TITUS
Mahabharata
Part No. 609
Previous part

Chapter: 13 
Adhyāya 13


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
vasamāneṣu pārtʰeṣu   matsyasya nagare tadā
   
vasamāneṣu pārtʰeṣu   matsyasya nagare tadā /
Halfverse: c    
mahāratʰeṣu cʰanneṣu   māsā daśasamatyayuḥ
   
mahā-ratʰeṣu cʰanneṣu   māsā daśa-samatyayuḥ /1/

Verse: 2 
Halfverse: a    
yājñasenī sudeṣṇāṃ tu   śuśrūṣantī viśāṃ pate
   
yājñasenī sudeṣṇāṃ tu   śuśrūṣantī viśāṃ pate /
Halfverse: c    
avasat paricārārhā   suduḥkʰaṃ janamejaya
   
avasat paricāra_arhā   su-duḥkʰaṃ janamejaya /2/

Verse: 3 
Halfverse: a    
tatʰā carantīṃ pāñcālīṃ   sudeṣṇāyā niveśane
   
tatʰā carantīṃ pāñcālīṃ   sudeṣṇāyā niveśane /
Halfverse: c    
senāpatir virāṭasya   dadarśa jalajānanām
   
senā-patir virāṭasya   dadarśa jalaja_ananām /3/

Verse: 4 
Halfverse: a    
tāṃ dr̥ṣṭvā devagarbʰābʰāṃ   carantīṃ devatām iva
   
tāṃ dr̥ṣṭvā deva-garbʰa_ābʰāṃ   carantīṃ devatām iva /
Halfverse: c    
kīcakaḥ kāmayām āsa   kāmabāṇaprapīḍitaḥ
   
kīcakaḥ kāmayāmāsa   kāma-bāṇa-prapīḍitaḥ /4/

Verse: 5 
Halfverse: a    
sa tu kāmāgnisaṃtaptaḥ   sudeṣṇām abʰigamya vai
   
sa tu kāma_agni-saṃtaptaḥ   sudeṣṇām abʰigamya vai /
Halfverse: c    
prahasann iva senā nīr   idaṃ vacanam abravīt
   
prahasann iva senānīr   idaṃ vacanam abravīt /5/


Verse: 6 
Halfverse: a    
neyaṃ purā jātu mayeha dr̥ṣṭā; rājño virāṭasya niveśane śubʰā
   
na_iyaṃ purā jātu mayā_iha dr̥ṣṭā   rājño virāṭasya niveśane śubʰā / q
Halfverse: c    
rūpeṇa conmādayatīva māṃ bʰr̥śaṃ; gandʰena jātā madireva bʰāminī
   
rūpeṇa ca_unmādayati_iva māṃ bʰr̥śaṃ   gandʰena jātā madirā_iva bʰāminī /6/

Verse: 7 
Halfverse: a    
devarūpā hr̥dayaṃgamā śubʰe; ācakṣva me ca kutaś ca śobʰanā
   
deva-rūpā hr̥dayaṃ-gamā śubʰe   ācakṣva me ca kutaś ca śobʰanā /
Halfverse: c    
cittaṃ hi nirmatʰya karoti māṃ vaśe; na cānyad atrauṣadʰam adya me matam
   
cittaṃ hi nirmatʰya karoti māṃ vaśe   na ca_anyat atra_auṣadʰam adya me matam /7/

Verse: 8 
Halfverse: a    
aho taveyaṃ paricārikā śubʰā; pratyagra rūpā pratibʰāti mām iyam
   
aho tava_iyaṃ paricārikā śubʰā   pratyagra rūpā pratibʰāti mām iyam /
Halfverse: c    
ayuktarūpaṃ hi karoti karma te; praśāstu māṃ yac ca mamāsti kiṃ cana
   
ayukta-rūpaṃ hi karoti karma te   praśāstu māṃ yac ca mama_asti kiṃcana /8/

Verse: 9 
Halfverse: a    
prabʰūtanāgāśvaratʰaṃ mahādʰanaṃ; samr̥ddʰi yuktaṃ bahu pānabʰojanam
   
prabʰūta-nāga_aśva-ratʰaṃ mahā-dʰanaṃ   samr̥ddʰi yuktaṃ bahu pāna-bʰojanam /
Halfverse: c    
manoharaṃ kāñcanacitrabʰūṣaṇaṃ; gr̥haṃ mahac cʰobʰayatām iyaṃ mama
   
manoharaṃ kāñcana-citra-bʰūṣaṇaṃ   gr̥haṃ mahat śobʰayatām iyaṃ mama /9/

Verse: 10 
Halfverse: a    
tataḥ sudeṣṇām anumantrya kīcakas; tataḥ samabʰetya narādʰipātma jām
   
tataḥ sudeṣṇām anumantrya kīcakas   tataḥ samabʰetya nara_adʰipa_ātma jām /
Halfverse: c    
uvāca kr̥ṣṇām abʰisāntvayaṃs tadā; mr̥gendra kanyām iva jambuko vane
   
uvāca kr̥ṣṇām abʰisāntvayaṃs tadā   mr̥ga_indra kanyām iva jambukas vane /10/ 10

Verse: 11 
Halfverse: a    
idaṃ ca rūpaṃ pratʰamaṃ ca te vayo; nirartʰakaṃ kevalam adya bʰāmini
   
