TITUS
Mahabharata
Part No. 600
Previous part

Chapter: 4 
Adhyāya 4


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
karmāṇy uktāni yuṣmābʰir   yāni tāni kariṣyatʰa
   
karmāṇy uktāni yuṣmābʰir   yāni tāni kariṣyatʰa /
Halfverse: c    
mama cāpi yatʰābuddʰirucitāni   viniścayāt
   
mama ca_api yatʰā-buddʰi-rucitāni   viniścayāt /1/

Verse: 2 
Halfverse: a    
purohito 'yam asmākam   agnihotrāṇi rakṣatu
   
purohito_ayam asmākam   agnihotrāṇi rakṣatu / ՙ
Halfverse: c    
sūdapaurogavaiḥ sārdʰaṃ   drupadasya niveśane
   
sūda-paurogavaiḥ sārdʰaṃ   drupadasya niveśane /2/

Verse: 3 
Halfverse: a    
indrasena mukʰāś ceme   ratʰān ādāya kevalān
   
indrasena mukʰāś ca_ime   ratʰān ādāya kevalān /
Halfverse: c    
yāntu dvāravatīṃ śīgʰram   iti me vartate matiḥ
   
yāntu dvāravatīṃ śīgʰram   iti me vartate matiḥ /3/

Verse: 4 
Halfverse: a    
imāś ca nāryo draupadyāḥ   sarvaśaḥ paricārikāḥ
   
imāś ca nāryo draupadyāḥ   sarvaśaḥ paricārikāḥ /
Halfverse: c    
pāñcālān eva gaccʰantu   sūdapaurogavaiḥ saha
   
pāñcālān eva gaccʰantu   sūda-paurogavaiḥ saha /4/

Verse: 5 
Halfverse: a    
sarvair api ca vaktavyaṃ   na prajñāyanta pāṇḍavāḥ
   
sarvair api ca vaktavyaṃ   na prajñāyanta pāṇḍavāḥ /
Halfverse: c    
gatā hy asmān apākīrya   sarve dvaitavanād iti
   
gatā hy asmān apākīrya   sarve dvaitavanād iti /5/

Verse: 6 
{Dʰaumya uvāca}
Halfverse: a    
vidite cāpi vaktavyaṃ   suhr̥dbʰir anurāgataḥ
   
vidite ca_api vaktavyaṃ   suhr̥dbʰir anurāgataḥ /
Halfverse: c    
ato 'ham api vakṣyāmi   hetumātraṃ nibodʰata
   
ato_aham api vakṣyāmi   hetu-mātraṃ nibodʰata /6/

Verse: 7 
Halfverse: a    
hantemāṃ rājavasatiṃ   rājaputrā bravīmi vaḥ
   
hanta_imāṃ rāja-vasatiṃ   rāja-putrā bravīmi vaḥ /
Halfverse: c    
yatʰā rājakulaṃ prāpya   caran preṣyo na riṣyati
   
yatʰā rāja-kulaṃ prāpya   caran preṣyas na riṣyati /7/

Verse: 8 
Halfverse: a    
durvasaṃ tv eva kauravyā   jānatā rājaveśmani
   
durvasaṃ tv eva kauravyā   jānatā rāja-veśmani /
Halfverse: c    
amānitaiḥ sumānārhā   ajñātaiḥ parivatsaram
   
amānitaiḥ su-māna_arhā ajñātaiḥ parivatsaram /8/ ՙ

Verse: 9 
Halfverse: a    
diṣṭa dvāro labʰed dvāraṃ   na ca rājasu viśvaset
   
diṣṭa dvāras labʰet dvāraṃ   na ca rājasu viśvaset /
Halfverse: c    
tad evāsanam anviccʰed   yatra nābʰiṣajet paraḥ
   
tad eva_āsanam anviccʰet   yatra na_abʰiṣajet paraḥ /9/

Verse: 10 
Halfverse: a    
nāsya yānaṃ na paryaṅkaṃ   na pīṭʰaṃ na jagaṃ ratʰam
   
na_asya yānaṃ na paryaṅkaṃ   na pīṭʰaṃ na jagaṃ ratʰam /
Halfverse: c    
ārohet saṃmato 'smīti   sa rājavasatiṃ vaset
   
