TITUS
Mahabharata
Part No. 614
Chapter: 18
Adhyāya
18
Verse: 1
{Draupady
uvāca}
Halfverse: a
idaṃ
tu
me
mahad
duḥkʰaṃ
yat
pravakṣyāmi
bʰārata
idaṃ
tu
me
mahat
duḥkʰaṃ
yat
pravakṣyāmi
bʰārata
/
Halfverse: c
na
me
'bʰyasūyā
kartavyā
duḥkʰād
etad
bravīmy
aham
na
me
_abʰyasūyā
kartavyā
duḥkʰāt
etat
bravīmy
aham
/1/
ՙ
Verse: 2
Halfverse: a
śārdūlair
mahiṣaiḥ
siṃhair
āgāre
yudʰyase
yadā
śārdūlair
mahiṣaiḥ
siṃhair
āgāre
yudʰyase
yadā
/
Halfverse: c
kaikeyyāḥ
prekṣamāṇāyās
tadā
me
kaśmalo
bʰavet
kaikeyyāḥ
prekṣamāṇāyās
tadā
me
kaśmalas
bʰavet
/2/
Verse: 3
Halfverse: a
prekṣā
samuttʰitā
cāpi
kaikeyī
tāḥ
striyo
vadet
prekṣā
samuttʰitā
ca
_api
kaikeyī
tāḥ
striyo
vadet
/
Halfverse: c
prekṣya
mām
anavadyāṅgī
kaśmalopahatām
iva
prekṣya
mām
anavadya
_aṅgī
kaśmala
_upahatām
iva
/3/
Verse: 4
Halfverse: a
snehāt
saṃvāsajān
manye
sūdam
eṣā
śucismitā
snehāt
saṃvāsa-jāt
manye
sūdam
eṣā
śuci-smitā
/
Halfverse: c
yodʰyamānaṃ
mahāvīryair
imaṃ
samanuśocati
yodʰyamānaṃ
mahā-vīryair
imaṃ
samanuśocati
/4/
Verse: 5
Halfverse: a
kalyāṇa
rūpā
sairandʰrī
ballavaś
cāti
sundaraḥ
kalyāṇa
rūpā
sairandʰrī
ballavaś
ca
_ati
sundaraḥ
/
Halfverse: c
strīṇāṃ
ca
cittaṃ
durjñeyaṃ
yuktarūpau
ca
me
matau
strīṇāṃ
ca
cittaṃ
durjñeyaṃ
yukta-rūpau
ca
me
matau
/5/
Verse: 6
Halfverse: a
sairandʰrī
priya
saṃvāsān
nityaṃ
karuṇavedinī
sairandʰrī
priya
saṃvāsāt
nityaṃ
karuṇa-vedinī
/
Halfverse: c
asmin
rājakule
cemau
tulyakālanivāsinau
asmin
rāja-kule
ca
_imau
tulya-kāla-nivāsinau
/6/
Verse: 7
Halfverse: a
iti
bruvāṇā
vākyāni
sā
māṃ
nityam
avedayat
iti
bruvāṇā
vākyāni
sā
māṃ
nityam
avedayat
/
Halfverse: c
krudʰyantīṃ
māṃ
ca
saṃprekṣya
samaśaṅkata
māṃ
tvayi
krudʰyantīṃ
māṃ
ca
saṃprekṣya
samaśaṅkata
māṃ
tvayi
/7/
Verse: 8
Halfverse: a
tasyāṃ
tatʰā
bruvatyāṃ
tu
duḥkʰaṃ
māṃ
mahad
āviśat
tasyāṃ
tatʰā
bruvatyāṃ
tu
duḥkʰaṃ
māṃ
mahat
āviśat
/
Halfverse: c
śoke
yaudʰiṣṭʰire
magnā
nāhaṃ
jīvitum
utsahe
śoke
yaudʰiṣṭʰire
magnā
na
_ahaṃ
jīvitum
utsahe
/8/
Verse: 9
Halfverse: a
yaḥ
sa
devān
manuṣyāṃś
ca
sarpāṃ
caikaratʰo
'jayat
yaḥ
sa
devān
manuṣyāṃś
ca
sarpāṃ
ca
_eka-ratʰo
_ajayat
/
Halfverse: c
so
'yaṃ
rājño
virāṭasya
kanyānāṃ
nartako
yuvā
so
_ayaṃ
rājño
