TITUS
Mahabharata
Part No. 601
Chapter: 5
Adhyāya
5
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
te
vīrā
baddʰanistriṃśās
tatāyudʰa
kalāpinaḥ
te
vīrā
baddʰa-nistriṃśās
tata
_āyudʰa
kalāpinaḥ
/
Halfverse: c
baddʰagodʰāṅguli
trāṇāḥ
kālindīm
abʰito
yayuḥ
baddʰa-godʰā
_aṅguli
trāṇāḥ
kālindīm
abʰito
yayuḥ
/1/
Verse: 2
Halfverse: a
tatas
te
dakṣiṇaṃ
tīram
anvagaccʰan
padātayaḥ
tatas
te
dakṣiṇaṃ
tīram
anvagaccʰan
padātayaḥ
/
Halfverse: c
vasanto
giridurgeṣu
vanadurgeṣu
dʰanvinaḥ
vasanto
giri-durgeṣu
vana-durgeṣu
dʰanvinaḥ
/2/
Verse: 3
Halfverse: a
vidʰyanto
mr̥gajātāni
maheṣvāsā
mahābalāḥ
vidʰyantas
mr̥ga-jātāni
mahā
_iṣvāsā
mahā-balāḥ
/
Halfverse: c
uttareṇa
daśārṇāṃs
te
pāñcālān
dakṣiṇena
tu
uttareṇa
daśārṇāṃs
te
pāñcālān
dakṣiṇena
tu
/3/
Verse: 4
Halfverse: a
antareṇa
yakr̥llomāñ
śūrasenāṃś
ca
pāṇḍavāḥ
antareṇa
yakr̥llomān
śūrasenāṃś
ca
pāṇḍavāḥ
/
Halfverse: c
lubdʰā
bruvāṇā
matsyasya
viṣayaṃ
prāviśan
vanāt
lubdʰā
bruvāṇā
matsyasya
viṣayaṃ
prāviśan
vanāt
/4/
Verse: 5
Halfverse: a
tato
janapadaṃ
prāpya
kr̥ṣṇā
rājānam
abravīt
tato
jana-padaṃ
prāpya
kr̥ṣṇā
rājānam
abravīt
/
Halfverse: c
paśyaikapadyo
dr̥śyante
kṣetrāṇi
vividʰāni
ca
paśya
_ekapadyo
dr̥śyante
kṣetrāṇi
vividʰāni
ca
/5/
Verse: 6
Halfverse: a
vyaktaṃ
dūre
virāṭasya
rājadʰānī
bʰaviṣyati
vyaktaṃ
dūre
virāṭasya
rāja-dʰānī
bʰaviṣyati
/
Halfverse: c
vasāmeha
parāṃ
rātriṃ
balavān
me
pariśramaḥ
vasāma
_iha
parāṃ
rātriṃ
balavān
me
pariśramaḥ
/6/
Verse: 7
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dʰanaṃjaya
samudyamya
pāñcālīṃ
vaha
bʰārata
dʰanaṃjaya
samudyamya
pāñcālīṃ
vaha
bʰārata
/
Halfverse: c
rājadʰānyāṃ
nivatsyāmo
vimuktāś
ca
vanāditaḥ
rāja-dʰānyāṃ
nivatsyāmas
vimuktāś
ca
vana
_āditaḥ
/7/
Verse: 8
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tām
ādāyārjunas
tūrṇaṃ
draupadīṃ
gajarāḍ
iva
tām
ādāya
_arjunas
tūrṇaṃ
draupadīṃ
gaja-rāḍ
iva
/
Halfverse: c
saṃprāpya
nagarābʰyāśam
avatārayad
arjunaḥ
saṃprāpya
nagara
_abʰyāśam
avatārayat
arjunaḥ
/8/
Verse: 9
Halfverse: a
sa
rājadʰānīṃ
saṃprāpya
kaunteyo
'rjunam
abravīt
sa
rāja-dʰānīṃ
saṃprāpya
kaunteyo
_arjunam
abravīt
/
Halfverse: c
kvāyudʰāni
samāsajya
praveśyāmaḥ
puraṃ
vayam
kva
_āyudʰāni
samāsajya
praveśyāmaḥ
puraṃ
vayam
/9/
Verse: 10
Halfverse: a
sāyudʰāś
ca
vayaṃ
tāta
pravekṣyāmaḥ
puraṃ
yati
sa
_āyudʰāś
ca
vayaṃ
tāta
pravekṣyāmaḥ
puraṃ
yati
/
Halfverse: c
samudvegaṃ
janasyāsya
kariṣyāmo
na
saṃśayaḥ
samudvegaṃ
janasya
_asya
kariṣyāmas
na
saṃśayaḥ
/10/
10
Verse: 11
Halfverse: a
tato
dvādaśa
varṣāṇi
praveṣṭavyaṃ
vanaṃ
punaḥ
tato
dvādaśa
varṣāṇi
