TITUS
Mahabharata
Part No. 600
Chapter: 4
Adhyāya
4
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
karmāṇy
uktāni
yuṣmābʰir
yāni
tāni
kariṣyatʰa
karmāṇy
uktāni
yuṣmābʰir
yāni
tāni
kariṣyatʰa
/
Halfverse: c
mama
cāpi
yatʰābuddʰirucitāni
viniścayāt
mama
ca
_api
yatʰā-buddʰi-rucitāni
viniścayāt
/1/
Verse: 2
Halfverse: a
purohito
'yam
asmākam
agnihotrāṇi
rakṣatu
purohito
_ayam
asmākam
agnihotrāṇi
rakṣatu
/
ՙ
Halfverse: c
sūdapaurogavaiḥ
sārdʰaṃ
drupadasya
niveśane
sūda-paurogavaiḥ
sārdʰaṃ
drupadasya
niveśane
/2/
Verse: 3
Halfverse: a
indrasena
mukʰāś
ceme
ratʰān
ādāya
kevalān
indrasena
mukʰāś
ca
_ime
ratʰān
ādāya
kevalān
/
Halfverse: c
yāntu
dvāravatīṃ
śīgʰram
iti
me
vartate
matiḥ
yāntu
dvāravatīṃ
śīgʰram
iti
me
vartate
matiḥ
/3/
Verse: 4
Halfverse: a
imāś
ca
nāryo
draupadyāḥ
sarvaśaḥ
paricārikāḥ
imāś
ca
nāryo
draupadyāḥ
sarvaśaḥ
paricārikāḥ
/
Halfverse: c
pāñcālān
eva
gaccʰantu
sūdapaurogavaiḥ
saha
pāñcālān
eva
gaccʰantu
sūda-paurogavaiḥ
saha
/4/
Verse: 5
Halfverse: a
sarvair
api
ca
vaktavyaṃ
na
prajñāyanta
pāṇḍavāḥ
sarvair
api
ca
vaktavyaṃ
na
prajñāyanta
pāṇḍavāḥ
/
Halfverse: c
gatā
hy
asmān
apākīrya
sarve
dvaitavanād
iti
gatā
hy
asmān
apākīrya
sarve
dvaitavanād
iti
/5/
Verse: 6
{Dʰaumya
uvāca}
Halfverse: a
vidite
cāpi
vaktavyaṃ
suhr̥dbʰir
anurāgataḥ
vidite
ca
_api
vaktavyaṃ
suhr̥dbʰir
anurāgataḥ
/
Halfverse: c
ato
'ham
api
vakṣyāmi
hetumātraṃ
nibodʰata
ato
_aham
api
vakṣyāmi
hetu-mātraṃ
nibodʰata
/6/
Verse: 7
Halfverse: a
hantemāṃ
rājavasatiṃ
rājaputrā
bravīmi
vaḥ
hanta
_imāṃ
rāja-vasatiṃ
rāja-putrā
bravīmi
vaḥ
/
Halfverse: c
yatʰā
rājakulaṃ
prāpya
caran
preṣyo
na
riṣyati
yatʰā
rāja-kulaṃ
prāpya
caran
preṣyas
na
riṣyati
/7/
Verse: 8
Halfverse: a
durvasaṃ
tv
eva
kauravyā
jānatā
rājaveśmani
durvasaṃ
tv
eva
kauravyā
jānatā
rāja-veśmani
/
Halfverse: c
amānitaiḥ
sumānārhā
ajñātaiḥ
parivatsaram
amānitaiḥ
su-māna
_arhā
ajñātaiḥ
parivatsaram
/8/
ՙ
Verse: 9
Halfverse: a
diṣṭa
dvāro
labʰed
dvāraṃ
na
ca
rājasu
viśvaset