virāṭasya
kanyānāṃ
nartakas
yuvā
/9/
Verse: 10
Halfverse: a
yo
'tarpayad
ameyātmā
kʰāṇḍave
jātavedasam
yo
_atarpayat
ameya
_ātmā
kʰāṇḍave
jāta-vedasam
/
Halfverse: c
so
'ntaḥpura
gataḥ
pārtʰaḥ
kūpe
'gnir
iva
saṃvr̥taḥ
so
_antaḥpura
gataḥ
pārtʰaḥ
kūpe
_agnir
iva
saṃvr̥taḥ
/10/
10
Verse: 11
Halfverse: a
yasmād
bʰayam
amitrāṇāṃ
sadaiva
puruṣarṣabʰāt
yasmāt
bʰayam
amitrāṇāṃ
sadā
_eva
puruṣa-r̥ṣabʰāt
/
Halfverse: c
sa
lokaparibʰūtena
veṣeṇāste
dʰanaṃjayaḥ
sa
loka-paribʰūtena
veṣeṇa
_āste
dʰanaṃjayaḥ
/11/
Verse: 12
Halfverse: a
yasya
jyātalanirgʰoṣāt
samakampanta
śatravaḥ
yasya
jyā-tala-nirgʰoṣāt
samakampanta
śatravaḥ
/
Halfverse: c
striyo
gītasvanaṃ
tasya
muditāḥ
paryupāsate
striyo
gīta-svanaṃ
tasya
muditāḥ
paryupāsate
/12/
Verse: 13
Halfverse: a
kirīṭaṃ
sūryasaṃkāśaṃ
yasya
mūrdʰani
śobʰate
kirīṭaṃ
sūrya-saṃkāśaṃ
yasya
mūrdʰani
śobʰate
/
Halfverse: c
veṇī
vikr̥takeśāntaḥ
so
'yam
adya
dʰanaṃjayaḥ
veṇī
vikr̥ta-keśa
_antaḥ
so
_ayam
adya
dʰanaṃjayaḥ
/13/
ՙ
Verse: 14
Halfverse: a
yasminn
astrāṇi
divyāni
samastāni
mahātmani
yasminn
astrāṇi
divyāni
samastāni
mahātmani
/
Halfverse: c
ādʰāraḥ
sarvavidyānāṃ
sa
dʰārayati
kuṇḍale
ādʰāraḥ
sarva-vidyānāṃ
sa
dʰārayati
kuṇḍale
/14/
Verse: 15
Halfverse: a
yaṃ
sma
rājasahasrāṇi
tejasāpratimāni
vai
yaṃ
sma
rāja-sahasrāṇi
tejasā
_apratimāni
vai
/
Halfverse: c
samare
nātivartante
velām
iva
mahārṇavaḥ
samare
na
_ativartante
velām
iva
mahā
_arṇavaḥ
/15/
Verse: 16
Halfverse: a
so
'yaṃ
rājño
virāṭasya
kanyānāṃ
nartako
yuvā
so
_ayaṃ
rājño
virāṭasya
kanyānāṃ
nartakas
yuvā
/
Halfverse: c
āste
veṣapraticcʰannaḥ
kanyānāṃ
paricārakaḥ
āste
veṣa-praticcʰannaḥ
kanyānāṃ
paricārakaḥ
/16/
Verse: 17
Halfverse: a
yasya
sma
ratʰagʰoṣeṇa
samakampata
medinī
yasya
sma
ratʰa-gʰoṣeṇa
samakampata
medinī
/
Halfverse: c
sa
parvata
vanā
bʰīma
sahastʰāvarajaṅgamā
sa
parvata
vanā
bʰīma
saha-stʰāvara-jaṅgamā
/17/
Verse: 18
Halfverse: a
yasmiñ
jāte
mahābʰāge
kuntyāḥ
śoko
vyanaśyata
yasmin
jāte
mahā-bʰāge
kuntyāḥ
śokas
vyanaśyata
/
Halfverse: c
sa
śocayati
mām
adya
bʰīmasena
tavānujaḥ
sa
śocayati
mām
adya
bʰīmasena
tava
_anujaḥ
/18/
Verse: 19
Halfverse: a
bʰūṣitaṃ
tam
alaṃkāraiḥ
kuṇḍalaiḥ
parihāṭakaiḥ
