TITUS
Mahabharata
Part No. 606
Chapter: 10
Adhyāya
10
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰāparo
'dr̥śyata
rūpasaṃpadā
;
strīṇām
alaṃkāradʰaro
br̥hat
pumān
atʰa
_aparo
_adr̥śyata
rūpa-saṃpadā
strīṇām
alaṃkāra-dʰaro
br̥hat
pumān
/
Halfverse: c
prākāravapre
pratimucya
kuṇḍale
;
dīrgʰe
ca
kambū
parihāṭake
śubʰe
prākāra-vapre
pratimucya
kuṇḍale
dīrgʰe
ca
kambū
parihāṭake
śubʰe
/1/
Verse: 2
Halfverse: a
bahūṃś
ca
dīrgʰāṃś
ca
vikīrya
mūrdʰajān
;
mahābʰujo
vāraṇamattavikramaḥ
bahūṃś
ca
dīrgʰāṃś
ca
vikīrya
mūrdʰajān
mahā-bʰujas
vāraṇa-matta-vikramaḥ
/
Halfverse: c
gatena
bʰūmim
abʰikampayaṃs
tadā
;
virāṭam
āsādya
sabʰā
samīpataḥ
gatena
bʰūmim
abʰikampayaṃs
tadā
virāṭam
āsādya
sabʰā
samīpataḥ
/2/
Verse: 3
Halfverse: a
taṃ
prekṣya
rājopagataṃ
sabʰā
tale
;
satra
praticcʰannam
aripramātʰinam
taṃ
prekṣya
rājā
_upagataṃ
sabʰā
tale
satra
praticcʰannam
ari-pramātʰinam
/
Halfverse: c
virājamānaṃ
parameṇa
varcasā
;
sutaṃ
mahendrasya
gajendravikramam
virājamānaṃ
parameṇa
varcasā
sutaṃ
mahā
_indrasya
gaja
_indra-vikramam
/3/
Verse: 4
Halfverse: a
sarvān
apr̥ccʰac
ca
samīpacāriṇaḥ
;
kuto
'yam
āyāti
na
me
purāśrutaḥ
sarvān
apr̥ccʰat
ca
samīpa-cāriṇaḥ
kuto
_ayam
āyāti
na
me
purā-śrutaḥ
/
Halfverse: c
na
cainam
ūcur
viditaṃ
tadā
narāḥ
;
sa
vismitaṃ
vākyam
idaṃ
nr̥po
'bravīt
na
ca
_enam
ūcur
viditaṃ
tadā
narāḥ
sa
vismitaṃ
vākyam
idaṃ
nr̥po
_abravīt
/4/
Verse: 5
Halfverse: a
sarvopapannaḥ
puruṣo
manoramaḥ
;
śyāmo
yuvā
vāraṇayūtʰapopamāḥ
sarva
_upapannaḥ
puruṣas
manoramaḥ
śyāmas
yuvā
vāraṇa-yūtʰapa
_upamāḥ
/
Halfverse: c
vimucya
kambū
parihāṭake
;
śubʰe
vimucya
veṇīm
apinahya
kuṇḍale
vimucya
kambū
parihāṭake
śubʰe
vimucya
veṇīm
apinahya
kuṇḍale
/5/
Verse: 6
Halfverse: a
śikʰī
sukeśaḥ
paridʰāya
cānyatʰā
;
bʰavasva
dʰanvī
kavacī
śarī
tatʰā
śikʰī
su-keśaḥ
paridʰāya
ca
_anyatʰā
bʰavasva
dʰanvī
kavacī
śarī
tatʰā
/
Halfverse: c
āruhya
yānaṃ
paridʰāvatāṃ
bʰavān
;
sutaiḥ
samo
me
bʰava
vā
mayā
samaḥ
āruhya
yānaṃ
paridʰāvatāṃ
bʰavān
sutaiḥ
samas
me
bʰava
vā
mayā
samaḥ
/6/
Verse: 7
Halfverse: a
vr̥ddʰo
hy
ahaṃ
vai
parihāra
kāmaḥ
;
sarvān
matsyāṃs
tarasā
pālayasva
vr̥ddʰo
hy
ahaṃ
vai
parihāra
kāmaḥ
sarvān
matsyāṃs
tarasā
pālayasva
/
Halfverse: c
naivaṃvidʰāḥ
klība
rūpā
bʰavanti
;
katʰaṃ
