TITUS
Mahabharata
Part No. 613
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1  {Draupady uvāca}
Halfverse: a    
aśocyaṃ nu kutas tasyā   yasyā bʰartā yudʰiṣṭʰiraḥ
   
aśocyaṃ nu kutas tasyā   yasyā bʰartā yudʰiṣṭʰiraḥ /
Halfverse: c    
jānaṃ sarvāṇi duḥkʰāni   kiṃ māṃ tvaṃ paripr̥ccʰasi
   
jānaṃ sarvāṇi duḥkʰāni   kiṃ māṃ tvaṃ paripr̥ccʰasi /1/

Verse: 2 
Halfverse: a    
yan māṃ dāsī pravādena   prātikāmī tadānayat
   
yan māṃ dāsī pravādena   prātikāmī tadā_anayat /
Halfverse: c    
sabʰāyāṃ pārṣado madʰye   tan māṃ dahati bʰārata
   
sabʰāyāṃ pārṣadas madʰye   tan māṃ dahati bʰārata /2/

Verse: 3 
Halfverse: a    
pārtʰivasya sutā nāma    nu jīveta mādr̥śī
   
pārtʰivasya sutā nāma    nu jīveta mādr̥śī /
Halfverse: c    
anubʰūya bʰr̥śaṃ duḥkʰam   anyatra draupadīṃ prabʰo
   
anubʰūya bʰr̥śaṃ duḥkʰam   anyatra draupadīṃ prabʰo /3/

Verse: 4 
Halfverse: a    
vanavāsa gatāyāś ca   saindʰavena durātmanā
   
vana-vāsa gatāyāś ca   saindʰavena durātmanā /
Halfverse: c    
parāmarśaṃ dvitīyaṃ ca   soḍʰum utsahate nu
   
parāmarśaṃ dvitīyaṃ ca   soḍʰum utsahate nu /4/

Verse: 5 
Halfverse: a    
matsyarājñaḥ samakṣaṃ ca   tasya dʰūrtasya paśyataḥ
   
matsya-rājñaḥ samakṣaṃ ca   tasya dʰūrtasya paśyataḥ /
Halfverse: c    
kīcakena padā spr̥ṣṭā    nu jīveta mādr̥śī
   
kīcakena padā spr̥ṣṭā    nu jīveta mādr̥śī /5/

Verse: 6 
Halfverse: a    
evaṃ bahuvidʰaiḥ kleśaiḥ   kliśyamānāṃ ca bʰārata
   
evaṃ bahu-vidʰaiḥ kleśaiḥ   kliśyamānāṃ ca bʰārata /
Halfverse: c    
na māṃ jānāsi kaunteya   kiṃ pʰalaṃ jīvitena me
   
na māṃ jānāsi kaunteya   kiṃ pʰalaṃ jīvitena me /6/

Verse: 7 
Halfverse: a    
yo 'yaṃ rājño virāṭasya   kīcako nāma bʰārata
   
yo_ayaṃ rājño virāṭasya   kīcakas nāma bʰārata /
Halfverse: c    
senā nīḥ puruṣavyāgʰra   syālaḥ paramadurmatiḥ
   
senā nīḥ puruṣa-vyāgʰra   syālaḥ parama-durmatiḥ /7/

Verse: 8 
Halfverse: a    
sa māṃ sairandʰi veṣeṇa   vasantīṃ rājaveśmani
   
sa māṃ sairandʰi veṣeṇa   vasantīṃ rāja-veśmani /
Halfverse: c    
nityam evāha duṣṭātmā   bʰāryā mama bʰaveti vai
   
nityam eva_āha duṣṭa_ātmā   bʰāryā mama bʰava_iti vai /8/

Verse: 9 
Halfverse: a    
tenopamantryamāṇāyā   vadʰārheṇa sapatnahan
   
tena_upamantryamāṇāyā   vadʰa_arheṇa sapatna-han /
Halfverse: c    
kāleneva pʰalaṃ pakvaṃ   hr̥dayaṃ me vidīryate
   
kālena_iva pʰalaṃ pakvaṃ   hr̥dayaṃ me vidīryate /9/

Verse: 10 
Halfverse: a    
bʰrātaraṃ ca vigarhasva   jyeṣṭʰaṃ durdyūta devinam
   
bʰrātaraṃ ca vigarhasva   jyeṣṭʰaṃ durdyūta devinam /
Halfverse: c    
yasyāsmi karmaṇā prāptā   dukʰam etad anantakam
   
