TITUS
Mahabharata
Part No. 602
Previous part

Chapter: 6 
Adhyāya 6


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato virāṭaṃ pratʰamaṃ yudʰiṣṭʰiro; rājā sabʰāyām upaviṣṭum āvrajat
   
tato virāṭaṃ pratʰamaṃ yudʰiṣṭʰiro   rājā sabʰāyām upaviṣṭum āvrajat /
Halfverse: c    
vaiḍūrya rūpān pratimucya kāñcanān; akṣān sa kakṣe parigr̥hya vāsasā
   
vaiḍūrya rūpān pratimucya kāñcanān   akṣān sa kakṣe parigr̥hya vāsasā /1/

Verse: 2 
Halfverse: a    
narādʰipo rāṣṭrapatiṃ yaśasvinaṃ; mahāyaśāḥ kaurava vaṃśavardʰanaḥ
   
nara_adʰipo rāṣṭra-patiṃ yaśasvinaṃ   mahā-yaśāḥ kaurava vaṃśa-vardʰanaḥ /
Halfverse: c    
mahānubʰāvo nararāja satkr̥to; durāsadas tīkṣṇaviṣo yatʰoragaḥ
   
mahā_anubʰāvas nara-rāja satkr̥to   durāsadas tīkṣṇa-viṣas yatʰā_uragaḥ /2/

Verse: 3 
Halfverse: a    
bālena rūpeṇa nararṣabʰo mahān; atʰārci rūpeṇa yatʰāmaras tatʰā
   
bālena rūpeṇa nara-rṣabʰas mahān   atʰa_arci rūpeṇa yatʰā_amaras tatʰā / <arcis>
Halfverse: c    
mahābʰrajālair iva saṃvr̥to ravir; yatʰānalo bʰasma vr̥taś ca vīryavān
   
mahā_abʰra-jālair iva saṃvr̥to ravir   yatʰā_analas bʰasma vr̥taś ca vīryavān /3/

Verse: 4 
Halfverse: a    
tam āpatantaṃ prasamīkṣya pāṇḍavaṃ; virāṭa rāḍ indum ivābʰrasaṃvr̥tam {!}
   
tam āpatantaṃ prasamīkṣya pāṇḍavaṃ   virāṭa rāḍ indum iva_abʰra-saṃvr̥tam / {!}
Halfverse: c    
mantridvijān sūta mukʰān viśas tatʰā; ye cāpi ke cit pariṣat samāsate
   
mantri-dvijān sūta mukʰān viśas tatʰā   ye ca_api kecit pariṣat samāsate /
Halfverse: e    
papraccʰa ko 'yaṃ pratʰamaṃ sameyivān; anena yo 'yaṃ prasamīkṣate sabʰām
   
papraccʰa ko_ayaṃ pratʰamaṃ sameyivān   anena yo_ayaṃ prasamīkṣate sabʰām /4/

Verse: 5 
Halfverse: a    
na tu dvijo 'yaṃ bʰavitā narottamaḥ; patiḥ pr̥tʰivyā iti me manogatam
   
na tu dvijo_ayaṃ bʰavitā nara_uttamaḥ   patiḥ pr̥tʰivyā\ iti me mano-gatam / ՙ
Halfverse: c    
na cāsya dāso na ratʰo na kuṇḍale; samīpato bʰrājati cāyam indravat
   
na ca_asya dāsas na ratʰas na kuṇḍale   samīpato bʰrājati ca_ayam indravat /5/

Verse: 6 
Halfverse: a    
śarīraliṅgair upasūcito hy ayaṃ; mūrdʰābʰiṣikto 'yam itīva mānasam
   
śarīra-liṅgair upasūcito hy ayaṃ   mūrdʰa_abʰiṣikto_ayam iti_iva mānasam /
Halfverse: c    
samīpam āyāti ca me gatavyatʰo; yatʰā gajas tāmarasīṃ madotkaṭaḥ
   
samīpam āyāti ca me gata-vyatʰo   yatʰā gajas tāmarasīṃ mada_utkaṭaḥ /6/

Verse: 7 
Halfverse: a    
vitarkayantaṃ tu nararṣabʰas tadā; yidʰiṣṭʰiro 'bʰyetya virāṭam abravīt
   
vitarkayantaṃ tu nara-r̥ṣabʰas tadā   yidʰiṣṭʰiro_abʰyetya virāṭam abravīt /
Halfverse: c    
samrāḍ vijānātv iha jīvitārtʰinaṃ; vinaṣṭa sarvasvam upāgataṃ dvijam
   
samrāj vijānātv iha jīvita_artʰinaṃ   vinaṣṭa sarva-svam upāgataṃ dvijam /7/

Verse: 8 
Halfverse: a    
ihāham iccʰāmi tavānagʰāntike; vastuṃ yatʰā kāmacaras tatʰā vibʰo
   
iha_aham iccʰāmi tava_anagʰa_antike   vastuṃ yatʰā kāma-caras tatʰā vibʰo /
Halfverse: c    
tam abravīt svāgatam ity anantaraṃ; rājā prahr̥ṣṭaḥ pratisaṃgr̥hāṇa ca
   
