TITUS
Mahabharata
Part No. 611
Chapter: 15
Adhyāya
15
Verse: 1
{Kīcaka
uvāca}
Halfverse: a
svāgataṃ
te
sukeśānte
suvyuṣṭā
rajanī
mama
svāgataṃ
te
su-keśa
_ante
su-vyuṣṭā
rajanī
mama
/
Halfverse: c
svāminī
tvam
anuprāptā
prakuruṣva
mama
priyam
svāminī
tvam
anuprāptā
prakuruṣva
mama
priyam
/1/
Verse: 2
Halfverse: a
suvarṇamālāḥ
kambūś
ca
kuṇḍale
parihāṭake
suvarṇa-mālāḥ
kambūś
ca
kuṇḍale
parihāṭake
/
Halfverse: c
āharantu
ca
vastrāṇi
kauśikāny
ajināni
ca
āharantu
ca
vastrāṇi
kauśikāny
ajināni
ca
/2/
Verse: 3
Halfverse: a
asti
me
śayanaṃ
śubʰraṃ
tvadartʰam
upakalpitam
asti
me
śayanaṃ
śubʰraṃ
tvat-artʰam
upakalpitam
/
Halfverse: c
ehi
tatra
mayā
sārdʰaṃ
pibasva
madʰumādʰavīm
ehi
tatra
mayā
sārdʰaṃ
pibasva
madʰu-mādʰavīm
/3/
Verse: 4
{Draupady
uvāca}
Halfverse: a
apraiṣīd
rājaputrī
māṃ
surā
hārīṃ
tavāntikam
apraiṣīt
rāja-putrī
māṃ
surā
hārīṃ
tava
_antikam
/
Halfverse: c
pānam
ānaya
me
kṣipraṃ
pipāsā
meti
cābravīt
{!}
pānam
ānaya
me
kṣipraṃ
pipāsā
meti
ca
_abravīt
/4/
{!}
Verse: 5
{Kīcaka
uvāca}
Halfverse: a
anyā
bʰadre
nayiṣyanti
rājaputryāḥ
parisrutam
anyā
bʰadre
nayiṣyanti
rāja-putryāḥ
parisrutam
/5/
ՙ
Verse: 6
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
enāṃ
dakṣiṇe
pāṇau
sūtaputraḥ
parāmr̥śat
ity
enāṃ
dakṣiṇe
pāṇau
sūta-putraḥ
parāmr̥śat
/
Halfverse: c
sā
gr̥hītā
vidʰunvānā
bʰūmāv
ākṣipya
kīcakam
sā
gr̥hītā
vidʰunvānā
bʰūmāv
ākṣipya
kīcakam
/
Halfverse: e
sabʰāṃ
śaraṇam
ādʰāvad
yatra
rājā
yudʰiṣṭʰiraḥ
sabʰāṃ
śaraṇam
ādʰāvat
yatra
rājā
yudʰiṣṭʰiraḥ
/6/
Verse: 7
Halfverse: a
tāṃ
kīcakaḥ
pradʰāvantīṃ
keśapakṣe
parāmr̥śat
tāṃ
kīcakaḥ
pradʰāvantīṃ
keśa-pakṣe
parāmr̥śat
/
Halfverse: c
atʰaināṃ
paśyato
rājñaḥ
pātayitvā
padāvadʰīt
atʰa
_enāṃ
paśyato
rājñaḥ
pātayitvā
padā
_avadʰīt
/7/
Verse: 8
Halfverse: a
tato
yo
'sau
tadārkeṇa
rākṣasaḥ
saṃniyojitaḥ
tato
yo
_asau
tadā
_arkeṇa
rākṣasaḥ
saṃniyojitaḥ
/
ՙ
Halfverse: c
sa
kīcakam
apovāha
vātavegena
bʰārata
sa
kīcakam
apovāha
vāta-vegena
bʰārata
/8/
Verse: 9
Halfverse: a
sa
papāta
tato
bʰūmau
rakṣobalasamāhataḥ
sa
papāta
tato
bʰūmau
rakṣo-bala-samāhataḥ
/
Halfverse: c
vigʰūrṇamāno
niśceṣṭaś
cʰinnamūla
