TITUS
Mahabharata
Part No. 607
Previous part

Chapter: 11 
Adhyāya 11


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰāparo 'dr̥śyata pāṇḍavaḥ prabʰur; virāṭa rājñas turagān samīkṣataḥ
   
atʰa_aparo_adr̥śyata pāṇḍavaḥ prabʰur   virāṭa rājñas turagān samīkṣataḥ /
Halfverse: c    
tam āpatantaṃ dadr̥śe pr̥tʰagjano; vimuktam abʰrād iva sūryamaṇḍalam
   
tam āpatantaṃ dadr̥śe pr̥tʰag-jano   vimuktam abʰrāt iva sūrya-maṇḍalam /1/

Verse: 2 
Halfverse: a    
sa vai hayān aikṣata tāṃs tatas tataḥ; samīkṣamāṇaṃ ca dadarśa matsyarāj
   
sa vai hayān aikṣata tāṃs tatas tataḥ   samīkṣamāṇaṃ ca dadarśa matsya-rāj /
Halfverse: c    
tato 'bravīt tān anugān amitrahā; kuto 'yam āyāti narāmara prabʰaḥ
   
tato_abravīt tān anugān amitra-hā   kuto_ayam āyāti nara_amara prabʰaḥ /2/

Verse: 3 
Halfverse: a    
ayaṃ hayān vīkṣati māmakān dr̥ḍʰaṃ; dʰruvaṃ hayajño bʰavitā vicakṣaṇaḥ
   
ayaṃ hayān vīkṣati māmakān dr̥ḍʰaṃ   dʰruvaṃ hayajño bʰavitā vicakṣaṇaḥ /
Halfverse: c    
praveśyatām eṣa samīpam āśu me; vibʰāti vīro hi yatʰāmaras tatʰā
   
praveśyatām eṣa samīpam āśu me   vibʰāti vīro hi yatʰā_amaras tatʰā /3/

Verse: 4 
Halfverse: a    
abʰyetya rājānam amitrahābravīj; jayo 'stu te pārtʰiva bʰadram astu te
   
abʰyetya rājānam amitrahā_abravīj   jayo_astu te pārtʰiva bʰadram astu te /
Halfverse: c    
hayeṣu yukto nr̥pa saṃmataḥ sadā; tavāśvasūto nipuṇo bʰavāmy aham
   
hayeṣu yukto nr̥pa saṃmataḥ sadā   tava_aśva-sūtas nipuṇo bʰavāmy aham /4/ ՙ

Verse: 5 
{Virāṭa uvāca}
Halfverse: a    
dadāmi yānāni dʰanaṃ niveśanaṃ; mamāśvasūto bʰavituṃ tvam arhasi
   
dadāmi yānāni dʰanaṃ niveśanaṃ   mama_aśva-sūtas bʰavituṃ tvam arhasi /
Halfverse: c    
kuto 'si kasyāsi katʰaṃ tvam āgataḥ; prabrūhi śilpaṃ tava vidyate ca yat
   
kuto_asi kasya_asi katʰaṃ tvam āgataḥ   prabrūhi śilpaṃ tava vidyate ca yat /5/


Verse: 6 
{Nakula uvāca}
Halfverse: a    
pañcānāṃ pāṇḍuputrāṇāṃ   jyeṣṭʰo rājā yudʰiṣṭʰiraḥ
   
pañcānāṃ pāṇḍu-putrāṇāṃ   jyeṣṭʰas rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
tenāham aśveṣu purā   prakr̥taḥ śatrukarśana
   
tena_aham aśveṣu purā   prakr̥taḥ śatru-karśana /6/

Verse: 7 
Halfverse: a    
aśvānāṃ prakr̥tiṃ vedmi   vinayaṃ cāpi sarvaśaḥ
   
aśvānāṃ prakr̥tiṃ vedmi   vinayaṃ ca_api sarvaśaḥ /
Halfverse: c    
duṣṭānāṃ pratipattiṃ ca   kr̥tsnaṃ caiva cikitsitam {!}
   
duṣṭānāṃ pratipattiṃ ca   kr̥tsnaṃ caiva cikitsitam /7/ {!}


Verse: 8 
Halfverse: a    
na kātaraṃ syān mama jātu vāhanaṃ; na me 'sti duṣṭā vaḍavā kuto hayāḥ
   
na kātaraṃ syāt mama jātu vāhanaṃ   na me_asti duṣṭā vaḍavā kuto hayāḥ /
Halfverse: c    
janas tu mām āha sa cāpi pāṇḍavo; yudʰiṣṭʰiro grantʰikam eva nāmataḥ
   
janas tu mām āha sa ca_api pāṇḍavo   yudʰiṣṭʰiro grantʰikam eva nāmataḥ /8/ ՙ

Verse: 9 
{Virāṭa uvāca}
Halfverse: a    
yad asti kiṃ cin mama vājivāhanaṃ; tad astu sarvaṃ tvadadʰīnam adya vai
   
yad asti kiṃcit mama vāji-vāhanaṃ   tad astu sarvaṃ tvat-adʰīnam adya vai /
Halfverse: c    
ye cāpi ke cin mama vājiyojakās; tvadāśrayāḥ sāratʰayaś ca santu me
   
ye ca_api kecit mama vāji-yojakās   tvat-āśrayāḥ sāratʰayaś ca santu me /9/

Verse: 10 
Halfverse: a    
idaṃ taveṣṭaṃ yadi vai suropama; bravīhi yat te prasamīkṣitaṃ vasu
   
idaṃ tava_iṣṭaṃ yadi vai sura_upama   bravīhi yat te prasamīkṣitaṃ vasu /
Halfverse: c    
na te 'nurūpaṃ hayakarma vidyate; prabʰāsi rājeva hi saṃmato mama
   
na te_anurūpaṃ haya-karma vidyate   prabʰāsi rājā_iva hi saṃmatas mama /10/ 10

Verse: 11 
Halfverse: a    
yudʰiṣṭʰirasyeva hi darśanena me; samaṃ tavedaṃ priya darśa darśanam
   
yudʰiṣṭʰirasya_iva hi darśanena me   samaṃ tava_idaṃ priya darśa darśanam /
Halfverse: c    
katʰaṃ tu bʰr̥tyaiḥ sa vinākr̥to vane; vasaty anindyo ramate ca pāṇḍavaḥ
   
katʰaṃ tu bʰr̥tyaiḥ sa vinā-kr̥tas vane   vasaty anindyo ramate ca pāṇḍavaḥ /11/

Verse: 12 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā sa gandʰarvavaropamo yuvā; virāṭa rājñā muditena pūjitaḥ
   
tatʰā sa gandʰarva-vara_upamas yuvā   virāṭa rājñā muditena pūjitaḥ /
Halfverse: c    
na cainam anye 'pi viduḥ katʰaṃ cana; priyābʰirāmaṃ vicarantam antarā
   
na ca_enam anye_api viduḥ katʰaṃcana   priya_abʰirāmaṃ vicarantam antarā /12/

Verse: 13 
Halfverse: a    
evaṃ hi matsye nyavasanta pāṇḍavā; yatʰā pratijñābʰir amogʰadarśanāḥ
   
evaṃ hi matsye nyavasanta pāṇḍavā   yatʰā pratijñābʰir amogʰa-darśanāḥ /
Halfverse: c    
ajñātacaryāṃ vyacaran samāhitāḥ; samudranemipatayo 'tiduḥkʰitāḥ
   
ajñāta-caryāṃ vyacaran samāhitāḥ   samudra-nemi-patayo_atiduḥkʰitāḥ /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.