TITUS
Mahabharata
Part No. 606
Previous part

Chapter: 10 
Adhyāya 10


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰāparo 'dr̥śyata rūpasaṃpadā; strīṇām alaṃkāradʰaro br̥hat pumān
   
atʰa_aparo_adr̥śyata rūpa-saṃpadā   strīṇām alaṃkāra-dʰaro br̥hat pumān /
Halfverse: c    
prākāravapre pratimucya kuṇḍale; dīrgʰe ca kambū parihāṭake śubʰe
   
prākāra-vapre pratimucya kuṇḍale   dīrgʰe ca kambū parihāṭake śubʰe /1/

Verse: 2 
Halfverse: a    
bahūṃś ca dīrgʰāṃś ca vikīrya mūrdʰajān; mahābʰujo vāraṇamattavikramaḥ
   
bahūṃś ca dīrgʰāṃś ca vikīrya mūrdʰajān   mahā-bʰujas vāraṇa-matta-vikramaḥ /
Halfverse: c    
gatena bʰūmim abʰikampayaṃs tadā; virāṭam āsādya sabʰā samīpataḥ
   
gatena bʰūmim abʰikampayaṃs tadā   virāṭam āsādya sabʰā samīpataḥ /2/

Verse: 3 
Halfverse: a    
taṃ prekṣya rājopagataṃ sabʰā tale; satra praticcʰannam aripramātʰinam
   
taṃ prekṣya rājā_upagataṃ sabʰā tale   satra praticcʰannam ari-pramātʰinam /
Halfverse: c    
virājamānaṃ parameṇa varcasā; sutaṃ mahendrasya gajendravikramam
   
virājamānaṃ parameṇa varcasā   sutaṃ mahā_indrasya gaja_indra-vikramam /3/

Verse: 4 
Halfverse: a    
sarvān apr̥ccʰac ca samīpacāriṇaḥ; kuto 'yam āyāti na me purāśrutaḥ
   
sarvān apr̥ccʰat ca samīpa-cāriṇaḥ   kuto_ayam āyāti na me purā-śrutaḥ /
Halfverse: c    
na cainam ūcur viditaṃ tadā narāḥ; sa vismitaṃ vākyam idaṃ nr̥po 'bravīt
   
na ca_enam ūcur viditaṃ tadā narāḥ   sa vismitaṃ vākyam idaṃ nr̥po_abravīt /4/

Verse: 5 
Halfverse: a    
sarvopapannaḥ puruṣo manoramaḥ; śyāmo yuvā vāraṇayūtʰapopamāḥ
   
sarva_upapannaḥ puruṣas manoramaḥ   śyāmas yuvā vāraṇa-yūtʰapa_upamāḥ /
Halfverse: c    
vimucya kambū parihāṭake; śubʰe vimucya veṇīm apinahya kuṇḍale
   
vimucya kambū parihāṭake   śubʰe vimucya veṇīm apinahya kuṇḍale /5/

Verse: 6 
Halfverse: a    
śikʰī sukeśaḥ paridʰāya cānyatʰā; bʰavasva dʰanvī kavacī śarī tatʰā
   
śikʰī su-keśaḥ paridʰāya ca_anyatʰā   bʰavasva dʰanvī kavacī śarī tatʰā /
Halfverse: c    
āruhya yānaṃ paridʰāvatāṃ bʰavān; sutaiḥ samo me bʰava mayā samaḥ
   