iva
drumaḥ
vigʰūrṇamānas
niśceṣṭaś
cʰinna-mūla\
iva
drumaḥ
/9/
ՙ
Verse: 10
Halfverse: a
tāṃ
cāsīnau
dadr̥śatur
bʰīmasena
yudʰiṣṭʰirau
tāṃ
ca
_āsīnau
dadr̥śatur
bʰīmasena
yudʰiṣṭʰirau
/
Halfverse: c
amr̥ṣyamāṇau
kr̥ṣṇāyāḥ
kīcakena
padā
vadʰam
amr̥ṣyamāṇau
kr̥ṣṇāyāḥ
kīcakena
padā
vadʰam
/10/
10
Verse: 11
Halfverse: a
tasya
bʰīmo
vadʰaprepsuḥ
kīcakasya
durātmanaḥ
tasya
bʰīmas
vadʰa-prepsuḥ
kīcakasya
durātmanaḥ
/
Halfverse: c
dantair
dantāṃs
tadā
roṣān
nispipeṣa
mahāmanaḥ
dantair
dantāṃs
tadā
roṣāt
nispipeṣa
mahā-manaḥ
/11/
Verse: 12
Halfverse: a
atʰāṅguṣṭʰenāvamr̥dnād
aṅguṣṭʰaṃ
tasya
dʰarmarāj
atʰa
_aṅguṣṭʰena
_avamr̥dnāt
aṅguṣṭʰaṃ
tasya
dʰarma-rāj
/
Halfverse: c
prabodʰanabʰayād
rājan
bʰīmasya
pratyaṣedʰayat
prabodʰana-bʰayāt
rājan
bʰīmasya
pratyaṣedʰayat
/12/
Verse: 13
Halfverse: a
sā
sahā
dvāram
āsādya
rudatī
matsyam
abravīt
sā
sahā
dvāram
āsādya
rudatī
matsyam
abravīt
/
Halfverse: c
avekṣamāṇā
suśroṇī
patīṃs
tān
dīnacetasaḥ
avekṣamāṇā
su-śroṇī
patīṃs
tān
dīna-cetasaḥ
/13/
Verse: 14
Halfverse: a
ākāram
abʰirakṣantī
pratijñāṃ
dʰarmasaṃhitām
ākāram
abʰirakṣantī
pratijñāṃ
dʰarma-saṃhitām
/
Halfverse: c
dahyamāneva
raudreṇa
cakṣur
ā
drupadātmajā
dahyamānā
_iva
raudreṇa
cakṣus
ā
drupada
_ātmajā
/14/
Verse: 15
{Draupady
uvāca}
Halfverse: a
yeṣāṃ
vairī
na
svapiti
padā
bʰūmim
upaspr̥śan
yeṣāṃ
vairī
na
svapiti
padā
bʰūmim
upaspr̥śan
/
Halfverse: c
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūtaputraḥ
padāvadʰīt
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūta-putraḥ
padā
_avadʰīt
/15/
Verse: 16
Halfverse: a
ye
dadyur
na
ca
yāceyur
brahmaṇyāḥ
satyavādinaḥ
ye
dadyur
na
ca
yāceyur
brahmaṇyāḥ
satya-vādinaḥ
/
Halfverse: c
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūtaputraḥ
padāvadʰīt
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūta-putraḥ
padā
_avadʰīt
/16/
Verse: 17
Halfverse: a
yeṣāṃ
dundubʰinirgʰoṣo
jyāgʰoṣaḥ
śrūyate
'niśam
yeṣāṃ
dundubʰi-nirgʰoṣo
jyā-gʰoṣaḥ
śrūyate
_aniśam
/
Halfverse: c
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūtaputraḥ
padāvadʰīt
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūta-putraḥ