diṣṭa
dvāras
labʰet
dvāraṃ
na
ca
rājasu
viśvaset
/
Halfverse: c
tad
evāsanam
anviccʰed
yatra
nābʰiṣajet
paraḥ
tad
eva
_āsanam
anviccʰet
yatra
na
_abʰiṣajet
paraḥ
/9/
Verse: 10
Halfverse: a
nāsya
yānaṃ
na
paryaṅkaṃ
na
pīṭʰaṃ
na
jagaṃ
ratʰam
na
_asya
yānaṃ
na
paryaṅkaṃ
na
pīṭʰaṃ
na
jagaṃ
ratʰam
/
Halfverse: c
ārohet
saṃmato
'smīti
sa
rājavasatiṃ
vaset
ārohet
saṃmato
_asmi
_iti
sa
rāja-vasatiṃ
vaset
/10/
10
Verse: 11
Halfverse: a
atʰa
yatrainam
āsīnaṃ
śaṅkeran
duṣṭacāriṇaḥ
atʰa
yatra
_enam
āsīnaṃ
śaṅkeran
duṣṭa-cāriṇaḥ
/
Halfverse: c
na
tatropaviśej
jātu
sa
rājavasatiṃ
vaset
na
tatra
_upaviśet
jātu
sa
rāja-vasatiṃ
vaset
/11/
Verse: 12
Halfverse: a
na
cānuśiṣyed
rājānam
apr̥ccʰantaṃ
kadā
cana
na
ca
_anuśiṣyet
rājānam
apr̥ccʰantaṃ
kadācana
/
Halfverse: c
tūṣṇīṃ
tv
enam
upāsīta
kāle
samabʰipūjayan
tūṣṇīṃ
tv
enam
upāsīta
kāle
samabʰipūjayan
/12/
ՙ
Verse: 13
Halfverse: a
asūyanti
hi
rājāno
janān
anr̥tavādinaḥ
asūyanti
hi
rājāno
janān
anr̥ta-vādinaḥ
/
Halfverse: c
tatʰaiva
cāvamanyante
mantriṇaṃ
vādinaṃ
mr̥ṣā
tatʰaiva
ca
_avamanyante
mantriṇaṃ
vādinaṃ
mr̥ṣā
/13/
Verse: 14
Halfverse: a
naiṣāṃ
dāreṣu
kurvīta
maitrīṃ
prājñaḥ
katʰaṃ
cana
na
_eṣāṃ
dāreṣu
kurvīta
maitrīṃ
prājñaḥ
katʰaṃcana
/
Halfverse: c
antaḥpura
carā
ye
ca
dveṣṭi
yānahitāś
ca
ye
antaḥpura
carā
ye
ca
dveṣṭi
yāna-hitāś
ca
ye
/14/
Verse: 15
Halfverse: a
vidite
cāsya
kurvīta
karyāṇi
sulagʰūny
api
vidite
ca
_asya
kurvīta
karyāṇi
sulagʰūny
api
/
Halfverse: c
evaṃ
vicarato
rājño
na
kṣatir
jāyate
kva
cit
evaṃ
vicarato
rājño
na
kṣatir
jāyate
kvacit
/15/
Verse: 16
Halfverse: a
yatnāc
copacared
enam
agnivad
devavac
ca
ha
yatnāt
ca
_upacaret
enam
agnivad
devavat
ca
ha
/
Halfverse: c
anr̥tenopacīrṇo
hi
hiṃsyād
enam
asaṃśayam
anr̥tena
_upacīrṇo
hi
hiṃsyāt
enam
asaṃśayam
/16/
Verse: 17
Halfverse: a
yac
ca
bʰartānuyuñjīta
tad
evābʰyanuvartayet
yac
ca
bʰartā
_anuyuñjīta
tad
eva
_abʰyanuvartayet
/
Halfverse: c
pramādam
avalehāṃ
ca
kopaṃ
ca
parivarjayet
pramādam
avalehāṃ
ca
kopaṃ
