TITUS
Mahabharata
Part No. 604
Chapter: 8
Adhyāya
8
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
keśān
samutkṣipya
vellitāgrān
aninditān
tataḥ
keśān
samutkṣipya
vellita
_agrān
aninditān
/
Halfverse: c
jugūha
dakṣiṇe
pārśve
mr̥dūn
asitalocanā
jugūha
dakṣiṇe
pārśve
mr̥dūn
asita-locanā
/1/
Verse: 2
Halfverse: a
vāsaś
ca
paridʰāyaikaṃ
kr̥ṣṇaṃ
sumalinaṃ
mahat
vāsas
ca
paridʰāya
_ekaṃ
kr̥ṣṇaṃ
su-malinaṃ
mahat
/
Halfverse: c
kr̥tvā
veṣaṃ
ca
sairandʰryāḥ
kr̥ṣṇā
vyacarad
ārtavat
kr̥tvā
veṣaṃ
ca
sairandʰryāḥ
kr̥ṣṇā
vyacarat
ārtavat
/2/
Verse: 3
Halfverse: a
tāṃ
narāḥ
paridʰāvantīṃ
striyaś
ca
samupādravan
tāṃ
narāḥ
paridʰāvantīṃ
striyaś
ca
samupādravan
/
Halfverse: c
apr̥ccʰaṃś
caiva
tāṃ
dr̥ṣṭvā
kā
tvaṃ
kiṃ
ca
cikīrṣasi
apr̥ccʰaṃś
caiva
tāṃ
dr̥ṣṭvā
kā
tvaṃ
kiṃ
ca
cikīrṣasi
/3/
Verse: 4
Halfverse: a
sā
tān
uvāca
rājendra
sairandʰry
aham
upāgatā
sā
tān
uvāca
rāja
_indra
sairandʰry
aham
upāgatā
/
Halfverse: c
karma
ceccʰāmi
vai
kartuṃ
tasya
yo
māṃ
pupukṣati
karma
ca
_iccʰāmi
vai
kartuṃ
tasya
yo
māṃ
pupukṣati
/4/
Verse: 5
Halfverse: a
tasyā
rūpeṇa
veṣeṇa
ślakṣṇayā
ca
tatʰā
girā
tasyā
rūpeṇa
veṣeṇa
ślakṣṇayā
ca
tatʰā
girā
/
Halfverse: c
nāśraddadʰata
tāṃ
dāsīm
annahetor
upastʰitām
na
_aśraddadʰata
tāṃ
dāsīm
anna-hetor
upastʰitām
/5/
Verse: 6
Halfverse: a
virāṭasya
tu
kaikeyī
bʰāryā
paramasaṃmatā
virāṭasya
tu
kaikeyī
bʰāryā
parama-saṃmatā
/
Halfverse: c
avalokayantī
dadr̥śe
prāsādād
drupadātmajām
avalokayantī
dadr̥śe
prāsādād
drupada
_ātmajām
/6/
q
Verse: 7
Halfverse: a
sā
samīkṣya
tatʰārūpām
anātʰām
ekavāsasam
sā
samīkṣya
tatʰā-rūpām
anātʰām
eka-vāsasam
/
Halfverse: c
samāhūyābravīd
bʰadre
kā
tvaṃ
kiṃ
ca
cikīrṣasi
samāhūya
_abravīd
bʰadre
kā
tvaṃ
kiṃ
ca
cikīrṣasi
/7/
Verse: 8
Halfverse: a
sā
tām
uvāca
rājendra
sairandʰry
aham
upāgatā
sā
tām
uvāca
rāja
_indra
sairandʰry
aham
upāgatā
/
ՙ
Halfverse: c
karma
ceccʰāmy
ahaṃ
kartuṃ
tasya
yo
māṃ
pupukṣati
karma
ca
_iccʰāmy
ahaṃ
kartuṃ
tasya
yo
māṃ
pupukṣati
/8/
ՙ
Verse: 9
{Sudeṣṇovāca}
Halfverse: a
naivaṃrūpā
bʰavanty
evaṃ
yatʰā
vadasi