padā
_avadʰīt
/17/
Verse: 18
Halfverse: a
ye
te
tejasvino
dāntā
balavanto
'bʰimāninaḥ
ye
te
tejasvino
dāntā
balavanto
_abʰimāninaḥ
/
Halfverse: c
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūtaputraḥ
padāvadʰīt
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūta-putraḥ
padā
_avadʰīt
/18/
Verse: 19
Halfverse: a
sarvalokam
imaṃ
hanyur
dʰarmapāśasitās
tu
ye
sarva-lokam
imaṃ
hanyur
dʰarma-pāśa-sitās
tu
ye
/
ՙ
Halfverse: c
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūtaputraḥ
padāvadʰīt
teṣāṃ
māṃ
māninīṃ
bʰāryāṃ
sūta-putraḥ
padā
_avadʰīt
/19/
Verse: 20
Halfverse: a
śaraṇaṃ
ye
prapannānāṃ
bʰavanti
śaraṇārtʰinām
śaraṇaṃ
ye
prapannānāṃ
bʰavanti
śaraṇa
_artʰinām
/
Halfverse: c
caranti
loke
praccʰannāḥ
kva
nu
te
'dya
mahāratʰāḥ
caranti
loke
praccʰannāḥ
kva
nu
te
_adya
mahā-ratʰāḥ
/20/
20
Verse: 21
Halfverse: a
katʰaṃ
te
sūtaputreṇa
vadʰyamānāṃ
priyāṃ
satīm
katʰaṃ
te
sūta-putreṇa
vadʰyamānāṃ
priyāṃ
satīm
/
Halfverse: c
marṣayanti
yatʰā
klībā
balavanto
'mitaujasaḥ
marṣayanti
yatʰā
klībā
balavanto
_amita
_ojasaḥ
/21/
Verse: 22
Halfverse: a
kva
nu
teṣām
amarṣaś
ca
vīryaṃ
tejaś
ca
vartate
kva
nu
teṣām
amarṣaś
ca
vīryaṃ
tejas
ca
vartate
/
Halfverse: c
na
parīpsanti
ye
bʰāryāṃ
vadʰyamānāṃ
durātmanā
na
parīpsanti
ye
bʰāryāṃ
vadʰyamānāṃ
durātmanā
/22/
Verse: 23
Halfverse: a
mayātra
śakyaṃ
kiṃ
kartuṃ
virāṭe
dʰarmadūṣaṇam
mayā
_atra
śakyaṃ
kiṃ
kartuṃ
virāṭe
dʰarma-dūṣaṇam
/
Halfverse: c
yaḥ
paśyan
māṃ
marṣayati
vadʰyamānam
anāgasam
yaḥ
paśyan
māṃ
marṣayati
vadʰyamānam
anāgasam
/23/
Verse: 24
Halfverse: a
na
rājan
rājavat
kiṃ
cit
samācarasi
kīcake
na
rājan
rāja-vat
kiṃcit
samācarasi
kīcake
/
Halfverse: c
dasyūnām
iva
dʰarmas
te
na
hi
saṃsadi
śobʰate
dasyūnām
iva
dʰarmas
te
na
hi
saṃsadi
śobʰate
/24/
Verse: 25
Halfverse: a
na
kīcakaḥ
svadʰarmastʰo
na
ca
matsyaḥ
katʰaṃ
cana
na
kīcakaḥ
sva-dʰarma-stʰas
na
ca
matsyaḥ
katʰaṃcana
/
Halfverse: c
sabʰā
sado
'py
adʰarmajñā
ya
imaṃ
paryupāsate
sabʰā
sado
_apy
adʰarma-jñā
ya\
imaṃ
paryupāsate
/25/
ՙ
Verse: 26
Halfverse: a
nopālabʰe
tvāṃ
nr̥patau
virāṭa
janasaṃsadi
na
_upālabʰe
tvāṃ
nr̥patau