ca
parivarjayet
/17/
Verse: 18
Halfverse: a
samartʰanāsu
sarvāsu
hitaṃ
ca
priyam
eva
ca
samartʰanāsu
sarvāsu
hitaṃ
ca
priyam
eva
ca
/
Halfverse: c
saṃvarṇayet
tad
evāsya
priyād
api
hitaṃ
vadet
saṃvarṇayet
tad
eva
_asya
priyād
api
hitaṃ
vadet
/18/
Verse: 19
Halfverse: a
anukūlo
bʰavec
cāsya
sarvārtʰeṣu
katʰāsu
ca
anukūlo
bʰavet
ca
_asya
sarva
_artʰeṣu
katʰāsu
ca
/
Halfverse: c
apriyaṃ
cāhitaṃ
yat
syāt
tad
asmai
nānuvarṇayet
apriyaṃ
ca
_ahitaṃ
yat
syāt
tad
asmai
na
_anuvarṇayet
/19/
Verse: 20
Halfverse: a
nāham
asya
priyo
'smīti
matvā
seveta
paṇḍitaḥ
na
_aham
asya
priyo
_asmi
_iti
matvā
seveta
paṇḍitaḥ
/
Halfverse: c
apramattaś
ca
yattaś
ca
hitaṃ
kuryāt
priyaṃ
ca
yat
apramattaś
ca
yattaś
ca
hitaṃ
kuryāt
priyaṃ
ca
yat
/20/
20
Verse: 21
Halfverse: a
nāsyāniṣṭāni
seveta
nāhitaiḥ
saha
saṃvaset
na
_asya
_aniṣṭāni
seveta
na
_ahitaiḥ
saha
saṃvaset
/
Halfverse: c
svastʰānān
na
vikampeta
sa
rājavasatiṃ
vaset
sva-stʰānān
na
vikampeta
sa
rāja-vasatiṃ
vaset
/21/
Verse: 22
Halfverse: a
dakṣiṇaṃ
vātʰa
vāmaṃ
vā
pārśvam
āsīta
paṇḍitaḥ
dakṣiṇaṃ
vā
_atʰa
vāmaṃ
vā
pārśvam
āsīta
paṇḍitaḥ
/
Halfverse: c
rakṣiṇāṃ
hy
āttaśastrāṇāṃ
stʰānaṃ
paścād
vidʰīyate
rakṣiṇāṃ
hy
ātta-śastrāṇāṃ
stʰānaṃ
paścāt
vidʰīyate
/
Halfverse: e
nityaṃ
vipratiṣiddʰaṃ
tu
purastād
āsanaṃ
mahat
nityaṃ
vipratiṣiddʰaṃ
tu
purastād
āsanaṃ
mahat
/22/
Verse: 23
Halfverse: a
na
ca
saṃdarśane
kiṃ
cit
pravr̥ddʰam
api
saṃjapet
na
ca
saṃdarśane
kiṃcit
pravr̥ddʰam
api
saṃjapet
/
Halfverse: c
api
hy
etad
daridrāṇāṃ
vyalīka
stʰānam
uttamam
api
hy
etad
daridrāṇāṃ
vyalīka
stʰānam
uttamam
/23/
Verse: 24
Halfverse: a
na
mr̥ṣābʰihitaṃ
rājño
manuṣyeṣu
prakāśayet
na
mr̥ṣā
_abʰihitaṃ
rājñas
manuṣyeṣu
prakāśayet
/
Halfverse: c
yaṃ
cāsūyanti
rājānaḥ
puruṣaṃ
na
vadec
ca
tam
yaṃ
ca
_asūyanti
rājānaḥ
puruṣaṃ
na
vadet
ca
tam
/24/
Verse: 25
Halfverse: a
śūro
'smīti
na
dr̥ptaḥ
syād
buddʰimān
iti
vā
punaḥ
śūro
_asmi
_iti
na
dr̥ptaḥ
syāt
buddʰimān
iti
vā
punaḥ
/
Halfverse: c
priyam
evācaran
rājñaḥ
