TITUS
Mahabharata
Part No. 604
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ keśān samutkṣipya   vellitāgrān aninditān
   
tataḥ keśān samutkṣipya   vellita_agrān aninditān /
Halfverse: c    
jugūha dakṣiṇe pārśve   mr̥dūn asitalocanā
   
jugūha dakṣiṇe pārśve   mr̥dūn asita-locanā /1/

Verse: 2 
Halfverse: a    
vāsaś ca paridʰāyaikaṃ   kr̥ṣṇaṃ sumalinaṃ mahat
   
vāsas ca paridʰāya_ekaṃ   kr̥ṣṇaṃ su-malinaṃ mahat /
Halfverse: c    
kr̥tvā veṣaṃ ca sairandʰryāḥ   kr̥ṣṇā vyacarad ārtavat
   
kr̥tvā veṣaṃ ca sairandʰryāḥ   kr̥ṣṇā vyacarat ārtavat /2/

Verse: 3 
Halfverse: a    
tāṃ narāḥ paridʰāvantīṃ   striyaś ca samupādravan
   
tāṃ narāḥ paridʰāvantīṃ   striyaś ca samupādravan /
Halfverse: c    
apr̥ccʰaṃś caiva tāṃ dr̥ṣṭvā    tvaṃ kiṃ ca cikīrṣasi
   
apr̥ccʰaṃś caiva tāṃ dr̥ṣṭvā    tvaṃ kiṃ ca cikīrṣasi /3/

Verse: 4 
Halfverse: a    
tān uvāca rājendra   sairandʰry aham upāgatā
   
tān uvāca rāja_indra   sairandʰry aham upāgatā /
Halfverse: c    
karma ceccʰāmi vai kartuṃ   tasya yo māṃ pupukṣati
   
karma ca_iccʰāmi vai kartuṃ   tasya yo māṃ pupukṣati /4/

Verse: 5 
Halfverse: a    
tasyā rūpeṇa veṣeṇa   ślakṣṇayā ca tatʰā girā
   
tasyā rūpeṇa veṣeṇa   ślakṣṇayā ca tatʰā girā /
Halfverse: c    
nāśraddadʰata tāṃ dāsīm   annahetor upastʰitām
   
na_aśraddadʰata tāṃ dāsīm   anna-hetor upastʰitām /5/

Verse: 6 
Halfverse: a    
virāṭasya tu kaikeyī   bʰāryā paramasaṃmatā
   
virāṭasya tu kaikeyī   bʰāryā parama-saṃmatā /
Halfverse: c    
avalokayantī dadr̥śe   prāsādād drupadātmajām
   
avalokayantī dadr̥śe   prāsādād drupada_ātmajām /6/ q

Verse: 7 
Halfverse: a    
samīkṣya tatʰārūpām   anātʰām ekavāsasam
   
samīkṣya tatʰā-rūpām   anātʰām eka-vāsasam /
Halfverse: c    
samāhūyābravīd bʰadre    tvaṃ kiṃ ca cikīrṣasi
   
samāhūya_abravīd bʰadre    tvaṃ kiṃ ca cikīrṣasi /7/

Verse: 8 
Halfverse: a    
tām uvāca rājendra   sairandʰry aham upāgatā
   
tām uvāca rāja_indra   sairandʰry aham upāgatā / ՙ
Halfverse: c    
karma ceccʰāmy ahaṃ kartuṃ   tasya yo māṃ pupukṣati
   
karma ca_iccʰāmy ahaṃ kartuṃ   tasya yo māṃ pupukṣati /8/ ՙ

Verse: 9 
{Sudeṣṇovāca}
Halfverse: a    
naivaṃrūpā bʰavanty evaṃ   yatʰā vadasi bʰāmini
   
na_evaṃ-rūpā bʰavanty evaṃ   yatʰā vadasi bʰāmini /
Halfverse: c    
preṣayanti ca vai dāsīr   dāsāṃś caivaṃ vidʰān bahūn
   
preṣayanti ca vai dāsīr   dāsāṃś ca_evaṃ vidʰān bahūn /9/

Verse: 10 
Halfverse: a    
gūḍʰagulpʰā saṃhatorus   trigambʰīrā ṣaḍunnatā
   
gūḍʰa-gulpʰā saṃhata_ūrus   tri-gambʰīrā ṣaḍ-unnatā /
Halfverse: c    
raktā pañcasu rakteṣu   haṃsagadgada bʰāṣiṇī
   
raktā pañcasu rakteṣu   haṃsa-gadgada bʰāṣiṇī /10/ 10

Verse: 11 
Halfverse: a    
sukeśī sustanī śyāmā   pīnaśroṇipayodʰarā
   
su-keśī su-stanī śyāmā   pīna-śroṇi-payo-dʰarā /
Halfverse: c    
tena tenaiva saṃpannā   kāśmīrīva turaṃgamā
   
