TITUS
Mahabharata
Part No. 613
Chapter: 17
Adhyāya
17
Verse: 1
{Draupady
uvāca}
Halfverse: a
aśocyaṃ
nu
kutas
tasyā
yasyā
bʰartā
yudʰiṣṭʰiraḥ
aśocyaṃ
nu
kutas
tasyā
yasyā
bʰartā
yudʰiṣṭʰiraḥ
/
Halfverse: c
jānaṃ
sarvāṇi
duḥkʰāni
kiṃ
māṃ
tvaṃ
paripr̥ccʰasi
jānaṃ
sarvāṇi
duḥkʰāni
kiṃ
māṃ
tvaṃ
paripr̥ccʰasi
/1/
Verse: 2
Halfverse: a
yan
māṃ
dāsī
pravādena
prātikāmī
tadānayat
yan
māṃ
dāsī
pravādena
prātikāmī
tadā
_anayat
/
Halfverse: c
sabʰāyāṃ
pārṣado
madʰye
tan
māṃ
dahati
bʰārata
sabʰāyāṃ
pārṣadas
madʰye
tan
māṃ
dahati
bʰārata
/2/
Verse: 3
Halfverse: a
pārtʰivasya
sutā
nāma
kā
nu
jīveta
mādr̥śī
pārtʰivasya
sutā
nāma
kā
nu
jīveta
mādr̥śī
/
Halfverse: c
anubʰūya
bʰr̥śaṃ
duḥkʰam
anyatra
draupadīṃ
prabʰo
anubʰūya
bʰr̥śaṃ
duḥkʰam
anyatra
draupadīṃ
prabʰo
/3/
Verse: 4
Halfverse: a
vanavāsa
gatāyāś
ca
saindʰavena
durātmanā
vana-vāsa
gatāyāś
ca
saindʰavena
durātmanā
/
Halfverse: c
parāmarśaṃ
dvitīyaṃ
ca
soḍʰum
utsahate
nu
kā
parāmarśaṃ
dvitīyaṃ
ca
soḍʰum
utsahate
nu
kā
/4/
Verse: 5
Halfverse: a
matsyarājñaḥ
samakṣaṃ
ca
tasya
dʰūrtasya
paśyataḥ
matsya-rājñaḥ
samakṣaṃ
ca
tasya
dʰūrtasya
paśyataḥ
/
Halfverse: c
kīcakena
padā
spr̥ṣṭā
kā
nu
jīveta
mādr̥śī
kīcakena
padā
spr̥ṣṭā
kā
nu
jīveta
mādr̥śī
/5/
Verse: 6
Halfverse: a
evaṃ
bahuvidʰaiḥ
kleśaiḥ
kliśyamānāṃ
ca
bʰārata
evaṃ
bahu-vidʰaiḥ
kleśaiḥ
kliśyamānāṃ
ca
bʰārata
/
Halfverse: c
na
māṃ
jānāsi
kaunteya
kiṃ
pʰalaṃ
jīvitena
me
na
māṃ
jānāsi
kaunteya
kiṃ
pʰalaṃ
jīvitena
me
/6/
Verse: 7
Halfverse: a
yo
'yaṃ
rājño
virāṭasya
kīcako
nāma
bʰārata
yo
_ayaṃ
rājño
virāṭasya
kīcakas
nāma
bʰārata
/
Halfverse: c
senā
nīḥ
puruṣavyāgʰra
syālaḥ
paramadurmatiḥ
senā
nīḥ
puruṣa-vyāgʰra
syālaḥ
parama-durmatiḥ
/7/
Verse: 8
Halfverse: a
sa
māṃ
sairandʰi
veṣeṇa
vasantīṃ
rājaveśmani
sa
māṃ
sairandʰi
veṣeṇa
vasantīṃ
rāja-veśmani
/
Halfverse: c
nityam
evāha
duṣṭātmā
bʰāryā
mama
bʰaveti
vai
nityam
eva
_āha
duṣṭa
_ātmā
bʰāryā
mama
bʰava
_iti
vai
/8/
Verse: 9
Halfverse: a
tenopamantryamāṇāyā
vadʰārheṇa
sapatnahan
tena
_upamantryamāṇāyā
vadʰa
_arheṇa
sapatna-han
/
Halfverse: c
kāleneva
pʰalaṃ
pakvaṃ
hr̥dayaṃ
me
vidīryate
kālena
_iva
pʰalaṃ
pakvaṃ
hr̥dayaṃ
me
vidīryate
/9/
Verse: 10
Halfverse: a
bʰrātaraṃ
ca
vigarhasva
jyeṣṭʰaṃ
durdyūta
devinam
bʰrātaraṃ
ca
vigarhasva
jyeṣṭʰaṃ
durdyūta
devinam
/
Halfverse: c
yasyāsmi
