TITUS
Mahabharata
Part No. 608
Previous part

Chapter: 12 
Adhyāya 12


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
evaṃ matsyasya nagare   vasantas tatra pāṇḍavāḥ
   
evaṃ matsyasya nagare   vasantas tatra pāṇḍavāḥ /
Halfverse: c    
ata ūrdʰvaṃ mahāvīryāḥ   kim akurvanta vai dvija
   
ata\ ūrdʰvaṃ mahā-vīryāḥ   kim akurvanta vai dvija /1/ ՙ

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ te nyavasaṃs tatra   praccʰannāḥ kurunandanāḥ
   
evaṃ te nyavasaṃs tatra   praccʰannāḥ kuru-nandanāḥ /
Halfverse: c    
ārādʰayanto rājānaṃ   yad akurvanta tac cʰr̥ṇu
   
ārādʰayanto rājānaṃ   yad akurvanta tat śr̥ṇu /2/

Verse: 3 
Halfverse: a    
yudʰiṣṭʰiraḥ sabʰāstāraḥ   sabʰyānām abʰavat priyaḥ
   
yudʰiṣṭʰiraḥ sabʰā_āstāraḥ   sabʰyānām abʰavat priyaḥ /
Halfverse: c    
tatʰaiva ca virāṭasya   saputrasya viśāṃ pate
   
tatʰaiva ca virāṭasya   sa-putrasya viśāṃ pate /3/

Verse: 4 
Halfverse: a    
sa hy akṣahr̥dayajñas tān   krīḍayām āsa pāṇḍavaḥ
   
sa hy akṣa-hr̥daya-jñas tān   krīḍayāmāsa pāṇḍavaḥ /
Halfverse: c    
akṣavatyāṃ yatʰākāmaṃ   sūtrabaddʰān iva dvijān
   
akṣavatyāṃ yatʰā-kāmaṃ   sūtra-baddʰān iva dvijān /4/

Verse: 5 
Halfverse: a    
ajñātaṃ ca virāṭasya   vijitya vasu dʰarmarāj
   
ajñātaṃ ca virāṭasya   vijitya vasu dʰarma-rāj /
Halfverse: c    
bʰrātr̥bʰyaḥ puruṣavyāgʰro   yatʰārhaṃ sma prayaccʰati
   
bʰrātr̥bʰyaḥ puruṣa-vyāgʰras   yatʰā_arhaṃ sma prayaccʰati /5/

Verse: 6 
Halfverse: a    
bʰīmaseno 'pi māṃsāni   bʰakṣyāṇi vividʰāni ca
   
bʰīmaseno_api māṃsāni   bʰakṣyāṇi vividʰāni ca /
Halfverse: c    
ati sr̥ṣṭāni matsyena   vikrīṇāti yudʰiṣṭʰire
   
ati sr̥ṣṭāni matsyena   vikrīṇāti yudʰiṣṭʰire /6/

Verse: 7 
Halfverse: a    
vāsāṃsi parijīrṇāni   labdʰāny antaḥpure 'rjunaḥ
   
vāsāṃsi parijīrṇāni   labdʰāny antaḥpure_arjunaḥ /
Halfverse: c    
vikrīṇānaś ca sarvebʰyaḥ   pāṇḍavebʰyaḥ prayaccʰati
   
vikrīṇānaś ca sarvebʰyaḥ   pāṇḍavebʰyaḥ prayaccʰati /7/

Verse: 8 
Halfverse: a    
sahadevo 'pi gopānāṃ   veṣam āstʰāya pāṇḍavaḥ
   
sahadevo_api gopānāṃ   veṣam āstʰāya pāṇḍavaḥ /
Halfverse: c    
dadʰi kṣīraṃ gʰr̥taṃ caiva   pāṇḍavebʰyaḥ prayaccʰati
   
dadʰi kṣīraṃ gʰr̥taṃ caiva   pāṇḍavebʰyaḥ prayaccʰati /8/

Verse: 9 
Halfverse: a    
nakulo 'pi dʰanaṃ labdʰvā   kr̥te karmaṇi vājinām
   
nakulo_api dʰanaṃ labdʰvā   kr̥te karmaṇi vājinām /
Halfverse: c    
tuṣṭe tasmin narapatau   pāṇḍavebʰyaḥ prayaccʰati
   
tuṣṭe tasmin nara-patau   pāṇḍavebʰyaḥ prayaccʰati /9/

Verse: 10 
Halfverse: a    
kr̥ṣṇāpi sarvān bʰrātr̥̄ṃs tān   nirīkṣantī tapasvinī
   
kr̥ṣṇā_api sarvān bʰrātr̥̄ṃs tān   nirīkṣantī tapasvinī /
Halfverse: c    
yatʰā punar avijñātā   tatʰā carati bʰāminī
   
