TITUS
Mahabharata
Part No. 612
Chapter: 16
Adhyāya
16
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sā
hatā
sūtaputreṇa
rājaputrī
samajvalat
sā
hatā
sūta-putreṇa
rāja-putrī
samajvalat
/
Halfverse: c
vadʰaṃ
kr̥ṣṇā
parīpsantī
senā
vāhasya
bʰāminī
vadʰaṃ
kr̥ṣṇā
parīpsantī
senā
vāhasya
bʰāminī
/
Halfverse: e
jagāmāvāsam
evātʰa
tadā
sā
drupadātma
jā
jagāma
_āvāsam
eva
_atʰa
tadā
sā
drupada
_ātma
jā
/1/
Verse: 2
Halfverse: a
kr̥tvā
śaucaṃ
yatʰānyāyaṃ
kr̥ṣṇā
vai
tanumadʰyamā
kr̥tvā
śaucaṃ
yatʰā-nyāyaṃ
kr̥ṣṇā
vai
tanu-madʰyamā
/
Halfverse: c
gatrāṇi
vāsasī
caiva
prakṣālya
salilena
sā
gatrāṇi
vāsasī
caiva
prakṣālya
salilena
sā
/2/
Verse: 3
Halfverse: a
cintayām
āsa
rudatī
tasya
duḥkʰasya
nirṇayam
cintayāmāsa
rudatī
tasya
duḥkʰasya
nirṇayam
/
Halfverse: c
kiṃ
karomi
kva
gaccʰāmi
katʰaṃ
kāryaṃ
bʰaven
mama
kiṃ
karomi
kva
gaccʰāmi
katʰaṃ
kāryaṃ
bʰavet
mama
/3/
Verse: 4
Halfverse: a
ity
evaṃ
cintayitvā
sā
bʰīmaṃ
vai
manasāgamat
ity
evaṃ
cintayitvā
sā
bʰīmaṃ
vai
manasā
_agamat
/
Halfverse: c
nānyaḥ
kartā
r̥te
bʰīmān
mamādya
manasaḥ
priyam
na
_anyaḥ
kartā\
r̥te
bʰīmāt
mama
_adya
manasaḥ
priyam
/4/
ՙ
Verse: 5
Halfverse: a
tata
uttʰāya
rātrau
sā
vihāya
śayanaṃ
svakam
tata\
uttʰāya
rātrau
sā
vihāya
śayanaṃ
svakam
/
ՙ
Halfverse: c
prādravan
nātʰam
iccʰantī
kr̥ṣṇā
nātʰavatī
satī
prādravat
nātʰam
iccʰantī
kr̥ṣṇā
nātʰavatī
satī
/
Halfverse: e
duḥkʰena
mahatā
yuktā
mānasena
manasvinī
duḥkʰena
mahatā
yuktā
mānasena
manasvinī
/5/
Verse: 6
Halfverse: a
sā
vai
mahānase
prāpya
bʰīmasenaṃ
śucismitā
sā
vai
mahānase
prāpya
bʰīmasenaṃ
śuci-smitā
/
Halfverse: c
sarvaśveteva
māheyī
vane
jātā
trihāyanī
sarva-śvetā
_iva
māheyī
vane
jātā
tri-hāyanī
/
Halfverse: e
upātiṣṭʰata
pāñcālī
vāśiteva
mahāgajam
upātiṣṭʰata
pāñcālī
vāśitā
_iva
mahā-gajam
/6/
Verse: 7
Halfverse: a
sā
lateva
mahāśālaṃ
pʰullaṃ
gomati
tīrajam
sā
latā
_iva
mahā-śālaṃ
pʰullaṃ
gomati
tīra-jam
/
Halfverse: c
bāhubʰyāṃ
parirabʰyainaṃ
prābodʰayad
aninditā
bāhubʰyāṃ
parirabʰya
_enaṃ
prābodʰayat
aninditā
/
Halfverse: e
siṃhaṃ
suptaṃ
vane
durge
mr̥garājavadʰūr
iva
siṃhaṃ
suptaṃ
vane
durge
mr̥ga-rāja-vadʰūr
iva
/7/
Verse: 8
Halfverse: a
vīṇeva