virāṭa
jana-saṃsadi
/
Halfverse: c
nāham
etena
yuktā
vai
hantuṃ
matsyatavāntike
na
_aham
etena
yuktā
vai
hantuṃ
matsya-tava
_antike
/
ՙ
Halfverse: e
sabʰā
sadas
tu
paśyantu
kīcakasya
vyatikramam
sabʰā
sadas
tu
paśyantu
kīcakasya
vyatikramam
/26/
Verse: 27
{Virāṭa
uvāca}
Halfverse: a
parokṣaṃ
nābʰijānāmi
vigrahaṃ
yuvayor
aham
parokṣaṃ
na
_abʰijānāmi
vigrahaṃ
yuvayor
aham
/
Halfverse: c
artʰatattvam
avijñāya
kiṃ
nu
syāt
kuśalaṃ
mama
artʰa-tattvam
avijñāya
kiṃ
nu
syāt
kuśalaṃ
mama
/27/
ՙ
Verse: 28
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
tu
sabʰyā
vijñāya
kr̥ṣṇāṃ
bʰūyo
'bʰyapūjayan
tatas
tu
sabʰyā
vijñāya
kr̥ṣṇāṃ
bʰūyo
_abʰyapūjayan
/
Halfverse: c
sādʰu
sādʰv
iti
cāpy
āhuḥ
kīcakaṃ
ca
vyagarhayan
sādʰu
sādʰv
iti
ca
_apy
āhuḥ
kīcakaṃ
ca
vyagarhayan
/28/
Verse: 29
{Sabʰyā
ūcuḥ}
Halfverse: a
yasyeyaṃ
cārusarvāṅgī
bʰāryā
syād
āyatekṣaṇā
yasya
_iyaṃ
cāru-sarva
_aṅgī
bʰāryā
syād
āyata
_īkṣaṇā
/
Halfverse: c
paro
lābʰaś
ca
tasya
syān
na
sa
śocet
kadā
cana
paras
lābʰaś
ca
tasya
syāt
na
sa
śocet
kadācana
/29/
Verse: 30
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
saṃpūjayaṃs
tatra
kr̥ṣṇāṃ
prekṣya
sabʰā
sadaḥ
evaṃ
saṃpūjayaṃs
tatra
kr̥ṣṇāṃ
prekṣya
sabʰā
sadaḥ
/
Halfverse: c
yudʰiṣṭʰirasya
kopāt
tu
lalāṭe
sveda
āsajat
yudʰiṣṭʰirasya
kopāt
tu
lalāṭe
sveda\
āsajat
/30/
30ՙ
Verse: 31
Halfverse: a
atʰābravīd
rājaputrīṃ
kauravyo
mahiṣīṃ
priyām
atʰa
_abravīt
rāja-putrīṃ
kauravyas
mahiṣīṃ
priyām
/
Halfverse: c
gaccʰa
sairandʰri
mātrastʰāḥ
sudeṣṇāyā
niveśanam
gaccʰa
sairandʰri
mā
_atra-stʰāḥ
sudeṣṇāyā
niveśanam
/31/
Verse: 32
Halfverse: a
bʰartāram
anurudʰyantyaḥ
kliśyante
vīra
patnayaḥ
bʰartāram
anurudʰyantyaḥ
kliśyante
vīra
patnayaḥ
/
Halfverse: c
śuśrūṣayā
kliśyamānāḥ
patilokaṃ
jayanty
uta
śuśrūṣayā
kliśyamānāḥ
pati-lokaṃ
jayanty
uta
/32/
Verse: 33
Halfverse: a
manye
na
kālaṃ
krodʰasya
paśyanti
patayas
tava
manye
na
kālaṃ
krodʰasya
paśyanti
patayas
tava
/
Halfverse: c
tena
tvāṃ
nābʰidʰāvanti
gandʰarvāḥ
sūryavarcasaḥ
tena
tvāṃ
na
_abʰidʰāvanti
gandʰarvāḥ
sūrya-varcasaḥ
/33/
Verse: 34
Halfverse: a
akālajñāsi
sairandʰri
śailūṣīva
vidʰāvasi