karmaṇā
prāptā
dukʰam
etad
anantakam
yasya
_asmi
karmaṇā
prāptā
dukʰam
etad
anantakam
/10/
10
Verse: 11
Halfverse: a
ko
hi
rājyaṃ
parityajya
sarvasvaṃ
cātmanā
saha
ko
hi
rājyaṃ
parityajya
sarva-svaṃ
ca
_ātmanā
saha
/
Halfverse: c
pravrajyāyaiva
dīvyeta
vinā
durdyūta
devinam
pravrajyāya
_eva
dīvyeta
vinā
durdyūta
devinam
/11/
Verse: 12
Halfverse: a
yadi
niṣkasahasreṇa
yac
cānyat
sāravad
dʰanam
yadi
niṣka-sahasreṇa
yat
ca
_anyat
sāravat
dʰanam
/
Halfverse: c
sāyamprātar
adeviṣyad
api
saṃvatsarān
bahūn
sāyamprātar
adeviṣyat
api
saṃvatsarān
bahūn
/12/
Verse: 13
Halfverse: a
rukmaṃ
hiraṇyaṃ
vāsāṃsi
yānaṃ
yugyam
ajāvikam
rukmaṃ
hiraṇyaṃ
vāsāṃsi
yānaṃ
yugyam
aja
_avikam
/
Halfverse: c
aśvāśvatara
saṃgʰāṃś
ca
na
jātu
kṣayam
āvahet
aśva
_aśvatara
saṃgʰāṃś
ca
na
jātu
kṣayam
āvahet
/13/
Verse: 14
Halfverse: a
so
'yaṃ
dyūtapravādena
śriyā
pratyavaropitaḥ
so
_ayaṃ
dyūta-pravādena
śriyā
pratyavaropitaḥ
/
Halfverse: c
tūṣṇīm
āste
yatʰā
mūḍʰaḥ
svāni
karmāṇi
cintayan
tūṣṇīm
āste
yatʰā
mūḍʰaḥ
svāni
karmāṇi
cintayan
/14/
Verse: 15
Halfverse: a
daśanāgasahasrāṇi
padmināṃ
hemamālinām
daśa-nāga-sahasrāṇi
padmināṃ
hema-mālinām
/
Halfverse: c
yaṃ
yāntam
anuyāntīha
so
'yaṃ
dyūtena
jīvati
yaṃ
yāntam
anuyānti
_iha
so
_ayaṃ
dyūtena
jīvati
/15/
Verse: 16
Halfverse: a
tatʰā
śatasahasrāṇi
nr̥ṇām
amitatejasām
tatʰā
śata-sahasrāṇi
nr̥ṇām
amita-tejasām
/
Halfverse: c
upāsate
mahārājam
indraprastʰe
yudʰiṣṭʰiram
upāsate
mahā-rājam
indraprastʰe
yudʰiṣṭʰiram
/16/
ՙ
Verse: 17
Halfverse: a
śataṃ
dāsī
sahasrāṇi
yasya
nityaṃ
mahānase
śataṃ
dāsī
sahasrāṇi
yasya
nityaṃ
mahānase
/
Halfverse: c
pātrī
hastaṃ
divārātram
atitʰīn
bʰojayanty
uta
pātrī
hastaṃ
divā-rātram
atitʰīn
bʰojayanty
uta
/17/
ՙ
Verse: 18
Halfverse: a
eṣa
niṣkasahasrāṇi
pradāya
dadatāṃ
varaḥ
eṣa
niṣka-sahasrāṇi
pradāya
dadatāṃ
varaḥ
/
Halfverse: c
dyūtajena
hy
anartʰena
mahatā
samupāvr̥taḥ
dyūta-jena
hy
anartʰena
mahatā
samupāvr̥taḥ
/18/
Verse: 19
Halfverse: a
enaṃ
hi
svarasaṃpannā
bahavaḥ
sūtamāgadʰāḥ
enaṃ
hi
svara-saṃpannā
bahavaḥ
sūta-māgadʰāḥ
/
Halfverse: c
sāyaṃprātar
upātiṣṭʰan
sumr̥ṣṭamaṇikuṇḍalāḥ
sāyaṃ-prātar
upātiṣṭʰan
su-mr̥ṣṭa-maṇi-kuṇḍalāḥ
/19/
Verse: 20
Halfverse: a
sahasram
r̥ṣayo
yasya
nityam
āsan
sabʰā
sadaḥ
sahasram
r̥ṣayo
yasya
nityam
āsan
sabʰā
sadaḥ
/
Halfverse: c
tapaḥ
śrutopasaṃpannāḥ
