TITUS
Mahabharata
Part No. 614
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1  {Draupady uvāca}
Halfverse: a    
idaṃ tu me mahad duḥkʰaṃ   yat pravakṣyāmi bʰārata
   
idaṃ tu me mahat duḥkʰaṃ   yat pravakṣyāmi bʰārata /
Halfverse: c    
na me 'bʰyasūyā kartavyā   duḥkʰād etad bravīmy aham
   
na me_abʰyasūyā kartavyā   duḥkʰāt etat bravīmy aham /1/ ՙ

Verse: 2 
Halfverse: a    
śārdūlair mahiṣaiḥ siṃhair   āgāre yudʰyase yadā
   
śārdūlair mahiṣaiḥ siṃhair   āgāre yudʰyase yadā /
Halfverse: c    
kaikeyyāḥ prekṣamāṇāyās   tadā me kaśmalo bʰavet
   
kaikeyyāḥ prekṣamāṇāyās   tadā me kaśmalas bʰavet /2/

Verse: 3 
Halfverse: a    
prekṣā samuttʰitā cāpi   kaikeyī tāḥ striyo vadet
   
prekṣā samuttʰitā ca_api   kaikeyī tāḥ striyo vadet /
Halfverse: c    
prekṣya mām anavadyāṅgī   kaśmalopahatām iva
   
prekṣya mām anavadya_aṅgī   kaśmala_upahatām iva /3/

Verse: 4 
Halfverse: a    
snehāt saṃvāsajān manye   sūdam eṣā śucismitā
   
snehāt saṃvāsa-jāt manye   sūdam eṣā śuci-smitā /
Halfverse: c    
yodʰyamānaṃ mahāvīryair   imaṃ samanuśocati
   
yodʰyamānaṃ mahā-vīryair   imaṃ samanuśocati /4/

Verse: 5 
Halfverse: a    
kalyāṇa rūpā sairandʰrī   ballavaś cāti sundaraḥ
   
kalyāṇa rūpā sairandʰrī   ballavaś ca_ati sundaraḥ /
Halfverse: c    
strīṇāṃ ca cittaṃ durjñeyaṃ   yuktarūpau ca me matau
   
strīṇāṃ ca cittaṃ durjñeyaṃ   yukta-rūpau ca me matau /5/

Verse: 6 
Halfverse: a    
sairandʰrī priya saṃvāsān   nityaṃ karuṇavedinī
   
sairandʰrī priya saṃvāsāt   nityaṃ karuṇa-vedinī /
Halfverse: c    
asmin rājakule cemau   tulyakālanivāsinau
   
asmin rāja-kule ca_imau   tulya-kāla-nivāsinau /6/

Verse: 7 
Halfverse: a    
iti bruvāṇā vākyāni    māṃ nityam avedayat
   
iti bruvāṇā vākyāni    māṃ nityam avedayat /
Halfverse: c    
krudʰyantīṃ māṃ ca saṃprekṣya   samaśaṅkata māṃ tvayi
   
krudʰyantīṃ māṃ ca saṃprekṣya   samaśaṅkata māṃ tvayi /7/

Verse: 8 
Halfverse: a    
tasyāṃ tatʰā bruvatyāṃ tu   duḥkʰaṃ māṃ mahad āviśat
   
tasyāṃ tatʰā bruvatyāṃ tu   duḥkʰaṃ māṃ mahat āviśat /
Halfverse: c    
śoke yaudʰiṣṭʰire magnā   nāhaṃ jīvitum utsahe
   
śoke yaudʰiṣṭʰire magnā   na_ahaṃ jīvitum utsahe /8/

Verse: 9 
Halfverse: a    
yaḥ sa devān manuṣyāṃś ca   sarpāṃ caikaratʰo 'jayat
   
yaḥ sa devān manuṣyāṃś ca   sarpāṃ ca_eka-ratʰo_ajayat /
Halfverse: c    
so 'yaṃ rājño virāṭasya   kanyānāṃ nartako yuvā
   