yatʰā punar avijñātā   tatʰā carati bʰāminī /10/ 10

Verse: 11 
Halfverse: a    
evaṃ saṃpādayantas te   tatʰānyonyaṃ mahāratʰāḥ
   
evaṃ saṃpādayantas te   tatʰā_anyonyaṃ mahā-ratʰāḥ /
Halfverse: c    
prekṣamāṇās tadā kr̥ṣṇām   ūṣuś cʰannā narādʰipa
   
prekṣamāṇās tadā kr̥ṣṇām   ūṣus cʰannā nara_adʰipa /11/

Verse: 12 
Halfverse: a    
atʰa māse caturtʰe tu   brahmaṇaḥ sumahotsavaḥ
   
atʰa māse caturtʰe tu   brahmaṇaḥ su-mahā_utsavaḥ /
Halfverse: c    
āsīt samr̥ddʰo matsyeṣu   puruṣāṇāṃ susaṃmataḥ
   
āsīt samr̥ddʰas matsyeṣu   puruṣāṇāṃ su-saṃmataḥ /12/

Verse: 13 
Halfverse: a    
tatra mallāḥ samāpetur   digbʰyo rājan sahasraśaḥ {!}
   
tatra mallāḥ samāpetur   digbʰyo rājan sahasraśaḥ / {!}
Halfverse: c    
mahākāyā mahāvīryāḥ   kālakʰañjā ivāsurāḥ
   
mahā-kāyā mahā-vīryāḥ   kālakʰañjā\ iva_asurāḥ /13/ ՙ

Verse: 14 
Halfverse: a    
vīryonnaddʰā balodagrā   rājñā samabʰipūjitāḥ
   
vīrya_unnaddʰā bala_udagrā   rājñā samabʰipūjitāḥ /
Halfverse: c    
sinha skandʰakaṭi grīvāḥ   svavadātā manasvinaḥ
   
sinha skandʰa-kaṭi grīvāḥ   svavadātā manasvinaḥ /
Halfverse: e    
asakr̥l labdʰalakṣās te   raṅge pārtʰiva saṃnidʰau
   
asakr̥l labdʰa-lakṣās te   raṅge pārtʰiva saṃnidʰau /14/

Verse: 15 
Halfverse: a    
teṣām eko mahān āsīt   sarvamallān samāhvayat
   
teṣām ekas mahān āsīt   sarva-mallān samāhvayat /
Halfverse: c    
āvalgamānaṃ taṃ raṅge   nopatiṣṭʰati kaś cana
   
āvalgamānaṃ taṃ raṅge   na_upatiṣṭʰati kaścana /15/

Verse: 16 
Halfverse: a    
yadā sarve vimanasas   te mallā hatacetasaḥ
   
yadā sarve vimanasas   te mallā hata-cetasaḥ /
Halfverse: c    
atʰa sūdena taṃ mallaṃ   yodʰayām āsa matsyarāj
   
atʰa sūdena taṃ mallaṃ   yodʰayāmāsa matsya-rāj /16/

Verse: 17 
Halfverse: a    
codyamānas tato bʰīmo   duḥkʰenaivākaron matim
   
codyamānas tato bʰīmo   duḥkʰena_eva_akarot matim /
Halfverse: c    
na hi śaknoti vivr̥te   pratyākʰyātuṃ narādʰipam
   
na hi śaknoti vivr̥te   pratyākʰyātuṃ nara_adʰipam /17/

Verse: 18 
Halfverse: a    
tataḥ sa puruṣavyāgʰraḥ   śārdūlaśitʰilaṃ caran
   
tataḥ sa puruṣa-vyāgʰraḥ   śārdūla-śitʰilaṃ caran /
Halfverse: c    
praviveśa mahāraṅgaṃ   virāṭam abʰiharṣayan
   
praviveśa mahā-raṅgaṃ   virāṭam abʰiharṣayan /18/

Verse: 19 
Halfverse: a    
babandʰa kakṣyāṃ kaunteyas   tatastaṃ harṣayañ janam
   
babandʰa kakṣyāṃ kaunteyas   tatastaṃ harṣayan janam /
Halfverse: c    
tatas taṃ vr̥tra saṃkāśaṃ   bʰīmo mallaṃ samāhvayat
   
tatas taṃ vr̥tra saṃkāśaṃ   bʰīmas mallaṃ samāhvayat /19/

Verse: 20 
Halfverse: a    
tāv ubʰau sumahotsāhāv   ubʰau tīvraparākramau
   
tāv ubʰau su-mahā_utsāhāv   ubʰau tīvra-parākramau /
Halfverse: c    
mattāv iva mahākāyau   vāraṇau ṣaṣṭihāyanau
   
mattāv iva mahā-kāyau   vāraṇau ṣaṣṭi-hāyanau /20/ 20

Verse: 21 
Halfverse: a    
cakarṣa dorbʰyām utpāṭya   bʰīmo mallam amitrahā
   
cakarṣa dorbʰyām utpāṭya   bʰīmas mallam amitrahā /
Halfverse: c    
vinadantam abʰikrośañ   śārdūla iva vāraṇam
   
