TITUS
Mahabharata
Part No. 599
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
kiṃ tvaṃ nakula kurvāṇas   tatra tāta cariṣyasi
   
kiṃ tvaṃ nakula kurvāṇas   tatra tāta cariṣyasi /
Halfverse: c    
sukumāraś ca śūraś ca   darśanīyaḥ sukʰocitaḥ
   
su-kumāraś ca śūraś ca   darśanīyaḥ sukʰa_ucitaḥ /1/

Verse: 2 
{Nakula uvāca}
Halfverse: a    
aśvabandʰo bʰaviṣyāmi   virāṭa nr̥pater aham
   
aśva-bandʰo bʰaviṣyāmi   virāṭa nr̥pater aham / ՙ
Halfverse: c    
grantʰiko nāma nāmnāhaṃ   karmaitat supriyaṃ mama
   
grantʰikas nāma nāmnā_ahaṃ   karma_etat su-priyaṃ mama /2/

Verse: 3 
Halfverse: a    
kuśalo 'smy aśvaśikṣāyāṃ   tatʰaivāśvacikitsite
   
kuśalo_asmy aśva-śikṣāyāṃ   tatʰaiva_aśva-cikitsite / ՙ
Halfverse: c    
priyāś ca satataṃ me 'śvāḥ   kururāja yatʰā tava
   
priyāś ca satataṃ me_aśvāḥ   kuru-rāja yatʰā tava /3/

Verse: 4 
Halfverse: a    
ye mām āmantrayiṣyanti   virāṭa nagare janāḥ
   
ye mām āmantrayiṣyanti   virāṭa nagare janāḥ /
Halfverse: c    
tebʰya evaṃ pravakṣyāmi   vihariṣyāmy ahaṃ yatʰā
   
tebʰya\ evaṃ pravakṣyāmi   vihariṣyāmy ahaṃ yatʰā /4/ ՙ

Verse: 5 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
sahadeva katʰaṃ tasya   samīpe vihariṣyasi
   
sahadeva katʰaṃ tasya   samīpe vihariṣyasi /
Halfverse: c    
kiṃ tvaṃ tāta kurvāṇaḥ   praccʰanno vicariṣyasi
   
kiṃ tvaṃ tāta kurvāṇaḥ   praccʰannas vicariṣyasi /5/

Verse: 6 
{Sahadeva uvāca}
Halfverse: a    
gosaṃkʰyātā bʰaviṣyāmi   virāṭasya mahīpateḥ
   
go-saṃkʰyātā bʰaviṣyāmi   virāṭasya mahī-pateḥ /
Halfverse: c    
pratiṣeddʰā ca dogdʰā ca   saṃkʰyāne kuśalo gavām
   
pratiṣeddʰā ca dogdʰā ca   saṃkʰyāne kuśalo gavām /6/

Verse: 7 
Halfverse: a    
tantipāla iti kʰyāto   nāmnā viditam astu te
   
tantipāla\ iti kʰyātas   nāmnā viditam astu te / ՙ
Halfverse: c    
nipuṇaṃ ca cariṣyāmi   vyetu te mānaso jvaraḥ
   
nipuṇaṃ ca cariṣyāmi   vyetu te mānaso jvaraḥ /7/

Verse: 8 
Halfverse: a    
ahaṃ hi bʰavatā goṣu   satataṃ prakr̥taḥ purā
   
ahaṃ hi bʰavatā goṣu   satataṃ prakr̥taḥ purā /
Halfverse: c    
tatra me kauśalaṃ karma   avabuddʰaṃ viśāṃ pate
   
tatra me kauśalaṃ karma avabuddʰaṃ viśāṃ pate /8/ ՙ

Verse: 9 
Halfverse: a    
lakṣaṇaṃ caritaṃ cāpi   gavāṃ yac cāpi maṅgalam
   
lakṣaṇaṃ caritaṃ ca_api   gavāṃ yac ca_api maṅgalam /
Halfverse: c    
tat sarvaṃ me suviditam   anyac cāpi mahīpate
   
tat sarvaṃ me su-viditam   anyat ca_api mahī-pate /9/

Verse: 10 
Halfverse: a    
vr̥ṣabʰān api jānāmi   rājan pūjita lakṣaṇān
   
vr̥ṣabʰān api jānāmi   rājan pūjita lakṣaṇān /
Halfverse: c    
yeṣāṃ mūtram upāgʰrāya   api vandʰyā prasūyate
   