so_ayaṃ rājño virāṭasya   kanyānāṃ nartakas yuvā /9/

Verse: 10 
Halfverse: a    
yo 'tarpayad ameyātmā   kʰāṇḍave jātavedasam
   
yo_atarpayat ameya_ātmā   kʰāṇḍave jāta-vedasam /
Halfverse: c    
so 'ntaḥpura gataḥ pārtʰaḥ   kūpe 'gnir iva saṃvr̥taḥ
   
so_antaḥpura gataḥ pārtʰaḥ   kūpe_agnir iva saṃvr̥taḥ /10/ 10

Verse: 11 
Halfverse: a    
yasmād bʰayam amitrāṇāṃ   sadaiva puruṣarṣabʰāt
   
yasmāt bʰayam amitrāṇāṃ   sadā_eva puruṣa-r̥ṣabʰāt /
Halfverse: c    
sa lokaparibʰūtena   veṣeṇāste dʰanaṃjayaḥ
   
sa loka-paribʰūtena   veṣeṇa_āste dʰanaṃjayaḥ /11/

Verse: 12 
Halfverse: a    
yasya jyātalanirgʰoṣāt   samakampanta śatravaḥ
   
yasya jyā-tala-nirgʰoṣāt   samakampanta śatravaḥ /
Halfverse: c    
striyo gītasvanaṃ tasya   muditāḥ paryupāsate
   
striyo gīta-svanaṃ tasya   muditāḥ paryupāsate /12/

Verse: 13 
Halfverse: a    
kirīṭaṃ sūryasaṃkāśaṃ   yasya mūrdʰani śobʰate
   
kirīṭaṃ sūrya-saṃkāśaṃ   yasya mūrdʰani śobʰate /
Halfverse: c    
veṇī vikr̥takeśāntaḥ   so 'yam adya dʰanaṃjayaḥ
   
veṇī vikr̥ta-keśa_antaḥ   so_ayam adya dʰanaṃjayaḥ /13/ ՙ

Verse: 14 
Halfverse: a    
yasminn astrāṇi divyāni   samastāni mahātmani
   
yasminn astrāṇi divyāni   samastāni mahātmani /
Halfverse: c    
ādʰāraḥ sarvavidyānāṃ   sa dʰārayati kuṇḍale
   
ādʰāraḥ sarva-vidyānāṃ   sa dʰārayati kuṇḍale /14/

Verse: 15 
Halfverse: a    
yaṃ sma rājasahasrāṇi   tejasāpratimāni vai
   
yaṃ sma rāja-sahasrāṇi   tejasā_apratimāni vai /
Halfverse: c    
samare nātivartante   velām iva mahārṇavaḥ
   
samare na_ativartante   velām iva mahā_arṇavaḥ /15/

Verse: 16 
Halfverse: a    
so 'yaṃ rājño virāṭasya   kanyānāṃ nartako yuvā
   
so_ayaṃ rājño virāṭasya   kanyānāṃ nartakas yuvā /
Halfverse: c    
āste veṣapraticcʰannaḥ   kanyānāṃ paricārakaḥ
   
āste veṣa-praticcʰannaḥ   kanyānāṃ paricārakaḥ /16/

Verse: 17 
Halfverse: a    
yasya sma ratʰagʰoṣeṇa   samakampata medinī
   
yasya sma ratʰa-gʰoṣeṇa   samakampata medinī /
Halfverse: c    
sa parvata vanā bʰīma   sahastʰāvarajaṅgamā
   
sa parvata vanā bʰīma   saha-stʰāvara-jaṅgamā /17/

Verse: 18 
Halfverse: a    
yasmiñ jāte mahābʰāge   kuntyāḥ śoko vyanaśyata
   
yasmin jāte mahā-bʰāge   kuntyāḥ śokas vyanaśyata /
Halfverse: c    
sa śocayati mām adya   bʰīmasena tavānujaḥ
   
sa śocayati mām adya   bʰīmasena tava_anujaḥ /18/

Verse: 19 
Halfverse: a    
bʰūṣitaṃ tam alaṃkāraiḥ   kuṇḍalaiḥ parihāṭakaiḥ
   
bʰūṣitaṃ tam alaṃkāraiḥ   kuṇḍalaiḥ parihāṭakaiḥ /
Halfverse: c    
kambupāṇinam āyāntaṃ   dr̥ṣṭvā sīdati me manaḥ
   