ārohet saṃmato_asmi_iti   sa rāja-vasatiṃ vaset /10/ 10

Verse: 11 
Halfverse: a    
atʰa yatrainam āsīnaṃ   śaṅkeran duṣṭacāriṇaḥ
   
atʰa yatra_enam āsīnaṃ   śaṅkeran duṣṭa-cāriṇaḥ /
Halfverse: c    
na tatropaviśej jātu   sa rājavasatiṃ vaset
   
na tatra_upaviśet jātu   sa rāja-vasatiṃ vaset /11/

Verse: 12 
Halfverse: a    
na cānuśiṣyed rājānam   apr̥ccʰantaṃ kadā cana
   
na ca_anuśiṣyet rājānam   apr̥ccʰantaṃ kadācana /
Halfverse: c    
tūṣṇīṃ tv enam upāsīta   kāle samabʰipūjayan
   
tūṣṇīṃ tv enam upāsīta   kāle samabʰipūjayan /12/ ՙ

Verse: 13 
Halfverse: a    
asūyanti hi rājāno   janān anr̥tavādinaḥ
   
asūyanti hi rājāno   janān anr̥ta-vādinaḥ /
Halfverse: c    
tatʰaiva cāvamanyante   mantriṇaṃ vādinaṃ mr̥ṣā
   
tatʰaiva ca_avamanyante   mantriṇaṃ vādinaṃ mr̥ṣā /13/

Verse: 14 
Halfverse: a    
naiṣāṃ dāreṣu kurvīta   maitrīṃ prājñaḥ katʰaṃ cana
   
na_eṣāṃ dāreṣu kurvīta   maitrīṃ prājñaḥ katʰaṃcana /
Halfverse: c    
antaḥpura carā ye ca   dveṣṭi yānahitāś ca ye
   
antaḥpura carā ye ca   dveṣṭi yāna-hitāś ca ye /14/

Verse: 15 
Halfverse: a    
vidite cāsya kurvīta   karyāṇi sulagʰūny api
   
vidite ca_asya kurvīta   karyāṇi sulagʰūny api /
Halfverse: c    
evaṃ vicarato rājño   na kṣatir jāyate kva cit
   
evaṃ vicarato rājño   na kṣatir jāyate kvacit /15/

Verse: 16 
Halfverse: a    
yatnāc copacared enam   agnivad devavac ca ha
   
yatnāt ca_upacaret enam   agnivad devavat ca ha /
Halfverse: c    
anr̥tenopacīrṇo hi   hiṃsyād enam asaṃśayam
   
anr̥tena_upacīrṇo hi   hiṃsyāt enam asaṃśayam /16/

Verse: 17 
Halfverse: a    
yac ca bʰartānuyuñjīta   tad evābʰyanuvartayet
   
yac ca bʰartā_anuyuñjīta   tad eva_abʰyanuvartayet /
Halfverse: c    
pramādam avalehāṃ ca   kopaṃ ca parivarjayet
   
pramādam avalehāṃ ca   kopaṃ ca parivarjayet /17/

Verse: 18 
Halfverse: a    
samartʰanāsu sarvāsu   hitaṃ ca priyam eva ca
   
samartʰanāsu sarvāsu   hitaṃ ca priyam eva ca /
Halfverse: c    
saṃvarṇayet tad evāsya   priyād api hitaṃ vadet
   
saṃvarṇayet tad eva_asya   priyād api hitaṃ vadet /18/

Verse: 19 
Halfverse: a    
anukūlo bʰavec cāsya   sarvārtʰeṣu katʰāsu ca
   
anukūlo bʰavet ca_asya   sarva_artʰeṣu katʰāsu ca /
Halfverse: c    
apriyaṃ cāhitaṃ yat syāt   tad asmai nānuvarṇayet
   
apriyaṃ ca_ahitaṃ yat syāt   tad asmai na_anuvarṇayet /19/

Verse: 20 
Halfverse: a    
nāham asya priyo 'smīti   matvā seveta paṇḍitaḥ
   
na_aham asya priyo_asmi_iti   matvā seveta paṇḍitaḥ /
Halfverse: c    
apramattaś ca yattaś ca   hitaṃ kuryāt priyaṃ ca yat
   
apramattaś ca yattaś ca   hitaṃ kuryāt priyaṃ ca yat /20/ 20

Verse: 21 
Halfverse: a    
nāsyāniṣṭāni seveta   nāhitaiḥ saha saṃvaset
   
na_asya_aniṣṭāni seveta   na_ahitaiḥ saha saṃvaset /
Halfverse: c    
svastʰānān na vikampeta   sa rājavasatiṃ vaset
   
