TITUS
Mahabharata
Part No. 610
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
pratyākʰyāto rājaputryā   sudeṣṇāṃ kīcako 'bravīt
   
pratyākʰyātas rāja-putryā   sudeṣṇāṃ kīcako_abravīt /
Halfverse: c    
amaryādena kāmena   gʰoreṇābʰipariplutaḥ
   
amaryādena kāmena   gʰoreṇa_abʰipariplutaḥ /1/

Verse: 2 
Halfverse: a    
yatʰā kaikeyi sairandʰryā   sameyāṃ tad vidʰīyatām
   
yatʰā kaikeyi sairandʰryā   sameyāṃ tad vidʰīyatām /
Halfverse: c    
tāṃ sudeṣṇe parīpsasva   māhaṃ prāṇān prahāsiśam
   
tāṃ sudeṣṇe parīpsasva   _ahaṃ prāṇān prahāsiśam /2/

Verse: 3 
Halfverse: a    
tasya tāṃ bahuśaḥ śrutvā   vācaṃ vilapatas tadā
   
tasya tāṃ bahuśaḥ śrutvā   vācaṃ vilapatas tadā /
Halfverse: c    
virāṭa mahiṣī devī   kr̥pāṃ cakre manasvinī
   
virāṭa mahiṣī devī   kr̥pāṃ cakre manasvinī /3/

Verse: 4 
Halfverse: a    
svam artʰam abʰisaṃdʰāya   tasyārtʰam anucintya ca
   
svam artʰam abʰisaṃdʰāya   tasya_artʰam anucintya ca /
Halfverse: c    
udvegaṃ caiva kr̥ṣṇāyāḥ   sudeṣṇā sūtam abravīt
   
udvegaṃ caiva kr̥ṣṇāyāḥ   sudeṣṇā sūtam abravīt /4/

Verse: 5 
Halfverse: a    
parviṇīṃ tvaṃ samuddiṣya   surām annaṃ ca kāraya
   
parviṇīṃ tvaṃ samuddiṣya   surām annaṃ ca kāraya /
Halfverse: c    
tatraināṃ preṣayiṣyāmi   surā hārīṃ tavāntikam
   
tatra_enāṃ preṣayiṣyāmi   surā hārīṃ tava_antikam /5/

Verse: 6 
Halfverse: a    
tatra saṃpreṣitām enāṃ   vijane niravagrahām
   
tatra saṃpreṣitām enāṃ   vijane niravagrahām /
Halfverse: c    
sāntvayetʰā yatʰākāmaṃ   sāntvyamānā ramed yadi
   
sāntvayetʰā yatʰā-kāmaṃ   sāntvyamānā ramet yadi /6/

Verse: 7 
Halfverse: a    
kīcakas tu gr̥haṃ gatvā   bʰaginyā vacanāt tadā
   
kīcakas tu gr̥haṃ gatvā   bʰaginyā vacanāt tadā /
Halfverse: c    
surām āhārayām āsa   rājārhāṃ suparisrutām
   
surām āhārayāmāsa   rāja_arhāṃ su-parisrutām /7/

Verse: 8 
Halfverse: a    
ājaurabʰraṃ ca subʰr̥śaṃ   bahūṃś coccāvacān mr̥gān
   
ājaurabʰraṃ ca subʰr̥śaṃ   bahūṃś ca_ucca_avacān mr̥gān /
Halfverse: c    
kārayām āsa kuśalair   annapānaṃ suśobʰanam
   
kārayāmāsa kuśalair   anna-pānaṃ su-śobʰanam /8/

Verse: 9 
Halfverse: a    
tasmin kr̥te tadā devī   kīcakenopamantritā
   
tasmin kr̥te tadā devī   kīcakena_upamantritā /
Halfverse: c    
sudeṣṇā preṣayām āsa   sairandʰrīṃ kīcakālayam
   
sudeṣṇā preṣayāmāsa   sairandʰrīṃ kīcaka_ālayam /9/

Verse: 10 
{Sudeṣṇovāca}
Halfverse: a    
uttiṣṭʰa gaccʰa sairandʰir   kīcakasya niveśanam
   
uttiṣṭʰa gaccʰa sairandʰir   kīcakasya niveśanam /
Halfverse: c    
pānam ānaya kalyāṇi   pipāsā māṃ prabādʰate
   
pānam ānaya kalyāṇi   pipāsā māṃ prabādʰate /10/ 10

Verse: 11 
{Draupady uvāca}
Halfverse: a    
na gaccʰeyam ahaṃ tasya   rājaputri niveśanam
   
na gaccʰeyam ahaṃ tasya   rāja-putri niveśanam /
Halfverse: c    
tvam eva rājñi jānāsi   yatʰā sa nirapatrapaḥ
   
