TITUS
Mahabharata
Part No. 611
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1  {Kīcaka uvāca}
Halfverse: a    
svāgataṃ te sukeśānte   suvyuṣṭā rajanī mama
   
svāgataṃ te su-keśa_ante   su-vyuṣṭā rajanī mama /
Halfverse: c    
svāminī tvam anuprāptā   prakuruṣva mama priyam
   
svāminī tvam anuprāptā   prakuruṣva mama priyam /1/

Verse: 2 
Halfverse: a    
suvarṇamālāḥ kambūś ca   kuṇḍale parihāṭake
   
suvarṇa-mālāḥ kambūś ca   kuṇḍale parihāṭake /
Halfverse: c    
āharantu ca vastrāṇi   kauśikāny ajināni ca
   
āharantu ca vastrāṇi   kauśikāny ajināni ca /2/

Verse: 3 
Halfverse: a    
asti me śayanaṃ śubʰraṃ   tvadartʰam upakalpitam
   
asti me śayanaṃ śubʰraṃ   tvat-artʰam upakalpitam /
Halfverse: c    
ehi tatra mayā sārdʰaṃ   pibasva madʰumādʰavīm
   
ehi tatra mayā sārdʰaṃ   pibasva madʰu-mādʰavīm /3/

Verse: 4 
{Draupady uvāca}
Halfverse: a    
apraiṣīd rājaputrī māṃ   surā hārīṃ tavāntikam
   
apraiṣīt rāja-putrī māṃ   surā hārīṃ tava_antikam /
Halfverse: c    
pānam ānaya me kṣipraṃ   pipāsā meti cābravīt {!}
   
pānam ānaya me kṣipraṃ   pipāsā meti ca_abravīt /4/ {!}

Verse: 5 
{Kīcaka uvāca}
Halfverse: a    
anyā bʰadre nayiṣyanti   rājaputryāḥ parisrutam
   
anyā bʰadre nayiṣyanti   rāja-putryāḥ parisrutam /5/ ՙ

Verse: 6 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity enāṃ dakṣiṇe pāṇau   sūtaputraḥ parāmr̥śat
   
ity enāṃ dakṣiṇe pāṇau   sūta-putraḥ parāmr̥śat /
Halfverse: c    
gr̥hītā vidʰunvānā   bʰūmāv ākṣipya kīcakam
   
gr̥hītā vidʰunvānā   bʰūmāv ākṣipya kīcakam /
Halfverse: e    
sabʰāṃ śaraṇam ādʰāvad   yatra rājā yudʰiṣṭʰiraḥ
   
sabʰāṃ śaraṇam ādʰāvat   yatra rājā yudʰiṣṭʰiraḥ /6/

Verse: 7 
Halfverse: a    
tāṃ kīcakaḥ pradʰāvantīṃ   keśapakṣe parāmr̥śat
   
tāṃ kīcakaḥ pradʰāvantīṃ   keśa-pakṣe parāmr̥śat /
Halfverse: c    
atʰaināṃ paśyato rājñaḥ   pātayitvā padāvadʰīt
   
atʰa_enāṃ paśyato rājñaḥ   pātayitvā padā_avadʰīt /7/

Verse: 8 
Halfverse: a    
tato yo 'sau tadārkeṇa   rākṣasaḥ saṃniyojitaḥ
   
tato yo_asau tadā_arkeṇa   rākṣasaḥ saṃniyojitaḥ / ՙ
Halfverse: c    
sa kīcakam apovāha   vātavegena bʰārata
   
sa kīcakam apovāha   vāta-vegena bʰārata /8/

Verse: 9 
Halfverse: a    
sa papāta tato bʰūmau   rakṣobalasamāhataḥ
   
sa papāta tato bʰūmau   rakṣo-bala-samāhataḥ /
Halfverse: c    
vigʰūrṇamāno niśceṣṭaś   cʰinnamūla iva drumaḥ
   
vigʰūrṇamānas niśceṣṭaś   cʰinna-mūla\ iva drumaḥ /9/ ՙ

Verse: 10 
Halfverse: a    
tāṃ cāsīnau dadr̥śatur   bʰīmasena yudʰiṣṭʰirau
   
tāṃ ca_āsīnau dadr̥śatur   bʰīmasena yudʰiṣṭʰirau /
Halfverse: c    
amr̥ṣyamāṇau kr̥ṣṇāyāḥ   kīcakena padā vadʰam
   
amr̥ṣyamāṇau kr̥ṣṇāyāḥ   kīcakena padā vadʰam /10/ 10

Verse: 11 
Halfverse: a    
tasya bʰīmo vadʰaprepsuḥ   kīcakasya durātmanaḥ
   
tasya bʰīmas vadʰa-prepsuḥ   kīcakasya durātmanaḥ /
Halfverse: c    
dantair dantāṃs tadā roṣān   nispipeṣa mahāmanaḥ
   