priyo
bʰavati
bʰogavān
priyam
eva
_ācaran
rājñaḥ
priyo
bʰavati
bʰogavān
/25/
Verse: 26
Halfverse: a
aiśvaryaṃ
prāpya
duṣprāpaṃ
priyaṃ
prāpya
ca
rājataḥ
aiśvaryaṃ
prāpya
duṣprāpaṃ
priyaṃ
prāpya
ca
rājataḥ
/
Halfverse: c
apramatto
bʰaved
rājñaḥ
priyeṣu
ca
hiteṣu
ca
apramatto
bʰavet
rājñaḥ
priyeṣu
ca
hiteṣu
ca
/26/
Verse: 27
Halfverse: a
yasya
kopo
mahābādʰaḥ
prasādaś
ca
mahāpʰalaḥ
yasya
kopas
mahā-bādʰaḥ
prasādaś
ca
mahā-pʰalaḥ
/
Halfverse: c
kas
tasya
manasāpīccʰed
anartʰaṃ
prājñasaṃmataḥ
kas
tasya
manasā
_api
_iccʰet
anartʰaṃ
prājña-saṃmataḥ
/27/
Verse: 28
Halfverse: a
na
cauṣṭʰau
nirbʰujej
jātu
na
ca
vākyaṃ
samākṣipet
na
ca
_oṣṭʰau
nirbʰujet
jātu
na
ca
vākyaṃ
samākṣipet
/
<coṣṭʰau>
Halfverse: c
sadā
kṣutaṃ
ca
vātaṃ
ca
ṣṭʰīvanaṃ
cācarec
cʰanaiḥ
sadā
kṣutaṃ
ca
vātaṃ
ca
ṣṭʰīvanaṃ
ca
_ācaret
śanaiḥ
/28/
Verse: 29
Halfverse: a
hāsyavastuṣu
cāpy
asya
vartamāneṣu
keṣu
cit
hāsya-vastuṣu
ca
_apy
asya
vartamāneṣu
keṣucit
/
Halfverse: c
nātigāḍʰaṃ
prahr̥ṣyeta
na
cāpy
unmattavad
dʰaset
na
_atigāḍʰaṃ
prahr̥ṣyeta
na
ca
_apy
unmattavadd^haset
/29/
Verse: 30
Halfverse: a
na
cātidʰairyeṇa
cared
gurutāṃ
hi
vrajet
tatʰā
na
ca
_atidʰairyeṇa
caret
gurutāṃ
hi
vrajet
tatʰā
/
Halfverse: c
smitaṃ
tu
mr̥dupūrveṇa
darśayeta
prasādajam
smitaṃ
tu
mr̥du-pūrveṇa
darśayeta
prasādajam
/30/
30
Verse: 31
Halfverse: a
lābʰe
na
harṣayed
yas
tu
na
vyatʰed
yo
'vamānitaḥ
lābʰe
na
harṣayet
yas
tu
na
vyatʰet
yo
_avamānitaḥ
/
Halfverse: c
asaṃmūḍʰaś
ca
yo
nityaṃ
sa
rājavasatiṃ
vaset
asaṃmūḍʰaś
ca
yo
nityaṃ
sa
rāja-vasatiṃ
vaset
/31/
Verse: 32
Halfverse: a
rājānaṃ
rājaputraṃ
vā
saṃvartayati
yaḥ
sadā
rājānaṃ
rāja-putraṃ
vā
saṃvartayati
yaḥ
sadā
/
Halfverse: c
amātyaḥ
paṇḍito
bʰūtvā
sa
ciraṃ
tiṣṭʰati
śriyam
amātyaḥ
paṇḍitas
bʰūtvā
sa
ciraṃ
tiṣṭʰati
śriyam
/32/
Verse: 33
Halfverse: a
pragr̥hītaś
ca
yo
'mātyo
nigr̥hītaś
ca
kāraṇaiḥ
pragr̥hītaś
ca
yo
_amātyas
nigr̥hītaś
ca
kāraṇaiḥ
/
Halfverse: c
na
nirbadʰnāti
rājānaṃ
labʰate
pragrahaṃ
punaḥ
na
nirbadʰnāti
rājānaṃ