tvam eva rājñi jānāsi   yatʰā sa nirapatrapaḥ /11/

Verse: 12 
Halfverse: a    
na cāham anavadyāṅgi   tava veśmani bʰāmini
   
na ca_aham anavadya_aṅgi   tava veśmani bʰāmini /
Halfverse: c    
kāmavr̥ttā bʰaviṣyāmi   patīnāṃ vyabʰicāriṇī
   
kāma-vr̥ttā bʰaviṣyāmi   patīnāṃ vyabʰicāriṇī /12/

Verse: 13 
Halfverse: a    
tvaṃ caiva devi jānāsi   yatʰā sa samayaḥ kr̥taḥ
   
tvaṃ caiva devi jānāsi   yatʰā sa samayaḥ kr̥taḥ /
Halfverse: c    
praviśantyā mayā pūrvaṃ   tava veśmani bʰāmini
   
praviśantyā mayā pūrvaṃ   tava veśmani bʰāmini /13/

Verse: 14 
Halfverse: a    
kīcakaś ca sukeśānte   mūḍʰo madanadarpitaḥ
   
kīcakaś ca su-keśa_ante   mūḍʰas madana-darpitaḥ /
Halfverse: c    
so 'vamaṃsyati māṃ dr̥ṣṭvā   na yāsye tatra śobʰane
   
so_avamaṃsyati māṃ dr̥ṣṭvā   na yāsye tatra śobʰane /14/ ՙ

Verse: 15 
Halfverse: a    
santi bahvyas tava preṣyā   rājaputri vaśānugāḥ
   
santi bahvyas tava preṣyā   rāja-putri vaśa_anugāḥ /
Halfverse: c    
anyāṃ preṣaya bʰadraṃ te   sa hi mām avamaṃsyate
   
anyāṃ preṣaya bʰadraṃ te   sa hi mām avamaṃsyate /15/

Verse: 16 
{Sudeṣṇovāca}
Halfverse: a    
naiva tvāṃ jātu hiṃsyāt sa   itaḥ saṃpreṣitāṃ mayā
   
na_eva tvāṃ jātu hiṃsyāt sa itaḥ saṃpreṣitāṃ mayā /16/ ՙ

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity asyāḥ pradadau kāṃsyaṃ   sa pidʰānaṃ hiraṇmayam {!}
   
ity asyāḥ pradadau kāṃsyaṃ   sa pidʰānaṃ hiraṇmayam / {!}
Halfverse: c    
śaṅkamānā rudatī   daivaṃ śaraṇam īyuṣī
   
śaṅkamānā rudatī   daivaṃ śaraṇam īyuṣī /
Halfverse: e    
prātiṣṭʰata surā hārī   kīcakasya niveśanam
   
prātiṣṭʰata surā hārī   kīcakasya niveśanam /17/

Verse: 18 
{Draupady uvāca}
Halfverse: a    
yatʰāham anyaṃ pāṇḍubʰyo   nābʰijānāmi kaṃ cana
   
yatʰā_aham anyaṃ pāṇḍubʰyo   na_abʰijānāmi kaṃcana /
Halfverse: c    
tena satyena māṃ prāptāṃ   kīcako vaśe kr̥tʰāḥ
   
tena satyena māṃ prāptāṃ   kīcakas vaśe kr̥tʰāḥ /18/

Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
upātiṣṭʰata sūryaṃ   muhūrtam abalā tataḥ
   
upātiṣṭʰata sūryaṃ   muhūrtam abalā tataḥ /
Halfverse: c    
sa tasyās tanumadʰyāyāḥ   sarvaṃ sūryo 'vabuddʰavān
   
sa tasyās tanu-madʰyāyāḥ   sarvaṃ sūryo_avabuddʰavān /19/

Verse: 20 
Halfverse: a    
antarhitaṃ tatas tasyā   rakṣo rakṣārtʰam ādiśat
   
antar-hitaṃ tatas tasyā   rakṣo rakṣā_artʰam ādiśat /
Halfverse: c    
tac caināṃ nājahāt tatra   sarvāvastʰāsv aninditām
   
tac ca_enāṃ na_ajahāt tatra   sarva_avastʰāsv aninditām /20/ 20

Verse: 21 
Halfverse: a    
tāṃ mr̥gīm iva vitrastāṃ   dr̥ṣṭvā kr̥ṣṇāṃ samīpagām
   
tāṃ mr̥gīm iva vitrastāṃ   dr̥ṣṭvā kr̥ṣṇāṃ samīpa-gām /
Halfverse: c    
udatiṣṭʰan mudā sūto   nāvaṃ labdʰveva pāragaḥ
   
udatiṣṭʰan mudā sūtas   nāvaṃ labdʰvā_iva pāra-gaḥ /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.