dantair dantāṃs tadā roṣāt   nispipeṣa mahā-manaḥ /11/

Verse: 12 
Halfverse: a    
atʰāṅguṣṭʰenāvamr̥dnād   aṅguṣṭʰaṃ tasya dʰarmarāj
   
atʰa_aṅguṣṭʰena_avamr̥dnāt   aṅguṣṭʰaṃ tasya dʰarma-rāj /
Halfverse: c    
prabodʰanabʰayād rājan   bʰīmasya pratyaṣedʰayat
   
prabodʰana-bʰayāt rājan   bʰīmasya pratyaṣedʰayat /12/

Verse: 13 
Halfverse: a    
sahā dvāram āsādya   rudatī matsyam abravīt
   
sahā dvāram āsādya   rudatī matsyam abravīt /
Halfverse: c    
avekṣamāṇā suśroṇī   patīṃs tān dīnacetasaḥ
   
avekṣamāṇā su-śroṇī   patīṃs tān dīna-cetasaḥ /13/

Verse: 14 
Halfverse: a    
ākāram abʰirakṣantī   pratijñāṃ dʰarmasaṃhitām
   
ākāram abʰirakṣantī   pratijñāṃ dʰarma-saṃhitām /
Halfverse: c    
dahyamāneva raudreṇa   cakṣur ā drupadātmajā
   
dahyamānā_iva raudreṇa   cakṣus ā drupada_ātmajā /14/

Verse: 15 
{Draupady uvāca}
Halfverse: a    
yeṣāṃ vairī na svapiti   padā bʰūmim upaspr̥śan
   
yeṣāṃ vairī na svapiti   padā bʰūmim upaspr̥śan /
Halfverse: c    
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūtaputraḥ padāvadʰīt
   
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūta-putraḥ padā_avadʰīt /15/

Verse: 16 
Halfverse: a    
ye dadyur na ca yāceyur   brahmaṇyāḥ satyavādinaḥ
   
ye dadyur na ca yāceyur   brahmaṇyāḥ satya-vādinaḥ /
Halfverse: c    
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūtaputraḥ padāvadʰīt
   
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūta-putraḥ padā_avadʰīt /16/

Verse: 17 
Halfverse: a    
yeṣāṃ dundubʰinirgʰoṣo   jyāgʰoṣaḥ śrūyate 'niśam
   
yeṣāṃ dundubʰi-nirgʰoṣo   jyā-gʰoṣaḥ śrūyate_aniśam /
Halfverse: c    
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūtaputraḥ padāvadʰīt
   
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūta-putraḥ padā_avadʰīt /17/

Verse: 18 
Halfverse: a    
ye te tejasvino dāntā   balavanto 'bʰimāninaḥ
   
ye te tejasvino dāntā   balavanto_abʰimāninaḥ /
Halfverse: c    
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūtaputraḥ padāvadʰīt
   
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūta-putraḥ padā_avadʰīt /18/

Verse: 19 
Halfverse: a    
sarvalokam imaṃ hanyur   dʰarmapāśasitās tu ye
   
sarva-lokam imaṃ hanyur   dʰarma-pāśa-sitās tu ye / ՙ
Halfverse: c    
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūtaputraḥ padāvadʰīt
   
teṣāṃ māṃ māninīṃ bʰāryāṃ   sūta-putraḥ padā_avadʰīt /19/

Verse: 20 
Halfverse: a    
śaraṇaṃ ye prapannānāṃ   bʰavanti śaraṇārtʰinām
   
śaraṇaṃ ye prapannānāṃ   bʰavanti śaraṇa_artʰinām /
Halfverse: c    
caranti loke praccʰannāḥ   kva nu te 'dya mahāratʰāḥ
   
caranti loke praccʰannāḥ   kva nu te_adya mahā-ratʰāḥ /20/ 20

Verse: 21 
Halfverse: a    
katʰaṃ te sūtaputreṇa   vadʰyamānāṃ priyāṃ satīm
   
katʰaṃ te sūta-putreṇa   vadʰyamānāṃ priyāṃ satīm /
Halfverse: c    
marṣayanti yatʰā klībā   balavanto 'mitaujasaḥ
   
marṣayanti yatʰā klībā   balavanto_amita_ojasaḥ /21/

Verse: 22 
Halfverse: a    
kva nu teṣām amarṣaś ca   vīryaṃ tejaś ca vartate
   
kva nu teṣām amarṣaś ca   vīryaṃ tejas ca vartate /
Halfverse: c    
na parīpsanti ye bʰāryāṃ   vadʰyamānāṃ durātmanā
   
