TITUS
Mahabharata
Part No. 601
Previous part

Chapter: 5 
Adhyāya 5


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
te vīrā baddʰanistriṃśās   tatāyudʰa kalāpinaḥ
   
te vīrā baddʰa-nistriṃśās   tata_āyudʰa kalāpinaḥ /
Halfverse: c    
baddʰagodʰāṅguli trāṇāḥ   kālindīm abʰito yayuḥ
   
baddʰa-godʰā_aṅguli trāṇāḥ   kālindīm abʰito yayuḥ /1/

Verse: 2 
Halfverse: a    
tatas te dakṣiṇaṃ tīram   anvagaccʰan padātayaḥ
   
tatas te dakṣiṇaṃ tīram   anvagaccʰan padātayaḥ /
Halfverse: c    
vasanto giridurgeṣu   vanadurgeṣu dʰanvinaḥ
   
vasanto giri-durgeṣu   vana-durgeṣu dʰanvinaḥ /2/

Verse: 3 
Halfverse: a    
vidʰyanto mr̥gajātāni   maheṣvāsā mahābalāḥ
   
vidʰyantas mr̥ga-jātāni   mahā_iṣvāsā mahā-balāḥ /
Halfverse: c    
uttareṇa daśārṇāṃs te   pāñcālān dakṣiṇena tu
   
uttareṇa daśārṇāṃs te   pāñcālān dakṣiṇena tu /3/

Verse: 4 
Halfverse: a    
antareṇa yakr̥llomāñ   śūrasenāṃś ca pāṇḍavāḥ
   
antareṇa yakr̥llomān   śūrasenāṃś ca pāṇḍavāḥ /
Halfverse: c    
lubdʰā bruvāṇā matsyasya   viṣayaṃ prāviśan vanāt
   
lubdʰā bruvāṇā matsyasya   viṣayaṃ prāviśan vanāt /4/

Verse: 5 
Halfverse: a    
tato janapadaṃ prāpya   kr̥ṣṇā rājānam abravīt
   
tato jana-padaṃ prāpya   kr̥ṣṇā rājānam abravīt /
Halfverse: c    
paśyaikapadyo dr̥śyante   kṣetrāṇi vividʰāni ca
   
paśya_ekapadyo dr̥śyante   kṣetrāṇi vividʰāni ca /5/

Verse: 6 
Halfverse: a    
vyaktaṃ dūre virāṭasya   rājadʰānī bʰaviṣyati
   
vyaktaṃ dūre virāṭasya   rāja-dʰānī bʰaviṣyati /
Halfverse: c    
vasāmeha parāṃ rātriṃ   balavān me pariśramaḥ
   
vasāma_iha parāṃ rātriṃ   balavān me pariśramaḥ /6/

Verse: 7 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
dʰanaṃjaya samudyamya   pāñcālīṃ vaha bʰārata
   
dʰanaṃjaya samudyamya   pāñcālīṃ vaha bʰārata /
Halfverse: c    
rājadʰānyāṃ nivatsyāmo   vimuktāś ca vanāditaḥ
   
rāja-dʰānyāṃ nivatsyāmas   vimuktāś ca vana_āditaḥ /7/

Verse: 8 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tām ādāyārjunas tūrṇaṃ   draupadīṃ gajarāḍ iva
   
tām ādāya_arjunas tūrṇaṃ   draupadīṃ gaja-rāḍ iva /
Halfverse: c    
saṃprāpya nagarābʰyāśam   avatārayad arjunaḥ
   
saṃprāpya nagara_abʰyāśam   avatārayat arjunaḥ /8/

Verse: 9 
Halfverse: a    
sa rājadʰānīṃ saṃprāpya   kaunteyo 'rjunam abravīt
   
sa rāja-dʰānīṃ saṃprāpya   kaunteyo_arjunam abravīt /
Halfverse: c    
kvāyudʰāni samāsajya   praveśyāmaḥ puraṃ vayam
   
kva_āyudʰāni samāsajya   praveśyāmaḥ puraṃ vayam /9/

Verse: 10 
Halfverse: a    
sāyudʰāś ca vayaṃ tāta   pravekṣyāmaḥ puraṃ yati
   
sa_āyudʰāś ca vayaṃ tāta   pravekṣyāmaḥ puraṃ yati /
Halfverse: c    
samudvegaṃ janasyāsya   kariṣyāmo na saṃśayaḥ
   
samudvegaṃ janasya_asya   kariṣyāmas na saṃśayaḥ /10/ 10

Verse: 11 
Halfverse: a    
tato dvādaśa varṣāṇi   praveṣṭavyaṃ vanaṃ punaḥ
   
tato dvādaśa varṣāṇi   praveṣṭavyaṃ vanaṃ punaḥ /
Halfverse: c    
ekasminn api vijñāte   pratijñātaṃ hi nas tatʰā
   