sva-stʰānān na vikampeta   sa rāja-vasatiṃ vaset /21/

Verse: 22 
Halfverse: a    
dakṣiṇaṃ vātʰa vāmaṃ    pārśvam āsīta paṇḍitaḥ
   
dakṣiṇaṃ _atʰa vāmaṃ    pārśvam āsīta paṇḍitaḥ /
Halfverse: c    
rakṣiṇāṃ hy āttaśastrāṇāṃ   stʰānaṃ paścād vidʰīyate
   
rakṣiṇāṃ hy ātta-śastrāṇāṃ   stʰānaṃ paścāt vidʰīyate /
Halfverse: e    
nityaṃ vipratiṣiddʰaṃ tu   purastād āsanaṃ mahat
   
nityaṃ vipratiṣiddʰaṃ tu   purastād āsanaṃ mahat /22/

Verse: 23 
Halfverse: a    
na ca saṃdarśane kiṃ cit   pravr̥ddʰam api saṃjapet
   
na ca saṃdarśane kiṃcit   pravr̥ddʰam api saṃjapet /
Halfverse: c    
api hy etad daridrāṇāṃ   vyalīka stʰānam uttamam
   
api hy etad daridrāṇāṃ   vyalīka stʰānam uttamam /23/

Verse: 24 
Halfverse: a    
na mr̥ṣābʰihitaṃ rājño   manuṣyeṣu prakāśayet
   
na mr̥ṣā_abʰihitaṃ rājñas   manuṣyeṣu prakāśayet /
Halfverse: c    
yaṃ cāsūyanti rājānaḥ   puruṣaṃ na vadec ca tam
   
yaṃ ca_asūyanti rājānaḥ   puruṣaṃ na vadet ca tam /24/

Verse: 25 
Halfverse: a    
śūro 'smīti na dr̥ptaḥ syād   buddʰimān iti punaḥ
   
śūro_asmi_iti na dr̥ptaḥ syāt   buddʰimān iti punaḥ /
Halfverse: c    
priyam evācaran rājñaḥ   priyo bʰavati bʰogavān
   
priyam eva_ācaran rājñaḥ   priyo bʰavati bʰogavān /25/

Verse: 26 
Halfverse: a    
aiśvaryaṃ prāpya duṣprāpaṃ   priyaṃ prāpya ca rājataḥ
   
aiśvaryaṃ prāpya duṣprāpaṃ   priyaṃ prāpya ca rājataḥ /
Halfverse: c    
apramatto bʰaved rājñaḥ   priyeṣu ca hiteṣu ca
   
apramatto bʰavet rājñaḥ   priyeṣu ca hiteṣu ca /26/

Verse: 27 
Halfverse: a    
yasya kopo mahābādʰaḥ   prasādaś ca mahāpʰalaḥ
   
yasya kopas mahā-bādʰaḥ   prasādaś ca mahā-pʰalaḥ /
Halfverse: c    
kas tasya manasāpīccʰed   anartʰaṃ prājñasaṃmataḥ
   
kas tasya manasā_api_iccʰet   anartʰaṃ prājña-saṃmataḥ /27/

Verse: 28 
Halfverse: a    
na cauṣṭʰau nirbʰujej jātu   na ca vākyaṃ samākṣipet
   
na ca_oṣṭʰau nirbʰujet jātu   na ca vākyaṃ samākṣipet / <coṣṭʰau>
Halfverse: c    
sadā kṣutaṃ ca vātaṃ ca   ṣṭʰīvanaṃ cācarec cʰanaiḥ
   
sadā kṣutaṃ ca vātaṃ ca   ṣṭʰīvanaṃ ca_ācaret śanaiḥ /28/

Verse: 29 
Halfverse: a    
hāsyavastuṣu cāpy asya   vartamāneṣu keṣu cit
   
hāsya-vastuṣu ca_apy asya   vartamāneṣu keṣucit /
Halfverse: c    
nātigāḍʰaṃ prahr̥ṣyeta   na cāpy unmattavad dʰaset
   
na_atigāḍʰaṃ prahr̥ṣyeta   na ca_apy unmattavadd^haset /29/

Verse: 30 
Halfverse: a    
na cātidʰairyeṇa cared   gurutāṃ hi vrajet tatʰā
   
na ca_atidʰairyeṇa caret   gurutāṃ hi vrajet tatʰā /
Halfverse: c    
smitaṃ tu mr̥dupūrveṇa   darśayeta prasādajam
   