na parīpsanti ye bʰāryāṃ   vadʰyamānāṃ durātmanā /22/

Verse: 23 
Halfverse: a    
mayātra śakyaṃ kiṃ kartuṃ   virāṭe dʰarmadūṣaṇam
   
mayā_atra śakyaṃ kiṃ kartuṃ   virāṭe dʰarma-dūṣaṇam /
Halfverse: c    
yaḥ paśyan māṃ marṣayati   vadʰyamānam anāgasam
   
yaḥ paśyan māṃ marṣayati   vadʰyamānam anāgasam /23/

Verse: 24 
Halfverse: a    
na rājan rājavat kiṃ cit   samācarasi kīcake
   
na rājan rāja-vat kiṃcit   samācarasi kīcake /
Halfverse: c    
dasyūnām iva dʰarmas te   na hi saṃsadi śobʰate
   
dasyūnām iva dʰarmas te   na hi saṃsadi śobʰate /24/

Verse: 25 
Halfverse: a    
na kīcakaḥ svadʰarmastʰo   na ca matsyaḥ katʰaṃ cana
   
na kīcakaḥ sva-dʰarma-stʰas   na ca matsyaḥ katʰaṃcana /
Halfverse: c    
sabʰā sado 'py adʰarmajñā   ya imaṃ paryupāsate
   
sabʰā sado_apy adʰarma-jñā   ya\ imaṃ paryupāsate /25/ ՙ

Verse: 26 
Halfverse: a    
nopālabʰe tvāṃ nr̥patau   virāṭa janasaṃsadi
   
na_upālabʰe tvāṃ nr̥patau   virāṭa jana-saṃsadi /
Halfverse: c    
nāham etena yuktā vai   hantuṃ matsyatavāntike
   
na_aham etena yuktā vai   hantuṃ matsya-tava_antike / ՙ
Halfverse: e    
sabʰā sadas tu paśyantu   kīcakasya vyatikramam
   
sabʰā sadas tu paśyantu   kīcakasya vyatikramam /26/

Verse: 27 
{Virāṭa uvāca}
Halfverse: a    
parokṣaṃ nābʰijānāmi   vigrahaṃ yuvayor aham
   
parokṣaṃ na_abʰijānāmi   vigrahaṃ yuvayor aham /
Halfverse: c    
artʰatattvam avijñāya   kiṃ nu syāt kuśalaṃ mama
   
artʰa-tattvam avijñāya   kiṃ nu syāt kuśalaṃ mama /27/ ՙ

Verse: 28 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas tu sabʰyā vijñāya   kr̥ṣṇāṃ bʰūyo 'bʰyapūjayan
   
tatas tu sabʰyā vijñāya   kr̥ṣṇāṃ bʰūyo_abʰyapūjayan /
Halfverse: c    
sādʰu sādʰv iti cāpy āhuḥ   kīcakaṃ ca vyagarhayan
   
sādʰu sādʰv iti ca_apy āhuḥ   kīcakaṃ ca vyagarhayan /28/

Verse: 29 
{Sabʰyā ūcuḥ}
Halfverse: a    
yasyeyaṃ cārusarvāṅgī   bʰāryā syād āyatekṣaṇā
   
yasya_iyaṃ cāru-sarva_aṅgī   bʰāryā syād āyata_īkṣaṇā /
Halfverse: c    
paro lābʰaś ca tasya syān   na sa śocet kadā cana
   
paras lābʰaś ca tasya syāt   na sa śocet kadācana /29/

Verse: 30 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ saṃpūjayaṃs tatra   kr̥ṣṇāṃ prekṣya sabʰā sadaḥ
   
evaṃ saṃpūjayaṃs tatra   kr̥ṣṇāṃ prekṣya sabʰā sadaḥ /
Halfverse: c    
yudʰiṣṭʰirasya kopāt tu   lalāṭe sveda āsajat
   
yudʰiṣṭʰirasya kopāt tu   lalāṭe sveda\ āsajat /30/ 30ՙ

Verse: 31 
Halfverse: a    
atʰābravīd rājaputrīṃ   kauravyo mahiṣīṃ priyām
   
atʰa_abravīt rāja-putrīṃ   kauravyas mahiṣīṃ priyām /
Halfverse: c    
gaccʰa sairandʰri mātrastʰāḥ   sudeṣṇāyā niveśanam
   
gaccʰa sairandʰri _atra-stʰāḥ   sudeṣṇāyā niveśanam /31/

Verse: 32 
Halfverse: a    
bʰartāram anurudʰyantyaḥ   kliśyante vīra patnayaḥ
   
bʰartāram anurudʰyantyaḥ   kliśyante vīra patnayaḥ /
Halfverse: c    
śuśrūṣayā kliśyamānāḥ   patilokaṃ jayanty uta
   