āruhya yānaṃ paridʰāvatāṃ bʰavān   sutaiḥ samas me bʰava mayā samaḥ /6/

Verse: 7 
Halfverse: a    
vr̥ddʰo hy ahaṃ vai parihāra kāmaḥ; sarvān matsyāṃs tarasā pālayasva
   
vr̥ddʰo hy ahaṃ vai parihāra kāmaḥ   sarvān matsyāṃs tarasā pālayasva /
Halfverse: c    
naivaṃvidʰāḥ klība rūpā bʰavanti; katʰaṃ caneti pratibʰāti me manaḥ
   
na_evaṃ-vidʰāḥ klība rūpā bʰavanti   katʰaṃcana_iti pratibʰāti me manaḥ /7/ q

Verse: 8 
{Arjuna uvāca}
Halfverse: a    
gāyāmi nr̥tyāmy atʰa vādayāmi; bʰadro 'smi nr̥tte kuśalo 'smi gīte
   
gāyāmi nr̥tyāmy atʰa vādayāmi   bʰadro_asmi nr̥tte kuśalo_asmi gīte /
Halfverse: c    
tvam uttarāyāḥ paridatsva māṃ svayaṃ; bʰavāmi devyā naradeva nartakaḥ
   
tvam uttarāyāḥ paridatsva māṃ svayaṃ   bʰavāmi devyā nara-deva nartakaḥ /8/

Verse: 9 
Halfverse: a    
idaṃ tu rūpaṃ mama yena kiṃ nu tat; prakīrtayitvā bʰr̥śaśokavardʰanam
   
idaṃ tu rūpaṃ mama yena kiṃ nu tat   prakīrtayitvā bʰr̥śa-śoka-vardʰanam /
Halfverse: c    
br̥hannaḍāṃ vai naradeva viddʰi māṃ; sutaṃ sutāṃ pitr̥mātr̥varjitām {!}
   
br̥hannaḍāṃ vai nara-deva viddʰi māṃ   sutaṃ sutāṃ pitr̥-mātr̥-varjitām /9/ {!}

Verse: 10 
{Virāṭa uvāca}
Halfverse: a    
dadāmi te hanta varaṃ br̥hannaḍe; sutāṃ ca me nartaya yāś ca tādr̥śīḥ {!}
   
dadāmi te hanta varaṃ br̥hannaḍe   sutāṃ ca me nartaya yāś ca tādr̥śīḥ / {!}
Halfverse: c    
idaṃ tu te karma samaṃ na me mataṃ; samudranemiṃ pr̥tʰivīṃ tvam arhasi
   
idaṃ tu te karma samaṃ na me mataṃ   samudra-nemiṃ pr̥tʰivīṃ tvam arhasi /10/ 10

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
br̥hannaḍāṃ tām abʰivīkṣya matsyarāṭ; kalāsu nr̥tte ca tatʰaiva vādite {!}
   
br̥hannaḍāṃ tām abʰivīkṣya matsya-rāṭ   kalāsu nr̥tte ca tatʰaiva vādite / {!}
Halfverse: c    
apuṃstvam apy asya niśamya ca stʰiraṃ; tataḥ kumārī puram utsasarja tam
   
apuṃstvam apy asya niśamya ca stʰiraṃ   tataḥ kumārī puram utsasarja tam /11/

Verse: 12 
Halfverse: a    
sa śikṣayām āsa ca gītavāditaṃ; sutāṃ virāṭasya dʰanaṃjayaḥ prabʰuḥ
   
sa śikṣayāmāsa ca gīta-vāditaṃ   sutāṃ virāṭasya dʰanaṃjayaḥ prabʰuḥ /
Halfverse: c    
sakʰīś ca tasyāḥ paricārikās tatʰā; priyaś ca tāsāṃ sa babʰūva pāṇḍavaḥ
   
sakʰīś ca tasyāḥ paricārikās tatʰā   priyaś ca tāsāṃ sa babʰūva pāṇḍavaḥ /12/

Verse: 13 
Halfverse: a    
tatʰā sa satreṇa dʰanaṃjayo 'vasat; priyāṇi kurvan saha tābʰir ātmavān
   
tatʰā sa satreṇa dʰanaṃjayo_avasat   priyāṇi kurvan saha tābʰir ātmavān /
Halfverse: c    
tatʰāgataṃ tatra na jajñire janā; bahiścarā vāpy atʰavāntare carāḥ
   
tatʰā-gataṃ tatra na jajñire janā   bahis-carā _apy atʰavā_antare carāḥ /13/ (E)13



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.