sarvakāmair
upastʰitāḥ
tapaḥ
śruta
_upasaṃpannāḥ
sarva-kāmair
upastʰitāḥ
/20/
20
Verse: 21
Halfverse: a
andʰān
vr̥ddʰāṃs
tatʰānātʰān
sarvān
rāṣṭreṣu
durgatān
andʰān
vr̥ddʰāṃs
tatʰa
_anātʰān
sarvān
rāṣṭreṣu
durgatān
/
Halfverse: c
bibʰarty
avimanā
nityam
ānr̥śaṃsyād
yudʰiṣṭʰiraḥ
bibʰarty
avimanā
nityam
ānr̥śaṃsyāt
yudʰiṣṭʰiraḥ
/21/
Verse: 22
Halfverse: a
sa
eṣa
nirayaṃ
prāpto
matsyasya
paricārakaḥ
sa\
eṣa
nirayaṃ
prāptas
matsyasya
paricārakaḥ
/
ՙ
Halfverse: c
sabʰāyāṃ
devitā
rājñaḥ
kaṅko
brūte
yudʰiṣṭʰiraḥ
sabʰāyāṃ
devitā
rājñaḥ
kaṅko
brūte
yudʰiṣṭʰiraḥ
/22/
Verse: 23
Halfverse: a
indraprastʰe
nivasataḥ
samaye
yasya
pārtʰivāḥ
indraprastʰe
nivasataḥ
samaye
yasya
pārtʰivāḥ
/
Halfverse: c
āsan
balibʰr̥taḥ
sarve
so
'dyānyair
bʰr̥tim
iccʰati
āsan
bali-bʰr̥taḥ
sarve
so
_adya
_anyair
bʰr̥tim
iccʰati
/23/
Verse: 24
Halfverse: a
pārtʰivāḥ
pr̥tʰivīpālā
yasyāsan
vaśavartinaḥ
pārtʰivāḥ
pr̥tʰivī-pālā
yasya
_āsan
vaśa-vartinaḥ
/
Halfverse: c
sa
vaśe
vivaśo
rājā
pareṣām
adya
vartate
sa
vaśe
vivaśo
rājā
pareṣām
adya
vartate
/24/
Verse: 25
Halfverse: a
pratāpya
pr̥tʰivīṃ
sarvāṃ
raśmivān
iva
tejasā
pratāpya
pr̥tʰivīṃ
sarvāṃ
raśmivān
iva
tejasā
/
Halfverse: c
so
'yaṃ
rājño
virāṭasya
sabʰā
stāro
yudʰiṣṭʰiraḥ
so
_ayaṃ
rājño
virāṭasya
sabʰā
stāras
yudʰiṣṭʰiraḥ
/25/
Verse: 26
Halfverse: a
yam
upāsanta
rājānaḥ
sabʰāyām
r̥ṣibʰiḥ
saha
yam
upāsanta
rājānaḥ
sabʰāyām
r̥ṣibʰiḥ
saha
/
Halfverse: c
tam
upāsīnam
adyānyaṃ
paśya
pāṇḍava
pāṇḍavam
tam
upāsīnam
adya
_anyaṃ
paśya
pāṇḍava
pāṇḍavam
/26/
Verse: 27
Halfverse: a
atadarhaṃ
mahāprājñaṃ
jīvitārtʰe
'bʰisaṃśritam
atat-arhaṃ
mahā-prājñaṃ
jīvita
_artʰe
_abʰisaṃśritam
/
Halfverse: c
dr̥ṣṭvā
kasya
na
duḥkʰaṃ
syād
dʰarmātmānaṃ
yudʰiṣṭʰiram
dr̥ṣṭvā
kasya
na
duḥkʰaṃ
syāt
dʰarma
_ātmānaṃ
yudʰiṣṭʰiram
/27/
Verse: 28
Halfverse: a
upāste
sma
sabʰāyāṃ
yaṃ
kr̥tsnā
vīra
vasuṃdʰarā
upāste
sma
sabʰāyāṃ
yaṃ
kr̥tsnā
vīra
vasuṃdʰarā
/
Halfverse: c
tam
upāsīnam
adyānyaṃ
paśya
bʰārata
bʰāratam
tam
upāsīnam
adya
_anyaṃ
paśya
bʰārata
bʰāratam
/28/
Verse: 29
Halfverse: a
evaṃ
bahuvidʰair
duḥkʰaiḥ
pīḍyamānām
anātʰavat
evaṃ
bahu-vidʰair
duḥkʰaiḥ
pīḍyamānām
anātʰavat
/
Halfverse: c
śokasāragamadʰyastʰāṃ
kiṃ
māṃ
bʰīma
na
paśyasi
śoka-sāraga-madʰya-stʰāṃ
kiṃ
māṃ
bʰīma
na
paśyasi
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.