TITUS
Mahabharata
Part No. 605
Previous part

Chapter: 9 
Adhyāya 9


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sahadevo 'pi gopānāṃ   kr̥tvā veṣam anuttamam
   
sahadevo_api gopānāṃ   kr̥tvā veṣam anuttamam /
Halfverse: c    
bʰāṣāṃ caiṣāṃ samāstʰāya   virāṭam upayād atʰa
   
bʰāṣāṃ ca_eṣāṃ samāstʰāya   virāṭam upayāt atʰa /1/ ՙ

Verse: 2 
Halfverse: a    
tam āyāntam abʰiprekṣya   bʰrājamānaṃ nararṣabʰam
   
tam āyāntam abʰiprekṣya   bʰrājamānaṃ nara-r̥ṣabʰam / ՙ
Halfverse: c    
samupastʰāya vai rājā   papraccʰa kurunandanam
   
samupastʰāya vai rājā   papraccʰa kuru-nandanam /2/

Verse: 3 
Halfverse: a    
kasya tvaṃ kuto tvaṃ   kiṃ tāta cikīrṣasi
   
kasya tvaṃ kutas tvaṃ   kiṃ tāta cikīrṣasi /
Halfverse: c    
na hi me dr̥ṣṭapūrvas tvaṃ   tattvaṃ brūhi nararṣabʰa
   
na hi me dr̥ṣṭa-pūrvas tvaṃ   tattvaṃ brūhi nara-r̥ṣabʰa /3/


Verse: 4 
Halfverse: a    
sa prāpya rājānam amitratāpanas; tato 'bravīn megʰamahaugʰaniḥsvanaḥ
   
sa prāpya rājānam amitra-tāpanas   tato_abravīt megʰa-mahā_ogʰa-niḥsvanaḥ /
Halfverse: c    
vaiśyo 'smi nāmnāham ariṣṭanemir; gosaṃkʰya āsaṃ kurupuṃgavānām
   
vaiśyo_asmi nāmnā_aham ariṣṭanemir   go-saṃkʰya\ āsaṃ kuru-puṃgavānām /4/ ՙ

Verse: 5 
Halfverse: a    
vastuṃ tvayīccʰāmi viśāṃ variṣṭʰa; tān rājasiṃhān na hi vedmi pārtʰān
   
vastuṃ tvayi_iccʰāmi viśāṃ variṣṭʰa   tān rāja-siṃhān na hi vedmi pārtʰān /
Halfverse: c    
na śakyate jīvitum anyakarmaṇā; na ca tvadanyo mama rocate nr̥paḥ
   
na śakyate jīvitum anya-karmaṇā   na ca tvat-anyas mama rocate nr̥paḥ /5/

Verse: 6 
{Virāṭa uvāca}
Halfverse: a    
tvaṃ brāhmaṇo yadi kṣatriyo 'si; samudranemīśvara rūpavān asi
   
tvaṃ brāhmaṇas yadi kṣatriyo_asi   samudra-nemi_īśvara rūpavān asi / q
Halfverse: c    
ācakṣva me tattvam amitrakarśana; na vaiśyakarma tvayi vidyate samam
   
ācakṣva me tattvam amitra-karśana   na vaiśya-karma tvayi vidyate samam /6/

Verse: 7 
Halfverse: a    
kasyāsi rājño viṣayād ihāgataḥ; kiṃ cāpi śilpaṃ tava vidyate kr̥tam
   
kasya_asi rājño viṣayāt iha_āgataḥ   kiṃ ca_api śilpaṃ tava vidyate kr̥tam /
Halfverse: c    
katʰaṃ tvam asmāsu nivatsyase sadā; vadasva kiṃ cāpi taveha vetanam
   
katʰaṃ tvam asmāsu nivatsyase sadā   vadasva kiṃ ca_api tava_iha vetanam /7/


Verse: 8 
{Sahadeva uvāca}
Halfverse: a    
pañcānāṃ pāṇḍuputrāṇāṃ   jyeṣṭʰo rājā yudʰiṣṭʰiraḥ
   
