TITUS
Mahabharata
Part No. 615
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1  {Draupady uvāca}
Halfverse: a    
ahaṃ sairandʰi veṣeṇa   carantī rājaveśmani
   
ahaṃ sairandʰi veṣeṇa   carantī rāja-veśmani /
Halfverse: c    
śaucadāsmi sudeṣṇāyā   akṣadʰūrtasya kāraṇāt
   
śaucadā_asmi sudeṣṇāyā akṣa-dʰūrtasya kāraṇāt /1/ ՙ

Verse: 2 
Halfverse: a    
vikriyāṃ paśya me tīvrāṃ   rājaputryāḥ paraṃtapa
   
vikriyāṃ paśya me tīvrāṃ   rāja-putryāḥ paraṃtapa /
Halfverse: c    
āse kālam upāsīnā   sarvaṃ duḥkʰaṃ kilārtavat
   
āse kālam upāsīnā   sarvaṃ duḥkʰaṃ kila_ārtavat /2/

Verse: 3 
Halfverse: a    
anityā kila martyānām   artʰasiddʰir jayājayau
   
anityā kila martyānām   artʰa-siddʰir jaya_ajayau /
Halfverse: c    
iti kr̥tvā pratīkṣāmi   bʰartr̥̄ṇām udayaṃ punaḥ
   
iti kr̥tvā pratīkṣāmi   bʰartr̥̄ṇām udayaṃ punaḥ /3/

Verse: 4 
Halfverse: a    
ya eva hetur bʰavati   puruṣasya jayāvahaḥ
   
ya\ eva hetur bʰavati   puruṣasya jaya_āvahaḥ / ՙ
Halfverse: c    
parājaye ca hetuḥ sa   iti ca pratipālaye
   
parājaye ca hetuḥ sa iti ca pratipālaye /4/ ՙ

Verse: 5 
Halfverse: a    
dattvā yācanti puruṣā   hatvā vadʰyanti cāpare
   
dattvā yācanti puruṣā   hatvā vadʰyanti ca_apare /
Halfverse: c    
pātayitvā ca pātyante   parair iti ca me śrutam
   
pātayitvā ca pātyante   parair iti ca me śrutam /5/

Verse: 6 
Halfverse: a    
na daivasyāti bʰāro 'sti   na daivasyāti vartanam
   
na daivasya_ati bʰāro_asti   na daivasya_ati vartanam /
Halfverse: c    
iti cāpy āgamaṃ bʰūyo   daivasya pratipālaye
   
iti ca_apy āgamaṃ bʰūyo   daivasya pratipālaye /6/

Verse: 7 
Halfverse: a    
stʰitaṃ pūrvaṃ jalaṃ yatra   punas tatraiva tiṣṭʰati
   
stʰitaṃ pūrvaṃ jalaṃ yatra   punas tatra_eva tiṣṭʰati /
Halfverse: c    
iti paryāyam iccʰantī   pratīkṣāmy udayaṃ punaḥ
   
iti paryāyam iccʰantī   pratīkṣāmy udayaṃ punaḥ /7/

Verse: 8 
Halfverse: a    
daivena kila yasyārtʰaḥ   sunīto 'pi vipadyate
   
daivena kila yasya_artʰaḥ   su-nīto_api vipadyate /
Halfverse: c    
daivasya cāgame yatnas   tena kāryo vijānatā
   
daivasya ca_āgame yatnas   tena kāryas vijānatā /8/

Verse: 9 
Halfverse: a    
yat tu me vacanasyāsya   katʰitasya prayojanam
   
yat tu me vacanasya_asya   katʰitasya prayojanam /
Halfverse: c    
pr̥ccʰa māṃ duḥkʰitāṃ tat tvam   apr̥ṣṭā bravīmi te
   
pr̥ccʰa māṃ duḥkʰitāṃ tat tvam   apr̥ṣṭā bravīmi te /9/

Verse: 10 
Halfverse: a    
mahiṣī pāṇḍuputrāṇāṃ   duhitā drupadasya ca
   
mahiṣī pāṇḍu-putrāṇāṃ   duhitā drupadasya ca /
Halfverse: c    
imām avastʰāṃ saṃprāptā    mad anyā jijīviṣet
   
imām avastʰāṃ saṃprāptā    mat anyā jijīviṣet /10/ 10ՙ

Verse: 11 
Halfverse: a    
kurūn paribʰavan sarvān   pāñcālān api bʰārata
   
kurūn paribʰavan sarvān   pāñcālān api bʰārata /
Halfverse: c    
pāṇḍaveyāṃś ca saṃprāpto   mama kleśo hy ariṃdama
   
