TITUS
Mahabharata
Part No. 599
Chapter: 3
Adhyāya
3
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kiṃ
tvaṃ
nakula
kurvāṇas
tatra
tāta
cariṣyasi
kiṃ
tvaṃ
nakula
kurvāṇas
tatra
tāta
cariṣyasi
/
Halfverse: c
sukumāraś
ca
śūraś
ca
darśanīyaḥ
sukʰocitaḥ
su-kumāraś
ca
śūraś
ca
darśanīyaḥ
sukʰa
_ucitaḥ
/1/
Verse: 2
{Nakula
uvāca}
Halfverse: a
aśvabandʰo
bʰaviṣyāmi
virāṭa
nr̥pater
aham
aśva-bandʰo
bʰaviṣyāmi
virāṭa
nr̥pater
aham
/
ՙ
Halfverse: c
grantʰiko
nāma
nāmnāhaṃ
karmaitat
supriyaṃ
mama
grantʰikas
nāma
nāmnā
_ahaṃ
karma
_etat
su-priyaṃ
mama
/2/
Verse: 3
Halfverse: a
kuśalo
'smy
aśvaśikṣāyāṃ
tatʰaivāśvacikitsite
kuśalo
_asmy
aśva-śikṣāyāṃ
tatʰaiva
_aśva-cikitsite
/
ՙ
Halfverse: c
priyāś
ca
satataṃ
me
'śvāḥ
kururāja
yatʰā
tava
priyāś
ca
satataṃ
me
_aśvāḥ
kuru-rāja
yatʰā
tava
/3/
Verse: 4
Halfverse: a
ye
mām
āmantrayiṣyanti
virāṭa
nagare
janāḥ
ye
mām
āmantrayiṣyanti
virāṭa
nagare
janāḥ
/
Halfverse: c
tebʰya
evaṃ
pravakṣyāmi
vihariṣyāmy
ahaṃ
yatʰā
tebʰya\
evaṃ
pravakṣyāmi
vihariṣyāmy
ahaṃ
yatʰā
/4/
ՙ
Verse: 5
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
sahadeva
katʰaṃ
tasya
samīpe
vihariṣyasi
sahadeva
katʰaṃ
tasya
samīpe
vihariṣyasi
/
Halfverse: c
kiṃ
vā
tvaṃ
tāta
kurvāṇaḥ
praccʰanno
vicariṣyasi
kiṃ
vā
tvaṃ
tāta
kurvāṇaḥ
praccʰannas
vicariṣyasi
/5/
Verse: 6
{Sahadeva
uvāca}
Halfverse: a
gosaṃkʰyātā
bʰaviṣyāmi
virāṭasya
mahīpateḥ
go-saṃkʰyātā
bʰaviṣyāmi
virāṭasya
mahī-pateḥ
/
Halfverse: c
pratiṣeddʰā
ca
dogdʰā
ca
saṃkʰyāne
kuśalo
gavām
pratiṣeddʰā
ca
dogdʰā
ca
saṃkʰyāne
kuśalo
gavām
/6/
Verse: 7
Halfverse: a
tantipāla
iti
kʰyāto
nāmnā
viditam
astu
te
tantipāla\
iti
kʰyātas
nāmnā
viditam
astu
te
/
ՙ
Halfverse: c
nipuṇaṃ
ca
cariṣyāmi
vyetu
te
mānaso
jvaraḥ
nipuṇaṃ
ca
cariṣyāmi
vyetu
te
mānaso
jvaraḥ
/7/
Verse: 8
Halfverse: a
ahaṃ
hi
bʰavatā
goṣu
satataṃ
prakr̥taḥ
purā
ahaṃ
hi
bʰavatā
goṣu
satataṃ
prakr̥taḥ
purā
/
Halfverse: c
tatra
me
kauśalaṃ
karma
avabuddʰaṃ
viśāṃ
pate
tatra
me
kauśalaṃ
karma
avabuddʰaṃ
viśāṃ
pate
/8/
ՙ
Verse: 9
Halfverse: a
lakṣaṇaṃ
caritaṃ
cāpi
gavāṃ
yac
cāpi
maṅgalam
lakṣaṇaṃ
caritaṃ
ca
_api
gavāṃ
yac
ca
_api
maṅgalam
/
Halfverse: c
tat
sarvaṃ
me
suviditam
anyac
cāpi
mahīpate
tat
sarvaṃ
me
su-viditam
anyat
ca
_api
mahī-pate
/9/
Verse: 10
Halfverse: a
vr̥ṣabʰān
api
jānāmi
rājan
pūjita
lakṣaṇān
vr̥ṣabʰān
api
jānāmi
rājan
pūjita
lakṣaṇān
/
Halfverse: c
yeṣāṃ