ekasminn api vijñāte   pratijñātaṃ hi nas tatʰā /11/

Verse: 12 
{Arjuna uvāca}
Halfverse: a    
iyaṃ kūṭe manuṣyendra   gahahā mahatī śamī
   
iyaṃ kūṭe manuṣya_indra   gahahā mahatī śamī /
Halfverse: c    
bʰīma śākʰā durārohā   śmaśānasya samīpataḥ
   
bʰīma śākʰā durārohā   śmaśānasya samīpataḥ /12/

Verse: 13 
Halfverse: a    
na cāpi vidyate kaś cin   manuṣya iha pārtʰiva
   
na ca_api vidyate kaścit   manuṣya\ iha pārtʰiva / ՙ
Halfverse: c    
utpatʰe hi vane jātā   mr̥gavyālaniṣevite
   
utpatʰe hi vane jātā   mr̥ga-vyāla-niṣevite /13/

Verse: 14 
Halfverse: a    
samāsajyāyudʰāny asyāṃ   gaccʰāmo nagaraṃ prati
   
samāsajya_āyudʰāny asyāṃ   gaccʰāmas nagaraṃ prati /
Halfverse: c    
evam atra yatʰājoṣaṃ   vihariṣyāma bʰārata
   
evam atra yatʰā-joṣaṃ   vihariṣyāma bʰārata /14/

Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā sa rājānaṃ   dʰarmātmānaṃ yudʰiṣṭʰiram
   
evam uktvā sa rājānaṃ   dʰarma_ātmānaṃ yudʰiṣṭʰiram /
Halfverse: c    
pracakrame nidʰānāya   śastrāṇāṃ bʰaratarṣabʰa
   
pracakrame nidʰānāya   śastrāṇāṃ bʰarata-r̥ṣabʰa /15/

Verse: 16 
Halfverse: a    
yena devān manuṣyāṃś ca   sarpāṃś caikaratʰo 'jayat
   
yena devān manuṣyāṃś ca   sarpāṃś ca_eka-ratʰo_ajayat /
Halfverse: c    
spʰītāñjanapadāṃś cānyān   ajayat kurunandanaḥ
   
spʰīta_añjana-padāṃś ca_anyān   ajayat kuru-nandanaḥ /16/

Verse: 17 
Halfverse: a    
tad udāraṃ mahāgʰoṣaṃ   sapatnagaṇasūdanam
   
tad udāraṃ mahā-gʰoṣaṃ   sapatna-gaṇa-sūdanam /
Halfverse: c    
apajyam akarot pārtʰo   gāṇḍīvam abʰayaṃkaram
   
apajyam akarot pārtʰo   gāṇḍīvam abʰayaṃ-karam /17/

Verse: 18 
Halfverse: a    
yena vīraḥ kurukṣetram   abʰyarakṣat paraṃtapaḥ
   
yena vīraḥ kurukṣetram   abʰyarakṣat paraṃtapaḥ /
Halfverse: c    
amuñcad dʰanur as tasya   jyām akṣayyāṃ yudʰiṣṭʰiraḥ
   
amuñcat dʰanus as tasya   jyām akṣayyāṃ yudʰiṣṭʰiraḥ /

Verse: 19 
Halfverse: a    
pāñcālān yena saṃgrāme   bʰīmaseno 'jayat prabʰuḥ
   
pāñcālān yena saṃgrāme   bʰīmaseno_ajayat prabʰuḥ /
Halfverse: c    
pratyaṣedʰad bahūn ekaḥ   sapatnāṃś caiva dig jaye
   
pratyaṣedʰat bahūn ekaḥ   sapatnāṃś caiva dig jaye /19/

Verse: 20 
Halfverse: a    
niśamya yasya vispʰāraṃ   vyadravanta raṇe pare
   
niśamya yasya vispʰāraṃ   vyadravanta raṇe pare /
Halfverse: c    
parvatasyeva dīrṇasya   vispʰoṭam aśaner iva
   
parvatasya_iva dīrṇasya   vispʰoṭam aśaner iva /20/ 20

Verse: 21 
Halfverse: a    
saindʰavaṃ yena rājānaṃ   parāmr̥ṣata cānagʰa
   
saindʰavaṃ yena rājānaṃ   parāmr̥ṣata ca_anagʰa /
Halfverse: c    
jyā pāśaṃ dʰanur as tasya   bʰīmaseno 'vatārayat
   
jyā pāśaṃ dʰanus as tasya   bʰīmaseno_avatārayat /21/

Verse: 22 
Halfverse: a    
ajayat paścimām āśāṃ   dʰanuṣā yena pāṇḍavaḥ
   
ajayat paścimām āśāṃ   dʰanuṣā yena pāṇḍavaḥ /
Halfverse: c    
tasya maurvīm apākarṣac   cʰūraḥ saṃkrandano yudʰi
   
