TITUS
Mahabharata
Part No. 598
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1  {Bʰīma uvāca}
Halfverse: a    
paurogavo bruvāṇo 'haṃ   ballavo nāma nāmataḥ
   
paurogavo bruvāṇo_ahaṃ   ballavas nāma nāmataḥ /
Halfverse: c    
upastʰāsyāmi rājānaṃ   virāṭam iti me matiḥ
   
upastʰāsyāmi rājānaṃ   virāṭam iti me matiḥ /1/

Verse: 2 
Halfverse: a    
sūpānasya kariṣyāmi   kuśalo 'smi mahānase
   
sūpānasya kariṣyāmi   kuśalo_asmi mahānase / ՙ
Halfverse: c    
kr̥tapūrvāṇi yair asya   vyañjanāni suśikṣitaiḥ
   
kr̥ta-pūrvāṇi yair asya   vyañjanāni suśikṣitaiḥ /
Halfverse: e    
tān apy abʰibʰaviṣyāmi   prītiṃ saṃjanayann aham
   
tān apy abʰibʰaviṣyāmi   prītiṃ saṃjanayann aham /2/

Verse: 3 
Halfverse: a    
āhariṣyāmi dārūṇāṃ   nicayān mahato 'pi ca
   
āhariṣyāmi dārūṇāṃ   nicayān mahato_api ca /
Halfverse: c    
tat prekṣya vipulaṃ karma   rājā prīto bʰaviṣyati
   
tat prekṣya vipulaṃ karma   rājā prīto bʰaviṣyati /3/

Verse: 4 
Halfverse: a    
dvipā balino rājan   vr̥ṣabʰā mahābalāḥ
   
dvipā balino rājan   vr̥ṣabʰā mahā-balāḥ /
Halfverse: c    
vinigrāhyā yadi mayā   nigrahīṣyāmi tān api
   
vinigrāhyā yadi mayā   nigrahīṣyāmi tān api /4/

Verse: 5 
Halfverse: a    
ye ca ke cin niyotsyanti   samājeṣu niyodʰakāḥ
   
ye ca kecit niyotsyanti   samājeṣu niyodʰakāḥ /
Halfverse: c    
tān ahaṃ nihaniṣyāmi   prītiṃ tasya vivardʰayan
   
tān ahaṃ nihaniṣyāmi   prītiṃ tasya vivardʰayan /5/

Verse: 6 
Halfverse: a    
na tv etān yudʰyamānāṃ vai   haniṣyāmi katʰaṃ cana
   
na tv etān yudʰyamānāṃ vai   haniṣyāmi katʰaṃcana /
Halfverse: c    
tatʰaitān pātayiṣyāmi   yatʰā yāsyanti na kṣayam
   
tatʰā_etān pātayiṣyāmi   yatʰā yāsyanti na kṣayam /6/

Verse: 7 
Halfverse: a    
ārāliko govikartā   sūpakartā niyodʰakaḥ
   
ārāliko go-vikartā   sūpa-kartā niyodʰakaḥ /
Halfverse: c    
āsaṃ yudʰiṣṭʰirasyāham   iti vakṣyāmi pr̥ccʰataḥ
   
āsaṃ yudʰiṣṭʰirasya_aham   iti vakṣyāmi pr̥ccʰataḥ /7/

Verse: 8 
Halfverse: a    
ātmānam ātmanā rakṣaṃś   cariṣyāmi viśāṃ pate
   
ātmānam ātmanā rakṣaṃś   cariṣyāmi viśāṃ pate /
Halfverse: c    
ity etat pratijānāmi   vihariṣyāmy ahaṃ yatʰā
   
ity etat pratijānāmi   vihariṣyāmy ahaṃ yatʰā /8/

Verse: 9 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
yam agnir brāhmaṇo bʰūtvā   samāgaccʰan nr̥ṇāṃ varam
   
yam agnir brāhmaṇo bʰūtvā   samāgaccʰat nr̥ṇāṃ varam /
Halfverse: c    
didʰakṣuḥ kʰāṇḍavaṃ dāvaṃ   dāśārha sahitaṃ purā
   
didʰakṣuḥ kʰāṇḍavaṃ dāvaṃ   dāśārha sahitaṃ purā /9/

Verse: 10 
Halfverse: a    
mahābalaṃ mahābāhum   ajitaṃ kurunandanam
   
mahā-balaṃ mahā-bāhum   ajitaṃ kuru-nandanam /
Halfverse: c    
so 'yaṃ kiṃ karma kaunteyaḥ   kariṣyati dʰanaṃjayaḥ
   
