
jalaṃ
yatra
punas
tatraiva
tiṣṭʰati
stʰitaṃ
pūrvaṃ
jalaṃ
yatra
punas
tatra
_eva
tiṣṭʰati
/
Halfverse: c
iti
paryāyam
iccʰantī
pratīkṣāmy
udayaṃ
punaḥ
iti
paryāyam
iccʰantī
pratīkṣāmy
udayaṃ
punaḥ
/7/
Verse: 8
Halfverse: a
daivena
kila
yasyārtʰaḥ
sunīto
'pi
vipadyate
daivena
kila
yasya
_artʰaḥ
su-nīto
_api
vipadyate
/
Halfverse: c
daivasya
cāgame
yatnas
tena
kāryo
vijānatā
daivasya
ca
_āgame
yatnas
tena
kāryas
vijānatā
/8/
Verse: 9
Halfverse: a
yat
tu
me
vacanasyāsya
katʰitasya
prayojanam
yat
tu
me
vacanasya
_asya
katʰitasya
prayojanam
/
Halfverse: c
pr̥ccʰa
māṃ
duḥkʰitāṃ
tat
tvam
apr̥ṣṭā
vā
bravīmi
te
pr̥ccʰa
māṃ
duḥkʰitāṃ
tat
tvam
apr̥ṣṭā
vā
bravīmi
te
/9/
Verse: 10
Halfverse: a
mahiṣī
pāṇḍuputrāṇāṃ
duhitā
drupadasya
ca
mahiṣī
pāṇḍu-putrāṇāṃ
duhitā
drupadasya
ca
/
Halfverse: c
imām
avastʰāṃ
saṃprāptā
kā
mad
anyā
jijīviṣet
imām
avastʰāṃ
saṃprāptā
kā
mat
anyā
jijīviṣet
/10/
10ՙ
Verse: 11
Halfverse: a
kurūn
paribʰavan
sarvān
pāñcālān
api
bʰārata
kurūn
paribʰavan
sarvān
pāñcālān
api
bʰārata
/
Halfverse: c
pāṇḍaveyāṃś
ca
saṃprāpto
mama
kleśo
hy
ariṃdama
pāṇḍaveyāṃś
ca
saṃprāptas
mama
kleśo
hy
ariṃdama
/11/
Verse: 12
Halfverse: a
bʰrātr̥bʰiḥ
śvaśuraiḥ
putrair
bahubʰiḥ
paravīra
han
bʰrātr̥bʰiḥ
śvaśuraiḥ
putrair
bahubʰiḥ
para-vīra
han
/
Halfverse: c
evaṃ
samuditā
nārī
kā
nv
anyā
duḥkʰitā
bʰavet
evaṃ
samuditā
nārī
kā
nv
anyā
duḥkʰitā
bʰavet
/12/
Verse: 13
Halfverse: a
nūnaṃ
hi
bālayā
dʰātur
mayā
vai
vipriyaṃ
kr̥tam
nūnaṃ
hi
bālayā
dʰātur
mayā
vai
vipriyaṃ
kr̥tam
/
Halfverse: c
yasya
prasādād
durnītaṃ
prāptāsmi
bʰaratarṣabʰa
yasya
prasādāt
durnītaṃ
prāptā
_asmi
bʰarata-r̥ṣabʰa
/13/
Verse: 14
Halfverse: a
varṇāvakāśam
api
me
paśya
pāṇḍava
yādr̥śam
varṇa
_avakāśam
api
me
paśya
pāṇḍava
yādr̥śam
/
Halfverse: c
yādr̥śo
me
na
tatrāsīd
duḥkʰe
paramake
tadā
yādr̥śas
me
na
tatra
_āsīt
duḥkʰe
paramake
tadā
/14/
Verse: 15
Halfverse: a
tvam
eva
bʰīma
jānīṣe
yan
me
pārtʰa
sukʰaṃ
purā
tvam
eva
bʰīma
jānīṣe
yan
me