tena tena_eva saṃpannā   kāśmīrī_iva turaṃgamā /11/

Verse: 12 
Halfverse: a    
svarāla pakṣmanayanā   bimbauṣṭʰī tanumadʰyamā
   
svarāla pakṣma-nayanā   bimba_oṣṭʰī tanu-madʰyamā /
Halfverse: c    
kambugrīvā gūḍʰasirā   pūrṇacandranibʰānanā
   
kambu-grīvā gūḍʰa-sirā   pūrṇa-candra-nibʰa_ananā /12/

Verse: 13 
Halfverse: a    
tvaṃ brūhi yatʰā bʰadre   nāsi dāsī katʰaṃ cana
   
tvaṃ brūhi yatʰā bʰadre   na_asi dāsī katʰaṃcana /
Halfverse: c    
yakṣī yadi devī   gandʰarvī yadi vāpsarāḥ
   
yakṣī yadi devī   gandʰarvī yadi _apsarāḥ /13/

Verse: 14 
Halfverse: a    
alambusā miśrakeśī   puṇḍarīkātʰa mālinī
   
alambusā miśra-keśī   puṇḍarīkā_atʰa mālinī /
Halfverse: c    
indrāṇī vāruṇī tvaṃ   tvaṣṭur dʰātuḥ prajāpateḥ
   
indrāṇī vāruṇī tvaṃ   tvaṣṭur dʰātuḥ prajāpateḥ /
Halfverse: e    
devyo deveṣu vikʰyātās   tāsāṃ tvaṃ katamā śubʰe
   
devyo deveṣu vikʰyātās   tāsāṃ tvaṃ katamā śubʰe /14/

Verse: 15 
{Draupady uvāca}
Halfverse: a    
nāsmi devī na gandʰarvī   nāsurī na ca rākṣasī
   
na_asmi devī na gandʰarvī   na_āsurī na ca rākṣasī /
Halfverse: c    
sairandʰrī tu bʰujiṣyāsmi   satyam etad bravīmi te
   
sairandʰrī tu bʰujiṣyā_asmi   satyam etad bravīmi te /15/

Verse: 16 
Halfverse: a    
keśāñ jānāmy ahaṃ kartuṃ   piṃṣe sādʰu vilepanam
   
keśān jānāmy ahaṃ kartuṃ   piṃṣe sādʰu vilepanam /
Halfverse: c    
gratʰayiṣye vicitrāś ca   srajaḥ paramaśobʰanāḥ
   
gratʰayiṣye vicitrāś ca   srajaḥ parama-śobʰanāḥ /16/

Verse: 17 
Halfverse: a    
ārādʰayaṃ satyabʰāmāṃ   kr̥ṣṇasya mahiṣīṃ priyām
   
ārādʰayaṃ satya-bʰāmāṃ   kr̥ṣṇasya mahiṣīṃ priyām /
Halfverse: c    
kr̥ṣṇāṃ ca bʰāryāṃ pāṇḍūnāṃ   kurūṇām ekasundarīm
   
kr̥ṣṇāṃ ca bʰāryāṃ pāṇḍūnāṃ   kurūṇām eka-sundarīm /17/

Verse: 18 
Halfverse: a    
tatra tatra carāmy evaṃ   labʰamānā suśobʰanam
   
tatra tatra carāmy evaṃ   labʰamānā su-śobʰanam /
Halfverse: c    
vāsāṃsi yāvac ca labʰe   tāvat tāvad rame tatʰā
   
vāsāṃsi yāvat ca labʰe   tāvat tāvat rame tatʰā /18/

Verse: 19 
Halfverse: a    
mālinīty eva me nāma   svayaṃ devī cakāra
   
mālinī_ity eva me nāma   svayaṃ devī cakāra /
Halfverse: c    
sāham abʰyāgatā devi   sudeṣṇe tvan niveśanam
   
_aham abʰyāgatā devi   sudeṣṇe tvat niveśanam /19/

Verse: 20 
{Sudeṣṇovāca}
Halfverse: a    
mūrdʰni tvāṃ vāsayeyaṃ vai   saṃśayo me na vidyate
   
mūrdʰni tvāṃ vāsayeyaṃ vai   saṃśayas me na vidyate /
Halfverse: c    
no ced iha tu rājā tvāṃ   gaccʰet sarveṇa cetasā
   
no cet iha tu rājā tvāṃ   gaccʰet sarveṇa cetasā /20/ 20

Verse: 21 
Halfverse: a    
striyo rājakule paśya   yāś cemā mama veśmani
   
striyo rāja-kule paśya   yāś ca_imā mama veśmani /
Halfverse: c    
prasaktās tvāṃ nirīkṣante   pumāṃsaṃ kaṃ na mohayeḥ
   
prasaktās tvāṃ nirīkṣante   pumāṃsaṃ kaṃ na mohayeḥ /21/

Verse: 22 
Halfverse: a    
vr̥kṣāṃś cāvastʰitān paśya   ya ime mama veśmani
   
vr̥kṣāṃś ca_avastʰitān paśya   ya\ ime mama veśmani / ՙ
Halfverse: c    
te 'pi tvāṃ saṃnamantīva   pumāṃsaṃ kaṃ na mohayeḥ
   