labʰate
pragrahaṃ
punaḥ
/33/
Verse: 34
Halfverse: a
pratyakṣaṃ
ca
parokṣaṃ
ca
guṇavādī
vicakṣaṇaḥ
pratyakṣaṃ
ca
parokṣaṃ
ca
guṇa-vādī
vicakṣaṇaḥ
/
Halfverse: c
upajīvī
bʰaved
rājño
viṣaye
cāpi
yo
vaset
upajīvī
bʰavet
rājño
viṣaye
ca
_api
yo
vaset
/34/
Verse: 35
Halfverse: a
amātyo
hi
balād
bʰoktuṃ
rājānaṃ
prārtʰayet
tu
yaḥ
amātyo
hi
balāt
bʰoktuṃ
rājānaṃ
prārtʰayet
tu
yaḥ
/
Halfverse: c
na
sa
tiṣṭʰec
ciraṃ
stʰānaṃ
gaccʰec
ca
prāṇasaṃśayam
na
sa
tiṣṭʰet
ciraṃ
stʰānaṃ
gaccʰet
ca
prāṇa-saṃśayam
/35/
Verse: 36
Halfverse: a
śreyaḥ
sadātmano
dr̥ṣṭvā
paraṃ
rājñā
na
saṃvadet
śreyaḥ
sadā
_ātmano
dr̥ṣṭvā
paraṃ
rājñā
na
saṃvadet
/
Halfverse: c
viśeṣayen
na
rājānaṃ
yogyā
bʰūmiṣu
sarvadā
viśeṣayet
na
rājānaṃ
yogyā
bʰūmiṣu
sarvadā
/36/
Verse: 37
Halfverse: a
amlāno
balavāñ
śūraś
cʰāyevānapagaḥ
sadā
amlāno
balavān
śūraś
cʰāyā
_iva
_anapagaḥ
sadā
/
Halfverse: c
satyavādī
mr̥dur
dāntaḥ
sa
rājavasatiṃ
vaset
satya-vādī
mr̥dur
dāntaḥ
sa
rāja-vasatiṃ
vaset
/37/
Verse: 38
Halfverse: a
anyasmin
preṣyamāṇe
tu
purastād
yaḥ
samutpatet
anyasmin
preṣyamāṇe
tu
purastāt
yaḥ
samutpatet
/
Halfverse: c
ahaṃ
kiṃ
karavāṇīti
sa
rājavasatiṃ
vaset
ahaṃ
kiṃ
karavāṇi
_iti
sa
rāja-vasatiṃ
vaset
/38/
Verse: 39
Halfverse: a
uṣṇe
vā
yadi
vā
śīte
rātrau
vā
yadi
vā
divā
uṣṇe
vā
yadi
vā
śīte
rātrau
vā
yadi
vā
divā
/
Halfverse: c
ādiṣṭo
na
vikalpeta
sa
rājavasatiṃ
vaset
ādiṣṭas
na
vikalpeta
sa
rāja-vasatiṃ
vaset
/39/
Verse: 40
Halfverse: a
yo
vai
gr̥hebʰyaḥ
pravasan
priyāṇāṃ
nānusaṃsmaret
yo
vai
gr̥hebʰyaḥ
pravasan
priyāṇāṃ
na
_anusaṃsmaret
/
Halfverse: c
duḥkʰena
sukʰam
anviccʰet
sa
rājavasatiṃ
vaset
duḥkʰena
sukʰam
anviccʰet
sa
rāja-vasatiṃ
vaset
/40/
40
Verse: 41
Halfverse: a
samaveṣaṃ
na
kurvīta
nātyuccaiḥ
saṃnidʰau
haset
sama-veṣaṃ
na
kurvīta
na
_atyuccaiḥ
saṃnidʰau
haset
/
Halfverse: c
mantraṃ
na
bahudʰā
kuryād
evaṃ
rājñaḥ
priyo
bʰavet
mantraṃ
na
bahudʰā
kuryāt
evaṃ
rājñaḥ
priyo
bʰavet
/41/
Verse: 42
Halfverse: a
na
karmaṇi
niyuktaḥ
san
dʰanaṃ
kiṃ
cid
