TITUS
Mahabharata
Part No. 610
Chapter: 14
Adhyāya
14
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
pratyākʰyāto
rājaputryā
sudeṣṇāṃ
kīcako
'bravīt
pratyākʰyātas
rāja-putryā
sudeṣṇāṃ
kīcako
_abravīt
/
Halfverse: c
amaryādena
kāmena
gʰoreṇābʰipariplutaḥ
amaryādena
kāmena
gʰoreṇa
_abʰipariplutaḥ
/1/
Verse: 2
Halfverse: a
yatʰā
kaikeyi
sairandʰryā
sameyāṃ
tad
vidʰīyatām
yatʰā
kaikeyi
sairandʰryā
sameyāṃ
tad
vidʰīyatām
/
Halfverse: c
tāṃ
sudeṣṇe
parīpsasva
māhaṃ
prāṇān
prahāsiśam
tāṃ
sudeṣṇe
parīpsasva
mā
_ahaṃ
prāṇān
prahāsiśam
/2/
Verse: 3
Halfverse: a
tasya
tāṃ
bahuśaḥ
śrutvā
vācaṃ
vilapatas
tadā
tasya
tāṃ
bahuśaḥ
śrutvā
vācaṃ
vilapatas
tadā
/
Halfverse: c
virāṭa
mahiṣī
devī
kr̥pāṃ
cakre
manasvinī
virāṭa
mahiṣī
devī
kr̥pāṃ
cakre
manasvinī
/3/
Verse: 4
Halfverse: a
svam
artʰam
abʰisaṃdʰāya
tasyārtʰam
anucintya
ca
svam
artʰam
abʰisaṃdʰāya
tasya
_artʰam
anucintya
ca
/
Halfverse: c
udvegaṃ
caiva
kr̥ṣṇāyāḥ
sudeṣṇā
sūtam
abravīt
udvegaṃ
caiva
kr̥ṣṇāyāḥ
sudeṣṇā
sūtam
abravīt
/4/
Verse: 5
Halfverse: a
parviṇīṃ
tvaṃ
samuddiṣya
surām
annaṃ
ca
kāraya
parviṇīṃ
tvaṃ
samuddiṣya
surām
annaṃ
ca
kāraya
/
Halfverse: c
tatraināṃ
preṣayiṣyāmi
surā
hārīṃ
tavāntikam
tatra
_enāṃ
preṣayiṣyāmi
surā
hārīṃ
tava
_antikam
/5/
Verse: 6
Halfverse: a
tatra
saṃpreṣitām
enāṃ
vijane
niravagrahām
tatra
saṃpreṣitām
enāṃ
vijane
niravagrahām
/
Halfverse: c
sāntvayetʰā
yatʰākāmaṃ
sāntvyamānā
ramed
yadi
sāntvayetʰā
yatʰā-kāmaṃ
sāntvyamānā
ramet
yadi
/6/
Verse: 7
Halfverse: a
kīcakas
tu
gr̥haṃ
gatvā
bʰaginyā
vacanāt
tadā
kīcakas
tu
gr̥haṃ
gatvā
bʰaginyā
vacanāt
tadā
/
Halfverse: c
surām
āhārayām
āsa
rājārhāṃ
suparisrutām
surām
āhārayāmāsa
rāja
_arhāṃ
su-parisrutām
/7/
Verse: 8
Halfverse: a
ājaurabʰraṃ
ca
subʰr̥śaṃ
bahūṃś
coccāvacān
mr̥gān
ājaurabʰraṃ
ca
subʰr̥śaṃ
bahūṃś
ca
_ucca
_avacān
mr̥gān
/
Halfverse: c
kārayām
āsa
kuśalair
annapānaṃ
suśobʰanam
kārayāmāsa
kuśalair
anna-pānaṃ
su-śobʰanam
/8/
Verse: 9
Halfverse: a
tasmin
kr̥te
tadā
devī
kīcakenopamantritā
tasmin
kr̥te
tadā
devī
kīcakena
_upamantritā
/
Halfverse: c
sudeṣṇā
preṣayām
āsa
sairandʰrīṃ
kīcakālayam
sudeṣṇā
preṣayāmāsa
sairandʰrīṃ
kīcaka
_ālayam
/9/
Verse: 10
{Sudeṣṇovāca}
Halfverse: a
uttiṣṭʰa
gaccʰa
sairandʰir
kīcakasya
niveśanam
uttiṣṭʰa
gaccʰa
sairandʰir
kīcakasya
niveśanam
/
Halfverse: c
pānam
ānaya
kalyāṇi
pipāsā
māṃ
prabādʰate
pānam
ānaya
kalyāṇi
pipāsā
māṃ
prabādʰate
/10/
10
Verse: 11
{Draupady
uvāca}
Halfverse: a
na
gaccʰeyam
ahaṃ
tasya
rājaputri
niveśanam
na
gaccʰeyam
ahaṃ
tasya
rāja-putri
niveśanam
/
Halfverse: c
tvam
eva
rājñi
jānāsi
yatʰā
sa