tam abravīt svāgatam ity anantaraṃ   rājā prahr̥ṣṭaḥ pratisaṃgr̥hāṇa ca /8/

Verse: 9 
Halfverse: a    
kāmena tātābʰivadāmy ahaṃ tvāṃ; kasyāsi rājño viṣayād ihāgataḥ
   
kāmena tāta_abʰivadāmy ahaṃ tvāṃ   kasya_asi rājño viṣayād iha_āgataḥ / q
Halfverse: c    
gotraṃ ca nāmāpi ca śaṃsa tattvataḥ; kiṃ cāpi śilpaṃ tava vidyate kr̥tam
   
gotraṃ ca nāma_api ca śaṃsa tattvataḥ   kiṃ ca_api śilpaṃ tava vidyate kr̥tam /9/

Verse: 10 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yudʰiṣṭʰirasyāsam ahaṃ purā sakʰā; vaiyāgʰrapadyaḥ punar asmi brāhmaṇaḥ
   
yudʰiṣṭʰirasya_āsam ahaṃ purā sakʰā   vaiyāgʰrapadyaḥ punar asmi brāhmaṇaḥ / q
Halfverse: c    
akṣān pravaptuṃ kuśalo 'smi devitā; kaṅketi nāmnāsmi virāṭa viśrutaḥ
   
akṣān pravaptuṃ kuśalo_asmi devitā   kaṅka_iti nāmnā_asmi virāṭa viśrutaḥ /10/ 10

Verse: 11 
{Virāṭa uvāca}
Halfverse: a    
dadāmi te hanta varaṃ yam iccʰasi; praśādʰi matsyān vaśago hy ahaṃ tava
   
dadāmi te hanta varaṃ yam iccʰasi   praśādʰi matsyān vaśago hy ahaṃ tava /
Halfverse: c    
priyā hi dʰūrtā mama devinaḥ sadā; bʰavāṃś ca devopama rājyam arhati
   
priyā hi dʰūrtā mama devinaḥ sadā   bʰavāṃś ca deva_upama rājyam arhati /11/

Verse: 12 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
āpto vivādaḥ paramo viśāṃ pate; na vidyate kiṃ cana matsyahīnataḥ
   
āptas vivādaḥ paramas viśāṃ pate   na vidyate kiṃcana matsya-hīnataḥ /
Halfverse: c    
na me jitaḥ kaś cana dʰārayed dʰanaṃ; varo mamaiṣo 'stu tava prasādataḥ
   
na me jitaḥ kaścana dʰārayet dʰanaṃ   varas mama_eṣo_astu tava prasādataḥ /12/

Verse: 13 
{Virāṭa uvāca}
Halfverse: a    
hanyām avadʰyaṃ yadi te 'priyaṃ caret; pravrājayeyaṃ viṣayād dvijāṃs tatʰā
   
hanyām avadʰyaṃ yadi te_apriyaṃ caret   pravrājayeyaṃ viṣayād dvijāṃs tatʰā /
Halfverse: c    
śr̥ṇvantu me jānapadāḥ samāgatāḥ; kaṅko yatʰāhaṃ viṣaye prabʰus tatʰā
   
śr̥ṇvantu me jāna-padāḥ samāgatāḥ   kaṅkas yatʰā_ahaṃ viṣaye prabʰus tatʰā /13/

Verse: 14 
Halfverse: a    
samānayāno bʰavitāsi me sakʰā; prabʰūtavastro bahu pānabʰojanaḥ
   
samāna-yāno bʰavitā_asi me sakʰā   prabʰūta-vastro bahu pāna-bʰojanaḥ /
Halfverse: c    
paśyes tvam antaś ca bahiś ca sarvadā; kr̥taṃ ca te dvāram apāvr̥taṃ mayā
   
paśyes tvam antas ca bahis ca sarvadā   kr̥taṃ ca te dvāram apāvr̥taṃ mayā /14/

Verse: 15 
Halfverse: a    
ye tvānuvādeyur avr̥tti karśitā; brūyāś ca teṣāṃ vacanena me sadā
   
ye tvā_anuvādeyur avr̥tti karśitā   brūyās ca teṣāṃ vacanena me sadā /
Halfverse: c    
dāsyāmi sarvaṃ tad ahaṃ na saṃśayo; na te bʰayaṃ vidyati saṃnidʰau mama
   
dāsyāmi sarvaṃ tad ahaṃ na saṃśayo   na te bʰayaṃ vidyati saṃnidʰau mama /15/

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ sa labdʰvā tu varaṃ samāgamaṃ; virāṭa rājena nararṣabʰas tadā
   
evaṃ sa labdʰvā tu varaṃ samāgamaṃ   virāṭa rājena nara-r̥ṣabʰas tadā /
Halfverse: c    
uvāsa vīraḥ paramārcitaḥ sukʰī; na cāpi kaś cic caritaṃ bubodʰa tat
   
uvāsa vīraḥ parama_arcitaḥ sukʰī   na ca_api kaścit caritaṃ bubodʰa tat /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.