TITUS
Mahabharata
Part No. 608
Chapter: 12
Adhyāya
12
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
evaṃ
matsyasya
nagare
vasantas
tatra
pāṇḍavāḥ
evaṃ
matsyasya
nagare
vasantas
tatra
pāṇḍavāḥ
/
Halfverse: c
ata
ūrdʰvaṃ
mahāvīryāḥ
kim
akurvanta
vai
dvija
ata\
ūrdʰvaṃ
mahā-vīryāḥ
kim
akurvanta
vai
dvija
/1/
ՙ
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
te
nyavasaṃs
tatra
praccʰannāḥ
kurunandanāḥ
evaṃ
te
nyavasaṃs
tatra
praccʰannāḥ
kuru-nandanāḥ
/
Halfverse: c
ārādʰayanto
rājānaṃ
yad
akurvanta
tac
cʰr̥ṇu
ārādʰayanto
rājānaṃ
yad
akurvanta
tat
śr̥ṇu
/2/
Verse: 3
Halfverse: a
yudʰiṣṭʰiraḥ
sabʰāstāraḥ
sabʰyānām
abʰavat
priyaḥ
yudʰiṣṭʰiraḥ
sabʰā
_āstāraḥ
sabʰyānām
abʰavat
priyaḥ
/
Halfverse: c
tatʰaiva
ca
virāṭasya
saputrasya
viśāṃ
pate
tatʰaiva
ca
virāṭasya
sa-putrasya
viśāṃ
pate
/3/
Verse: 4
Halfverse: a
sa
hy
akṣahr̥dayajñas
tān
krīḍayām
āsa
pāṇḍavaḥ
sa
hy
akṣa-hr̥daya-jñas
tān
krīḍayāmāsa
pāṇḍavaḥ
/
Halfverse: c
akṣavatyāṃ
yatʰākāmaṃ
sūtrabaddʰān
iva
dvijān
akṣavatyāṃ
yatʰā-kāmaṃ
sūtra-baddʰān
iva
dvijān
/4/
Verse: 5
Halfverse: a
ajñātaṃ
ca
virāṭasya
vijitya
vasu
dʰarmarāj
ajñātaṃ
ca
virāṭasya
vijitya
vasu
dʰarma-rāj
/
Halfverse: c
bʰrātr̥bʰyaḥ
puruṣavyāgʰro
yatʰārhaṃ
sma
prayaccʰati
bʰrātr̥bʰyaḥ
puruṣa-vyāgʰras
yatʰā
_arhaṃ
sma
prayaccʰati
/5/
Verse: 6
Halfverse: a
bʰīmaseno
'pi
māṃsāni
bʰakṣyāṇi
vividʰāni
ca
bʰīmaseno
_api
māṃsāni
bʰakṣyāṇi
vividʰāni
ca
/
Halfverse: c
ati
sr̥ṣṭāni
matsyena
vikrīṇāti
yudʰiṣṭʰire
ati
sr̥ṣṭāni
matsyena
vikrīṇāti
yudʰiṣṭʰire
/6/
Verse: 7
Halfverse: a
vāsāṃsi
parijīrṇāni
labdʰāny
antaḥpure
'rjunaḥ
vāsāṃsi
parijīrṇāni
labdʰāny
antaḥpure
_arjunaḥ
/
Halfverse: c
vikrīṇānaś
ca
sarvebʰyaḥ
pāṇḍavebʰyaḥ
prayaccʰati
vikrīṇānaś
ca
sarvebʰyaḥ
pāṇḍavebʰyaḥ
prayaccʰati
/7/
Verse: 8
Halfverse: a
sahadevo
'pi
gopānāṃ
veṣam
āstʰāya
pāṇḍavaḥ
sahadevo
_api
gopānāṃ
veṣam
āstʰāya
pāṇḍavaḥ
/
Halfverse: c
dadʰi
kṣīraṃ
gʰr̥taṃ
caiva
pāṇḍavebʰyaḥ
prayaccʰati
dadʰi