bʰūṣitaṃ
tam
alaṃkāraiḥ
kuṇḍalaiḥ
parihāṭakaiḥ
/
Halfverse: c
kambupāṇinam
āyāntaṃ
dr̥ṣṭvā
sīdati
me
manaḥ
kambu-pāṇinam
āyāntaṃ
dr̥ṣṭvā
sīdati
me
manaḥ
/19/
Verse: 20
Halfverse: a
taṃ
veṇī
kr̥takeśāntaṃ
bʰīmadʰanvānam
arjunam
taṃ
veṇī
kr̥ta-keśa
_antaṃ
bʰīma-dʰanvānam
arjunam
/
Halfverse: c
kanyā
parivr̥taṃ
dr̥ṣṭvā
bʰīma
sīdati
me
manaḥ
kanyā
parivr̥taṃ
dr̥ṣṭvā
bʰīma
sīdati
me
manaḥ
/20/
20
Verse: 21
Halfverse: a
yadā
hy
enaṃ
parivr̥taṃ
kanyābʰir
devarūpiṇam
yadā
hy
enaṃ
parivr̥taṃ
kanyābʰir
deva-rūpiṇam
/
Halfverse: c
prabʰinnam
iva
mātaṅgaṃ
parikīrṇaṃ
kareṇubʰiḥ
prabʰinnam
iva
mātaṅgaṃ
parikīrṇaṃ
kareṇubʰiḥ
/21/
Verse: 22
Halfverse: a
matsyam
artʰapatiṃ
pārtʰaṃ
virāṭaṃ
samupastʰitam
matsyam
artʰa-patiṃ
pārtʰaṃ
virāṭaṃ
samupastʰitam
/
Halfverse: c
paśyāmi
tūryamadʰya
stʰaṃ
diśa
naśyanti
me
tadā
paśyāmi
tūrya-madʰya
stʰaṃ
diśa
naśyanti
me
tadā
/22/
Verse: 23
Halfverse: a
nūnam
āryā
na
jānāti
kr̥ccʰraṃ
prāptaṃ
dʰanaṃjayam
nūnam
āryā
na
jānāti
kr̥ccʰraṃ
prāptaṃ
dʰanaṃjayam
/
Halfverse: c
ajātaśatruṃ
kauravyaṃ
magnaṃ
dūdyūta
devinam
ajātaśatruṃ
kauravyaṃ
magnaṃ
dūdyūta
devinam
/23/
Verse: 24
Halfverse: a
tatʰā
dr̥ṣṭvā
yavīyāṃsaṃ
sahadevaṃ
yudʰāṃ
patim
tatʰā
dr̥ṣṭvā
yavīyāṃsaṃ
sahadevaṃ
yudʰāṃ
patim
/
Halfverse: c
goṣu
goveṣam
āyāntaṃ
pāṇḍubʰūtāsmi
bʰārata
goṣu
go-veṣam
āyāntaṃ
pāṇḍu-bʰūtā
_asmi
bʰārata
/24/
Verse: 25
Halfverse: a
sahadevasya
vr̥ttāni
cintayantī
punaḥ
punaḥ
sahadevasya
vr̥ttāni
cintayantī
punaḥ
punaḥ
/
Halfverse: c
na
vindāmi
mahābāho
sahadevasya
duṣkr̥tam
na
vindāmi
mahā-bāho
sahadevasya
duṣkr̥tam
/
Halfverse: e
yasminn
evaṃvidʰaṃ
duḥkʰaṃ
prāpnuyāt
satyavikramaḥ
yasminn
evaṃ-vidʰaṃ
duḥkʰaṃ
prāpnuyāt
satya-vikramaḥ
/25/
Verse: 26
Halfverse: a
dūyāmi
bʰarataśreṣṭʰa
dr̥ṣṭvā
te
bʰrātaraṃ
priyam
dūyāmi
bʰarata-śreṣṭʰa
dr̥ṣṭvā
te
bʰrātaraṃ
priyam
/
Halfverse: c
goṣu
govr̥ṣasaṃkāśaṃ
matsyenābʰiniveśitam
goṣu
go-vr̥ṣa-saṃkāśaṃ
matsyena
_abʰiniveśitam
/26/
Verse: 27
Halfverse: a
saṃrabdʰaṃ
raktanepatʰyaṃ
gopālānāṃ
purogamam
saṃrabdʰaṃ
rakta-nepatʰyaṃ
go-pālānāṃ
puro-gamam
/
Halfverse: c
virāṭam
abʰinandantam
atʰa
me
bʰavati
jvaraḥ
virāṭam
abʰinandantam
atʰa
me
bʰavati
jvaraḥ
/27/
