TITUS
Mahabharata
Part No. 612
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
hatā sūtaputreṇa   rājaputrī samajvalat
   
hatā sūta-putreṇa   rāja-putrī samajvalat /
Halfverse: c    
vadʰaṃ kr̥ṣṇā parīpsantī   senā vāhasya bʰāminī
   
vadʰaṃ kr̥ṣṇā parīpsantī   senā vāhasya bʰāminī /
Halfverse: e    
jagāmāvāsam evātʰa   tadā drupadātma
   
jagāma_āvāsam eva_atʰa   tadā drupada_ātma /1/

Verse: 2 
Halfverse: a    
kr̥tvā śaucaṃ yatʰānyāyaṃ   kr̥ṣṇā vai tanumadʰyamā
   
kr̥tvā śaucaṃ yatʰā-nyāyaṃ   kr̥ṣṇā vai tanu-madʰyamā /
Halfverse: c    
gatrāṇi vāsasī caiva   prakṣālya salilena
   
gatrāṇi vāsasī caiva   prakṣālya salilena /2/

Verse: 3 
Halfverse: a    
cintayām āsa rudatī   tasya duḥkʰasya nirṇayam
   
cintayāmāsa rudatī   tasya duḥkʰasya nirṇayam /
Halfverse: c    
kiṃ karomi kva gaccʰāmi   katʰaṃ kāryaṃ bʰaven mama
   
kiṃ karomi kva gaccʰāmi   katʰaṃ kāryaṃ bʰavet mama /3/

Verse: 4 
Halfverse: a    
ity evaṃ cintayitvā    bʰīmaṃ vai manasāgamat
   
ity evaṃ cintayitvā    bʰīmaṃ vai manasā_agamat /
Halfverse: c    
nānyaḥ kartā r̥te bʰīmān   mamādya manasaḥ priyam
   
na_anyaḥ kartā\ r̥te bʰīmāt   mama_adya manasaḥ priyam /4/ ՙ

Verse: 5 
Halfverse: a    
tata uttʰāya rātrau    vihāya śayanaṃ svakam
   
tata\ uttʰāya rātrau    vihāya śayanaṃ svakam / ՙ
Halfverse: c    
prādravan nātʰam iccʰantī   kr̥ṣṇā nātʰavatī satī
   
prādravat nātʰam iccʰantī   kr̥ṣṇā nātʰavatī satī /
Halfverse: e    
duḥkʰena mahatā yuktā   mānasena manasvinī
   
duḥkʰena mahatā yuktā   mānasena manasvinī /5/

Verse: 6 
Halfverse: a    
vai mahānase prāpya   bʰīmasenaṃ śucismitā
   
vai mahānase prāpya   bʰīmasenaṃ śuci-smitā /
Halfverse: c    
sarvaśveteva māheyī   vane jātā trihāyanī
   
sarva-śvetā_iva māheyī   vane jātā tri-hāyanī /
Halfverse: e    
upātiṣṭʰata pāñcālī   vāśiteva mahāgajam
   
upātiṣṭʰata pāñcālī   vāśitā_iva mahā-gajam /6/

Verse: 7 
Halfverse: a    
lateva mahāśālaṃ   pʰullaṃ gomati tīrajam
   
latā_iva mahā-śālaṃ   pʰullaṃ gomati tīra-jam /
Halfverse: c    
bāhubʰyāṃ parirabʰyainaṃ   prābodʰayad aninditā
   
bāhubʰyāṃ parirabʰya_enaṃ   prābodʰayat aninditā /
Halfverse: e    
siṃhaṃ suptaṃ vane durge   mr̥garājavadʰūr iva
   
siṃhaṃ suptaṃ vane durge   mr̥ga-rāja-vadʰūr iva /7/

Verse: 8 
Halfverse: a    
vīṇeva madʰurābʰāṣā   gāndʰāraṃ sādʰu mūrccʰitā
   
vīṇā_iva madʰura_ābʰāṣā   gāndʰāraṃ sādʰu mūrccʰitā /
Halfverse: c    
abʰyabʰāṣata pāñcālī   bʰīmasenam aninditā
   