pāṇḍaveyāṃś ca saṃprāptas   mama kleśo hy ariṃdama /11/

Verse: 12 
Halfverse: a    
bʰrātr̥bʰiḥ śvaśuraiḥ putrair   bahubʰiḥ paravīra han
   
bʰrātr̥bʰiḥ śvaśuraiḥ putrair   bahubʰiḥ para-vīra han /
Halfverse: c    
evaṃ samuditā nārī    nv anyā duḥkʰitā bʰavet
   
evaṃ samuditā nārī    nv anyā duḥkʰitā bʰavet /12/

Verse: 13 
Halfverse: a    
nūnaṃ hi bālayā dʰātur   mayā vai vipriyaṃ kr̥tam
   
nūnaṃ hi bālayā dʰātur   mayā vai vipriyaṃ kr̥tam /
Halfverse: c    
yasya prasādād durnītaṃ   prāptāsmi bʰaratarṣabʰa
   
yasya prasādāt durnītaṃ   prāptā_asmi bʰarata-r̥ṣabʰa /13/

Verse: 14 
Halfverse: a    
varṇāvakāśam api me   paśya pāṇḍava yādr̥śam
   
varṇa_avakāśam api me   paśya pāṇḍava yādr̥śam /
Halfverse: c    
yādr̥śo me na tatrāsīd   duḥkʰe paramake tadā
   
yādr̥śas me na tatra_āsīt   duḥkʰe paramake tadā /14/

Verse: 15 
Halfverse: a    
tvam eva bʰīma jānīṣe   yan me pārtʰa sukʰaṃ purā
   
tvam eva bʰīma jānīṣe   yan me pārtʰa sukʰaṃ purā /
Halfverse: c    
sāhaṃ dāsatvam āpannā   na śāntim avaśā labʰe
   
_ahaṃ dāsatvam āpannā   na śāntim avaśā labʰe /15/

Verse: 16 
Halfverse: a    
nādaivikam idaṃ manye   yatra pārtʰo dʰanaṃjayaḥ
   
na_adaivikam idaṃ manye   yatra pārtʰo dʰanaṃjayaḥ /
Halfverse: c    
bʰīma dʰanvā mahābāhur   āste śānta ivānalaḥ
   
bʰīma dʰanvā mahā-bāhur   āste śānta\ iva_analaḥ /16/ ՙ

Verse: 17 
Halfverse: a    
aśakyā vedituṃ pārtʰa   prāṇināṃ vai gatir naraiḥ
   
aśakyā vedituṃ pārtʰa   prāṇināṃ vai gatir naraiḥ /
Halfverse: c    
vinipātam imaṃ manye   yuṣmākam avicintitam
   
vinipātam imaṃ manye   yuṣmākam avicintitam /17/ ՙ

Verse: 18 
Halfverse: a    
yasyā mama mukʰaprekṣā   yūyam indrasamāḥ sadā
   
yasyā mama mukʰa-prekṣā   yūyam indra-samāḥ sadā /
Halfverse: c    
prekṣe mukʰam anyāsām   avarāṇāṃ varā satī
   
prekṣe mukʰam anyāsām   avarāṇāṃ varā satī /18/

Verse: 19 
Halfverse: a    
paśya pāṇḍava me 'vastʰāṃ   yatʰā nārhāmi vai tatʰā
   
paśya pāṇḍava me_avastʰāṃ   yatʰā na_arhāmi vai tatʰā /
Halfverse: c    
yuṣmāsu dʰriyamāṇeṣu   paśya kālasya paryayam
   
yuṣmāsu dʰriyamāṇeṣu   paśya kālasya paryayam /19/

Verse: 20 
Halfverse: a    
yasyāḥ sāgaraparyantā   pr̥tʰivī vaśavartinī
   
yasyāḥ sāgara-paryantā   pr̥tʰivī vaśa-vartinī /
Halfverse: c    
āsīt sādya sudeṣṇāyā   bʰītāhaṃ vaśavartinī
   
āsīt _adya sudeṣṇāyā   bʰītā_ahaṃ vaśa-vartinī /20/ 20

Verse: 21 
Halfverse: a    
yasyāḥ puraḥsarā āsan   pr̥ṣṭʰataś cānugāminaḥ
   
yasyāḥ puraḥ-sarā\ āsan   pr̥ṣṭʰataś ca_anugāminaḥ / ՙ
Halfverse: c    
sāham adya sudeṣṇāyāḥ   puraḥ paścāc ca gāminī
   
