TITUS
Mahabharata
Part No. 603
Previous part

Chapter: 7 
Adhyāya 7


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
atʰāparo bʰīmabalaḥ śriyā jvalann; upāyayau siṃhavilāsa vikramaḥ
   
atʰa_aparas bʰīma-balaḥ śriyā jvalann   upāyayau siṃha-vilāsa vikramaḥ /
Halfverse: c    
kʰajaṃ ca darvīṃ ca kareṇa dʰārayann; asiṃ ca kālāṅgam akośam avraṇam
   
kʰajaṃ ca darvīṃ ca kareṇa dʰārayann   asiṃ ca kāla_aṅgam akośam avraṇam /1/

Verse: 2 
Halfverse: a    
sa sūdarūpaḥ parameṇa varcasā; ravir yatʰā lokam imaṃ prabʰāsayan
   
sa sūda-rūpaḥ parameṇa varcasā   ravir yatʰā lokam imaṃ prabʰāsayan /
Halfverse: c    
sukr̥ṣṇa vāsā girirājasāravān; sa matsyarājaṃ samupetya tastʰivān
   
sukr̥ṣṇa vāsā giri-rāja-sāravān   sa matsya-rājaṃ samupetya tastʰivān /2/

Verse: 3 
Halfverse: a    
taṃ prekṣya rājā varayann upāgataṃ; tato 'bravīj jānapadān samāgatān
   
taṃ prekṣya rājā varayann upāgataṃ   tato_abravīt jāna-padān samāgatān /
Halfverse: c    
siṃhonnatāṃso 'yam atīva rūpavān; pradr̥śyate ko nu nararṣabʰo yuvā
   
siṃha_unnata_aṃso_ayam atīva rūpavān   pradr̥śyate ko nu nara-r̥ṣabʰas yuvā /3/ ՙ

Verse: 4 
Halfverse: a    
adr̥ṣṭapūrvaḥ puruṣo ravir yatʰā; vitarkayan nāsya labʰāmi saṃpadam
   
adr̥ṣṭa-pūrvaḥ puruṣo ravir yatʰā   vitarkayan na_asya labʰāmi saṃpadam /
Halfverse: c    
tatʰāsya cittaṃ hy api saṃvitarkayan; nararṣabʰasyādya na yāmi tattvataḥ
   
tatʰā_asya cittaṃ hy api saṃvitarkayan   nara-r̥ṣabʰasya_adya na yāmi tattvataḥ /4/

Verse: 5 
Halfverse: a    
tato virāṭaṃ samupetya pāṇḍavaḥ; sudīnarūpo vacanaṃ mahāmanāḥ
   
tato virāṭaṃ samupetya pāṇḍavaḥ   su-dīna-rūpas vacanaṃ mahā-manāḥ /
Halfverse: c    
uvāca sūdo 'smi narendra ballavo; bʰajasva māṃ vyañjana kāram uttamam
   
uvāca sūdo_asmi nara_indra ballavo   bʰajasva māṃ vyañjana kāram uttamam /5/

Verse: 6 
{Virāṭa uvāca}
Halfverse: a    
na sūdatāṃ mānada śraddadʰāmi te; sahasranetra pratimo hi dr̥śyase
   
na sūdatāṃ mānada śraddadʰāmi te   sahasra-netra pratimo hi dr̥śyase /
Halfverse: c    
śriyā ca rūpeṇa ca vikrameṇa ca; prabʰāsi tātānavaro nareṣv iha
   
śriyā ca rūpeṇa ca vikrameṇa ca   prabʰāsi tāta_anavaras nareṣv iha /6/

Verse: 7 
{Bʰīma uvāca}
Halfverse: a    
narendra sūdaḥ paricārako 'smi te; jānāmi sūpān pratʰamena kevalān
   
nara_indra sūdaḥ paricārako_asmi te   jānāmi sūpān pratʰamena kevalān /
Halfverse: c    
āsvāditā ye nr̥pate purābʰavan; yudʰiṣṭʰireṇāpi nr̥peṇa sarvaśaḥ
   
āsvāditā ye nr̥pate purā_abʰavan   yudʰiṣṭʰireṇa_api nr̥peṇa sarvaśaḥ /7/

Verse: 8 
Halfverse: a    
balena tulyaś ca na vidyate mayā; niyuddʰa śīlaś ca sadaiva pārtʰiva
   
balena tulyaś ca na vidyate mayā   niyuddʰa śīlaś ca sadā_eva pārtʰiva /
Halfverse: c    
gajaiś ca siṃhaiś ca sameyivān ahaṃ; sadā kariṣyāmi tavānagʰa priyam
   
gajaiś ca siṃhaiś ca sameyivān ahaṃ   sadā kariṣyāmi tava_anagʰa priyam /8/

Verse: 9 
{Virāṭa uvāca}
Halfverse: a    
dadāmi te hanta varaṃ mahānase; tatʰā ca kuryāḥ kuśalaṃ hi bʰāṣase
   
dadāmi te hanta varaṃ mahānase   tatʰā ca kuryāḥ kuśalaṃ hi bʰāṣase /
Halfverse: c    
na caiva manye tava karma tat samaṃ; samudranemiṃ pr̥tʰivīṃ tvam arhasi
   
na caiva manye tava karma tat samaṃ   samudra-nemiṃ pr̥tʰivīṃ tvam arhasi /9/

Verse: 10 
Halfverse: a    
yatʰā hi kāmas tava tat tatʰā kr̥taṃ; mahānase tvaṃ bʰava me puraskr̥taḥ
   
yatʰā hi kāmas tava tat tatʰā kr̥taṃ   mahānase tvaṃ bʰava me puras-kr̥taḥ /
Halfverse: c    
narāś ca ye tatra mamocitāḥ purā; bʰavasva teṣām adʰipo mayā kr̥taḥ
   
narāś ca ye tatra mama_ucitāḥ purā   bʰavasva teṣām adʰipas mayā kr̥taḥ /10/ 10

Verse: 11 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā sa bʰīmo vihito mahānase; virāṭa rājño dayito 'bʰavad dr̥ḍʰam
   
tatʰā sa bʰīmo vihitas mahānase   virāṭa rājño dayito_abʰavat dr̥ḍʰam /11/
Halfverse: c    
uvāsa rājan na ca taṃ pr̥tʰagjano; bubodʰa tatrānucaraś ca kaś cana
   
uvāsa rājan na ca taṃ pr̥tʰag-jano   bubodʰa tatra_anucaraś ca kaścana /11/ (E)11



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.