TITUS
Mahabharata
Part No. 609
Chapter: 13
Adhyāya
13
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
vasamāneṣu
pārtʰeṣu
matsyasya
nagare
tadā
vasamāneṣu
pārtʰeṣu
matsyasya
nagare
tadā
/
Halfverse: c
mahāratʰeṣu
cʰanneṣu
māsā
daśasamatyayuḥ
mahā-ratʰeṣu
cʰanneṣu
māsā
daśa-samatyayuḥ
/1/
Verse: 2
Halfverse: a
yājñasenī
sudeṣṇāṃ
tu
śuśrūṣantī
viśāṃ
pate
yājñasenī
sudeṣṇāṃ
tu
śuśrūṣantī
viśāṃ
pate
/
Halfverse: c
avasat
paricārārhā
suduḥkʰaṃ
janamejaya
avasat
paricāra
_arhā
su-duḥkʰaṃ
janamejaya
/2/
Verse: 3
Halfverse: a
tatʰā
carantīṃ
pāñcālīṃ
sudeṣṇāyā
niveśane
tatʰā
carantīṃ
pāñcālīṃ
sudeṣṇāyā
niveśane
/
Halfverse: c
senāpatir
virāṭasya
dadarśa
jalajānanām
senā-patir
virāṭasya
dadarśa
jalaja
_ananām
/3/
Verse: 4
Halfverse: a
tāṃ
dr̥ṣṭvā
devagarbʰābʰāṃ
carantīṃ
devatām
iva
tāṃ
dr̥ṣṭvā
deva-garbʰa
_ābʰāṃ
carantīṃ
devatām
iva
/
Halfverse: c
kīcakaḥ
kāmayām
āsa
kāmabāṇaprapīḍitaḥ
kīcakaḥ
kāmayāmāsa
kāma-bāṇa-prapīḍitaḥ
/4/
Verse: 5
Halfverse: a
sa
tu
kāmāgnisaṃtaptaḥ
sudeṣṇām
abʰigamya
vai
sa
tu
kāma
_agni-saṃtaptaḥ
sudeṣṇām
abʰigamya
vai
/
Halfverse: c
prahasann
iva
senā
nīr
idaṃ
vacanam
abravīt
prahasann
iva
senānīr
idaṃ
vacanam
abravīt
/5/
Verse: 6
Halfverse: a
neyaṃ
purā
jātu
mayeha
dr̥ṣṭā
;
rājño
virāṭasya
niveśane
śubʰā
na
_iyaṃ
purā
jātu
mayā
_iha
dr̥ṣṭā
rājño
virāṭasya
niveśane
śubʰā
/
q
Halfverse: c
rūpeṇa
conmādayatīva
māṃ
bʰr̥śaṃ
;
gandʰena
jātā
madireva
bʰāminī
rūpeṇa
ca
_unmādayati
_iva
māṃ
bʰr̥śaṃ
gandʰena
jātā
madirā
_iva
bʰāminī
/6/
Verse: 7
Halfverse: a
kā
devarūpā
hr̥dayaṃgamā
śubʰe
;
ācakṣva
me
kā
ca
kutaś
ca
śobʰanā
kā
deva-rūpā
hr̥dayaṃ-gamā
śubʰe
ācakṣva
me
kā
ca
kutaś
ca
śobʰanā
/
Halfverse: c
cittaṃ
hi
nirmatʰya
karoti
māṃ
vaśe
;
na
cānyad
atrauṣadʰam
adya
me
matam
cittaṃ
hi
nirmatʰya
karoti
māṃ
vaśe
na
ca
_anyat
atra
_auṣadʰam
adya
me
matam
/7/
Verse: 8
Halfverse: a
aho
taveyaṃ
paricārikā
śubʰā
;
pratyagra
rūpā
pratibʰāti
mām
iyam
aho
tava
_iyaṃ
paricārikā
śubʰā
pratyagra
rūpā
pratibʰāti
mām
iyam
/