idaṃ ca rūpaṃ pratʰamaṃ ca te vayo   nirartʰakaṃ kevalam adya bʰāmini /
Halfverse: c    
adʰāryamāṇā srag ivottamā yatʰā; na śobʰase sundari śobʰanā satī
   
adʰāryamāṇā srag iva_uttamā yatʰā   na śobʰase sundari śobʰanā satī /11/

Verse: 12 
Halfverse: a    
tyajāmi dārān mama ye purātanā; bʰavantu dāsyas tava cāruhāsini
   
tyajāmi dārān mama ye purātanā   bʰavantu dāsyas tava cāru-hāsini /
Halfverse: c    
ahaṃ ca te sundari dāsavat stʰitaḥ; sadā bʰaviṣye vaśagovarānane
   
ahaṃ ca te sundari dāsavat stʰitaḥ   sadā bʰaviṣye vaśa-gas-vara_anane /12/


Verse: 13 
{Draupady uvāca}
Halfverse: a    
aprārtʰanīyām iha māṃ   sūtaputrābʰimanyase
   
aprārtʰanīyām iha māṃ   sūta-putra_abʰimanyase /
Halfverse: c    
vihīnavarṇāṃ sairandʰrīṃ   bībʰatsāṃ keśakārikām
   
vihīna-varṇāṃ sairandʰrīṃ   bībʰatsāṃ keśa-kārikām /

Verse: 14 
Halfverse: a    
paradārāsmi bʰadraṃ te   na yuktaṃ tvayi sāmpratam
   
para-dārā_asmi bʰadraṃ te   na yuktaṃ tvayi sāmpratam /14/
Halfverse: c    
dayitāḥ prāṇināṃ dārā   dʰarmaṃ samanucintaya
   
dayitāḥ prāṇināṃ dārā   dʰarmaṃ samanucintaya /14/

Verse: 15 
Halfverse: a    
parapāre na te buddʰir   jātu kāryā katʰaṃ cana
   
para-pāre na te buddʰir   jātu kāryā katʰaṃcana /
Halfverse: c    
vivarjanaṃ hy akāryāṇām   etat satpuruṣavratam
   
vivarjanaṃ hy akāryāṇām   etat sat-puruṣa-vratam /15/

Verse: 16 
Halfverse: a    
mitʰyābʰigr̥dʰno hi naraḥ   pāpātmā moham āstʰitaḥ
   
mitʰyā_abʰigr̥dʰno hi naraḥ   pāpa_ātmā moham āstʰitaḥ /
Halfverse: c    
ayaśaḥ prāpnuyād gʰoraṃ   sumahat prāpnuyād bʰayam
   
ayaśaḥ prāpnuyāt gʰoraṃ   su-mahat prāpnuyāt bʰayam /16/

Verse: 17 
Halfverse: a    
sūtaputra hr̥ṣyasva   mādya tyakṣyasi jīvitam
   
sūta-putra hr̥ṣyasva   _adya tyakṣyasi jīvitam /
Halfverse: c    
durlabʰām abʰimanvāno   māṃ vīrair abʰirakṣitām
   
durlabʰām abʰimanvānas   māṃ vīrair abʰirakṣitām /17/

Verse: 18 
Halfverse: a    
na cāpy ahaṃ tvayā śakyā   gandʰarvāḥ patayo mama
   
na ca_apy ahaṃ tvayā śakyā   gandʰarvāḥ patayo mama /
Halfverse: c    
te tvāṃ nihanyuḥ kupitāḥ   sādʰvalaṃ vyanīnaśaḥ
   
te tvāṃ nihanyuḥ kupitāḥ   sādʰvalaṃ vyanīnaśaḥ /18/

Verse: 19 
Halfverse: a    
aśakyarūpaiḥ puruṣair   adʰvānaṃ gantum iccʰasi
   
aśakya-rūpaiḥ puruṣair   adʰvānaṃ gantum iccʰasi /
Halfverse: c    
yatʰā niścetano bālaḥ   kūlastʰaḥ kūlam uttaram
   
yatʰā niścetano bālaḥ   kūla-stʰaḥ kūlam uttaram /
Halfverse: e    
tartum iccʰati mandātmā   tatʰā tvaṃ kartum iccʰasi
   
tartum iccʰati manda_ātmā   tatʰā tvaṃ kartum iccʰasi /19/ ՙ


Verse: 20 
Halfverse: a    
antar mahīṃ yadi vordʰvam utpateḥ; samudrapāraṃ yadi pradʰāvasi
   
antar mahīṃ yadi _ūrdʰvam utpateḥ   samudra-pāraṃ yadi pradʰāvasi /
Halfverse: c    
tatʰāpi teṣāṃ na vimokṣam arhasi; pramātʰino deva sutā hi me varāḥ
   
tatʰā_api teṣāṃ na vimokṣam arhasi   pramātʰino deva sutā hi me varāḥ /20/ 20

Verse: 21 
Halfverse: a    
tvaṃ kālarātrīm iva kaś cid āturaḥ; kiṃ māṃ dr̥ḍʰaṃ rārtʰayase 'dya kīcaka
   
tvaṃ kāla-rātrīm iva kaścit āturaḥ   kiṃ māṃ dr̥ḍʰaṃ rārtʰayase_adya kīcaka /
Halfverse: c    
kiṃ mātur aṅke śayito yatʰā śiśuś; candraṃ jigʰr̥kṣur iva manyase hi mām
   
kiṃ mātur aṅke śayito yatʰā śiśuś   candraṃ jigʰr̥kṣur iva manyase hi mām /21/ (E)21ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.