praveṣṭavyaṃ
vanaṃ
punaḥ
/
Halfverse: c
ekasminn
api
vijñāte
pratijñātaṃ
hi
nas
tatʰā
ekasminn
api
vijñāte
pratijñātaṃ
hi
nas
tatʰā
/11/
Verse: 12
{Arjuna
uvāca}
Halfverse: a
iyaṃ
kūṭe
manuṣyendra
gahahā
mahatī
śamī
iyaṃ
kūṭe
manuṣya
_indra
gahahā
mahatī
śamī
/
Halfverse: c
bʰīma
śākʰā
durārohā
śmaśānasya
samīpataḥ
bʰīma
śākʰā
durārohā
śmaśānasya
samīpataḥ
/12/
Verse: 13
Halfverse: a
na
cāpi
vidyate
kaś
cin
manuṣya
iha
pārtʰiva
na
ca
_api
vidyate
kaścit
manuṣya\
iha
pārtʰiva
/
ՙ
Halfverse: c
utpatʰe
hi
vane
jātā
mr̥gavyālaniṣevite
utpatʰe
hi
vane
jātā
mr̥ga-vyāla-niṣevite
/13/
Verse: 14
Halfverse: a
samāsajyāyudʰāny
asyāṃ
gaccʰāmo
nagaraṃ
prati
samāsajya
_āyudʰāny
asyāṃ
gaccʰāmas
nagaraṃ
prati
/
Halfverse: c
evam
atra
yatʰājoṣaṃ
vihariṣyāma
bʰārata
evam
atra
yatʰā-joṣaṃ
vihariṣyāma
bʰārata
/14/
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
sa
rājānaṃ
dʰarmātmānaṃ
yudʰiṣṭʰiram
evam
uktvā
sa
rājānaṃ
dʰarma
_ātmānaṃ
yudʰiṣṭʰiram
/
Halfverse: c
pracakrame
nidʰānāya
śastrāṇāṃ
bʰaratarṣabʰa
pracakrame
nidʰānāya
śastrāṇāṃ
bʰarata-r̥ṣabʰa
/15/
Verse: 16
Halfverse: a
yena
devān
manuṣyāṃś
ca
sarpāṃś
caikaratʰo
'jayat
yena
devān
manuṣyāṃś
ca
sarpāṃś
ca
_eka-ratʰo
_ajayat
/
Halfverse: c
spʰītāñjanapadāṃś
cānyān
ajayat
kurunandanaḥ
spʰīta
_añjana-padāṃś
ca
_anyān
ajayat
kuru-nandanaḥ
/16/
Verse: 17
Halfverse: a
tad
udāraṃ
mahāgʰoṣaṃ
sapatnagaṇasūdanam
tad
udāraṃ
mahā-gʰoṣaṃ
sapatna-gaṇa-sūdanam
/
Halfverse: c
apajyam
akarot
pārtʰo
gāṇḍīvam
abʰayaṃkaram
apajyam
akarot
pārtʰo
gāṇḍīvam
abʰayaṃ-karam
/17/
Verse: 18
Halfverse: a
yena
vīraḥ
kurukṣetram
abʰyarakṣat
paraṃtapaḥ
yena
vīraḥ
kurukṣetram
abʰyarakṣat
paraṃtapaḥ
/
Halfverse: c
amuñcad
dʰanur
as
tasya
jyām
akṣayyāṃ
yudʰiṣṭʰiraḥ
amuñcat
dʰanus
as
tasya
jyām
akṣayyāṃ
yudʰiṣṭʰiraḥ
/
Verse: 19
Halfverse: a
pāñcālān
yena
saṃgrāme
bʰīmaseno
'jayat
prabʰuḥ
pāñcālān
yena
saṃgrāme
bʰīmaseno
_ajayat
prabʰuḥ
/
Halfverse: c
pratyaṣedʰad
bahūn
ekaḥ
sapatnāṃś
caiva
dig
jaye
pratyaṣedʰat
bahūn
ekaḥ
sapatnāṃś
caiva
dig
jaye
/19/
Verse: 20
Halfverse: a
niśamya
yasya
vispʰāraṃ
vyadravanta
raṇe
pare
niśamya
yasya
vispʰāraṃ
vyadravanta
raṇe
pare
/
Halfverse: c
parvatasyeva
dīrṇasya
vispʰoṭam
aśaner
iva
parvatasya
_iva
dīrṇasya
vispʰoṭam
aśaner
iva
/20/
20
Verse: 21
Halfverse: a
saindʰavaṃ
yena
rājānaṃ
parāmr̥ṣata
cānagʰa
saindʰavaṃ
yena
rājānaṃ
parāmr̥ṣata
ca
_anagʰa
/
Halfverse: c
jyā
pāśaṃ
dʰanur
as
tasya
bʰīmaseno
'vatārayat
jyā
pāśaṃ
dʰanus
as
tasya
bʰīmaseno
_avatārayat
/21/
Verse: 22
Halfverse: a
ajayat
paścimām
āśāṃ
dʰanuṣā
yena
pāṇḍavaḥ