kambu-pāṇinam āyāntaṃ   dr̥ṣṭvā sīdati me manaḥ /19/

Verse: 20 
Halfverse: a    
taṃ veṇī kr̥takeśāntaṃ   bʰīmadʰanvānam arjunam
   
taṃ veṇī kr̥ta-keśa_antaṃ   bʰīma-dʰanvānam arjunam /
Halfverse: c    
kanyā parivr̥taṃ dr̥ṣṭvā   bʰīma sīdati me manaḥ
   
kanyā parivr̥taṃ dr̥ṣṭvā   bʰīma sīdati me manaḥ /20/ 20

Verse: 21 
Halfverse: a    
yadā hy enaṃ parivr̥taṃ   kanyābʰir devarūpiṇam
   
yadā hy enaṃ parivr̥taṃ   kanyābʰir deva-rūpiṇam /
Halfverse: c    
prabʰinnam iva mātaṅgaṃ   parikīrṇaṃ kareṇubʰiḥ
   
prabʰinnam iva mātaṅgaṃ   parikīrṇaṃ kareṇubʰiḥ /21/

Verse: 22 
Halfverse: a    
matsyam artʰapatiṃ pārtʰaṃ   virāṭaṃ samupastʰitam
   
matsyam artʰa-patiṃ pārtʰaṃ   virāṭaṃ samupastʰitam /
Halfverse: c    
paśyāmi tūryamadʰya stʰaṃ   diśa naśyanti me tadā
   
paśyāmi tūrya-madʰya stʰaṃ   diśa naśyanti me tadā /22/

Verse: 23 
Halfverse: a    
nūnam āryā na jānāti   kr̥ccʰraṃ prāptaṃ dʰanaṃjayam
   
nūnam āryā na jānāti   kr̥ccʰraṃ prāptaṃ dʰanaṃjayam /
Halfverse: c    
ajātaśatruṃ kauravyaṃ   magnaṃ dūdyūta devinam
   
ajātaśatruṃ kauravyaṃ   magnaṃ dūdyūta devinam /23/

Verse: 24 
Halfverse: a    
tatʰā dr̥ṣṭvā yavīyāṃsaṃ   sahadevaṃ yudʰāṃ patim
   
tatʰā dr̥ṣṭvā yavīyāṃsaṃ   sahadevaṃ yudʰāṃ patim /
Halfverse: c    
goṣu goveṣam āyāntaṃ   pāṇḍubʰūtāsmi bʰārata
   
goṣu go-veṣam āyāntaṃ   pāṇḍu-bʰūtā_asmi bʰārata /24/

Verse: 25 
Halfverse: a    
sahadevasya vr̥ttāni   cintayantī punaḥ punaḥ
   
sahadevasya vr̥ttāni   cintayantī punaḥ punaḥ /
Halfverse: c    
na vindāmi mahābāho   sahadevasya duṣkr̥tam
   
na vindāmi mahā-bāho   sahadevasya duṣkr̥tam /
Halfverse: e    
yasminn evaṃvidʰaṃ duḥkʰaṃ   prāpnuyāt satyavikramaḥ
   
yasminn evaṃ-vidʰaṃ duḥkʰaṃ   prāpnuyāt satya-vikramaḥ /25/

Verse: 26 
Halfverse: a    
dūyāmi bʰarataśreṣṭʰa   dr̥ṣṭvā te bʰrātaraṃ priyam
   
dūyāmi bʰarata-śreṣṭʰa   dr̥ṣṭvā te bʰrātaraṃ priyam /
Halfverse: c    
goṣu govr̥ṣasaṃkāśaṃ   matsyenābʰiniveśitam
   
goṣu go-vr̥ṣa-saṃkāśaṃ   matsyena_abʰiniveśitam /26/

Verse: 27 
Halfverse: a    
saṃrabdʰaṃ raktanepatʰyaṃ   gopālānāṃ purogamam
   
saṃrabdʰaṃ rakta-nepatʰyaṃ   go-pālānāṃ puro-gamam /
Halfverse: c    
virāṭam abʰinandantam   atʰa me bʰavati jvaraḥ
   