vinadantam abʰikrośan   śārdūla\ iva vāraṇam /21/ ՙ

Verse: 22 
Halfverse: a    
tam udyamya mahābāhur   bʰrāmayām āsa vīryavān
   
tam udyamya mahā-bāhur   bʰrāmayāmāsa vīryavān /
Halfverse: c    
tato mallāś ca matsyāś ca   vismayaṃ cakrire param
   
tato mallāś ca matsyāś ca   vismayaṃ cakrire param /22/

Verse: 23 
Halfverse: a    
bʰrāmayitvā śataguṇaṃ   gatasattvam acetanam
   
bʰrāmayitvā śata-guṇaṃ   gata-sattvam acetanam /
Halfverse: c    
pratyāpiṃṣan mahābāhur   mallaṃ bʰuvi vr̥kodaraḥ
   
pratyāpiṃṣat mahā-bāhur   mallaṃ bʰuvi vr̥ka_udaraḥ /23/

Verse: 24 
Halfverse: a    
tasmin vinihate malle   jīmūte lokaviśrute
   
tasmin vinihate malle   jīmūte loka-viśrute /
Halfverse: c    
virāṭaḥ paramaṃ harṣam   agaccʰad bāndʰavaiḥ saha
   
virāṭaḥ paramaṃ harṣam   agaccʰat bāndʰavaiḥ saha /24/

Verse: 25 
Halfverse: a    
saṃharṣāt pradadau vittaṃ   bahu rājā mahāmanaḥ
   
saṃharṣāt pradadau vittaṃ   bahu rājā mahā-manaḥ /
Halfverse: c    
ballavāya mahāraṅge   yatʰā vaiśravaṇas tatʰā
   
ballavāya mahā-raṅge   yatʰā vaiśravaṇas tatʰā /25/

Verse: 26 
Halfverse: a    
evaṃ sa subahūn mallān   puruṣāṃś ca mahābalān
   
evaṃ sa su-bahūn mallān   puruṣāṃś ca mahā-balān /
Halfverse: c    
vinigʰnan matsyarājasya   prītim āvahad uttamām
   
vinigʰnan matsya-rājasya   prītim āvahat uttamām /26/

Verse: 27 
Halfverse: a    
yadāsya tulyaḥ puruṣo   na kaś cit tatra vidyate
   
yadā_asya tulyaḥ puruṣas   na kaścit tatra vidyate /
Halfverse: c    
tato vyāgʰraiś ca siṃhaiś ca   dviradaiś cāpy ayodʰayat
   
tato vyāgʰraiś ca siṃhaiś ca   dviradaiś ca_apy ayodʰayat /27/

Verse: 28 
Halfverse: a    
punar antaḥpura gataḥ   strīṇāṃ madʰye vr̥kodaraḥ
   
punar antaḥpura gataḥ   strīṇāṃ madʰye vr̥kodaraḥ / ՙ
Halfverse: c    
yodʰyate sma virāṭeṇa   siṃhair mattair mahābalaiḥ
   
yodʰyate sma virāṭeṇa   siṃhair mattair mahā-balaiḥ /28/

Verse: 29 
Halfverse: a    
bībʰatsur api gītena   sunr̥ttena ca pāṇḍavaḥ
   
bībʰatsur api gītena   su-nr̥ttena ca pāṇḍavaḥ /
Halfverse: c    
virāṭaṃ toṣayām āsa   sarvāś cāntaḥpura striyaḥ
   
virāṭaṃ toṣayāmāsa   sarvāś ca_antaḥpura striyaḥ /29/

Verse: 30 
Halfverse: a    
aśvair vinītair javanais   tatra tatra samāgataiḥ
   
aśvair vinītair javanais   tatra tatra samāgataiḥ /
Halfverse: c    
toṣayām āsa nakulo   rājānaṃ rājasattama
   
toṣayāmāsa nakulo   rājānaṃ rāja-sattama /30/ 30

Verse: 31 
Halfverse: a    
tasmai pradeyaṃ prāyaccʰat   prīto rājā dʰanaṃ bahu
   
tasmai pradeyaṃ prāyaccʰat   prīto rājā dʰanaṃ bahu /
Halfverse: c    
vinītān vr̥ṣabʰān dr̥ṣṭvā   sahadevasya cābʰibʰo
   
vinītān vr̥ṣabʰān dr̥ṣṭvā   sahadevasya ca_abʰibʰo /31/

Verse: 32 
Halfverse: a    
evaṃ te nyavasaṃs tatra   praccʰannāḥ puruṣarṣabʰāḥ
   
evaṃ te nyavasaṃs tatra   praccʰannāḥ puruṣa-rṣabʰāḥ /
Halfverse: c    
karmāṇi tasya kurvāṇā   virāṭa nr̥pates tadā
   
karmāṇi tasya kurvāṇā   virāṭa nr̥pates tadā /32/ (E)32



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.