akāla-jñā
_asi
sairandʰri
śailūṣī
_iva
vidʰāvasi
/
Halfverse: c
vigʰnaṃ
karoṣi
matsyānāṃ
dīvyatāṃ
rājasaṃsadi
vigʰnaṃ
karoṣi
matsyānāṃ
dīvyatāṃ
rāja-saṃsadi
/
Halfverse: e
gaccʰa
sairandʰri
gandʰarvāḥ
kariṣyanti
tava
priyam
gaccʰa
sairandʰri
gandʰarvāḥ
kariṣyanti
tava
priyam
/34/
Verse: 35
{Draupady
uvāca}
Halfverse: a
atīva
teṣāṃ
gʰr̥ṇinām
artʰe
'haṃ
dʰarmacāriṇī
atīva
teṣāṃ
gʰr̥ṇinām
artʰe
_ahaṃ
dʰarma-cāriṇī
/
Halfverse: c
tasya
tasyeha
te
vadʰyā
yeṣāṃ
jyeṣṭʰo
'kṣadevitā
tasya
tasya
_iha
te
vadʰyā
yeṣāṃ
jyeṣṭʰo
_akṣa-devitā
/35/
Verse: 36
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvā
prādravat
kr̥ṣṇā
sudeṣṇāyā
niveśanam
ity
uktvā
prādravat
kr̥ṣṇā
sudeṣṇāyā
niveśanam
/
Halfverse: c
keśān
muktvā
tu
suśroṇī
saṃrambʰāl
lohitekṣaṇā
keśān
muktvā
tu
su-śroṇī
saṃrambʰāl
lohita
_īkṣaṇā
/36/
Verse: 37
Halfverse: a
śuśubʰe
vadanaṃ
tasyā
rudantyā
virataṃ
tadā
śuśubʰe
vadanaṃ
tasyā
rudantyā
virataṃ
tadā
/
ՙ
Halfverse: c
megʰalokʰā
vinirmuktaṃ
divīva
śaśimaṇḍalam
megʰa-lokʰā
vinirmuktaṃ
divi
_iva
śaśi-maṇḍalam
/37/
Verse: 38
{Sudeṣṇovāca}
Halfverse: a
kas
tvāvadʰīd
varārohe
kasmād
rodiṣi
śobʰane
kas
tvā
_avadʰīt
vara
_ārohe
kasmāt
rodiṣi
śobʰane
/
ՙ
Halfverse: c
kasmād
ya
na
sukʰaṃ
bʰadre
kena
te
vipriyaṃ
kr̥tam
kasmāt
ya
na
sukʰaṃ
bʰadre
kena
te
vipriyaṃ
kr̥tam
/38/
Verse: 39
{Draupady
uvāca}
Halfverse: a
kīcako
māvadʰīt
tatra
surā
hārīṃ
gatāṃ
tava
kīcakas
mā
_avadʰīt
tatra
surā
hārīṃ
gatāṃ
tava
/
Halfverse: c
sabʰāyāṃ
paśyato
rājño
yatʰaiva
vijane
tatʰā
sabʰāyāṃ
paśyato
rājñas
yatʰā
_eva
vijane
tatʰā
/39/
Verse: 40
{Sudeṣṇovāca}
Halfverse: a
gʰātayāmi
sukeśānte
kīcakaṃ
yadi
manyase
gʰātayāmi
sukeśa
_ante
kīcakaṃ
yadi
manyase
/
Halfverse: c
yo
sau
tvāṃ
kāmasaṃmatto
durlabʰām
abʰimanyate
yo
sau
tvāṃ
kāma-saṃmatto
durlabʰām
abʰimanyate
/40/
40
Verse: 41
{Draupady
uvāca}
Halfverse: a
anye
vai
taṃ
vadʰiṣyanti
yeṣām
āgaḥ
karoti
saḥ
anye
vai
taṃ
vadʰiṣyanti
yeṣām
āgaḥ
karoti
saḥ
/
Halfverse: c
manye
cādyaiva
suvyaktaṃ
paralokaṃ
gamiṣyati
manye
ca
_adya
_eva
su-vyaktaṃ
para-lokaṃ
gamiṣyati
/41/
(E)41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.