bʰāmini
na
_evaṃ-rūpā
bʰavanty
evaṃ
yatʰā
vadasi
bʰāmini
/
Halfverse: c
preṣayanti
ca
vai
dāsīr
dāsāṃś
caivaṃ
vidʰān
bahūn
preṣayanti
ca
vai
dāsīr
dāsāṃś
ca
_evaṃ
vidʰān
bahūn
/9/
Verse: 10
Halfverse: a
gūḍʰagulpʰā
saṃhatorus
trigambʰīrā
ṣaḍunnatā
gūḍʰa-gulpʰā
saṃhata
_ūrus
tri-gambʰīrā
ṣaḍ-unnatā
/
Halfverse: c
raktā
pañcasu
rakteṣu
haṃsagadgada
bʰāṣiṇī
raktā
pañcasu
rakteṣu
haṃsa-gadgada
bʰāṣiṇī
/10/
10
Verse: 11
Halfverse: a
sukeśī
sustanī
śyāmā
pīnaśroṇipayodʰarā
su-keśī
su-stanī
śyāmā
pīna-śroṇi-payo-dʰarā
/
Halfverse: c
tena
tenaiva
saṃpannā
kāśmīrīva
turaṃgamā
tena
tena
_eva
saṃpannā
kāśmīrī
_iva
turaṃgamā
/11/
Verse: 12
Halfverse: a
svarāla
pakṣmanayanā
bimbauṣṭʰī
tanumadʰyamā
svarāla
pakṣma-nayanā
bimba
_oṣṭʰī
tanu-madʰyamā
/
Halfverse: c
kambugrīvā
gūḍʰasirā
pūrṇacandranibʰānanā
kambu-grīvā
gūḍʰa-sirā
pūrṇa-candra-nibʰa
_ananā
/12/
Verse: 13
Halfverse: a
kā
tvaṃ
brūhi
yatʰā
bʰadre
nāsi
dāsī
katʰaṃ
cana
kā
tvaṃ
brūhi
yatʰā
bʰadre
na
_asi
dāsī
katʰaṃcana
/
Halfverse: c
yakṣī
vā
yadi
vā
devī
gandʰarvī
yadi
vāpsarāḥ
yakṣī
vā
yadi
vā
devī
gandʰarvī
yadi
vā
_apsarāḥ
/13/
Verse: 14
Halfverse: a
alambusā
miśrakeśī
puṇḍarīkātʰa
mālinī
alambusā
miśra-keśī
puṇḍarīkā
_atʰa
mālinī
/
Halfverse: c
indrāṇī
vāruṇī
vā
tvaṃ
tvaṣṭur
dʰātuḥ
prajāpateḥ
indrāṇī
vāruṇī
vā
tvaṃ
tvaṣṭur
dʰātuḥ
prajāpateḥ
/
Halfverse: e
devyo
deveṣu
vikʰyātās
tāsāṃ
tvaṃ
katamā
śubʰe
devyo
deveṣu
vikʰyātās
tāsāṃ
tvaṃ
katamā
śubʰe
/14/
Verse: 15
{Draupady
uvāca}
Halfverse: a
nāsmi
devī
na
gandʰarvī
nāsurī
na
ca
rākṣasī
na
_asmi
devī
na
gandʰarvī
na
_āsurī
na
ca
rākṣasī
/
Halfverse: c
sairandʰrī
tu
bʰujiṣyāsmi
satyam
etad
bravīmi
te
sairandʰrī
tu
bʰujiṣyā
_asmi
satyam
etad
bravīmi
te
/15/
Verse: 16
Halfverse: a
keśāñ
jānāmy
ahaṃ
kartuṃ
piṃṣe
sādʰu
vilepanam
keśān
jānāmy
ahaṃ
kartuṃ
piṃṣe
sādʰu
vilepanam
/
Halfverse: c
gratʰayiṣye
vicitrāś
ca
srajaḥ
paramaśobʰanāḥ
gratʰayiṣye
vicitrāś
ca
srajaḥ
parama-śobʰanāḥ
/16/
Verse: 17
Halfverse: a
ārādʰayaṃ
satyabʰāmāṃ
kr̥ṣṇasya
mahiṣīṃ
priyām
ārādʰayaṃ
satya-bʰāmāṃ
kr̥ṣṇasya
