TITUS
Mahabharata
Part No. 607
Chapter: 11
Adhyāya
11
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰāparo
'dr̥śyata
pāṇḍavaḥ
prabʰur
;
virāṭa
rājñas
turagān
samīkṣataḥ
atʰa
_aparo
_adr̥śyata
pāṇḍavaḥ
prabʰur
virāṭa
rājñas
turagān
samīkṣataḥ
/
Halfverse: c
tam
āpatantaṃ
dadr̥śe
pr̥tʰagjano
;
vimuktam
abʰrād
iva
sūryamaṇḍalam
tam
āpatantaṃ
dadr̥śe
pr̥tʰag-jano
vimuktam
abʰrāt
iva
sūrya-maṇḍalam
/1/
Verse: 2
Halfverse: a
sa
vai
hayān
aikṣata
tāṃs
tatas
tataḥ
;
samīkṣamāṇaṃ
ca
dadarśa
matsyarāj
sa
vai
hayān
aikṣata
tāṃs
tatas
tataḥ
samīkṣamāṇaṃ
ca
dadarśa
matsya-rāj
/
Halfverse: c
tato
'bravīt
tān
anugān
amitrahā
;
kuto
'yam
āyāti
narāmara
prabʰaḥ
tato
_abravīt
tān
anugān
amitra-hā
kuto
_ayam
āyāti
nara
_amara
prabʰaḥ
/2/
Verse: 3
Halfverse: a
ayaṃ
hayān
vīkṣati
māmakān
dr̥ḍʰaṃ
;
dʰruvaṃ
hayajño
bʰavitā
vicakṣaṇaḥ
ayaṃ
hayān
vīkṣati
māmakān
dr̥ḍʰaṃ
dʰruvaṃ
hayajño
bʰavitā
vicakṣaṇaḥ
/
Halfverse: c
praveśyatām
eṣa
samīpam
āśu
me
;
vibʰāti
vīro
hi
yatʰāmaras
tatʰā
praveśyatām
eṣa
samīpam
āśu
me
vibʰāti
vīro
hi
yatʰā
_amaras
tatʰā
/3/
Verse: 4
Halfverse: a
abʰyetya
rājānam
amitrahābravīj
;
jayo
'stu
te
pārtʰiva
bʰadram
astu
te
abʰyetya
rājānam
amitrahā
_abravīj
jayo
_astu
te
pārtʰiva
bʰadram
astu
te
/
Halfverse: c
hayeṣu
yukto
nr̥pa
saṃmataḥ
sadā
;
tavāśvasūto
nipuṇo
bʰavāmy
aham
hayeṣu
yukto
nr̥pa
saṃmataḥ
sadā
tava
_aśva-sūtas
nipuṇo
bʰavāmy
aham
/4/
ՙ
Verse: 5
{Virāṭa
uvāca}
Halfverse: a
dadāmi
yānāni
dʰanaṃ
niveśanaṃ
;
mamāśvasūto
bʰavituṃ
tvam
arhasi
dadāmi
yānāni
dʰanaṃ
niveśanaṃ
mama
_aśva-sūtas
bʰavituṃ
tvam
arhasi
/
Halfverse: c
kuto
'si
kasyāsi
katʰaṃ
tvam
āgataḥ
;
prabrūhi
śilpaṃ
tava
vidyate
ca
yat
kuto
_asi
kasya
_asi
katʰaṃ
tvam
āgataḥ
prabrūhi
śilpaṃ
tava
vidyate
ca
yat
/5/
Verse: 6
{Nakula
uvāca}
Halfverse: a
pañcānāṃ
pāṇḍuputrāṇāṃ
jyeṣṭʰo
rājā
yudʰiṣṭʰiraḥ
pañcānāṃ
pāṇḍu-putrāṇāṃ
jyeṣṭʰas
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
tenāham
aśveṣu
purā
prakr̥taḥ
śatrukarśana
tena
_aham
aśveṣu
purā
prakr̥taḥ
śatru-karśana
/6/
Verse: 7
Halfverse: a
aśvānāṃ
prakr̥tiṃ
vedmi
vinayaṃ
cāpi
sarvaśaḥ
aśvānāṃ
prakr̥tiṃ
vedmi
vinayaṃ
ca
_api
sarvaśaḥ
/
Halfverse: c
duṣṭānāṃ
pratipattiṃ