yasya_asmi karmaṇā prāptā   dukʰam etad anantakam /10/ 10

Verse: 11 
Halfverse: a    
ko hi rājyaṃ parityajya   sarvasvaṃ cātmanā saha
   
ko hi rājyaṃ parityajya   sarva-svaṃ ca_ātmanā saha /
Halfverse: c    
pravrajyāyaiva dīvyeta   vinā durdyūta devinam
   
pravrajyāya_eva dīvyeta   vinā durdyūta devinam /11/

Verse: 12 
Halfverse: a    
yadi niṣkasahasreṇa   yac cānyat sāravad dʰanam
   
yadi niṣka-sahasreṇa   yat ca_anyat sāravat dʰanam /
Halfverse: c    
sāyamprātar adeviṣyad   api saṃvatsarān bahūn
   
sāyamprātar adeviṣyat   api saṃvatsarān bahūn /12/

Verse: 13 
Halfverse: a    
rukmaṃ hiraṇyaṃ vāsāṃsi   yānaṃ yugyam ajāvikam
   
rukmaṃ hiraṇyaṃ vāsāṃsi   yānaṃ yugyam aja_avikam /
Halfverse: c    
aśvāśvatara saṃgʰāṃś ca   na jātu kṣayam āvahet
   
aśva_aśvatara saṃgʰāṃś ca   na jātu kṣayam āvahet /13/

Verse: 14 
Halfverse: a    
so 'yaṃ dyūtapravādena   śriyā pratyavaropitaḥ
   
so_ayaṃ dyūta-pravādena   śriyā pratyavaropitaḥ /
Halfverse: c    
tūṣṇīm āste yatʰā mūḍʰaḥ   svāni karmāṇi cintayan
   
tūṣṇīm āste yatʰā mūḍʰaḥ   svāni karmāṇi cintayan /14/

Verse: 15 
Halfverse: a    
daśanāgasahasrāṇi   padmināṃ hemamālinām
   
daśa-nāga-sahasrāṇi   padmināṃ hema-mālinām /
Halfverse: c    
yaṃ yāntam anuyāntīha   so 'yaṃ dyūtena jīvati
   
yaṃ yāntam anuyānti_iha   so_ayaṃ dyūtena jīvati /15/

Verse: 16 
Halfverse: a    
tatʰā śatasahasrāṇi   nr̥ṇām amitatejasām
   
tatʰā śata-sahasrāṇi   nr̥ṇām amita-tejasām /
Halfverse: c    
upāsate mahārājam   indraprastʰe yudʰiṣṭʰiram
   
upāsate mahā-rājam   indraprastʰe yudʰiṣṭʰiram /16/ ՙ

Verse: 17 
Halfverse: a    
śataṃ dāsī sahasrāṇi   yasya nityaṃ mahānase
   
śataṃ dāsī sahasrāṇi   yasya nityaṃ mahānase /
Halfverse: c    
pātrī hastaṃ divārātram   atitʰīn bʰojayanty uta
   
pātrī hastaṃ divā-rātram   atitʰīn bʰojayanty uta /17/ ՙ

Verse: 18 
Halfverse: a    
eṣa niṣkasahasrāṇi   pradāya dadatāṃ varaḥ
   
eṣa niṣka-sahasrāṇi   pradāya dadatāṃ varaḥ /
Halfverse: c    
dyūtajena hy anartʰena   mahatā samupāvr̥taḥ
   
dyūta-jena hy anartʰena   mahatā samupāvr̥taḥ /18/

Verse: 19 
Halfverse: a    
enaṃ hi svarasaṃpannā   bahavaḥ sūtamāgadʰāḥ
   
enaṃ hi svara-saṃpannā   bahavaḥ sūta-māgadʰāḥ /
Halfverse: c    
sāyaṃprātar upātiṣṭʰan   sumr̥ṣṭamaṇikuṇḍalāḥ
   
sāyaṃ-prātar upātiṣṭʰan   su-mr̥ṣṭa-maṇi-kuṇḍalāḥ /19/

Verse: 20 
Halfverse: a    
sahasram r̥ṣayo yasya   nityam āsan sabʰā sadaḥ
   
sahasram r̥ṣayo yasya   nityam āsan sabʰā sadaḥ /
Halfverse: c    
tapaḥ śrutopasaṃpannāḥ   sarvakāmair upastʰitāḥ
   