smitaṃ tu mr̥du-pūrveṇa   darśayeta prasādajam /30/ 30

Verse: 31 
Halfverse: a    
lābʰe na harṣayed yas tu   na vyatʰed yo 'vamānitaḥ
   
lābʰe na harṣayet yas tu   na vyatʰet yo_avamānitaḥ /
Halfverse: c    
asaṃmūḍʰaś ca yo nityaṃ   sa rājavasatiṃ vaset
   
asaṃmūḍʰaś ca yo nityaṃ   sa rāja-vasatiṃ vaset /31/

Verse: 32 
Halfverse: a    
rājānaṃ rājaputraṃ    saṃvartayati yaḥ sadā
   
rājānaṃ rāja-putraṃ    saṃvartayati yaḥ sadā /
Halfverse: c    
amātyaḥ paṇḍito bʰūtvā   sa ciraṃ tiṣṭʰati śriyam
   
amātyaḥ paṇḍitas bʰūtvā   sa ciraṃ tiṣṭʰati śriyam /32/

Verse: 33 
Halfverse: a    
pragr̥hītaś ca yo 'mātyo   nigr̥hītaś ca kāraṇaiḥ
   
pragr̥hītaś ca yo_amātyas   nigr̥hītaś ca kāraṇaiḥ /
Halfverse: c    
na nirbadʰnāti rājānaṃ   labʰate pragrahaṃ punaḥ
   
na nirbadʰnāti rājānaṃ   labʰate pragrahaṃ punaḥ /33/

Verse: 34 
Halfverse: a    
pratyakṣaṃ ca parokṣaṃ ca   guṇavādī vicakṣaṇaḥ
   
pratyakṣaṃ ca parokṣaṃ ca   guṇa-vādī vicakṣaṇaḥ /
Halfverse: c    
upajīvī bʰaved rājño   viṣaye cāpi yo vaset
   
upajīvī bʰavet rājño   viṣaye ca_api yo vaset /34/

Verse: 35 
Halfverse: a    
amātyo hi balād bʰoktuṃ   rājānaṃ prārtʰayet tu yaḥ
   
amātyo hi balāt bʰoktuṃ   rājānaṃ prārtʰayet tu yaḥ /
Halfverse: c    
na sa tiṣṭʰec ciraṃ stʰānaṃ   gaccʰec ca prāṇasaṃśayam
   
na sa tiṣṭʰet ciraṃ stʰānaṃ   gaccʰet ca prāṇa-saṃśayam /35/

Verse: 36 
Halfverse: a    
śreyaḥ sadātmano dr̥ṣṭvā   paraṃ rājñā na saṃvadet
   
śreyaḥ sadā_ātmano dr̥ṣṭvā   paraṃ rājñā na saṃvadet /
Halfverse: c    
viśeṣayen na rājānaṃ   yogyā bʰūmiṣu sarvadā
   
viśeṣayet na rājānaṃ   yogyā bʰūmiṣu sarvadā /36/

Verse: 37 
Halfverse: a    
amlāno balavāñ śūraś   cʰāyevānapagaḥ sadā
   
amlāno balavān śūraś   cʰāyā_iva_anapagaḥ sadā /
Halfverse: c    
satyavādī mr̥dur dāntaḥ   sa rājavasatiṃ vaset
   
satya-vādī mr̥dur dāntaḥ   sa rāja-vasatiṃ vaset /37/

Verse: 38 
Halfverse: a    
anyasmin preṣyamāṇe tu   purastād yaḥ samutpatet
   
anyasmin preṣyamāṇe tu   purastāt yaḥ samutpatet /
Halfverse: c    
ahaṃ kiṃ karavāṇīti   sa rājavasatiṃ vaset
   
ahaṃ kiṃ karavāṇi_iti   sa rāja-vasatiṃ vaset /38/

Verse: 39 
Halfverse: a    
uṣṇe yadi śīte   rātrau yadi divā
   
uṣṇe yadi śīte   rātrau yadi divā /
Halfverse: c    
ādiṣṭo na vikalpeta   sa rājavasatiṃ vaset
   