kṣīraṃ
gʰr̥taṃ
caiva
pāṇḍavebʰyaḥ
prayaccʰati
/8/
Verse: 9
Halfverse: a
nakulo
'pi
dʰanaṃ
labdʰvā
kr̥te
karmaṇi
vājinām
nakulo
_api
dʰanaṃ
labdʰvā
kr̥te
karmaṇi
vājinām
/
Halfverse: c
tuṣṭe
tasmin
narapatau
pāṇḍavebʰyaḥ
prayaccʰati
tuṣṭe
tasmin
nara-patau
pāṇḍavebʰyaḥ
prayaccʰati
/9/
Verse: 10
Halfverse: a
kr̥ṣṇāpi
sarvān
bʰrātr̥̄ṃs
tān
nirīkṣantī
tapasvinī
kr̥ṣṇā
_api
sarvān
bʰrātr̥̄ṃs
tān
nirīkṣantī
tapasvinī
/
Halfverse: c
yatʰā
punar
avijñātā
tatʰā
carati
bʰāminī
yatʰā
punar
avijñātā
tatʰā
carati
bʰāminī
/10/
10
Verse: 11
Halfverse: a
evaṃ
saṃpādayantas
te
tatʰānyonyaṃ
mahāratʰāḥ
evaṃ
saṃpādayantas
te
tatʰā
_anyonyaṃ
mahā-ratʰāḥ
/
Halfverse: c
prekṣamāṇās
tadā
kr̥ṣṇām
ūṣuś
cʰannā
narādʰipa
prekṣamāṇās
tadā
kr̥ṣṇām
ūṣus
cʰannā
nara
_adʰipa
/11/
Verse: 12
Halfverse: a
atʰa
māse
caturtʰe
tu
brahmaṇaḥ
sumahotsavaḥ
atʰa
māse
caturtʰe
tu
brahmaṇaḥ
su-mahā
_utsavaḥ
/
Halfverse: c
āsīt
samr̥ddʰo
matsyeṣu
puruṣāṇāṃ
susaṃmataḥ
āsīt
samr̥ddʰas
matsyeṣu
puruṣāṇāṃ
su-saṃmataḥ
/12/
Verse: 13
Halfverse: a
tatra
mallāḥ
samāpetur
digbʰyo
rājan
sahasraśaḥ
{!}
tatra
mallāḥ
samāpetur
digbʰyo
rājan
sahasraśaḥ
/
{!}
Halfverse: c
mahākāyā
mahāvīryāḥ
kālakʰañjā
ivāsurāḥ
mahā-kāyā
mahā-vīryāḥ
kālakʰañjā\
iva
_asurāḥ
/13/
ՙ
Verse: 14
Halfverse: a
vīryonnaddʰā
balodagrā
rājñā
samabʰipūjitāḥ
vīrya
_unnaddʰā
bala
_udagrā
rājñā
samabʰipūjitāḥ
/
Halfverse: c
sinha
skandʰakaṭi
grīvāḥ
svavadātā
manasvinaḥ
sinha
skandʰa-kaṭi
grīvāḥ
svavadātā
manasvinaḥ
/
Halfverse: e
asakr̥l
labdʰalakṣās
te
raṅge
pārtʰiva
saṃnidʰau
asakr̥l
labdʰa-lakṣās
te
raṅge
pārtʰiva
saṃnidʰau
/14/
Verse: 15
Halfverse: a
teṣām
eko
mahān
āsīt
sarvamallān
samāhvayat
teṣām
ekas
mahān
āsīt
sarva-mallān
samāhvayat
/
Halfverse: c
āvalgamānaṃ
taṃ
raṅge
nopatiṣṭʰati
kaś
cana
āvalgamānaṃ
taṃ
raṅge
na
_upatiṣṭʰati
kaścana
/15/
Verse: 16
Halfverse: a
yadā
sarve
vimanasas
te
mallā
hatacetasaḥ
yadā
sarve
vimanasas
te
mallā
hata-cetasaḥ
/
Halfverse: c
atʰa
sūdena