pārtʰa
sukʰaṃ
purā
/
Halfverse: c
sāhaṃ
dāsatvam
āpannā
na
śāntim
avaśā
labʰe
sā
_ahaṃ
dāsatvam
āpannā
na
śāntim
avaśā
labʰe
/15/
Verse: 16
Halfverse: a
nādaivikam
idaṃ
manye
yatra
pārtʰo
dʰanaṃjayaḥ
na
_adaivikam
idaṃ
manye
yatra
pārtʰo
dʰanaṃjayaḥ
/
Halfverse: c
bʰīma
dʰanvā
mahābāhur
āste
śānta
ivānalaḥ
bʰīma
dʰanvā
mahā-bāhur
āste
śānta\
iva
_analaḥ
/16/
ՙ
Verse: 17
Halfverse: a
aśakyā
vedituṃ
pārtʰa
prāṇināṃ
vai
gatir
naraiḥ
aśakyā
vedituṃ
pārtʰa
prāṇināṃ
vai
gatir
naraiḥ
/
Halfverse: c
vinipātam
imaṃ
manye
yuṣmākam
avicintitam
vinipātam
imaṃ
manye
yuṣmākam
avicintitam
/17/
ՙ
Verse: 18
Halfverse: a
yasyā
mama
mukʰaprekṣā
yūyam
indrasamāḥ
sadā
yasyā
mama
mukʰa-prekṣā
yūyam
indra-samāḥ
sadā
/
Halfverse: c
sā
prekṣe
mukʰam
anyāsām
avarāṇāṃ
varā
satī
sā
prekṣe
mukʰam
anyāsām
avarāṇāṃ
varā
satī
/18/
Verse: 19
Halfverse: a
paśya
pāṇḍava
me
'vastʰāṃ
yatʰā
nārhāmi
vai
tatʰā
paśya
pāṇḍava
me
_avastʰāṃ
yatʰā
na
_arhāmi
vai
tatʰā
/
Halfverse: c
yuṣmāsu
dʰriyamāṇeṣu
paśya
kālasya
paryayam
yuṣmāsu
dʰriyamāṇeṣu
paśya
kālasya
paryayam
/19/
Verse: 20
Halfverse: a
yasyāḥ
sāgaraparyantā
pr̥tʰivī
vaśavartinī
yasyāḥ
sāgara-paryantā
pr̥tʰivī
vaśa-vartinī
/
Halfverse: c
āsīt
sādya
sudeṣṇāyā
bʰītāhaṃ
vaśavartinī
āsīt
sā
_adya
sudeṣṇāyā
bʰītā
_ahaṃ
vaśa-vartinī
/20/
20
Verse: 21
Halfverse: a
yasyāḥ
puraḥsarā
āsan
pr̥ṣṭʰataś
cānugāminaḥ
yasyāḥ
puraḥ-sarā\
āsan
pr̥ṣṭʰataś
ca
_anugāminaḥ
/
ՙ
Halfverse: c
sāham
adya
sudeṣṇāyāḥ
puraḥ
paścāc
ca
gāminī
sā
_aham
adya
sudeṣṇāyāḥ
puraḥ
paścāt
ca
gāminī
/
Halfverse: e
idaṃ
tu
duḥkʰaṃ
kaunteya
mamāsahyaṃ
nibodʰa
tat
idaṃ
tu
duḥkʰaṃ
kaunteya
mama
_asahyaṃ
nibodʰa
tat
/21/
Verse: 22
Halfverse: a
yā
na
jātu
svayaṃ
piṃṣe
gātrodvartanam
ātmanaḥ
yā
na
jātu
svayaṃ
piṃṣe
gātra
_udvartanam
ātmanaḥ
/
Halfverse: c
anyatra
kuntyā
bʰadraṃ
te
sādya
piṃṣāmi
candanam
anyatra
kuntyā
bʰadraṃ
te
sā
_adya
piṃṣāmi
candanam
/
Halfverse: e
paśya
kaunteya
pāṇī
me
naivaṃ
yau
bʰavataḥ
purā
paśya