caneti
pratibʰāti
me
manaḥ
na
_evaṃ-vidʰāḥ
klība
rūpā
bʰavanti
katʰaṃcana
_iti
pratibʰāti
me
manaḥ
/7/
q
Verse: 8
{Arjuna
uvāca}
Halfverse: a
gāyāmi
nr̥tyāmy
atʰa
vādayāmi
;
bʰadro
'smi
nr̥tte
kuśalo
'smi
gīte
gāyāmi
nr̥tyāmy
atʰa
vādayāmi
bʰadro
_asmi
nr̥tte
kuśalo
_asmi
gīte
/
Halfverse: c
tvam
uttarāyāḥ
paridatsva
māṃ
svayaṃ
;
bʰavāmi
devyā
naradeva
nartakaḥ
tvam
uttarāyāḥ
paridatsva
māṃ
svayaṃ
bʰavāmi
devyā
nara-deva
nartakaḥ
/8/
Verse: 9
Halfverse: a
idaṃ
tu
rūpaṃ
mama
yena
kiṃ
nu
tat
;
prakīrtayitvā
bʰr̥śaśokavardʰanam
idaṃ
tu
rūpaṃ
mama
yena
kiṃ
nu
tat
prakīrtayitvā
bʰr̥śa-śoka-vardʰanam
/
Halfverse: c
br̥hannaḍāṃ
vai
naradeva
viddʰi
māṃ
;
sutaṃ
sutāṃ
vā
pitr̥mātr̥varjitām
{!}
br̥hannaḍāṃ
vai
nara-deva
viddʰi
māṃ
sutaṃ
sutāṃ
vā
pitr̥-mātr̥-varjitām
/9/
{!}
Verse: 10
{Virāṭa
uvāca}
Halfverse: a
dadāmi
te
hanta
varaṃ
br̥hannaḍe
;
sutāṃ
ca
me
nartaya
yāś
ca
tādr̥śīḥ
{!}
dadāmi
te
hanta
varaṃ
br̥hannaḍe
sutāṃ
ca
me
nartaya
yāś
ca
tādr̥śīḥ
/
{!}
Halfverse: c
idaṃ
tu
te
karma
samaṃ
na
me
mataṃ
;
samudranemiṃ
pr̥tʰivīṃ
tvam
arhasi
idaṃ
tu
te
karma
samaṃ
na
me
mataṃ
samudra-nemiṃ
pr̥tʰivīṃ
tvam
arhasi
/10/
10
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
br̥hannaḍāṃ
tām
abʰivīkṣya
matsyarāṭ
;
kalāsu
nr̥tte
ca
tatʰaiva
vādite
{!}
br̥hannaḍāṃ
tām
abʰivīkṣya
matsya-rāṭ
kalāsu
nr̥tte
ca
tatʰaiva
vādite
/
{!}
Halfverse: c
apuṃstvam
apy
asya
niśamya
ca
stʰiraṃ
;
tataḥ
kumārī
puram
utsasarja
tam
apuṃstvam
apy
asya
niśamya
ca
stʰiraṃ
tataḥ
kumārī
puram
utsasarja
tam
/11/
Verse: 12
Halfverse: a
sa
śikṣayām
āsa
ca
gītavāditaṃ
;
sutāṃ
virāṭasya
dʰanaṃjayaḥ
prabʰuḥ
sa
śikṣayāmāsa
ca
gīta-vāditaṃ
sutāṃ
virāṭasya
dʰanaṃjayaḥ
prabʰuḥ
/
Halfverse: c
sakʰīś
ca
tasyāḥ
paricārikās
tatʰā
;
priyaś
ca
tāsāṃ
sa
babʰūva
pāṇḍavaḥ
sakʰīś
ca
tasyāḥ
paricārikās
tatʰā
priyaś
ca
tāsāṃ
sa
babʰūva
pāṇḍavaḥ
/12/
Verse: 13
Halfverse: a
tatʰā
sa
satreṇa
dʰanaṃjayo
'vasat
;
priyāṇi
kurvan
saha
tābʰir
ātmavān
tatʰā
sa
satreṇa
dʰanaṃjayo
_avasat
priyāṇi
kurvan
saha
tābʰir
ātmavān
/
Halfverse: c
tatʰāgataṃ
tatra
na
jajñire
janā
;
bahiścarā
vāpy
atʰavāntare
carāḥ
tatʰā-gataṃ
tatra
na
jajñire
janā
bahis-carā
vā
_apy
atʰavā
_antare
carāḥ
/13/
(E)13
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.