ajayat
paścimām
āśāṃ
dʰanuṣā
yena
pāṇḍavaḥ
/
Halfverse: c
tasya
maurvīm
apākarṣac
cʰūraḥ
saṃkrandano
yudʰi
tasya
maurvīm
apākarṣat
śūraḥ
saṃkrandanas
yudʰi
/22/
Verse: 23
Halfverse: a
dakṣiṇāṃ
dakṣiṇācāro
diśaṃ
yenājayat
prabʰuḥ
dakṣiṇāṃ
dakṣiṇa
_ācāro
diśaṃ
yena
_ajayat
prabʰuḥ
/
Halfverse: c
apajyam
akarod
vīraḥ
sahadevas
tadāyudʰam
apajyam
akarot
vīraḥ
sahadevas
tadā
_āyudʰam
/23/
Verse: 24
Halfverse: a
kʰaḍgāṃś
ca
pītān
dīrgʰāṃś
ca
kalāpāṃś
ca
mahādʰanān
kʰaḍgāṃś
ca
pītān
dīrgʰāṃś
ca
kalāpāṃś
ca
mahā-dʰanān
/
Halfverse: c
vipāṭʰān
kṣura
dʰārāṃś
ca
dʰanur
bʰir
nidadʰuḥ
saha
vipāṭʰān
kṣura
dʰārāṃś
ca
dʰanus
bʰir
nidadʰuḥ
saha
/24/
Verse: 25
Halfverse: a
tām
upāruhya
nakulo
dʰanūṃṣi
nidadʰat
svayam
tām
upāruhya
nakulo
dʰanūṃṣi
nidadʰat
svayam
/
Halfverse: c
yāni
tasyāvakāśāni
dr̥ḍʰarūpāṇy
amanyata
yāni
tasya
_avakāśāni
dr̥ḍʰa-rūpāṇy
amanyata
/25/
Verse: 26
Halfverse: a
yatra
cāpaśyata
sa
vai
tiro
varṣāṇi
varṣati
yatra
ca
_apaśyata
sa
vai
tiras
varṣāṇi
varṣati
/
Halfverse: c
tatra
tāni
dr̥ḍʰaiḥ
pāśaiḥ
sugāḍʰaṃ
paryabandʰata
tatra
tāni
dr̥ḍʰaiḥ
pāśaiḥ
su-gāḍʰaṃ
paryabandʰata
/26/
Verse: 27
Halfverse: a
śarīraṃ
ca
mr̥tasyaikaṃ
samabadʰnanta
pāṇḍavāḥ
śarīraṃ
ca
mr̥tasya
_ekaṃ
samabadʰnanta
pāṇḍavāḥ
/
Halfverse: c
vivarjayiṣyanti
narā
dūrād
evaṃ
śamīm
imām
vivarjayiṣyanti
narā
dūrāt
evaṃ
śamīm
imām
/
Halfverse: e
ābaddʰaṃ
śavam
atreti
gandʰam
āgʰrāya
pūtikam
ābaddʰaṃ
śavam
atra
_iti
gandʰam
āgʰrāya
pūtikam
/27/
Verse: 28
Halfverse: a
aśītiśata
varṣeyaṃ
mātā
na
iti
vādinaḥ
{!}
aśīti-śata
varṣā
_iyaṃ
mātā
na\
iti
vādinaḥ
/
ՙ
{!}
Halfverse: c
kuladʰarmo
'yam
asmākaṃ
pūrvair
ācarito
'pi
ca
kula-dʰarmo
_ayam
asmākaṃ
pūrvair
ācarito
_api
ca
/
Halfverse: e
samāsajānā
vr̥kṣe
'sminn
iti
vai
vyāharanti
te
samāsajānā
vr̥kṣe
_asminn
iti
vai
vyāharanti
te
/28/
Verse: 29
Halfverse: a
ā
gopālāvi
pālebʰya
ācakṣāṇāḥ
paraṃtapāḥ
ā
go-pāla
_avi
pālebʰya
ācakṣāṇāḥ
paraṃtapāḥ
/
ՙ
Halfverse: c
ājagmur
nagarābʰyāśaṃ
pārtʰāḥ
śatrunibarhaṇāḥ
ājagmur
nagara
_abʰyāśaṃ
pārtʰāḥ
śatru-nibarhaṇāḥ
/29/
Verse: 30
Halfverse: a
jayo
jayanto
vijayo
jayatseno
jayadbalaḥ
jayo
jayantas
vijayo
jayatseno
jayadbalaḥ
/
Halfverse: c
iti
guhyāni
nāmāni
cakre
teṣāṃ
yudʰiṣṭʰiraḥ
iti
guhyāni
nāmāni
cakre
teṣāṃ
yudʰiṣṭʰiraḥ
/30/
30
Verse: 31
Halfverse: a
tato
yatʰā
pratijñābʰiḥ
prāviśan
nagaraṃ
mahat
tato
yatʰā
pratijñābʰiḥ
prāviśan
nagaraṃ
mahat
/
Halfverse: c
ajñātacaryāṃ
vatsyanto
rāṣṭraṃ
varṣaṃ
trayodaśam
ajñāta-caryāṃ
vatsyanto
rāṣṭraṃ
varṣaṃ
trayodaśam
/31/
(E)31ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.