TITUS
Mahabharata
Part No. 603
Chapter: 7
Adhyāya
7
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
atʰāparo
bʰīmabalaḥ
śriyā
jvalann
;
upāyayau
siṃhavilāsa
vikramaḥ
atʰa
_aparas
bʰīma-balaḥ
śriyā
jvalann
upāyayau
siṃha-vilāsa
vikramaḥ
/
Halfverse: c
kʰajaṃ
ca
darvīṃ
ca
kareṇa
dʰārayann
;
asiṃ
ca
kālāṅgam
akośam
avraṇam
kʰajaṃ
ca
darvīṃ
ca
kareṇa
dʰārayann
asiṃ
ca
kāla
_aṅgam
akośam
avraṇam
/1/
Verse: 2
Halfverse: a
sa
sūdarūpaḥ
parameṇa
varcasā
;
ravir
yatʰā
lokam
imaṃ
prabʰāsayan
sa
sūda-rūpaḥ
parameṇa
varcasā
ravir
yatʰā
lokam
imaṃ
prabʰāsayan
/
Halfverse: c
sukr̥ṣṇa
vāsā
girirājasāravān
;
sa
matsyarājaṃ
samupetya
tastʰivān
sukr̥ṣṇa
vāsā
giri-rāja-sāravān
sa
matsya-rājaṃ
samupetya
tastʰivān
/2/
Verse: 3
Halfverse: a
taṃ
prekṣya
rājā
varayann
upāgataṃ
;
tato
'bravīj
jānapadān
samāgatān
taṃ
prekṣya
rājā
varayann
upāgataṃ
tato
_abravīt
jāna-padān
samāgatān
/
Halfverse: c
siṃhonnatāṃso
'yam
atīva
rūpavān
;
pradr̥śyate
ko
nu
nararṣabʰo
yuvā
siṃha
_unnata
_aṃso
_ayam
atīva
rūpavān
pradr̥śyate
ko
nu
nara-r̥ṣabʰas
yuvā
/3/
ՙ
Verse: 4
Halfverse: a
adr̥ṣṭapūrvaḥ
puruṣo
ravir
yatʰā
;
vitarkayan
nāsya
labʰāmi
saṃpadam
adr̥ṣṭa-pūrvaḥ
puruṣo
ravir
yatʰā
vitarkayan
na
_asya
labʰāmi
saṃpadam
/
Halfverse: c
tatʰāsya
cittaṃ
hy
api
saṃvitarkayan
;
nararṣabʰasyādya
na
yāmi
tattvataḥ
tatʰā
_asya
cittaṃ
hy
api
saṃvitarkayan
nara-r̥ṣabʰasya
_adya
na
yāmi
tattvataḥ
/4/
Verse: 5
Halfverse: a
tato
virāṭaṃ
samupetya
pāṇḍavaḥ
;
sudīnarūpo
vacanaṃ
mahāmanāḥ
tato
virāṭaṃ
samupetya
pāṇḍavaḥ
su-dīna-rūpas
vacanaṃ
mahā-manāḥ
/
Halfverse: c
uvāca
sūdo
'smi
narendra
ballavo
;
bʰajasva
māṃ
vyañjana
kāram
uttamam
uvāca
sūdo
_asmi
nara
_indra
ballavo
bʰajasva
māṃ
vyañjana
kāram
uttamam
/5/
Verse: 6
{Virāṭa
uvāca}
Halfverse: a
na
sūdatāṃ
mānada
śraddadʰāmi
te
;
sahasranetra
pratimo
hi
dr̥śyase
na
sūdatāṃ
mānada
śraddadʰāmi
te
sahasra-netra
pratimo
hi
dr̥śyase
/
Halfverse: c
śriyā
ca
rūpeṇa
ca
vikrameṇa
ca
;
prabʰāsi
tātānavaro
nareṣv
iha
śriyā
ca
rūpeṇa
ca
vikrameṇa
ca
prabʰāsi
tāta
_anavaras
nareṣv
iha
/6/
Verse: 7
{Bʰīma
uvāca}
Halfverse: a
narendra
sūdaḥ
paricārako
'smi
te
;
jānāmi
sūpān
pratʰamena
kevalān
nara
_indra
sūdaḥ
paricārako
_asmi
te
jānāmi
sūpān
pratʰamena
kevalān
/
Halfverse: c
āsvāditā
ye
nr̥pate
purābʰavan
;
yudʰiṣṭʰireṇāpi
nr̥peṇa
sarvaśaḥ
āsvāditā
ye
nr̥pate
purā
_abʰavan
yudʰiṣṭʰireṇa
_api
nr̥peṇa
sarvaśaḥ
/7/
Verse: 8
Halfverse: a
balena
tulyaś
ca
na
vidyate
mayā
;
niyuddʰa
śīlaś
ca
sadaiva
pārtʰiva
balena
tulyaś
ca
na
vidyate
mayā
niyuddʰa
śīlaś
ca
sadā
_eva
pārtʰiva
/
Halfverse: c
gajaiś
ca
siṃhaiś
ca
sameyivān
ahaṃ
;
sadā
kariṣyāmi
tavānagʰa
priyam
gajaiś
ca
siṃhaiś
ca
sameyivān
ahaṃ
sadā
kariṣyāmi
tava
_anagʰa
priyam
/8/
Verse: 9
{Virāṭa
uvāca}
Halfverse: a
dadāmi
te
hanta
varaṃ
mahānase
;
tatʰā
ca
kuryāḥ
kuśalaṃ
hi
bʰāṣase
dadāmi
te
hanta
varaṃ
mahānase
tatʰā
ca
kuryāḥ
kuśalaṃ
hi
bʰāṣase
/
Halfverse: c
na
caiva
manye
tava
karma
tat
samaṃ
;
samudranemiṃ
pr̥tʰivīṃ
tvam
arhasi
na
caiva
manye
tava
karma
tat
samaṃ
samudra-nemiṃ
pr̥tʰivīṃ
tvam
arhasi
/9/
Verse: 10
Halfverse: a
yatʰā
hi
kāmas
tava
tat
tatʰā
kr̥taṃ
;
mahānase
tvaṃ
bʰava
me
puraskr̥taḥ
yatʰā
hi
kāmas
tava
tat
tatʰā
kr̥taṃ
mahānase
tvaṃ
bʰava
me
puras-kr̥taḥ
/
Halfverse: c
narāś
ca
ye
tatra
mamocitāḥ
purā
;
bʰavasva
teṣām
adʰipo
mayā
kr̥taḥ
narāś
ca
ye
tatra
mama
_ucitāḥ
purā
bʰavasva
teṣām
adʰipas
mayā
kr̥taḥ
/10/
10
Verse: 11
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
sa
bʰīmo
vihito
mahānase
;
virāṭa
rājño
dayito
'bʰavad
dr̥ḍʰam
tatʰā
sa
bʰīmo
vihitas
mahānase
virāṭa
rājño
dayito
_abʰavat
dr̥ḍʰam
/11/
Halfverse: c
uvāsa
rājan
na
ca
taṃ
pr̥tʰagjano
;
bubodʰa
tatrānucaraś
ca
kaś
cana
uvāsa
rājan
na
ca
taṃ
pr̥tʰag-jano
bubodʰa
tatra
_anucaraś
ca
kaścana
/11/
(E)11
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.