taṃ
mallaṃ
yodʰayām
āsa
matsyarāj
atʰa
sūdena
taṃ
mallaṃ
yodʰayāmāsa
matsya-rāj
/16/
Verse: 17
Halfverse: a
codyamānas
tato
bʰīmo
duḥkʰenaivākaron
matim
codyamānas
tato
bʰīmo
duḥkʰena
_eva
_akarot
matim
/
Halfverse: c
na
hi
śaknoti
vivr̥te
pratyākʰyātuṃ
narādʰipam
na
hi
śaknoti
vivr̥te
pratyākʰyātuṃ
nara
_adʰipam
/17/
Verse: 18
Halfverse: a
tataḥ
sa
puruṣavyāgʰraḥ
śārdūlaśitʰilaṃ
caran
tataḥ
sa
puruṣa-vyāgʰraḥ
śārdūla-śitʰilaṃ
caran
/
Halfverse: c
praviveśa
mahāraṅgaṃ
virāṭam
abʰiharṣayan
praviveśa
mahā-raṅgaṃ
virāṭam
abʰiharṣayan
/18/
Verse: 19
Halfverse: a
babandʰa
kakṣyāṃ
kaunteyas
tatastaṃ
harṣayañ
janam
babandʰa
kakṣyāṃ
kaunteyas
tatastaṃ
harṣayan
janam
/
Halfverse: c
tatas
taṃ
vr̥tra
saṃkāśaṃ
bʰīmo
mallaṃ
samāhvayat
tatas
taṃ
vr̥tra
saṃkāśaṃ
bʰīmas
mallaṃ
samāhvayat
/19/
Verse: 20
Halfverse: a
tāv
ubʰau
sumahotsāhāv
ubʰau
tīvraparākramau
tāv
ubʰau
su-mahā
_utsāhāv
ubʰau
tīvra-parākramau
/
Halfverse: c
mattāv
iva
mahākāyau
vāraṇau
ṣaṣṭihāyanau
mattāv
iva
mahā-kāyau
vāraṇau
ṣaṣṭi-hāyanau
/20/
20
Verse: 21
Halfverse: a
cakarṣa
dorbʰyām
utpāṭya
bʰīmo
mallam
amitrahā
cakarṣa
dorbʰyām
utpāṭya
bʰīmas
mallam
amitrahā
/
Halfverse: c
vinadantam
abʰikrośañ
śārdūla
iva
vāraṇam
vinadantam
abʰikrośan
śārdūla\
iva
vāraṇam
/21/
ՙ
Verse: 22
Halfverse: a
tam
udyamya
mahābāhur
bʰrāmayām
āsa
vīryavān
tam
udyamya
mahā-bāhur
bʰrāmayāmāsa
vīryavān
/
Halfverse: c
tato
mallāś
ca
matsyāś
ca
vismayaṃ
cakrire
param
tato
mallāś
ca
matsyāś
ca
vismayaṃ
cakrire
param
/22/
Verse: 23
Halfverse: a
bʰrāmayitvā
śataguṇaṃ
gatasattvam
acetanam
bʰrāmayitvā
śata-guṇaṃ
gata-sattvam
acetanam
/
Halfverse: c
pratyāpiṃṣan
mahābāhur
mallaṃ
bʰuvi
vr̥kodaraḥ
pratyāpiṃṣat
mahā-bāhur
mallaṃ
bʰuvi
vr̥ka
_udaraḥ
/23/
Verse: 24
Halfverse: a
tasmin
vinihate
malle
jīmūte
lokaviśrute
tasmin
vinihate
malle
jīmūte
loka-viśrute
/
Halfverse: c
virāṭaḥ
paramaṃ
harṣam
agaccʰad
bāndʰavaiḥ
saha
virāṭaḥ
paramaṃ
harṣam
agaccʰat
bāndʰavaiḥ
saha
/24/
