TITUS
Mahabharata
Part No. 605
Chapter: 9
Adhyāya
9
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sahadevo
'pi
gopānāṃ
kr̥tvā
veṣam
anuttamam
sahadevo
_api
gopānāṃ
kr̥tvā
veṣam
anuttamam
/
Halfverse: c
bʰāṣāṃ
caiṣāṃ
samāstʰāya
virāṭam
upayād
atʰa
bʰāṣāṃ
ca
_eṣāṃ
samāstʰāya
virāṭam
upayāt
atʰa
/1/
ՙ
Verse: 2
Halfverse: a
tam
āyāntam
abʰiprekṣya
bʰrājamānaṃ
nararṣabʰam
tam
āyāntam
abʰiprekṣya
bʰrājamānaṃ
nara-r̥ṣabʰam
/
ՙ
Halfverse: c
samupastʰāya
vai
rājā
papraccʰa
kurunandanam
samupastʰāya
vai
rājā
papraccʰa
kuru-nandanam
/2/
Verse: 3
Halfverse: a
kasya
vā
tvaṃ
kuto
vā
tvaṃ
kiṃ
vā
tāta
cikīrṣasi
kasya
vā
tvaṃ
kutas
vā
tvaṃ
kiṃ
vā
tāta
cikīrṣasi
/
Halfverse: c
na
hi
me
dr̥ṣṭapūrvas
tvaṃ
tattvaṃ
brūhi
nararṣabʰa
na
hi
me
dr̥ṣṭa-pūrvas
tvaṃ
tattvaṃ
brūhi
nara-r̥ṣabʰa
/3/
Verse: 4
Halfverse: a
sa
prāpya
rājānam
amitratāpanas
;
tato
'bravīn
megʰamahaugʰaniḥsvanaḥ
sa
prāpya
rājānam
amitra-tāpanas
tato
_abravīt
megʰa-mahā
_ogʰa-niḥsvanaḥ
/
Halfverse: c
vaiśyo
'smi
nāmnāham
ariṣṭanemir
;
gosaṃkʰya
āsaṃ
kurupuṃgavānām
vaiśyo
_asmi
nāmnā
_aham
ariṣṭanemir
go-saṃkʰya\
āsaṃ
kuru-puṃgavānām
/4/
ՙ
Verse: 5
Halfverse: a
vastuṃ
tvayīccʰāmi
viśāṃ
variṣṭʰa
;
tān
rājasiṃhān
na
hi
vedmi
pārtʰān
vastuṃ
tvayi
_iccʰāmi
viśāṃ
variṣṭʰa
tān
rāja-siṃhān
na
hi
vedmi
pārtʰān
/
Halfverse: c
na
śakyate
jīvitum
anyakarmaṇā
;
na
ca
tvadanyo
mama
rocate
nr̥paḥ
na
śakyate
jīvitum
anya-karmaṇā
na
ca
tvat-anyas
mama
rocate
nr̥paḥ
/5/
Verse: 6
{Virāṭa
uvāca}
Halfverse: a
tvaṃ
brāhmaṇo
yadi
vā
kṣatriyo
'si
;
samudranemīśvara
rūpavān
asi
tvaṃ
brāhmaṇas
yadi
vā
kṣatriyo
_asi
samudra-nemi
_īśvara
rūpavān
asi
/
q
Halfverse: c
ācakṣva
me
tattvam
amitrakarśana
;
na
vaiśyakarma
tvayi
vidyate
samam
ācakṣva
me
tattvam
amitra-karśana
na
vaiśya-karma
tvayi
vidyate
samam
/6/
Verse: 7
Halfverse: a
kasyāsi
rājño
viṣayād
ihāgataḥ
;
kiṃ
cāpi
śilpaṃ
tava
vidyate
kr̥tam
kasya
_asi
rājño
viṣayāt
iha
_āgataḥ
kiṃ
ca
_api
śilpaṃ
tava
vidyate
kr̥tam
/
Halfverse: c
katʰaṃ
tvam
asmāsu
nivatsyase
sadā
;
vadasva
kiṃ
cāpi
taveha
vetanam
katʰaṃ
tvam
asmāsu
nivatsyase
sadā
vadasva
kiṃ
ca
_api
tava
_iha
vetanam
/7/
Verse: 8
{Sahadeva
uvāca}
Halfverse: a
pañcānāṃ
pāṇḍuputrāṇāṃ
jyeṣṭʰo
rājā
yudʰiṣṭʰiraḥ
pañcānāṃ
pāṇḍu-putrāṇāṃ