tasya maurvīm apākarṣat   śūraḥ saṃkrandanas yudʰi /22/

Verse: 23 
Halfverse: a    
dakṣiṇāṃ dakṣiṇācāro   diśaṃ yenājayat prabʰuḥ
   
dakṣiṇāṃ dakṣiṇa_ācāro   diśaṃ yena_ajayat prabʰuḥ /
Halfverse: c    
apajyam akarod vīraḥ   sahadevas tadāyudʰam
   
apajyam akarot vīraḥ   sahadevas tadā_āyudʰam /23/

Verse: 24 
Halfverse: a    
kʰaḍgāṃś ca pītān dīrgʰāṃś ca   kalāpāṃś ca mahādʰanān
   
kʰaḍgāṃś ca pītān dīrgʰāṃś ca   kalāpāṃś ca mahā-dʰanān /
Halfverse: c    
vipāṭʰān kṣura dʰārāṃś ca   dʰanur bʰir nidadʰuḥ saha
   
vipāṭʰān kṣura dʰārāṃś ca   dʰanus bʰir nidadʰuḥ saha /24/

Verse: 25 
Halfverse: a    
tām upāruhya nakulo   dʰanūṃṣi nidadʰat svayam
   
tām upāruhya nakulo   dʰanūṃṣi nidadʰat svayam /
Halfverse: c    
yāni tasyāvakāśāni   dr̥ḍʰarūpāṇy amanyata
   
yāni tasya_avakāśāni   dr̥ḍʰa-rūpāṇy amanyata /25/

Verse: 26 
Halfverse: a    
yatra cāpaśyata sa vai   tiro varṣāṇi varṣati
   
yatra ca_apaśyata sa vai   tiras varṣāṇi varṣati /
Halfverse: c    
tatra tāni dr̥ḍʰaiḥ pāśaiḥ   sugāḍʰaṃ paryabandʰata
   
tatra tāni dr̥ḍʰaiḥ pāśaiḥ   su-gāḍʰaṃ paryabandʰata /26/

Verse: 27 
Halfverse: a    
śarīraṃ ca mr̥tasyaikaṃ   samabadʰnanta pāṇḍavāḥ
   
śarīraṃ ca mr̥tasya_ekaṃ   samabadʰnanta pāṇḍavāḥ /
Halfverse: c    
vivarjayiṣyanti narā   dūrād evaṃ śamīm imām
   
vivarjayiṣyanti narā   dūrāt evaṃ śamīm imām /
Halfverse: e    
ābaddʰaṃ śavam atreti   gandʰam āgʰrāya pūtikam
   
ābaddʰaṃ śavam atra_iti   gandʰam āgʰrāya pūtikam /27/

Verse: 28 
Halfverse: a    
aśītiśata varṣeyaṃ   mātā na iti vādinaḥ {!}
   
aśīti-śata varṣā_iyaṃ   mātā na\ iti vādinaḥ / ՙ {!}
Halfverse: c    
kuladʰarmo 'yam asmākaṃ   pūrvair ācarito 'pi ca
   
kula-dʰarmo_ayam asmākaṃ   pūrvair ācarito_api ca /
Halfverse: e    
samāsajānā vr̥kṣe 'sminn   iti vai vyāharanti te
   
samāsajānā vr̥kṣe_asminn   iti vai vyāharanti te /28/

Verse: 29 
Halfverse: a    
ā gopālāvi pālebʰya   ācakṣāṇāḥ paraṃtapāḥ
   
ā go-pāla_avi pālebʰya ācakṣāṇāḥ paraṃtapāḥ / ՙ
Halfverse: c    
ājagmur nagarābʰyāśaṃ   pārtʰāḥ śatrunibarhaṇāḥ
   
ājagmur nagara_abʰyāśaṃ   pārtʰāḥ śatru-nibarhaṇāḥ /29/

Verse: 30 
Halfverse: a    
jayo jayanto vijayo   jayatseno jayadbalaḥ
   
jayo jayantas vijayo   jayatseno jayadbalaḥ /
Halfverse: c    
iti guhyāni nāmāni   cakre teṣāṃ yudʰiṣṭʰiraḥ
   
iti guhyāni nāmāni   cakre teṣāṃ yudʰiṣṭʰiraḥ /30/ 30

Verse: 31 
Halfverse: a    
tato yatʰā pratijñābʰiḥ   prāviśan nagaraṃ mahat
   
tato yatʰā pratijñābʰiḥ   prāviśan nagaraṃ mahat /
Halfverse: c    
ajñātacaryāṃ vatsyanto   rāṣṭraṃ varṣaṃ trayodaśam
   
ajñāta-caryāṃ vatsyanto   rāṣṭraṃ varṣaṃ trayodaśam /31/ (E)31ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.