Verse: 25
Halfverse: a
saṃharṣāt
pradadau
vittaṃ
bahu
rājā
mahāmanaḥ
saṃharṣāt
pradadau
vittaṃ
bahu
rājā
mahā-manaḥ
/
Halfverse: c
ballavāya
mahāraṅge
yatʰā
vaiśravaṇas
tatʰā
ballavāya
mahā-raṅge
yatʰā
vaiśravaṇas
tatʰā
/25/
Verse: 26
Halfverse: a
evaṃ
sa
subahūn
mallān
puruṣāṃś
ca
mahābalān
evaṃ
sa
su-bahūn
mallān
puruṣāṃś
ca
mahā-balān
/
Halfverse: c
vinigʰnan
matsyarājasya
prītim
āvahad
uttamām
vinigʰnan
matsya-rājasya
prītim
āvahat
uttamām
/26/
Verse: 27
Halfverse: a
yadāsya
tulyaḥ
puruṣo
na
kaś
cit
tatra
vidyate
yadā
_asya
tulyaḥ
puruṣas
na
kaścit
tatra
vidyate
/
Halfverse: c
tato
vyāgʰraiś
ca
siṃhaiś
ca
dviradaiś
cāpy
ayodʰayat
tato
vyāgʰraiś
ca
siṃhaiś
ca
dviradaiś
ca
_apy
ayodʰayat
/27/
Verse: 28
Halfverse: a
punar
antaḥpura
gataḥ
strīṇāṃ
madʰye
vr̥kodaraḥ
punar
antaḥpura
gataḥ
strīṇāṃ
madʰye
vr̥kodaraḥ
/
ՙ
Halfverse: c
yodʰyate
sma
virāṭeṇa
siṃhair
mattair
mahābalaiḥ
yodʰyate
sma
virāṭeṇa
siṃhair
mattair
mahā-balaiḥ
/28/
Verse: 29
Halfverse: a
bībʰatsur
api
gītena
sunr̥ttena
ca
pāṇḍavaḥ
bībʰatsur
api
gītena
su-nr̥ttena
ca
pāṇḍavaḥ
/
Halfverse: c
virāṭaṃ
toṣayām
āsa
sarvāś
cāntaḥpura
striyaḥ
virāṭaṃ
toṣayāmāsa
sarvāś
ca
_antaḥpura
striyaḥ
/29/
Verse: 30
Halfverse: a
aśvair
vinītair
javanais
tatra
tatra
samāgataiḥ
aśvair
vinītair
javanais
tatra
tatra
samāgataiḥ
/
Halfverse: c
toṣayām
āsa
nakulo
rājānaṃ
rājasattama
toṣayāmāsa
nakulo
rājānaṃ
rāja-sattama
/30/
30
Verse: 31
Halfverse: a
tasmai
pradeyaṃ
prāyaccʰat
prīto
rājā
dʰanaṃ
bahu
tasmai
pradeyaṃ
prāyaccʰat
prīto
rājā
dʰanaṃ
bahu
/
Halfverse: c
vinītān
vr̥ṣabʰān
dr̥ṣṭvā
sahadevasya
cābʰibʰo
vinītān
vr̥ṣabʰān
dr̥ṣṭvā
sahadevasya
ca
_abʰibʰo
/31/
Verse: 32
Halfverse: a
evaṃ
te
nyavasaṃs
tatra
praccʰannāḥ
puruṣarṣabʰāḥ
evaṃ
te
nyavasaṃs
tatra
praccʰannāḥ
puruṣa-rṣabʰāḥ
/
Halfverse: c
karmāṇi
tasya
kurvāṇā
virāṭa
nr̥pates
tadā
karmāṇi
tasya
kurvāṇā
virāṭa
nr̥pates
tadā
/32/
(E)32
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.