Halfverse: c
ayuktarūpaṃ
hi
karoti
karma
te
;
praśāstu
māṃ
yac
ca
mamāsti
kiṃ
cana
ayukta-rūpaṃ
hi
karoti
karma
te
praśāstu
māṃ
yac
ca
mama
_asti
kiṃcana
/8/
Verse: 9
Halfverse: a
prabʰūtanāgāśvaratʰaṃ
mahādʰanaṃ
;
samr̥ddʰi
yuktaṃ
bahu
pānabʰojanam
prabʰūta-nāga
_aśva-ratʰaṃ
mahā-dʰanaṃ
samr̥ddʰi
yuktaṃ
bahu
pāna-bʰojanam
/
Halfverse: c
manoharaṃ
kāñcanacitrabʰūṣaṇaṃ
;
gr̥haṃ
mahac
cʰobʰayatām
iyaṃ
mama
manoharaṃ
kāñcana-citra-bʰūṣaṇaṃ
gr̥haṃ
mahat
śobʰayatām
iyaṃ
mama
/9/
Verse: 10
Halfverse: a
tataḥ
sudeṣṇām
anumantrya
kīcakas
;
tataḥ
samabʰetya
narādʰipātma
jām
tataḥ
sudeṣṇām
anumantrya
kīcakas
tataḥ
samabʰetya
nara
_adʰipa
_ātma
jām
/
Halfverse: c
uvāca
kr̥ṣṇām
abʰisāntvayaṃs
tadā
;
mr̥gendra
kanyām
iva
jambuko
vane
uvāca
kr̥ṣṇām
abʰisāntvayaṃs
tadā
mr̥ga
_indra
kanyām
iva
jambukas
vane
/10/
10
Verse: 11
Halfverse: a
idaṃ
ca
rūpaṃ
pratʰamaṃ
ca
te
vayo
;
nirartʰakaṃ
kevalam
adya
bʰāmini
idaṃ
ca
rūpaṃ
pratʰamaṃ
ca
te
vayo
nirartʰakaṃ
kevalam
adya
bʰāmini
/
Halfverse: c
adʰāryamāṇā
srag
ivottamā
yatʰā
;
na
śobʰase
sundari
śobʰanā
satī
adʰāryamāṇā
srag
iva
_uttamā
yatʰā
na
śobʰase
sundari
śobʰanā
satī
/11/
Verse: 12
Halfverse: a
tyajāmi
dārān
mama
ye
purātanā
;
bʰavantu
dāsyas
tava
cāruhāsini
tyajāmi
dārān
mama
ye
purātanā
bʰavantu
dāsyas
tava
cāru-hāsini
/
Halfverse: c
ahaṃ
ca
te
sundari
dāsavat
stʰitaḥ
;
sadā
bʰaviṣye
vaśagovarānane
ahaṃ
ca
te
sundari
dāsavat
stʰitaḥ
sadā
bʰaviṣye
vaśa-gas-vara
_anane
/12/
Verse: 13
{Draupady
uvāca}
Halfverse: a
aprārtʰanīyām
iha
māṃ
sūtaputrābʰimanyase
aprārtʰanīyām
iha
māṃ
sūta-putra
_abʰimanyase
/
Halfverse: c
vihīnavarṇāṃ
sairandʰrīṃ
bībʰatsāṃ
keśakārikām
vihīna-varṇāṃ
sairandʰrīṃ
bībʰatsāṃ
keśa-kārikām
/
Verse: 14
Halfverse: a
paradārāsmi
bʰadraṃ
te
na
yuktaṃ
tvayi
sāmpratam
para-dārā
_asmi
bʰadraṃ
te
na
yuktaṃ
tvayi
sāmpratam
/14/
Halfverse: c
dayitāḥ
prāṇināṃ
dārā
dʰarmaṃ
samanucintaya
dayitāḥ
prāṇināṃ
dārā
dʰarmaṃ
samanucintaya
/14/
Verse: 15
Halfverse: a
parapāre
na
te
buddʰir
jātu
kāryā