virāṭam abʰinandantam   atʰa me bʰavati jvaraḥ /27/

Verse: 28 
Halfverse: a    
sahadevaṃ hi me vīraṃ   nityam āryā praśaṃsati
   
sahadevaṃ hi me vīraṃ   nityam āryā praśaṃsati /
Halfverse: c    
mahābʰijana saṃpanno   vr̥ttavāñ śīlavān iti
   
mahā_abʰijana saṃpannas   vr̥ttavān śīlavān iti /28/

Verse: 29 
Halfverse: a    
hrīniṣedʰo madʰuravāg   dʰārmikaś ca priyaś ca me
   
hrī-niṣedʰas madʰura-vāg   dʰārmikaś ca priyaś ca me /
Halfverse: c    
sa te 'raṇyeṣu boddʰavyo   yājñaseni kṣapāsv api
   
sa te_araṇyeṣu boddʰavyas   yājñaseni kṣapāsv api /29/

Verse: 30 
Halfverse: a    
taṃ dr̥ṣṭvā vyāpr̥taṃ goṣu   vatsa carma kṣapāśayam
   
taṃ dr̥ṣṭvā vyāpr̥taṃ goṣu   vatsa carma kṣapāśayam /
Halfverse: c    
sahadevaṃ yudʰāṃ śreṣṭʰaṃ   kiṃ nu jīvāmi pāṇḍava
   
sahadevaṃ yudʰāṃ śreṣṭʰaṃ   kiṃ nu jīvāmi pāṇḍava /30/ 30

Verse: 31 
Halfverse: a    
yas tribʰir nityasaṃpanno   rūpeṇāstreṇa medʰayā
   
yas tribʰir nitya-saṃpanno   rūpeṇa_astreṇa medʰayā /
Halfverse: c    
so 'śvabandʰo virāṭasya   paśya kālasya paryayam
   
so_aśva-bandʰas virāṭasya   paśya kālasya paryayam /31/

Verse: 32 
Halfverse: a    
abʰyakīryanta vr̥ndāni   dāma grantʰim udīkṣatām
   
abʰyakīryanta vr̥ndāni   dāma grantʰim udīkṣatām /
Halfverse: c    
vinayantaṃ janenāśvān   mahārājasya paśyataḥ
   
vinayantaṃ janena_aśvān   mahā-rājasya paśyataḥ /32/

Verse: 33 
Halfverse: a    
apaśyam enaṃ śrīmantaṃ   matsyaṃ bʰrājiṣṇum uttamam
   
apaśyam enaṃ śrīmantaṃ   matsyaṃ bʰrājiṣṇum uttamam /
Halfverse: c    
virāṭam upatiṣṭʰantaṃ   darśayantaṃ ca vājinaḥ
   
virāṭam upatiṣṭʰantaṃ   darśayantaṃ ca vājinaḥ /33/

Verse: 34 
Halfverse: a    
kiṃ nu māṃ manyase pārtʰa   sukʰiteti paraṃtapa
   
kiṃ nu māṃ manyase pārtʰa   sukʰitā_iti paraṃtapa /
Halfverse: c    
evaṃ duḥkʰaśatāviṣṭā   yudʰiṣṭʰira nimittataḥ
   
evaṃ duḥkʰa-śata_āviṣṭā   yudʰiṣṭʰira nimittataḥ /34/

Verse: 35 
Halfverse: a    
ataḥ prativiśiṣṭāni   duḥkʰāny anyāni bʰārata
   
ataḥ prativiśiṣṭāni   duḥkʰāny anyāni bʰārata /
Halfverse: c    
vartante mayi kaunteya   vakṣyāmi śr̥ṇu tāny api
   
vartante mayi kaunteya   vakṣyāmi śr̥ṇu tāny api /35/

Verse: 36 
Halfverse: a    
yuṣmāsu dʰriyamāṇeṣu   duḥkʰāni vividʰāny uta
   
yuṣmāsu dʰriyamāṇeṣu   duḥkʰāni vividʰāny uta /
Halfverse: c    
śoṣayanti śarīraṃ me   kiṃ nu kuḥkʰam ataḥ param
   
śoṣayanti śarīraṃ me   kiṃ nu kuḥkʰam ataḥ param /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.