mahiṣīṃ
priyām
/
Halfverse: c
kr̥ṣṇāṃ
ca
bʰāryāṃ
pāṇḍūnāṃ
kurūṇām
ekasundarīm
kr̥ṣṇāṃ
ca
bʰāryāṃ
pāṇḍūnāṃ
kurūṇām
eka-sundarīm
/17/
Verse: 18
Halfverse: a
tatra
tatra
carāmy
evaṃ
labʰamānā
suśobʰanam
tatra
tatra
carāmy
evaṃ
labʰamānā
su-śobʰanam
/
Halfverse: c
vāsāṃsi
yāvac
ca
labʰe
tāvat
tāvad
rame
tatʰā
vāsāṃsi
yāvat
ca
labʰe
tāvat
tāvat
rame
tatʰā
/18/
Verse: 19
Halfverse: a
mālinīty
eva
me
nāma
svayaṃ
devī
cakāra
sā
mālinī
_ity
eva
me
nāma
svayaṃ
devī
cakāra
sā
/
Halfverse: c
sāham
abʰyāgatā
devi
sudeṣṇe
tvan
niveśanam
sā
_aham
abʰyāgatā
devi
sudeṣṇe
tvat
niveśanam
/19/
Verse: 20
{Sudeṣṇovāca}
Halfverse: a
mūrdʰni
tvāṃ
vāsayeyaṃ
vai
saṃśayo
me
na
vidyate
mūrdʰni
tvāṃ
vāsayeyaṃ
vai
saṃśayas
me
na
vidyate
/
Halfverse: c
no
ced
iha
tu
rājā
tvāṃ
gaccʰet
sarveṇa
cetasā
no
cet
iha
tu
rājā
tvāṃ
gaccʰet
sarveṇa
cetasā
/20/
20
Verse: 21
Halfverse: a
striyo
rājakule
paśya
yāś
cemā
mama
veśmani
striyo
rāja-kule
paśya
yāś
ca
_imā
mama
veśmani
/
Halfverse: c
prasaktās
tvāṃ
nirīkṣante
pumāṃsaṃ
kaṃ
na
mohayeḥ
prasaktās
tvāṃ
nirīkṣante
pumāṃsaṃ
kaṃ
na
mohayeḥ
/21/
Verse: 22
Halfverse: a
vr̥kṣāṃś
cāvastʰitān
paśya
ya
ime
mama
veśmani
vr̥kṣāṃś
ca
_avastʰitān
paśya
ya\
ime
mama
veśmani
/
ՙ
Halfverse: c
te
'pi
tvāṃ
saṃnamantīva
pumāṃsaṃ
kaṃ
na
mohayeḥ
te
_api
tvāṃ
saṃnamanti
_iva
pumāṃsaṃ
kaṃ
na
mohayeḥ
/22/
ՙ
Verse: 23
Halfverse: a
rājā
virāṭaḥ
suśroṇi
dr̥ṣṭvā
vapur
amānuṣam
rājā
virāṭaḥ
suśroṇi
dr̥ṣṭvā
vapus
amānuṣam
/
Halfverse: c
vihāya
māṃ
varārohe
tvāṃ
gaccʰet
sarvacetasā
vihāya
māṃ
vara
_ārohe
tvāṃ
gaccʰet
sarva-cetasā
/23/
Verse: 24
Halfverse: a
yaṃ
hi
tvam
anavadyāṅgi
naram
āyatalocane
yaṃ
hi
tvam
anavadya
_aṅgi
naram
āyata-locane
/
Halfverse: c
prasaktam
abʰivīkṣetʰāḥ
sa
kāmavaśago
bʰavet
prasaktam
abʰivīkṣetʰāḥ
sa
kāma-vaśago
bʰavet
/24/
Verse: 25
Halfverse: a
yaś
ca
tvāṃ
satataṃ
paśyet
puruṣaś
cāruhāsini
yaś
ca
tvāṃ
satataṃ
paśyet
puruṣas
cāru-hāsini
/
Halfverse: c
evaṃ
sarvānavadyāṅgi
sa
cānaṅga
vaśo
bʰavet
evaṃ
sarva
_anavadya
_aṅgi
sa
ca
_anaṅga
vaśo
bʰavet
/25/
Verse: 26