te_api tvāṃ saṃnamanti_iva   pumāṃsaṃ kaṃ na mohayeḥ /22/ ՙ

Verse: 23 
Halfverse: a    
rājā virāṭaḥ suśroṇi   dr̥ṣṭvā vapur amānuṣam
   
rājā virāṭaḥ suśroṇi   dr̥ṣṭvā vapus amānuṣam /
Halfverse: c    
vihāya māṃ varārohe   tvāṃ gaccʰet sarvacetasā
   
vihāya māṃ vara_ārohe   tvāṃ gaccʰet sarva-cetasā /23/

Verse: 24 
Halfverse: a    
yaṃ hi tvam anavadyāṅgi   naram āyatalocane
   
yaṃ hi tvam anavadya_aṅgi   naram āyata-locane /
Halfverse: c    
prasaktam abʰivīkṣetʰāḥ   sa kāmavaśago bʰavet
   
prasaktam abʰivīkṣetʰāḥ   sa kāma-vaśago bʰavet /24/

Verse: 25 
Halfverse: a    
yaś ca tvāṃ satataṃ paśyet   puruṣaś cāruhāsini
   
yaś ca tvāṃ satataṃ paśyet   puruṣas cāru-hāsini /
Halfverse: c    
evaṃ sarvānavadyāṅgi   sa cānaṅga vaśo bʰavet
   
evaṃ sarva_anavadya_aṅgi   sa ca_anaṅga vaśo bʰavet /25/

Verse: 26 
Halfverse: a    
yatʰā karkaṭakī gʰarbʰam   ādʰatte mr̥tyum ātmanaḥ
   
yatʰā karkaṭakī gʰarbʰam   ādʰatte mr̥tyum ātmanaḥ /
Halfverse: c    
tatʰāvidʰam ahaṃ manye   vāsaṃ tava śucismite
   
tatʰā-vidʰam ahaṃ manye   vāsaṃ tava śuci-smite /26/

Verse: 27 
{Draupady uvāca}
Halfverse: a    
nāsmi labʰyā virāṭena   nacānyena katʰaṃ cana
   
na_asmi labʰyā virāṭena   naca_anyena katʰaṃcana /
Halfverse: c    
gandʰarvāḥ patayo mahyaṃ   yuvānaḥ pañca bʰāmini
   
gandʰarvāḥ patayas mahyaṃ   yuvānaḥ pañca bʰāmini /27/

Verse: 28 
Halfverse: a    
putrā gandʰarvarājasya   mahāsattvasya kasya cit
   
putrā gandʰarva-rājasya   mahā-sattvasya kasyacit /
Halfverse: c    
rakṣanti te ca māṃ nityaṃ   duḥkʰācārā tatʰā nv aham
   
rakṣanti te ca māṃ nityaṃ   duḥkʰa_ācārā tatʰā nv aham /28/ ՙ

Verse: 29 
Halfverse: a    
yo me na dadyād uccʰiṣṭaṃ   na ca pādau pradʰāvayet
   
yo me na dadyāt uccʰiṣṭaṃ   na ca pādau pradʰāvayet /
Halfverse: c    
prīyeyus tena vāsena   gandʰarvāḥ patayo mama
   
prīyeyus tena vāsena   gandʰarvāḥ patayas mama /29/

Verse: 30 
Halfverse: a    
yo hi māṃ puruṣo gr̥dʰyed   yatʰānyāḥ prākr̥tastriyaḥ
   
yo hi māṃ puruṣo gr̥dʰyet   yatʰā_anyāḥ prākr̥ta-striyaḥ /
Halfverse: c    
tām eva sa tato rātriṃ   praviśed aparāṃ tanum
   
tām eva sa tato rātriṃ   praviśet aparāṃ tanum /30/ 30

Verse: 31 
Halfverse: a    
na cāpy ahaṃ cālayituṃ   śakyā kena cid aṅgane
   
na ca_apy ahaṃ cālayituṃ   śakyā kenacit aṅgane /
Halfverse: c    
dukʰa śīlā hi gandʰarvās   te ca me balavattarāḥ
   
dukʰa śīlā hi gandʰarvās   te ca me balavattarāḥ /31/

Verse: 32 
{Sudeṣṇovāca}
Halfverse: a    
evaṃ tvāṃ vāsayiṣyāmi   yatʰā tvaṃ nandinīccʰasi
   
evaṃ tvāṃ vāsayiṣyāmi   yatʰā tvaṃ nandini_iccʰasi /
Halfverse: c    
na ca pādau na coccʰiṣṭaṃ   sprakṣyasi tvaṃ katʰaṃ cana
   
na ca pādau na ca_uccʰiṣṭaṃ   sprakṣyasi tvaṃ katʰaṃcana /32/

Verse: 33 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ kr̥ṣṇā virāṭasya   bʰāryayā parisāntvitā
   
evaṃ kr̥ṣṇā virāṭasya   bʰāryayā parisāntvitā /
Halfverse: c    
na caināṃ veda tatrānyas   tattvena janamejaya
   
na ca_enāṃ veda tatra_anyas   tattvena janamejaya /33/ (E)33



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.