jyeṣṭʰo
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
tasyāṣṭa
śatasāhasrā
gavāṃ
vargāḥ
śataṃ
śatāḥ
tasya
_aṣṭa
śata-sāhasrā
gavāṃ
vargāḥ
śataṃ
śatāḥ
/8/
Verse: 9
Halfverse: a
apare
daśasāhasrā
dvis
tāvantas
tatʰāpare
apare
daśa-sāhasrā
dvis
tāvantas
tatʰā
_apare
/
Halfverse: c
teṣāṃ
gosaṃkʰya
āsaṃ
vai
tantipāleti
māṃ
viduḥ
teṣāṃ
go-saṃkʰya\
āsaṃ
vai
tantipāla
_iti
māṃ
viduḥ
/9/
ՙ
Verse: 10
Halfverse: a
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
yac
ca
saṃkʰyā
gataṃ
kva
cit
bʰūtaṃ
bʰavyaṃ
bʰaviṣyat
ca
yac
ca
saṃkʰyā
gataṃ
kvacit
/
Halfverse: c
na
me
'sty
aviditaṃ
kiṃ
cit
samantād
daśayojanam
na
me
_asty
aviditaṃ
kiṃcit
samantāt
daśa-yojanam
/10/
10
Verse: 11
Halfverse: a
guṇāḥ
suviditā
hy
āsan
mama
tasya
mahātmanaḥ
guṇāḥ
su-viditā
hy
āsan
mama
tasya
mahātmanaḥ
/
Halfverse: c
āsīc
ca
sa
mayā
tuṣṭaḥ
kururājo
yudʰiṣṭʰiraḥ
āsīt
ca
sa
mayā
tuṣṭaḥ
kuru-rājas
yudʰiṣṭʰiraḥ
/11/
Verse: 12
Halfverse: a
kṣipraṃ
hi
gāvo
bahulā
bʰavanti
;
na
tāsu
rogo
bʰavatīha
kaś
cit
kṣipraṃ
hi
gāvo
bahulā
bʰavanti
na
tāsu
rogas
bʰavati
_iha
kaścit
/
Halfverse: c
tais
tair
upāyair
viditaṃ
mayaitad
;
etāni
śilpāni
mayi
stʰitāni
tais
tair
upāyair
viditaṃ
mayā
_etad
etāni
śilpāni
mayi
stʰitāni
/12/
Verse: 13
Halfverse: a
vr̥ṣabʰāṃś
cāpi
jānāmi
rājan
pūjita
lakṣaṇān
vr̥ṣabʰāṃś
ca
_api
jānāmi
rājan
pūjita
lakṣaṇān
/
Halfverse: c
yeṣāṃ
mūtram
upāgʰrāya
api
vandʰyā
prasūyate
yeṣāṃ
mūtram
upāgʰrāya
api
vandʰyā
prasūyate
/13/
ՙ
Verse: 14
{Virāṭa
uvāca}
Halfverse: a
śataṃ
sahasrāṇi
samāhitāni
;
varṇasya
varṇasya
viniścitā
guṇaiḥ
śataṃ
sahasrāṇi
samāhitāni
varṇasya
varṇasya
viniścitā
guṇaiḥ
/
q
Halfverse: c
paśūn
sapālān
bʰavate
dadāmy
ahaṃ
;
tvadāśrayā
me
paśavo
bʰavantv
iha
paśūn
sapālān
bʰavate
dadāmy
ahaṃ
tvat-āśrayā
me
paśavo
bʰavantv
iha
/14/
ՙ
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
sa
rājño
'vidito
viśāṃ
pate
;
uvāsa
tatraiva
sukʰaṃ
nareśvaraḥ
tatʰā
sa
rājño
_aviditas
viśāṃ
pate
uvāsa
tatra
_eva
sukʰaṃ
nara
_īśvaraḥ
/
Halfverse: c
na
cainam
anye
'pi
viduḥ
katʰaṃ
cana
;
prādāc
ca
tasmai
bʰaraṇaṃ
yatʰepsitam
na
ca
_enam
anye
_api
viduḥ
katʰaṃcana
prādāt
ca
tasmai
bʰaraṇaṃ
yatʰā
_īpsitam
/15/
(E)15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.