TITUS
Mahabharata
Part No. 602
Chapter: 6
Adhyāya
6
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
virāṭaṃ
pratʰamaṃ
yudʰiṣṭʰiro
;
rājā
sabʰāyām
upaviṣṭum
āvrajat
tato
virāṭaṃ
pratʰamaṃ
yudʰiṣṭʰiro
rājā
sabʰāyām
upaviṣṭum
āvrajat
/
Halfverse: c
vaiḍūrya
rūpān
pratimucya
kāñcanān
;
akṣān
sa
kakṣe
parigr̥hya
vāsasā
vaiḍūrya
rūpān
pratimucya
kāñcanān
akṣān
sa
kakṣe
parigr̥hya
vāsasā
/1/
Verse: 2
Halfverse: a
narādʰipo
rāṣṭrapatiṃ
yaśasvinaṃ
;
mahāyaśāḥ
kaurava
vaṃśavardʰanaḥ
nara
_adʰipo
rāṣṭra-patiṃ
yaśasvinaṃ
mahā-yaśāḥ
kaurava
vaṃśa-vardʰanaḥ
/
Halfverse: c
mahānubʰāvo
nararāja
satkr̥to
;
durāsadas
tīkṣṇaviṣo
yatʰoragaḥ
mahā
_anubʰāvas
nara-rāja
satkr̥to
durāsadas
tīkṣṇa-viṣas
yatʰā
_uragaḥ
/2/
Verse: 3
Halfverse: a
bālena
rūpeṇa
nararṣabʰo
mahān
;
atʰārci
rūpeṇa
yatʰāmaras
tatʰā
bālena
rūpeṇa
nara-rṣabʰas
mahān
atʰa
_arci
rūpeṇa
yatʰā
_amaras
tatʰā
/
<arcis>
Halfverse: c
mahābʰrajālair
iva
saṃvr̥to
ravir
;
yatʰānalo
bʰasma
vr̥taś
ca
vīryavān
mahā
_abʰra-jālair
iva
saṃvr̥to
ravir
yatʰā
_analas
bʰasma
vr̥taś
ca
vīryavān
/3/
Verse: 4
Halfverse: a
tam
āpatantaṃ
prasamīkṣya
pāṇḍavaṃ
;
virāṭa
rāḍ
indum
ivābʰrasaṃvr̥tam
{!}
tam
āpatantaṃ
prasamīkṣya
pāṇḍavaṃ
virāṭa
rāḍ
indum
iva
_abʰra-saṃvr̥tam
/
{!}
Halfverse: c
mantridvijān
sūta
mukʰān
viśas
tatʰā
;
ye
cāpi
ke
cit
pariṣat
samāsate
mantri-dvijān
sūta
mukʰān
viśas
tatʰā
ye
ca
_api
kecit
pariṣat
samāsate
/
Halfverse: e
papraccʰa
ko
'yaṃ
pratʰamaṃ
sameyivān
;
anena
yo
'yaṃ
prasamīkṣate
sabʰām
papraccʰa
ko
_ayaṃ
pratʰamaṃ
sameyivān
anena
yo
_ayaṃ
prasamīkṣate
sabʰām
/4/
Verse: 5
Halfverse: a
na
tu
dvijo
'yaṃ
bʰavitā
narottamaḥ
;
patiḥ
pr̥tʰivyā
iti
me
manogatam
na
tu
dvijo
_ayaṃ
bʰavitā
nara
_uttamaḥ
patiḥ
pr̥tʰivyā\
iti
me
mano-gatam
/
ՙ
Halfverse: c
na
cāsya
dāso
na
ratʰo
na
kuṇḍale
;
samīpato
bʰrājati
cāyam
indravat
na
ca
_asya
dāsas
na
ratʰas
na
kuṇḍale
samīpato
bʰrājati
ca
_ayam
indravat
/5/
Verse: 6
Halfverse: a
śarīraliṅgair
upasūcito
hy
ayaṃ
;
mūrdʰābʰiṣikto
'yam
itīva
mānasam
śarīra-liṅgair
upasūcito
hy
ayaṃ
mūrdʰa
_abʰiṣikto
_ayam
iti
_iva
mānasam
/
Halfverse: c
samīpam
āyāti
ca
me
gatavyatʰo
;
yatʰā
gajas
tāmarasīṃ
madotkaṭaḥ
samīpam
āyāti
ca
me
gata-vyatʰo
yatʰā
gajas
tāmarasīṃ
mada
_utkaṭaḥ
/6/
Verse: 7
Halfverse: a
vitarkayantaṃ
tu
nararṣabʰas
tadā
;
yidʰiṣṭʰiro
'bʰyetya
virāṭam
abravīt
vitarkayantaṃ
tu
nara-r̥ṣabʰas
tadā
yidʰiṣṭʰiro
_abʰyetya
virāṭam
abravīt
/
Halfverse: c
samrāḍ
vijānātv
iha
jīvitārtʰinaṃ
;
vinaṣṭa
sarvasvam
upāgataṃ
dvijam
samrāj
vijānātv
iha
jīvita
_artʰinaṃ
vinaṣṭa
sarva-svam
upāgataṃ
dvijam
/7/
Verse: 8
Halfverse: a
ihāham
iccʰāmi
tavānagʰāntike
;
vastuṃ
yatʰā
kāmacaras
tatʰā
vibʰo
iha
_aham
iccʰāmi
tava
_anagʰa
_antike
vastuṃ
yatʰā
kāma-caras
tatʰā
vibʰo
/
Halfverse: c
tam
abravīt
svāgatam
ity
anantaraṃ
;
rājā
prahr̥ṣṭaḥ
pratisaṃgr̥hāṇa
ca
tam
abravīt
svāgatam
ity
anantaraṃ
rājā
prahr̥ṣṭaḥ