yeṣāṃ mūtram upāgʰrāya api vandʰyā prasūyate /10/ 10ՙ

Verse: 11 
Halfverse: a    
so 'ham evaṃ cariṣyāmi   prītir atra hi me sadā
   
so_aham evaṃ cariṣyāmi   prītir atra hi me sadā /
Halfverse: c    
na ca māṃ vetsyati paras   tat te rocatu pārtʰiva
   
na ca māṃ vetsyati paras   tat te rocatu pārtʰiva /11/

Verse: 12 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
iyaṃ tu naḥ priyā bʰāryā   prāṇebʰyo 'pi garīyasī
   
iyaṃ tu naḥ priyā bʰāryā   prāṇebʰyo_api garīyasī /
Halfverse: c    
māteva paripālyā ca   pūjyā jyeṣṭʰeva ca svasā
   
mātā_iva paripālyā ca   pūjyā jyeṣṭʰā_iva ca svasā /12/

Verse: 13 
Halfverse: a    
kena sma karmaṇā kr̥ṣṇā   draupadī vicariṣyati
   
kena sma karmaṇā kr̥ṣṇā   draupadī vicariṣyati /
Halfverse: c    
na hi kiṃ cid vijānāti   karma kartuṃ yatʰā striyaḥ
   
na hi kiṃcit vijānāti   karma kartuṃ yatʰā striyaḥ /13/

Verse: 14 
Halfverse: a    
sukumārī ca bālā ca   rājaputrī yaśasvinī
   
su-kumārī ca bālā ca   rāja-putrī yaśasvinī /
Halfverse: c    
pativratā mahābʰāgā   katʰaṃ nu vicariṣyati
   
pati-vratā mahā-bʰāgā   katʰaṃ nu vicariṣyati /14/

Verse: 15 
Halfverse: a    
mālyagandʰān alaṃkārān   vastrāṇi vividʰāni ca
   
mālya-gandʰān alaṃkārān   vastrāṇi vividʰāni ca /
Halfverse: c    
etāny evābʰijānāti   yato jātā hi bʰāminī
   
etāny eva_abʰijānāti   yato jātā hi bʰāminī /15/

Verse: 16 
{Draupady uvāca}
Halfverse: a    
sairandʰryo 'rakṣitā loke   bʰujiṣyāḥ santi bʰārata
   
sairandʰryo_arakṣitā loke   bʰujiṣyāḥ santi bʰārata / ՙ
Halfverse: c    
naivam anyāḥ striyo yānti   iti lokasya niścayaḥ
   
na_evam anyāḥ striyas yānti iti lokasya niścayaḥ /16/ ՙ

Verse: 17 
Halfverse: a    
sāhaṃ bruvāṇā sairandʰrī   kuśalā keśakarmaṇi
   
_ahaṃ bruvāṇā sairandʰrī   kuśalā keśa-karmaṇi /
Halfverse: c    
ātmaguptā cariṣyāmi   yan māṃ tvam anupr̥ccʰasi
   
ātma-guptā cariṣyāmi   yan māṃ tvam anupr̥ccʰasi /17/ ՙ

Verse: 18 
Halfverse: a    
sudeṣṇāṃ pratyupastʰāsye   rājabʰāryāṃ yaśasvinīm
   
sudeṣṇāṃ pratyupastʰāsye   rāja-bʰāryāṃ yaśasvinīm /
Halfverse: c    
rakṣiṣyati māṃ prāptāṃ    te bʰūd duḥkʰam īdr̥śam {!}
   
rakṣiṣyati māṃ prāptāṃ    te bʰūt duḥkʰam īdr̥śam /18/ {!}

Verse: 19 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
kalyāṇaṃ bʰāṣase kr̥ṣṇe   kule jātā yatʰā vadet
   
kalyāṇaṃ bʰāṣase kr̥ṣṇe   kule jātā yatʰā vadet /
Halfverse: c    
na pāpam abʰijānāsi   sādʰu sādʰvī vrate stʰitā
   
na pāpam abʰijānāsi   sādʰu sādʰvī vrate stʰitā /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.