tapaḥ śruta_upasaṃpannāḥ   sarva-kāmair upastʰitāḥ /20/ 20

Verse: 21 
Halfverse: a    
andʰān vr̥ddʰāṃs tatʰānātʰān   sarvān rāṣṭreṣu durgatān
   
andʰān vr̥ddʰāṃs tatʰa_anātʰān   sarvān rāṣṭreṣu durgatān /
Halfverse: c    
bibʰarty avimanā nityam   ānr̥śaṃsyād yudʰiṣṭʰiraḥ
   
bibʰarty avimanā nityam   ānr̥śaṃsyāt yudʰiṣṭʰiraḥ /21/

Verse: 22 
Halfverse: a    
sa eṣa nirayaṃ prāpto   matsyasya paricārakaḥ
   
sa\ eṣa nirayaṃ prāptas   matsyasya paricārakaḥ / ՙ
Halfverse: c    
sabʰāyāṃ devitā rājñaḥ   kaṅko brūte yudʰiṣṭʰiraḥ
   
sabʰāyāṃ devitā rājñaḥ   kaṅko brūte yudʰiṣṭʰiraḥ /22/

Verse: 23 
Halfverse: a    
indraprastʰe nivasataḥ   samaye yasya pārtʰivāḥ
   
indraprastʰe nivasataḥ   samaye yasya pārtʰivāḥ /
Halfverse: c    
āsan balibʰr̥taḥ sarve   so 'dyānyair bʰr̥tim iccʰati
   
āsan bali-bʰr̥taḥ sarve   so_adya_anyair bʰr̥tim iccʰati /23/

Verse: 24 
Halfverse: a    
pārtʰivāḥ pr̥tʰivīpālā   yasyāsan vaśavartinaḥ
   
pārtʰivāḥ pr̥tʰivī-pālā   yasya_āsan vaśa-vartinaḥ /
Halfverse: c    
sa vaśe vivaśo rājā   pareṣām adya vartate
   
sa vaśe vivaśo rājā   pareṣām adya vartate /24/

Verse: 25 
Halfverse: a    
pratāpya pr̥tʰivīṃ sarvāṃ   raśmivān iva tejasā
   
pratāpya pr̥tʰivīṃ sarvāṃ   raśmivān iva tejasā /
Halfverse: c    
so 'yaṃ rājño virāṭasya   sabʰā stāro yudʰiṣṭʰiraḥ
   
so_ayaṃ rājño virāṭasya   sabʰā stāras yudʰiṣṭʰiraḥ /25/

Verse: 26 
Halfverse: a    
yam upāsanta rājānaḥ   sabʰāyām r̥ṣibʰiḥ saha
   
yam upāsanta rājānaḥ   sabʰāyām r̥ṣibʰiḥ saha /
Halfverse: c    
tam upāsīnam adyānyaṃ   paśya pāṇḍava pāṇḍavam
   
tam upāsīnam adya_anyaṃ   paśya pāṇḍava pāṇḍavam /26/

Verse: 27 
Halfverse: a    
atadarhaṃ mahāprājñaṃ   jīvitārtʰe 'bʰisaṃśritam
   
atat-arhaṃ mahā-prājñaṃ   jīvita_artʰe_abʰisaṃśritam /
Halfverse: c    
dr̥ṣṭvā kasya na duḥkʰaṃ syād   dʰarmātmānaṃ yudʰiṣṭʰiram
   
dr̥ṣṭvā kasya na duḥkʰaṃ syāt   dʰarma_ātmānaṃ yudʰiṣṭʰiram /27/

Verse: 28 
Halfverse: a    
upāste sma sabʰāyāṃ yaṃ   kr̥tsnā vīra vasuṃdʰarā
   
upāste sma sabʰāyāṃ yaṃ   kr̥tsnā vīra vasuṃdʰarā /
Halfverse: c    
tam upāsīnam adyānyaṃ   paśya bʰārata bʰāratam
   
tam upāsīnam adya_anyaṃ   paśya bʰārata bʰāratam /28/

Verse: 29 
Halfverse: a    
evaṃ bahuvidʰair duḥkʰaiḥ   pīḍyamānām anātʰavat
   
evaṃ bahu-vidʰair duḥkʰaiḥ   pīḍyamānām anātʰavat /
Halfverse: c    
śokasāragamadʰyastʰāṃ   kiṃ māṃ bʰīma na paśyasi
   
śoka-sāraga-madʰya-stʰāṃ   kiṃ māṃ bʰīma na paśyasi /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.