pañcānāṃ pāṇḍu-putrāṇāṃ   jyeṣṭʰo rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
tasyāṣṭa śatasāhasrā   gavāṃ vargāḥ śataṃ śatāḥ
   
tasya_aṣṭa śata-sāhasrā   gavāṃ vargāḥ śataṃ śatāḥ /8/

Verse: 9 
Halfverse: a    
apare daśasāhasrā   dvis tāvantas tatʰāpare
   
apare daśa-sāhasrā   dvis tāvantas tatʰā_apare /
Halfverse: c    
teṣāṃ gosaṃkʰya āsaṃ vai   tantipāleti māṃ viduḥ
   
teṣāṃ go-saṃkʰya\ āsaṃ vai   tantipāla_iti māṃ viduḥ /9/ ՙ

Verse: 10 
Halfverse: a    
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   yac ca saṃkʰyā gataṃ kva cit
   
bʰūtaṃ bʰavyaṃ bʰaviṣyat ca   yac ca saṃkʰyā gataṃ kvacit /
Halfverse: c    
na me 'sty aviditaṃ kiṃ cit   samantād daśayojanam
   
na me_asty aviditaṃ kiṃcit   samantāt daśa-yojanam /10/ 10

Verse: 11 
Halfverse: a    
guṇāḥ suviditā hy āsan   mama tasya mahātmanaḥ
   
guṇāḥ su-viditā hy āsan   mama tasya mahātmanaḥ /
Halfverse: c    
āsīc ca sa mayā tuṣṭaḥ   kururājo yudʰiṣṭʰiraḥ
   
āsīt ca sa mayā tuṣṭaḥ   kuru-rājas yudʰiṣṭʰiraḥ /11/


Verse: 12 
Halfverse: a    
kṣipraṃ hi gāvo bahulā bʰavanti; na tāsu rogo bʰavatīha kaś cit
   
kṣipraṃ hi gāvo bahulā bʰavanti   na tāsu rogas bʰavati_iha kaścit /
Halfverse: c    
tais tair upāyair viditaṃ mayaitad; etāni śilpāni mayi stʰitāni
   
tais tair upāyair viditaṃ mayā_etad   etāni śilpāni mayi stʰitāni /12/


Verse: 13 
Halfverse: a    
vr̥ṣabʰāṃś cāpi jānāmi   rājan pūjita lakṣaṇān
   
vr̥ṣabʰāṃś ca_api jānāmi   rājan pūjita lakṣaṇān /
Halfverse: c    
yeṣāṃ mūtram upāgʰrāya   api vandʰyā prasūyate
   
yeṣāṃ mūtram upāgʰrāya api vandʰyā prasūyate /13/ ՙ


Verse: 14 
{Virāṭa uvāca}
Halfverse: a    
śataṃ sahasrāṇi samāhitāni; varṇasya varṇasya viniścitā guṇaiḥ
   
śataṃ sahasrāṇi samāhitāni   varṇasya varṇasya viniścitā guṇaiḥ / q
Halfverse: c    
paśūn sapālān bʰavate dadāmy ahaṃ; tvadāśrayā me paśavo bʰavantv iha
   
paśūn sapālān bʰavate dadāmy ahaṃ   tvat-āśrayā me paśavo bʰavantv iha /14/ ՙ

Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā sa rājño 'vidito viśāṃ pate; uvāsa tatraiva sukʰaṃ nareśvaraḥ
   
tatʰā sa rājño_aviditas viśāṃ pate   uvāsa tatra_eva sukʰaṃ nara_īśvaraḥ /
Halfverse: c    
na cainam anye 'pi viduḥ katʰaṃ cana; prādāc ca tasmai bʰaraṇaṃ yatʰepsitam
   
na ca_enam anye_api viduḥ katʰaṃcana   prādāt ca tasmai bʰaraṇaṃ yatʰā_īpsitam /15/ (E)15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.