pratisaṃgr̥hāṇa
ca
/8/
Verse: 9
Halfverse: a
kāmena
tātābʰivadāmy
ahaṃ
tvāṃ
;
kasyāsi
rājño
viṣayād
ihāgataḥ
kāmena
tāta
_abʰivadāmy
ahaṃ
tvāṃ
kasya
_asi
rājño
viṣayād
iha
_āgataḥ
/
q
Halfverse: c
gotraṃ
ca
nāmāpi
ca
śaṃsa
tattvataḥ
;
kiṃ
cāpi
śilpaṃ
tava
vidyate
kr̥tam
gotraṃ
ca
nāma
_api
ca
śaṃsa
tattvataḥ
kiṃ
ca
_api
śilpaṃ
tava
vidyate
kr̥tam
/9/
Verse: 10
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yudʰiṣṭʰirasyāsam
ahaṃ
purā
sakʰā
;
vaiyāgʰrapadyaḥ
punar
asmi
brāhmaṇaḥ
yudʰiṣṭʰirasya
_āsam
ahaṃ
purā
sakʰā
vaiyāgʰrapadyaḥ
punar
asmi
brāhmaṇaḥ
/
q
Halfverse: c
akṣān
pravaptuṃ
kuśalo
'smi
devitā
;
kaṅketi
nāmnāsmi
virāṭa
viśrutaḥ
akṣān
pravaptuṃ
kuśalo
_asmi
devitā
kaṅka
_iti
nāmnā
_asmi
virāṭa
viśrutaḥ
/10/
10
Verse: 11
{Virāṭa
uvāca}
Halfverse: a
dadāmi
te
hanta
varaṃ
yam
iccʰasi
;
praśādʰi
matsyān
vaśago
hy
ahaṃ
tava
dadāmi
te
hanta
varaṃ
yam
iccʰasi
praśādʰi
matsyān
vaśago
hy
ahaṃ
tava
/
Halfverse: c
priyā
hi
dʰūrtā
mama
devinaḥ
sadā
;
bʰavāṃś
ca
devopama
rājyam
arhati
priyā
hi
dʰūrtā
mama
devinaḥ
sadā
bʰavāṃś
ca
deva
_upama
rājyam
arhati
/11/
Verse: 12
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
āpto
vivādaḥ
paramo
viśāṃ
pate
;
na
vidyate
kiṃ
cana
matsyahīnataḥ
āptas
vivādaḥ
paramas
viśāṃ
pate
na
vidyate
kiṃcana
matsya-hīnataḥ
/
Halfverse: c
na
me
jitaḥ
kaś
cana
dʰārayed
dʰanaṃ
;
varo
mamaiṣo
'stu
tava
prasādataḥ
na
me
jitaḥ
kaścana
dʰārayet
dʰanaṃ
varas
mama
_eṣo
_astu
tava
prasādataḥ
/12/
Verse: 13
{Virāṭa
uvāca}
Halfverse: a
hanyām
avadʰyaṃ
yadi
te
'priyaṃ
caret
;
pravrājayeyaṃ
viṣayād
dvijāṃs
tatʰā
hanyām
avadʰyaṃ
yadi
te
_apriyaṃ
caret
pravrājayeyaṃ
viṣayād
dvijāṃs
tatʰā
/
Halfverse: c
śr̥ṇvantu
me
jānapadāḥ
samāgatāḥ
;
kaṅko
yatʰāhaṃ
viṣaye
prabʰus
tatʰā
śr̥ṇvantu
me
jāna-padāḥ
samāgatāḥ
kaṅkas
yatʰā
_ahaṃ
viṣaye
prabʰus
tatʰā
/13/
Verse: 14
Halfverse: a
samānayāno
bʰavitāsi
me
sakʰā
;
prabʰūtavastro
bahu
pānabʰojanaḥ
samāna-yāno
bʰavitā
_asi
me
sakʰā
prabʰūta-vastro
bahu
pāna-bʰojanaḥ
/
Halfverse: c
paśyes
tvam
antaś
ca
bahiś
ca
sarvadā
;
kr̥taṃ
ca
te
dvāram
apāvr̥taṃ
mayā
paśyes
tvam
antas
ca
bahis
ca
sarvadā
kr̥taṃ
ca
te
dvāram
apāvr̥taṃ
mayā
/14/
Verse: 15
Halfverse: a
ye
tvānuvādeyur
avr̥tti
karśitā
;
brūyāś
ca
teṣāṃ
vacanena
me
sadā
ye
tvā
_anuvādeyur
avr̥tti
karśitā
brūyās
ca
teṣāṃ
vacanena
me
sadā
/
Halfverse: c
dāsyāmi
sarvaṃ
tad
ahaṃ
na
saṃśayo
;
na
te
bʰayaṃ
vidyati
saṃnidʰau
mama
dāsyāmi
sarvaṃ
tad
ahaṃ
na
saṃśayo
na
te
bʰayaṃ
vidyati
saṃnidʰau
mama
/15/
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
sa
labdʰvā
tu
varaṃ
samāgamaṃ
;
virāṭa
rājena
nararṣabʰas
tadā
evaṃ
sa
labdʰvā
tu
varaṃ
samāgamaṃ
virāṭa
rājena
nara-r̥ṣabʰas
tadā
/
Halfverse: c
uvāsa
vīraḥ
paramārcitaḥ
sukʰī
;
na
cāpi
kaś
cic
caritaṃ
bubodʰa
tat
uvāsa
vīraḥ
parama
_arcitaḥ
sukʰī
na
ca
_api
kaścit
caritaṃ
bubodʰa
tat
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.