so_ayaṃ kiṃ karma kaunteyaḥ   kariṣyati dʰanaṃjayaḥ /10/ 10

Verse: 11 
Halfverse: a    
yo 'yam āsādya taṃ tāvaṃ   tarpayām āsa pāvakam
   
yo_ayam āsādya taṃ tāvaṃ   tarpayāmāsa pāvakam /
Halfverse: c    
vijityaika ratʰenendraṃ   hatvā pannagarakṣasān
   
vijitya_eka ratʰena_indraṃ   hatvā pannaga-rakṣasān /
Halfverse: e    
śreṣṭʰaḥ pratiyudʰāṃ nāma   so 'rjunaḥ kiṃ kariṣyati
   
śreṣṭʰaḥ pratiyudʰāṃ nāma   so_arjunaḥ kiṃ kariṣyati /11/ ՙ

Verse: 12 
Halfverse: a    
sūryaḥ prapatatāṃ śreṣṭʰo   dvipadāṃ brāhmaṇo varaḥ
   
sūryaḥ prapatatāṃ śreṣṭʰo   dvipadāṃ brāhmaṇas varaḥ /
Halfverse: c    
āśīviṣaś ca sarpāṇām   agnis tejasvināṃ varaḥ
   
āśīviṣaś ca sarpāṇām   agnis tejasvināṃ varaḥ /12/

Verse: 13 
Halfverse: a    
āyudʰānāṃ varo varjaḥ   kakudmī ca gavāṃ varaḥ
   
āyudʰānāṃ varas varjaḥ   kakudmī ca gavāṃ varaḥ /
Halfverse: c    
hradānām udadʰiḥ śreṣṭʰaḥ   parjanyo varṣatāṃ varaḥ
   
hradānām udadʰiḥ śreṣṭʰaḥ   parjanyas varṣatāṃ varaḥ /13/

Verse: 14 
Halfverse: a    
dʰr̥tarāṣṭraś ca nāgānāṃ   hastiṣv airāvato varaḥ
   
dʰr̥tarāṣṭraś ca nāgānāṃ   hastiṣv airāvatas varaḥ /
Halfverse: c    
putraḥ priyāṇām adʰiko   bʰāryā ca suhr̥dāṃ varā
   
putraḥ priyāṇām adʰiko   bʰāryā ca suhr̥dāṃ varā /14/

Verse: 15 
Halfverse: a    
yatʰaitāni viśiṣṭāni   jātyāṃ jātyāṃ vr̥kodara
   
yatʰā_etāni viśiṣṭāni   jātyāṃ jātyāṃ vr̥kodara /
Halfverse: c    
evaṃ yuvā guḍākeśaḥ   śreṣṭʰaḥ sarvadʰanurmatām
   
evaṃ yuvā guḍākeśaḥ   śreṣṭʰaḥ sarva-dʰanus-matām /15/

Verse: 16 
Halfverse: a    
so 'yam indrād anavaro   vāsudevāc ca bʰārata
   
so_ayam indrād anavaras   vāsudevāt ca bʰārata /
Halfverse: c    
gāṇḍīva dʰanvā śvetāśvo   bībʰatsuḥ kiṃ kariṣyati
   
gāṇḍīva dʰanvā śveta_aśvo   bībʰatsuḥ kiṃ kariṣyati /16/

Verse: 17 
Halfverse: a    
uṣitvā pañcavarṣāṇi   sahasrākṣasya veśmani
   
uṣitvā pañca-varṣāṇi   sahasra_akṣasya veśmani /
Halfverse: c    
divyāny astrāṇy avāptāni   devarūpeṇa bʰāsvatā
   
divyāny astrāṇy avāptāni   deva-rūpeṇa bʰāsvatā /17/

Verse: 18 
Halfverse: a    
yaṃ manye dvādaśaṃ rudram   ādityānāṃ trayodaśam
   
yaṃ manye dvādaśaṃ rudram   ādityānāṃ trayodaśam /
Halfverse: c    
yasya bāhū samau dīrgʰau   jyā gʰātakaṭʰina tvacau
   