Verse: 28
Halfverse: a
sahadevaṃ
hi
me
vīraṃ
nityam
āryā
praśaṃsati
sahadevaṃ
hi
me
vīraṃ
nityam
āryā
praśaṃsati
/
Halfverse: c
mahābʰijana
saṃpanno
vr̥ttavāñ
śīlavān
iti
mahā
_abʰijana
saṃpannas
vr̥ttavān
śīlavān
iti
/28/
Verse: 29
Halfverse: a
hrīniṣedʰo
madʰuravāg
dʰārmikaś
ca
priyaś
ca
me
hrī-niṣedʰas
madʰura-vāg
dʰārmikaś
ca
priyaś
ca
me
/
Halfverse: c
sa
te
'raṇyeṣu
boddʰavyo
yājñaseni
kṣapāsv
api
sa
te
_araṇyeṣu
boddʰavyas
yājñaseni
kṣapāsv
api
/29/
Verse: 30
Halfverse: a
taṃ
dr̥ṣṭvā
vyāpr̥taṃ
goṣu
vatsa
carma
kṣapāśayam
taṃ
dr̥ṣṭvā
vyāpr̥taṃ
goṣu
vatsa
carma
kṣapāśayam
/
Halfverse: c
sahadevaṃ
yudʰāṃ
śreṣṭʰaṃ
kiṃ
nu
jīvāmi
pāṇḍava
sahadevaṃ
yudʰāṃ
śreṣṭʰaṃ
kiṃ
nu
jīvāmi
pāṇḍava
/30/
30
Verse: 31
Halfverse: a
yas
tribʰir
nityasaṃpanno
rūpeṇāstreṇa
medʰayā
yas
tribʰir
nitya-saṃpanno
rūpeṇa
_astreṇa
medʰayā
/
Halfverse: c
so
'śvabandʰo
virāṭasya
paśya
kālasya
paryayam
so
_aśva-bandʰas
virāṭasya
paśya
kālasya
paryayam
/31/
Verse: 32
Halfverse: a
abʰyakīryanta
vr̥ndāni
dāma
grantʰim
udīkṣatām
abʰyakīryanta
vr̥ndāni
dāma
grantʰim
udīkṣatām
/
Halfverse: c
vinayantaṃ
janenāśvān
mahārājasya
paśyataḥ
vinayantaṃ
janena
_aśvān
mahā-rājasya
paśyataḥ
/32/
Verse: 33
Halfverse: a
apaśyam
enaṃ
śrīmantaṃ
matsyaṃ
bʰrājiṣṇum
uttamam
apaśyam
enaṃ
śrīmantaṃ
matsyaṃ
bʰrājiṣṇum
uttamam
/
Halfverse: c
virāṭam
upatiṣṭʰantaṃ
darśayantaṃ
ca
vājinaḥ
virāṭam
upatiṣṭʰantaṃ
darśayantaṃ
ca
vājinaḥ
/33/
Verse: 34
Halfverse: a
kiṃ
nu
māṃ
manyase
pārtʰa
sukʰiteti
paraṃtapa
kiṃ
nu
māṃ
manyase
pārtʰa
sukʰitā
_iti
paraṃtapa
/
Halfverse: c
evaṃ
duḥkʰaśatāviṣṭā
yudʰiṣṭʰira
nimittataḥ
evaṃ
duḥkʰa-śata
_āviṣṭā
yudʰiṣṭʰira
nimittataḥ
/34/
Verse: 35
Halfverse: a
ataḥ
prativiśiṣṭāni
duḥkʰāny
anyāni
bʰārata
ataḥ
prativiśiṣṭāni
duḥkʰāny
anyāni
bʰārata
/
Halfverse: c
vartante
mayi
kaunteya
vakṣyāmi
śr̥ṇu
tāny
api
vartante
mayi
kaunteya
vakṣyāmi
śr̥ṇu
tāny
api
/35/
Verse: 36
Halfverse: a
yuṣmāsu
dʰriyamāṇeṣu
duḥkʰāni
vividʰāny
uta
yuṣmāsu
dʰriyamāṇeṣu
duḥkʰāni
vividʰāny
uta
/
Halfverse: c
śoṣayanti
śarīraṃ
me
kiṃ
nu
kuḥkʰam
ataḥ
param
śoṣayanti
śarīraṃ
me
kiṃ
nu
kuḥkʰam
ataḥ
param
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.