Halfverse: a
yatʰā
karkaṭakī
gʰarbʰam
ādʰatte
mr̥tyum
ātmanaḥ
yatʰā
karkaṭakī
gʰarbʰam
ādʰatte
mr̥tyum
ātmanaḥ
/
Halfverse: c
tatʰāvidʰam
ahaṃ
manye
vāsaṃ
tava
śucismite
tatʰā-vidʰam
ahaṃ
manye
vāsaṃ
tava
śuci-smite
/26/
Verse: 27
{Draupady
uvāca}
Halfverse: a
nāsmi
labʰyā
virāṭena
nacānyena
katʰaṃ
cana
na
_asmi
labʰyā
virāṭena
naca
_anyena
katʰaṃcana
/
Halfverse: c
gandʰarvāḥ
patayo
mahyaṃ
yuvānaḥ
pañca
bʰāmini
gandʰarvāḥ
patayas
mahyaṃ
yuvānaḥ
pañca
bʰāmini
/27/
Verse: 28
Halfverse: a
putrā
gandʰarvarājasya
mahāsattvasya
kasya
cit
putrā
gandʰarva-rājasya
mahā-sattvasya
kasyacit
/
Halfverse: c
rakṣanti
te
ca
māṃ
nityaṃ
duḥkʰācārā
tatʰā
nv
aham
rakṣanti
te
ca
māṃ
nityaṃ
duḥkʰa
_ācārā
tatʰā
nv
aham
/28/
ՙ
Verse: 29
Halfverse: a
yo
me
na
dadyād
uccʰiṣṭaṃ
na
ca
pādau
pradʰāvayet
yo
me
na
dadyāt
uccʰiṣṭaṃ
na
ca
pādau
pradʰāvayet
/
Halfverse: c
prīyeyus
tena
vāsena
gandʰarvāḥ
patayo
mama
prīyeyus
tena
vāsena
gandʰarvāḥ
patayas
mama
/29/
Verse: 30
Halfverse: a
yo
hi
māṃ
puruṣo
gr̥dʰyed
yatʰānyāḥ
prākr̥tastriyaḥ
yo
hi
māṃ
puruṣo
gr̥dʰyet
yatʰā
_anyāḥ
prākr̥ta-striyaḥ
/
Halfverse: c
tām
eva
sa
tato
rātriṃ
praviśed
aparāṃ
tanum
tām
eva
sa
tato
rātriṃ
praviśet
aparāṃ
tanum
/30/
30
Verse: 31
Halfverse: a
na
cāpy
ahaṃ
cālayituṃ
śakyā
kena
cid
aṅgane
na
ca
_apy
ahaṃ
cālayituṃ
śakyā
kenacit
aṅgane
/
Halfverse: c
dukʰa
śīlā
hi
gandʰarvās
te
ca
me
balavattarāḥ
dukʰa
śīlā
hi
gandʰarvās
te
ca
me
balavattarāḥ
/31/
Verse: 32
{Sudeṣṇovāca}
Halfverse: a
evaṃ
tvāṃ
vāsayiṣyāmi
yatʰā
tvaṃ
nandinīccʰasi
evaṃ
tvāṃ
vāsayiṣyāmi
yatʰā
tvaṃ
nandini
_iccʰasi
/
Halfverse: c
na
ca
pādau
na
coccʰiṣṭaṃ
sprakṣyasi
tvaṃ
katʰaṃ
cana
na
ca
pādau
na
ca
_uccʰiṣṭaṃ
sprakṣyasi
tvaṃ
katʰaṃcana
/32/
Verse: 33
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
kr̥ṣṇā
virāṭasya
bʰāryayā
parisāntvitā
evaṃ
kr̥ṣṇā
virāṭasya
bʰāryayā
parisāntvitā
/
Halfverse: c
na
caināṃ
veda
tatrānyas
tattvena
janamejaya
na
ca
_enāṃ
veda
tatra
_anyas
tattvena
janamejaya
/33/
(E)33
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.