mūtram
upāgʰrāya
api
vandʰyā
prasūyate
yeṣāṃ
mūtram
upāgʰrāya
api
vandʰyā
prasūyate
/10/
10ՙ
Verse: 11
Halfverse: a
so
'ham
evaṃ
cariṣyāmi
prītir
atra
hi
me
sadā
so
_aham
evaṃ
cariṣyāmi
prītir
atra
hi
me
sadā
/
Halfverse: c
na
ca
māṃ
vetsyati
paras
tat
te
rocatu
pārtʰiva
na
ca
māṃ
vetsyati
paras
tat
te
rocatu
pārtʰiva
/11/
Verse: 12
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
iyaṃ
tu
naḥ
priyā
bʰāryā
prāṇebʰyo
'pi
garīyasī
iyaṃ
tu
naḥ
priyā
bʰāryā
prāṇebʰyo
_api
garīyasī
/
Halfverse: c
māteva
paripālyā
ca
pūjyā
jyeṣṭʰeva
ca
svasā
mātā
_iva
paripālyā
ca
pūjyā
jyeṣṭʰā
_iva
ca
svasā
/12/
Verse: 13
Halfverse: a
kena
sma
karmaṇā
kr̥ṣṇā
draupadī
vicariṣyati
kena
sma
karmaṇā
kr̥ṣṇā
draupadī
vicariṣyati
/
Halfverse: c
na
hi
kiṃ
cid
vijānāti
karma
kartuṃ
yatʰā
striyaḥ
na
hi
kiṃcit
vijānāti
karma
kartuṃ
yatʰā
striyaḥ
/13/
Verse: 14
Halfverse: a
sukumārī
ca
bālā
ca
rājaputrī
yaśasvinī
su-kumārī
ca
bālā
ca
rāja-putrī
yaśasvinī
/
Halfverse: c
pativratā
mahābʰāgā
katʰaṃ
nu
vicariṣyati
pati-vratā
mahā-bʰāgā
katʰaṃ
nu
vicariṣyati
/14/
Verse: 15
Halfverse: a
mālyagandʰān
alaṃkārān
vastrāṇi
vividʰāni
ca
mālya-gandʰān
alaṃkārān
vastrāṇi
vividʰāni
ca
/
Halfverse: c
etāny
evābʰijānāti
yato
jātā
hi
bʰāminī
etāny
eva
_abʰijānāti
yato
jātā
hi
bʰāminī
/15/
Verse: 16
{Draupady
uvāca}
Halfverse: a
sairandʰryo
'rakṣitā
loke
bʰujiṣyāḥ
santi
bʰārata
sairandʰryo
_arakṣitā
loke
bʰujiṣyāḥ
santi
bʰārata
/
ՙ
Halfverse: c
naivam
anyāḥ
striyo
yānti
iti
lokasya
niścayaḥ
na
_evam
anyāḥ
striyas
yānti
iti
lokasya
niścayaḥ
/16/
ՙ
Verse: 17
Halfverse: a
sāhaṃ
bruvāṇā
sairandʰrī
kuśalā
keśakarmaṇi
sā
_ahaṃ
bruvāṇā
sairandʰrī
kuśalā
keśa-karmaṇi
/
Halfverse: c
ātmaguptā
cariṣyāmi
yan
māṃ
tvam
anupr̥ccʰasi
ātma-guptā
cariṣyāmi
yan
māṃ
tvam
anupr̥ccʰasi
/17/
ՙ
Verse: 18
Halfverse: a
sudeṣṇāṃ
pratyupastʰāsye
rājabʰāryāṃ
yaśasvinīm
sudeṣṇāṃ
pratyupastʰāsye
rāja-bʰāryāṃ
yaśasvinīm
/
Halfverse: c
sā
rakṣiṣyati
māṃ
prāptāṃ
mā
te
bʰūd
duḥkʰam
īdr̥śam
{!}
sā
rakṣiṣyati
māṃ
prāptāṃ
mā
te
bʰūt
duḥkʰam
īdr̥śam
/18/
{!}
Verse: 19
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kalyāṇaṃ
bʰāṣase
kr̥ṣṇe
kule
jātā
yatʰā
vadet
kalyāṇaṃ
bʰāṣase
kr̥ṣṇe
kule
jātā
yatʰā
vadet
/
Halfverse: c
na
pāpam
abʰijānāsi
sādʰu
sādʰvī
vrate
stʰitā
na
pāpam
abʰijānāsi
sādʰu
sādʰvī
vrate
stʰitā
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.