śuśrūṣayā kliśyamānāḥ   pati-lokaṃ jayanty uta /32/

Verse: 33 
Halfverse: a    
manye na kālaṃ krodʰasya   paśyanti patayas tava
   
manye na kālaṃ krodʰasya   paśyanti patayas tava /
Halfverse: c    
tena tvāṃ nābʰidʰāvanti   gandʰarvāḥ sūryavarcasaḥ
   
tena tvāṃ na_abʰidʰāvanti   gandʰarvāḥ sūrya-varcasaḥ /33/

Verse: 34 
Halfverse: a    
akālajñāsi sairandʰri   śailūṣīva vidʰāvasi
   
akāla-jñā_asi sairandʰri   śailūṣī_iva vidʰāvasi /
Halfverse: c    
vigʰnaṃ karoṣi matsyānāṃ   dīvyatāṃ rājasaṃsadi
   
vigʰnaṃ karoṣi matsyānāṃ   dīvyatāṃ rāja-saṃsadi /
Halfverse: e    
gaccʰa sairandʰri gandʰarvāḥ   kariṣyanti tava priyam
   
gaccʰa sairandʰri gandʰarvāḥ   kariṣyanti tava priyam /34/

Verse: 35 
{Draupady uvāca}
Halfverse: a    
atīva teṣāṃ gʰr̥ṇinām   artʰe 'haṃ dʰarmacāriṇī
   
atīva teṣāṃ gʰr̥ṇinām   artʰe_ahaṃ dʰarma-cāriṇī /
Halfverse: c    
tasya tasyeha te vadʰyā   yeṣāṃ jyeṣṭʰo 'kṣadevitā
   
tasya tasya_iha te vadʰyā   yeṣāṃ jyeṣṭʰo_akṣa-devitā /35/

Verse: 36 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvā prādravat kr̥ṣṇā   sudeṣṇāyā niveśanam
   
ity uktvā prādravat kr̥ṣṇā   sudeṣṇāyā niveśanam /
Halfverse: c    
keśān muktvā tu suśroṇī   saṃrambʰāl lohitekṣaṇā
   
keśān muktvā tu su-śroṇī   saṃrambʰāl lohita_īkṣaṇā /36/

Verse: 37 
Halfverse: a    
śuśubʰe vadanaṃ tasyā   rudantyā virataṃ tadā
   
śuśubʰe vadanaṃ tasyā   rudantyā virataṃ tadā / ՙ
Halfverse: c    
megʰalokʰā vinirmuktaṃ   divīva śaśimaṇḍalam
   
megʰa-lokʰā vinirmuktaṃ   divi_iva śaśi-maṇḍalam /37/

Verse: 38 
{Sudeṣṇovāca}
Halfverse: a    
kas tvāvadʰīd varārohe   kasmād rodiṣi śobʰane
   
kas tvā_avadʰīt vara_ārohe   kasmāt rodiṣi śobʰane / ՙ
Halfverse: c    
kasmād ya na sukʰaṃ bʰadre   kena te vipriyaṃ kr̥tam
   
kasmāt ya na sukʰaṃ bʰadre   kena te vipriyaṃ kr̥tam /38/

Verse: 39 
{Draupady uvāca}
Halfverse: a    
kīcako māvadʰīt tatra   surā hārīṃ gatāṃ tava
   
kīcakas _avadʰīt tatra   surā hārīṃ gatāṃ tava /
Halfverse: c    
sabʰāyāṃ paśyato rājño   yatʰaiva vijane tatʰā
   
sabʰāyāṃ paśyato rājñas   yatʰā_eva vijane tatʰā /39/

Verse: 40 
{Sudeṣṇovāca}
Halfverse: a    
gʰātayāmi sukeśānte   kīcakaṃ yadi manyase
   
gʰātayāmi sukeśa_ante   kīcakaṃ yadi manyase /
Halfverse: c    
yo sau tvāṃ kāmasaṃmatto   durlabʰām abʰimanyate
   
yo sau tvāṃ kāma-saṃmatto   durlabʰām abʰimanyate /40/ 40

Verse: 41 
{Draupady uvāca}
Halfverse: a    
anye vai taṃ vadʰiṣyanti   yeṣām āgaḥ karoti saḥ
   
anye vai taṃ vadʰiṣyanti   yeṣām āgaḥ karoti saḥ /
Halfverse: c    
manye cādyaiva suvyaktaṃ   paralokaṃ gamiṣyati
   
manye ca_adya_eva su-vyaktaṃ   para-lokaṃ gamiṣyati /41/ (E)41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.