abʰyabʰāṣata pāñcālī   bʰīmasenam aninditā /8/

Verse: 9 
Halfverse: a    
uttiṣṭʰottiṣṭʰa kiṃ śeṣe   bʰīmasena yatʰā mr̥taḥ
   
uttiṣṭʰa_uttiṣṭʰa kiṃ śeṣe   bʰīmasena yatʰā mr̥taḥ /
Halfverse: c    
nāmr̥tasya hi pāpīyān   bʰāryām ālabʰya jīvati
   
na_amr̥tasya hi pāpīyān   bʰāryām ālabʰya jīvati /9/

Verse: 10 
Halfverse: a    
tasmiñ jīvati pāpiṣṭʰe   senā vāhe mama dviṣi
   
tasmin jīvati pāpiṣṭʰe   senā vāhe mama dviṣi / ՙ
Halfverse: c    
tat karmakr̥tavaty adya   katʰaṃ nidrāṃ niṣevase
   
tat karma-kr̥tavaty adya   katʰaṃ nidrāṃ niṣevase /10/ 10

Verse: 11 
Halfverse: a    
sa saṃprahāya śayanaṃ   rājaputryā prabodʰitaḥ
   
sa saṃprahāya śayanaṃ   rāja-putryā prabodʰitaḥ /
Halfverse: c    
upātiṣṭʰata megʰābʰaḥ   paryaṅke sopasaṃgrahe
   
upātiṣṭʰata megʰa_ābʰaḥ   paryaṅke sa_upasaṃgrahe /11/

Verse: 12 
Halfverse: a    
atʰābravīd rājaputrīṃ   kauravyo mahiṣīṃ priyām
   
atʰa_abravīt rāja-putrīṃ   kauravyas mahiṣīṃ priyām /
Halfverse: c    
kenāsy artʰena saṃprāptā   tvariteva mamāntikam
   
kena_asy artʰena saṃprāptā   tvaritā_iva mama_antikam /12/

Verse: 13 
Halfverse: a    
na te prakr̥timān varṇaḥ   kr̥śā pāṇḍuś ca lakṣyase
   
na te prakr̥timān varṇaḥ   kr̥śā pāṇḍuś ca lakṣyase /
Halfverse: c    
ācakṣva pariśeṣeṇa   sarvaṃ vidyām ahaṃ yatʰā
   
ācakṣva pariśeṣeṇa   sarvaṃ vidyām ahaṃ yatʰā /13/

Verse: 14 
Halfverse: a    
sukʰaṃ yadi duḥkʰaṃ   dveṣyaṃ yadi priyam
   
sukʰaṃ yadi duḥkʰaṃ   dveṣyaṃ yadi priyam /
Halfverse: c    
yatʰāvat sarvam ācakṣva   śrutvā jñāsyāmi yat param
   
yatʰāvat sarvam ācakṣva   śrutvā jñāsyāmi yat param /14/

Verse: 15 
Halfverse: a    
aham eva hi te kr̥ṣṇe   viśvāsyaḥ sarvakarmasu
   
aham eva hi te kr̥ṣṇe   viśvāsyaḥ sarva-karmasu /
Halfverse: c    
aham āpatsu cāpi tvāṃ   mokṣayāmi punaḥ punaḥ
   
aham āpatsu ca_api tvāṃ   mokṣayāmi punaḥ punaḥ /15/

Verse: 16 
Halfverse: a    
śīgʰram uktvā yatʰākāmaṃ   yat te kāryaṃ vivakṣitam
   
śīgʰram uktvā yatʰā-kāmaṃ   yat te kāryaṃ vivakṣitam / ՙ
Halfverse: c    
gaccʰa vai śayanāyaiva   purā nānyo 'vabudʰyate
   
gaccʰa vai śayanāya_eva   purā na_anyo_avabudʰyate /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.