katʰaṃ
cana
para-pāre
na
te
buddʰir
jātu
kāryā
katʰaṃcana
/
Halfverse: c
vivarjanaṃ
hy
akāryāṇām
etat
satpuruṣavratam
vivarjanaṃ
hy
akāryāṇām
etat
sat-puruṣa-vratam
/15/
Verse: 16
Halfverse: a
mitʰyābʰigr̥dʰno
hi
naraḥ
pāpātmā
moham
āstʰitaḥ
mitʰyā
_abʰigr̥dʰno
hi
naraḥ
pāpa
_ātmā
moham
āstʰitaḥ
/
Halfverse: c
ayaśaḥ
prāpnuyād
gʰoraṃ
sumahat
prāpnuyād
bʰayam
ayaśaḥ
prāpnuyāt
gʰoraṃ
su-mahat
prāpnuyāt
bʰayam
/16/
Verse: 17
Halfverse: a
mā
sūtaputra
hr̥ṣyasva
mādya
tyakṣyasi
jīvitam
mā
sūta-putra
hr̥ṣyasva
mā
_adya
tyakṣyasi
jīvitam
/
Halfverse: c
durlabʰām
abʰimanvāno
māṃ
vīrair
abʰirakṣitām
durlabʰām
abʰimanvānas
māṃ
vīrair
abʰirakṣitām
/17/
Verse: 18
Halfverse: a
na
cāpy
ahaṃ
tvayā
śakyā
gandʰarvāḥ
patayo
mama
na
ca
_apy
ahaṃ
tvayā
śakyā
gandʰarvāḥ
patayo
mama
/
Halfverse: c
te
tvāṃ
nihanyuḥ
kupitāḥ
sādʰvalaṃ
mā
vyanīnaśaḥ
te
tvāṃ
nihanyuḥ
kupitāḥ
sādʰvalaṃ
mā
vyanīnaśaḥ
/18/
Verse: 19
Halfverse: a
aśakyarūpaiḥ
puruṣair
adʰvānaṃ
gantum
iccʰasi
aśakya-rūpaiḥ
puruṣair
adʰvānaṃ
gantum
iccʰasi
/
Halfverse: c
yatʰā
niścetano
bālaḥ
kūlastʰaḥ
kūlam
uttaram
yatʰā
niścetano
bālaḥ
kūla-stʰaḥ
kūlam
uttaram
/
Halfverse: e
tartum
iccʰati
mandātmā
tatʰā
tvaṃ
kartum
iccʰasi
tartum
iccʰati
manda
_ātmā
tatʰā
tvaṃ
kartum
iccʰasi
/19/
ՙ
Verse: 20
Halfverse: a
antar
mahīṃ
vā
yadi
vordʰvam
utpateḥ
;
samudrapāraṃ
yadi
vā
pradʰāvasi
antar
mahīṃ
vā
yadi
vā
_ūrdʰvam
utpateḥ
samudra-pāraṃ
yadi
vā
pradʰāvasi
/
Halfverse: c
tatʰāpi
teṣāṃ
na
vimokṣam
arhasi
;
pramātʰino
deva
sutā
hi
me
varāḥ
tatʰā
_api
teṣāṃ
na
vimokṣam
arhasi
pramātʰino
deva
sutā
hi
me
varāḥ
/20/
20
Verse: 21
Halfverse: a
tvaṃ
kālarātrīm
iva
kaś
cid
āturaḥ
;
kiṃ
māṃ
dr̥ḍʰaṃ
rārtʰayase
'dya
kīcaka
tvaṃ
kāla-rātrīm
iva
kaścit
āturaḥ
kiṃ
māṃ
dr̥ḍʰaṃ
rārtʰayase
_adya
kīcaka
/
Halfverse: c
kiṃ
mātur
aṅke
śayito
yatʰā
śiśuś
;
candraṃ
jigʰr̥kṣur
iva
manyase
hi
mām
kiṃ
mātur
aṅke
śayito
yatʰā
śiśuś
candraṃ
jigʰr̥kṣur
iva
manyase
hi
mām
/21/
(E)21ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.