_aham adya sudeṣṇāyāḥ   puraḥ paścāt ca gāminī /
Halfverse: e    
idaṃ tu duḥkʰaṃ kaunteya   mamāsahyaṃ nibodʰa tat
   
idaṃ tu duḥkʰaṃ kaunteya   mama_asahyaṃ nibodʰa tat /21/

Verse: 22 
Halfverse: a    
na jātu svayaṃ piṃṣe   gātrodvartanam ātmanaḥ
   
na jātu svayaṃ piṃṣe   gātra_udvartanam ātmanaḥ /
Halfverse: c    
anyatra kuntyā bʰadraṃ te   sādya piṃṣāmi candanam
   
anyatra kuntyā bʰadraṃ te   _adya piṃṣāmi candanam /
Halfverse: e    
paśya kaunteya pāṇī me   naivaṃ yau bʰavataḥ purā
   
paśya kaunteya pāṇī me   na_evaṃ yau bʰavataḥ purā /22/

Verse: 23 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity asya darśayām āsa   kiṇabaddʰau karāv ubʰau
   
ity asya darśayāmāsa   kiṇa-baddʰau karāv ubʰau /23/ ՙ

Verse: 24 
{Draupady uvāca}
Halfverse: a    
bibʰemi kuntyā nāhaṃ   yuṣmākaṃ kadā cana
   
bibʰemi kuntyā na_ahaṃ   yuṣmākaṃ kadācana /
Halfverse: c    
sādyāgrato virāṭasya   bʰītā tiṣṭʰāmi kiṃkarī
   
_adya_agratas virāṭasya   bʰītā tiṣṭʰāmi kiṃkarī /24/ ՙ

Verse: 25 
Halfverse: a    
kiṃ nu vakṣyati samrāṇ māṃ   varṇakaḥ sukr̥to na
   
kiṃ nu vakṣyati samrāṇ māṃ   varṇakaḥ sukr̥tas na /
Halfverse: c    
nānyapiṣṭaṃ hi matsyasya   candanaṃ kila rocate
   
na_anya-piṣṭaṃ hi matsyasya   candanaṃ kila rocate /25/

Verse: 26 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
kīrtayantī duḥkʰāni   bʰīmasenasya bʰāminī
   
kīrtayantī duḥkʰāni   bʰīmasenasya bʰāminī /
Halfverse: c    
ruroda śanakaiḥ kr̥ṣṇā   bʰīmasenam udīkṣatī
   
ruroda śanakaiḥ kr̥ṣṇā   bʰīmasenam udīkṣatī /26/

Verse: 27 
Halfverse: a    
bāṣpakalayā vācā   niḥśvasantī punaḥ punaḥ
   
bāṣpa-kalayā vācā   niḥśvasantī punaḥ punaḥ /
Halfverse: c    
hr̥dayaṃ bʰīmasenasya   gʰaṭṭayantīdam abravīt
   
hr̥dayaṃ bʰīmasenasya   gʰaṭṭayantī_idam abravīt /27/

Verse: 28 
Halfverse: a    
nālpaṃ kr̥taṃ mayā bʰīma   devānāṃ kilbiṣaṃ purā
   
na_alpaṃ kr̥taṃ mayā bʰīma   devānāṃ kilbiṣaṃ purā /
Halfverse: c    
abʰāgyā yat tu jīvāmi   martavye sati pāṇḍava
   
abʰāgyā yat tu jīvāmi   martavye sati pāṇḍava /28/

Verse: 29 
Halfverse: a    
tatas tasyāḥ karau śūnau   kiṇabaddʰau vr̥kodaraḥ
   
tatas tasyāḥ karau śūnau   kiṇa-baddʰau vr̥kodaraḥ /
Halfverse: c    
mukʰam ānīya vepantyā   ruroda paravīra
   
mukʰam ānīya vepantyā   ruroda para-vīra /29/

Verse: 30 
Halfverse: a    
tau gr̥hītvā ca kaunteyo   bāṣpam utsr̥jya vīryavān
   
tau gr̥hītvā ca kaunteyo   bāṣpam utsr̥jya vīryavān /
Halfverse: c    
tataḥ paramaduḥkʰārta   idaṃ vacanam abravīt
   
tataḥ parama-duḥkʰa_ārta idaṃ vacanam abravīt /30/ (E)30ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.