ādiṣṭas na vikalpeta   sa rāja-vasatiṃ vaset /39/

Verse: 40 
Halfverse: a    
yo vai gr̥hebʰyaḥ pravasan   priyāṇāṃ nānusaṃsmaret
   
yo vai gr̥hebʰyaḥ pravasan   priyāṇāṃ na_anusaṃsmaret /
Halfverse: c    
duḥkʰena sukʰam anviccʰet   sa rājavasatiṃ vaset
   
duḥkʰena sukʰam anviccʰet   sa rāja-vasatiṃ vaset /40/ 40

Verse: 41 
Halfverse: a    
samaveṣaṃ na kurvīta   nātyuccaiḥ saṃnidʰau haset
   
sama-veṣaṃ na kurvīta   na_atyuccaiḥ saṃnidʰau haset /
Halfverse: c    
mantraṃ na bahudʰā kuryād   evaṃ rājñaḥ priyo bʰavet
   
mantraṃ na bahudʰā kuryāt   evaṃ rājñaḥ priyo bʰavet /41/

Verse: 42 
Halfverse: a    
na karmaṇi niyuktaḥ san   dʰanaṃ kiṃ cid upaspr̥śet
   
na karmaṇi niyuktaḥ san   dʰanaṃ kiṃcit upaspr̥śet /
Halfverse: c    
prāpnoti hi haran dravyaṃ   bandʰanaṃ yadi vadʰam
   
prāpnoti hi haran dravyaṃ   bandʰanaṃ yadi vadʰam /42/

Verse: 43 
Halfverse: a    
yānaṃ vastram alaṃkāraṃ   yac cānyat saṃprayaccʰati
   
yānaṃ vastram alaṃkāraṃ   yac ca_anyat saṃprayaccʰati /
Halfverse: c    
tad eva dʰārayen nityam   evaṃ priyataro bʰavet
   
tad eva dʰārayet nityam   evaṃ priyataro bʰavet /43/

Verse: 44 
Halfverse: a    
saṃvatsaram imaṃ tāta   tatʰā śīlā bubʰūṣavaḥ
   
saṃvatsaram imaṃ tāta   tatʰā śīlā bubʰūṣavaḥ /
Halfverse: c    
atʰa svaviṣayaṃ prāpya   yatʰākāmaṃ cariṣyatʰa
   
atʰa sva-viṣayaṃ prāpya   yatʰā-kāmaṃ cariṣyatʰa /44/

Verse: 45 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
anuśiṣṭāḥ sma bʰadraṃ te   naitad vaktāsti kaś cana
   
anuśiṣṭāḥ sma bʰadraṃ te   na_etad vaktā_asti kaścana /
Halfverse: c    
kuntīm r̥te mātaraṃ no   viduraṃ ca mahāmatim
   
kuntīm r̥te mātaraṃ no   viduraṃ ca mahā-matim /45/

Verse: 46 
Halfverse: a    
yad evānantaraṃ kāryaṃ   tad bʰavān kartum arhati
   
yad eva_anantaraṃ kāryaṃ   tad bʰavān kartum arhati /
Halfverse: c    
tāraṇāyāsya duḥkʰasya   prastʰānāya jayāya ca
   
tāraṇāya_asya duḥkʰasya   prastʰānāya jayāya ca /46/

Verse: 47 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tato rājñā   dʰaumyo 'tʰa dvijasattamaḥ
   
evam uktas tato rājñā   dʰaumyo_atʰa dvija-sattamaḥ /
Halfverse: c    
akarod vidʰivat sarvaṃ   prastʰāne yad vidʰīyate
   
akarot vidʰivat sarvaṃ   prastʰāne yad vidʰīyate /47/

Verse: 48 
Halfverse: a    
teṣāṃ samidʰya tān agnīn   mantravac ca juhāva saḥ
   
teṣāṃ samidʰya tān agnīn   mantravat ca juhāva saḥ /
Halfverse: c    
samr̥ddʰi vr̥ddʰilābʰāya   pr̥tʰivī vijayāya ca
   
samr̥ddʰi vr̥ddʰi-lābʰāya   pr̥tʰivī vijayāya ca /48/

Verse: 49 
Halfverse: a    
agniṃ pradakṣiṇaṃ kr̥tvā   brāhmaṇāṃś ca tapodʰanān
   
agniṃ pradakṣiṇaṃ kr̥tvā   brāhmaṇāṃś ca tapo-dʰanān /
Halfverse: c    
yājñasenīṃ puraskr̥tya   ṣaḍ evātʰa pravavrajuḥ
   
yājñasenīṃ puras-kr̥tya   ṣaḍ eva_atʰa pravavrajuḥ /49/ (E)49



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.