kaunteya
pāṇī
me
na
_evaṃ
yau
bʰavataḥ
purā
/22/
Verse: 23
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
asya
darśayām
āsa
kiṇabaddʰau
karāv
ubʰau
ity
asya
darśayāmāsa
kiṇa-baddʰau
karāv
ubʰau
/23/
ՙ
Verse: 24
{Draupady
uvāca}
Halfverse: a
bibʰemi
kuntyā
yā
nāhaṃ
yuṣmākaṃ
vā
kadā
cana
bibʰemi
kuntyā
yā
na
_ahaṃ
yuṣmākaṃ
vā
kadācana
/
Halfverse: c
sādyāgrato
virāṭasya
bʰītā
tiṣṭʰāmi
kiṃkarī
sā
_adya
_agratas
virāṭasya
bʰītā
tiṣṭʰāmi
kiṃkarī
/24/
ՙ
Verse: 25
Halfverse: a
kiṃ
nu
vakṣyati
samrāṇ
māṃ
varṇakaḥ
sukr̥to
na
vā
kiṃ
nu
vakṣyati
samrāṇ
māṃ
varṇakaḥ
sukr̥tas
na
vā
/
Halfverse: c
nānyapiṣṭaṃ
hi
matsyasya
candanaṃ
kila
rocate
na
_anya-piṣṭaṃ
hi
matsyasya
candanaṃ
kila
rocate
/25/
Verse: 26
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sā
kīrtayantī
duḥkʰāni
bʰīmasenasya
bʰāminī
sā
kīrtayantī
duḥkʰāni
bʰīmasenasya
bʰāminī
/
Halfverse: c
ruroda
śanakaiḥ
kr̥ṣṇā
bʰīmasenam
udīkṣatī
ruroda
śanakaiḥ
kr̥ṣṇā
bʰīmasenam
udīkṣatī
/26/
Verse: 27
Halfverse: a
sā
bāṣpakalayā
vācā
niḥśvasantī
punaḥ
punaḥ
sā
bāṣpa-kalayā
vācā
niḥśvasantī
punaḥ
punaḥ
/
Halfverse: c
hr̥dayaṃ
bʰīmasenasya
gʰaṭṭayantīdam
abravīt
hr̥dayaṃ
bʰīmasenasya
gʰaṭṭayantī
_idam
abravīt
/27/
Verse: 28
Halfverse: a
nālpaṃ
kr̥taṃ
mayā
bʰīma
devānāṃ
kilbiṣaṃ
purā
na
_alpaṃ
kr̥taṃ
mayā
bʰīma
devānāṃ
kilbiṣaṃ
purā
/
Halfverse: c
abʰāgyā
yat
tu
jīvāmi
martavye
sati
pāṇḍava
abʰāgyā
yat
tu
jīvāmi
martavye
sati
pāṇḍava
/28/
Verse: 29
Halfverse: a
tatas
tasyāḥ
karau
śūnau
kiṇabaddʰau
vr̥kodaraḥ
tatas
tasyāḥ
karau
śūnau
kiṇa-baddʰau
vr̥kodaraḥ
/
Halfverse: c
mukʰam
ānīya
vepantyā
ruroda
paravīra
hā
mukʰam
ānīya
vepantyā
ruroda
para-vīra
hā
/29/
Verse: 30
Halfverse: a
tau
gr̥hītvā
ca
kaunteyo
bāṣpam
utsr̥jya
vīryavān
tau
gr̥hītvā
ca
kaunteyo
bāṣpam
utsr̥jya
vīryavān
/
Halfverse: c
tataḥ
paramaduḥkʰārta
idaṃ
vacanam
abravīt
tataḥ
parama-duḥkʰa
_ārta
idaṃ
vacanam
abravīt
/30/
(E)30ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.