nirapatrapaḥ
tvam
eva
rājñi
jānāsi
yatʰā
sa
nirapatrapaḥ
/11/
Verse: 12
Halfverse: a
na
cāham
anavadyāṅgi
tava
veśmani
bʰāmini
na
ca
_aham
anavadya
_aṅgi
tava
veśmani
bʰāmini
/
Halfverse: c
kāmavr̥ttā
bʰaviṣyāmi
patīnāṃ
vyabʰicāriṇī
kāma-vr̥ttā
bʰaviṣyāmi
patīnāṃ
vyabʰicāriṇī
/12/
Verse: 13
Halfverse: a
tvaṃ
caiva
devi
jānāsi
yatʰā
sa
samayaḥ
kr̥taḥ
tvaṃ
caiva
devi
jānāsi
yatʰā
sa
samayaḥ
kr̥taḥ
/
Halfverse: c
praviśantyā
mayā
pūrvaṃ
tava
veśmani
bʰāmini
praviśantyā
mayā
pūrvaṃ
tava
veśmani
bʰāmini
/13/
Verse: 14
Halfverse: a
kīcakaś
ca
sukeśānte
mūḍʰo
madanadarpitaḥ
kīcakaś
ca
su-keśa
_ante
mūḍʰas
madana-darpitaḥ
/
Halfverse: c
so
'vamaṃsyati
māṃ
dr̥ṣṭvā
na
yāsye
tatra
śobʰane
so
_avamaṃsyati
māṃ
dr̥ṣṭvā
na
yāsye
tatra
śobʰane
/14/
ՙ
Verse: 15
Halfverse: a
santi
bahvyas
tava
preṣyā
rājaputri
vaśānugāḥ
santi
bahvyas
tava
preṣyā
rāja-putri
vaśa
_anugāḥ
/
Halfverse: c
anyāṃ
preṣaya
bʰadraṃ
te
sa
hi
mām
avamaṃsyate
anyāṃ
preṣaya
bʰadraṃ
te
sa
hi
mām
avamaṃsyate
/15/
Verse: 16
{Sudeṣṇovāca}
Halfverse: a
naiva
tvāṃ
jātu
hiṃsyāt
sa
itaḥ
saṃpreṣitāṃ
mayā
na
_eva
tvāṃ
jātu
hiṃsyāt
sa
itaḥ
saṃpreṣitāṃ
mayā
/16/
ՙ
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
asyāḥ
pradadau
kāṃsyaṃ
sa
pidʰānaṃ
hiraṇmayam
{!}
ity
asyāḥ
pradadau
kāṃsyaṃ
sa
pidʰānaṃ
hiraṇmayam
/
{!}
Halfverse: c
sā
śaṅkamānā
rudatī
daivaṃ
śaraṇam
īyuṣī
sā
śaṅkamānā
rudatī
daivaṃ
śaraṇam
īyuṣī
/
Halfverse: e
prātiṣṭʰata
surā
hārī
kīcakasya
niveśanam
prātiṣṭʰata
surā
hārī
kīcakasya
niveśanam
/17/
Verse: 18
{Draupady
uvāca}
Halfverse: a
yatʰāham
anyaṃ
pāṇḍubʰyo
nābʰijānāmi
kaṃ
cana
yatʰā
_aham
anyaṃ
pāṇḍubʰyo
na
_abʰijānāmi
kaṃcana
/
Halfverse: c
tena
satyena
māṃ
prāptāṃ
kīcako
mā
vaśe
kr̥tʰāḥ
tena
satyena
māṃ
prāptāṃ
kīcakas
mā
vaśe
kr̥tʰāḥ
/18/
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
upātiṣṭʰata
sā
sūryaṃ
muhūrtam
abalā
tataḥ
upātiṣṭʰata
sā
sūryaṃ
muhūrtam
abalā
tataḥ
/
Halfverse: c
sa
tasyās
tanumadʰyāyāḥ
sarvaṃ
sūryo
'vabuddʰavān
sa
tasyās
tanu-madʰyāyāḥ
sarvaṃ
sūryo
_avabuddʰavān
/19/
Verse: 20
Halfverse: a
antarhitaṃ
tatas
tasyā
rakṣo
rakṣārtʰam
ādiśat
antar-hitaṃ
tatas
tasyā
rakṣo
rakṣā
_artʰam
ādiśat
/
Halfverse: c
tac
caināṃ
nājahāt
tatra
sarvāvastʰāsv
aninditām
tac
ca
_enāṃ
na
_ajahāt
tatra
sarva
_avastʰāsv
aninditām
/20/
20
Verse: 21
Halfverse: a
tāṃ
mr̥gīm
iva
vitrastāṃ
dr̥ṣṭvā
kr̥ṣṇāṃ
samīpagām
tāṃ
mr̥gīm
iva
vitrastāṃ
dr̥ṣṭvā
kr̥ṣṇāṃ
samīpa-gām
/
Halfverse: c
udatiṣṭʰan
mudā
sūto
nāvaṃ
labdʰveva
pāragaḥ
udatiṣṭʰan
mudā
sūtas
nāvaṃ
labdʰvā
_iva
pāra-gaḥ
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.