upaspr̥śet
na
karmaṇi
niyuktaḥ
san
dʰanaṃ
kiṃcit
upaspr̥śet
/
Halfverse: c
prāpnoti
hi
haran
dravyaṃ
bandʰanaṃ
yadi
vā
vadʰam
prāpnoti
hi
haran
dravyaṃ
bandʰanaṃ
yadi
vā
vadʰam
/42/
Verse: 43
Halfverse: a
yānaṃ
vastram
alaṃkāraṃ
yac
cānyat
saṃprayaccʰati
yānaṃ
vastram
alaṃkāraṃ
yac
ca
_anyat
saṃprayaccʰati
/
Halfverse: c
tad
eva
dʰārayen
nityam
evaṃ
priyataro
bʰavet
tad
eva
dʰārayet
nityam
evaṃ
priyataro
bʰavet
/43/
Verse: 44
Halfverse: a
saṃvatsaram
imaṃ
tāta
tatʰā
śīlā
bubʰūṣavaḥ
saṃvatsaram
imaṃ
tāta
tatʰā
śīlā
bubʰūṣavaḥ
/
Halfverse: c
atʰa
svaviṣayaṃ
prāpya
yatʰākāmaṃ
cariṣyatʰa
atʰa
sva-viṣayaṃ
prāpya
yatʰā-kāmaṃ
cariṣyatʰa
/44/
Verse: 45
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
anuśiṣṭāḥ
sma
bʰadraṃ
te
naitad
vaktāsti
kaś
cana
anuśiṣṭāḥ
sma
bʰadraṃ
te
na
_etad
vaktā
_asti
kaścana
/
Halfverse: c
kuntīm
r̥te
mātaraṃ
no
viduraṃ
ca
mahāmatim
kuntīm
r̥te
mātaraṃ
no
viduraṃ
ca
mahā-matim
/45/
Verse: 46
Halfverse: a
yad
evānantaraṃ
kāryaṃ
tad
bʰavān
kartum
arhati
yad
eva
_anantaraṃ
kāryaṃ
tad
bʰavān
kartum
arhati
/
Halfverse: c
tāraṇāyāsya
duḥkʰasya
prastʰānāya
jayāya
ca
tāraṇāya
_asya
duḥkʰasya
prastʰānāya
jayāya
ca
/46/
Verse: 47
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tato
rājñā
dʰaumyo
'tʰa
dvijasattamaḥ
evam
uktas
tato
rājñā
dʰaumyo
_atʰa
dvija-sattamaḥ
/
Halfverse: c
akarod
vidʰivat
sarvaṃ
prastʰāne
yad
vidʰīyate
akarot
vidʰivat
sarvaṃ
prastʰāne
yad
vidʰīyate
/47/
Verse: 48
Halfverse: a
teṣāṃ
samidʰya
tān
agnīn
mantravac
ca
juhāva
saḥ
teṣāṃ
samidʰya
tān
agnīn
mantravat
ca
juhāva
saḥ
/
Halfverse: c
samr̥ddʰi
vr̥ddʰilābʰāya
pr̥tʰivī
vijayāya
ca
samr̥ddʰi
vr̥ddʰi-lābʰāya
pr̥tʰivī
vijayāya
ca
/48/
Verse: 49
Halfverse: a
agniṃ
pradakṣiṇaṃ
kr̥tvā
brāhmaṇāṃś
ca
tapodʰanān
agniṃ
pradakṣiṇaṃ
kr̥tvā
brāhmaṇāṃś
ca
tapo-dʰanān
/
Halfverse: c
yājñasenīṃ
puraskr̥tya
ṣaḍ
evātʰa
pravavrajuḥ
yājñasenīṃ
puras-kr̥tya
ṣaḍ
eva
_atʰa
pravavrajuḥ
/49/
(E)49
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.