madʰurābʰāṣā
gāndʰāraṃ
sādʰu
mūrccʰitā
vīṇā
_iva
madʰura
_ābʰāṣā
gāndʰāraṃ
sādʰu
mūrccʰitā
/
Halfverse: c
abʰyabʰāṣata
pāñcālī
bʰīmasenam
aninditā
abʰyabʰāṣata
pāñcālī
bʰīmasenam
aninditā
/8/
Verse: 9
Halfverse: a
uttiṣṭʰottiṣṭʰa
kiṃ
śeṣe
bʰīmasena
yatʰā
mr̥taḥ
uttiṣṭʰa
_uttiṣṭʰa
kiṃ
śeṣe
bʰīmasena
yatʰā
mr̥taḥ
/
Halfverse: c
nāmr̥tasya
hi
pāpīyān
bʰāryām
ālabʰya
jīvati
na
_amr̥tasya
hi
pāpīyān
bʰāryām
ālabʰya
jīvati
/9/
Verse: 10
Halfverse: a
tasmiñ
jīvati
pāpiṣṭʰe
senā
vāhe
mama
dviṣi
tasmin
jīvati
pāpiṣṭʰe
senā
vāhe
mama
dviṣi
/
ՙ
Halfverse: c
tat
karmakr̥tavaty
adya
katʰaṃ
nidrāṃ
niṣevase
tat
karma-kr̥tavaty
adya
katʰaṃ
nidrāṃ
niṣevase
/10/
10
Verse: 11
Halfverse: a
sa
saṃprahāya
śayanaṃ
rājaputryā
prabodʰitaḥ
sa
saṃprahāya
śayanaṃ
rāja-putryā
prabodʰitaḥ
/
Halfverse: c
upātiṣṭʰata
megʰābʰaḥ
paryaṅke
sopasaṃgrahe
upātiṣṭʰata
megʰa
_ābʰaḥ
paryaṅke
sa
_upasaṃgrahe
/11/
Verse: 12
Halfverse: a
atʰābravīd
rājaputrīṃ
kauravyo
mahiṣīṃ
priyām
atʰa
_abravīt
rāja-putrīṃ
kauravyas
mahiṣīṃ
priyām
/
Halfverse: c
kenāsy
artʰena
saṃprāptā
tvariteva
mamāntikam
kena
_asy
artʰena
saṃprāptā
tvaritā
_iva
mama
_antikam
/12/
Verse: 13
Halfverse: a
na
te
prakr̥timān
varṇaḥ
kr̥śā
pāṇḍuś
ca
lakṣyase
na
te
prakr̥timān
varṇaḥ
kr̥śā
pāṇḍuś
ca
lakṣyase
/
Halfverse: c
ācakṣva
pariśeṣeṇa
sarvaṃ
vidyām
ahaṃ
yatʰā
ācakṣva
pariśeṣeṇa
sarvaṃ
vidyām
ahaṃ
yatʰā
/13/
Verse: 14
Halfverse: a
sukʰaṃ
vā
yadi
vā
duḥkʰaṃ
dveṣyaṃ
vā
yadi
vā
priyam
sukʰaṃ
vā
yadi
vā
duḥkʰaṃ
dveṣyaṃ
vā
yadi
vā
priyam
/
Halfverse: c
yatʰāvat
sarvam
ācakṣva
śrutvā
jñāsyāmi
yat
param
yatʰāvat
sarvam
ācakṣva
śrutvā
jñāsyāmi
yat
param
/14/
Verse: 15
Halfverse: a
aham
eva
hi
te
kr̥ṣṇe
viśvāsyaḥ
sarvakarmasu
aham
eva
hi
te
kr̥ṣṇe
viśvāsyaḥ
sarva-karmasu
/
Halfverse: c
aham
āpatsu
cāpi
tvāṃ
mokṣayāmi
punaḥ
punaḥ
aham
āpatsu
ca
_api
tvāṃ
mokṣayāmi
punaḥ
punaḥ
/15/
Verse: 16
Halfverse: a
śīgʰram
uktvā
yatʰākāmaṃ
yat
te
kāryaṃ
vivakṣitam
śīgʰram
uktvā
yatʰā-kāmaṃ
yat
te
kāryaṃ
vivakṣitam
/
ՙ
Halfverse: c
gaccʰa
vai
śayanāyaiva
purā
nānyo
'vabudʰyate
gaccʰa
vai
śayanāya
_eva
purā
na
_anyo
_avabudʰyate
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.