yasya bāhū samau dīrgʰau   jyā gʰāta-kaṭʰina tvacau /
Halfverse: e    
dakṣiṇe caiva savye ca   gavām iva vahaḥ kr̥taḥ
   
dakṣiṇe caiva savye ca   gavām iva vahaḥ kr̥taḥ /18/

Verse: 19 
Halfverse: a    
himavān iva śailānāṃ   samudraḥ saritām iva
   
himavān iva śailānāṃ   samudraḥ saritām iva /
Halfverse: c    
tridaśānāṃ yatʰā śakro   vasūnām iva havyavāḥ
   
tridaśānāṃ yatʰā śakras   vasūnām iva havya-vāḥ /19/

Verse: 20 
Halfverse: a    
mr̥gāṇām iva śārdūlo   garuḍaḥ patatām iva
   
mr̥gāṇām iva śārdūlo   garuḍaḥ patatām iva /
Halfverse: c    
varaḥ saṃnahyamānānām   arjunaḥ kiṃ kariṣyati
   
varaḥ saṃnahyamānānām   arjunaḥ kiṃ kariṣyati /20/ 20

Verse: 21 
{Arjuna uvāca}
Halfverse: a    
pratijñāṃ ṣaṇḍʰako 'smīti   kariṣyāmi mahīpate
   
pratijñāṃ ṣaṇḍʰako_asmi_iti   kariṣyāmi mahī-pate / ՙ
Halfverse: c    
jyā gʰātau hi mahāntau me   saṃvartuṃ nr̥pa duṣkarau
   
jyā gʰātau hi mahāntau me   saṃvartuṃ nr̥pa duṣkarau /21/

Verse: 22 
Halfverse: a    
karṇayoḥ pratimucyāhaṃ   kuṇḍale jvalanopame
   
karṇayoḥ pratimucya_ahaṃ   kuṇḍale jvalana_upame / ՙ
Halfverse: c    
veṇī kr̥taśiro rājan   nāmnā caiva br̥hannaḍā {!}
   
veṇī kr̥ta-śiro rājan   nāmnā caiva br̥hannaḍā /22/ {!}

Verse: 23 
Halfverse: a    
paṭʰann ākʰyāyikāṃ nāma   strībʰāvena punaḥ punaḥ
   
paṭʰann ākʰyāyikāṃ nāma   strī-bʰāvena punaḥ punaḥ /
Halfverse: c    
ramayiṣye mahīpālam   anyāṃś cāntaḥpure janān
   
ramayiṣye mahī-pālam   anyāṃś ca_antaḥpure janān /23/

Verse: 24 
Halfverse: a    
gītaṃ nr̥ttaṃ vicitraṃ ca   vāditraṃ vividʰaṃ tatʰā
   
gītaṃ nr̥ttaṃ vicitraṃ ca   vāditraṃ vividʰaṃ tatʰā /
Halfverse: c    
śikṣayiṣyāmy ahaṃ rājan   virāṭa bʰavane striyaḥ
   
śikṣayiṣyāmy ahaṃ rājan   virāṭa bʰavane striyaḥ /24/

Verse: 25 
Halfverse: a    
prajānāṃ samudācāraṃ   bahu karmakr̥taṃ vadan
   
prajānāṃ samudācāraṃ   bahu karma-kr̥taṃ vadan /
Halfverse: c    
cʰādayiṣyāmi kaunteya   māyayātmānam ātmanā
   
cʰādayiṣyāmi kaunteya   māyayā_ātmānam ātmanā /25/

Verse: 26 
Halfverse: a    
yudʰiṣṭʰirasya gehe 'smi   draupadyāḥ paricārikā
   
yudʰiṣṭʰirasya gehe_asmi   draupadyāḥ paricārikā /
Halfverse: c    
uṣitāsmīti vakṣyāmi   pr̥ṣṭo rājñā ca bʰārata
   
uṣitā_asmi_iti vakṣyāmi   pr̥ṣṭo rājñā ca bʰārata /26/

Verse: 27 
Halfverse: a    
etena vidʰinā cʰannaḥ   kr̥takena yatʰā nalaḥ
   
etena vidʰinā cʰannaḥ   kr̥takena yatʰā nalaḥ /
Halfverse: c    
vihariṣyāmi rājendra   virāṭa bʰavane sukʰam
   
vihariṣyāmi rāja_indra   virāṭa bʰavane sukʰam /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.