ca
kr̥tsnaṃ
caiva
cikitsitam
{!}
duṣṭānāṃ
pratipattiṃ
ca
kr̥tsnaṃ
caiva
cikitsitam
/7/
{!}
Verse: 8
Halfverse: a
na
kātaraṃ
syān
mama
jātu
vāhanaṃ
;
na
me
'sti
duṣṭā
vaḍavā
kuto
hayāḥ
na
kātaraṃ
syāt
mama
jātu
vāhanaṃ
na
me
_asti
duṣṭā
vaḍavā
kuto
hayāḥ
/
Halfverse: c
janas
tu
mām
āha
sa
cāpi
pāṇḍavo
;
yudʰiṣṭʰiro
grantʰikam
eva
nāmataḥ
janas
tu
mām
āha
sa
ca
_api
pāṇḍavo
yudʰiṣṭʰiro
grantʰikam
eva
nāmataḥ
/8/
ՙ
Verse: 9
{Virāṭa
uvāca}
Halfverse: a
yad
asti
kiṃ
cin
mama
vājivāhanaṃ
;
tad
astu
sarvaṃ
tvadadʰīnam
adya
vai
yad
asti
kiṃcit
mama
vāji-vāhanaṃ
tad
astu
sarvaṃ
tvat-adʰīnam
adya
vai
/
Halfverse: c
ye
cāpi
ke
cin
mama
vājiyojakās
;
tvadāśrayāḥ
sāratʰayaś
ca
santu
me
ye
ca
_api
kecit
mama
vāji-yojakās
tvat-āśrayāḥ
sāratʰayaś
ca
santu
me
/9/
Verse: 10
Halfverse: a
idaṃ
taveṣṭaṃ
yadi
vai
suropama
;
bravīhi
yat
te
prasamīkṣitaṃ
vasu
idaṃ
tava
_iṣṭaṃ
yadi
vai
sura
_upama
bravīhi
yat
te
prasamīkṣitaṃ
vasu
/
Halfverse: c
na
te
'nurūpaṃ
hayakarma
vidyate
;
prabʰāsi
rājeva
hi
saṃmato
mama
na
te
_anurūpaṃ
haya-karma
vidyate
prabʰāsi
rājā
_iva
hi
saṃmatas
mama
/10/
10
Verse: 11
Halfverse: a
yudʰiṣṭʰirasyeva
hi
darśanena
me
;
samaṃ
tavedaṃ
priya
darśa
darśanam
yudʰiṣṭʰirasya
_iva
hi
darśanena
me
samaṃ
tava
_idaṃ
priya
darśa
darśanam
/
Halfverse: c
katʰaṃ
tu
bʰr̥tyaiḥ
sa
vinākr̥to
vane
;
vasaty
anindyo
ramate
ca
pāṇḍavaḥ
katʰaṃ
tu
bʰr̥tyaiḥ
sa
vinā-kr̥tas
vane
vasaty
anindyo
ramate
ca
pāṇḍavaḥ
/11/
Verse: 12
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
sa
gandʰarvavaropamo
yuvā
;
virāṭa
rājñā
muditena
pūjitaḥ
tatʰā
sa
gandʰarva-vara
_upamas
yuvā
virāṭa
rājñā
muditena
pūjitaḥ
/
Halfverse: c
na
cainam
anye
'pi
viduḥ
katʰaṃ
cana
;
priyābʰirāmaṃ
vicarantam
antarā
na
ca
_enam
anye
_api
viduḥ
katʰaṃcana
priya
_abʰirāmaṃ
vicarantam
antarā
/12/
Verse: 13
Halfverse: a
evaṃ
hi
matsye
nyavasanta
pāṇḍavā
;
yatʰā
pratijñābʰir
amogʰadarśanāḥ
evaṃ
hi
matsye
nyavasanta
pāṇḍavā
yatʰā
pratijñābʰir
amogʰa-darśanāḥ
/
Halfverse: c
ajñātacaryāṃ
vyacaran
samāhitāḥ
;
samudranemipatayo
'tiduḥkʰitāḥ
ajñāta-caryāṃ
vyacaran
samāhitāḥ
samudra-nemi-patayo
_atiduḥkʰitāḥ
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.