TITUS
Mahabharata
Part No. 598
Chapter: 2
Adhyāya
2
Verse: 1
{Bʰīma
uvāca}
Halfverse: a
paurogavo
bruvāṇo
'haṃ
ballavo
nāma
nāmataḥ
paurogavo
bruvāṇo
_ahaṃ
ballavas
nāma
nāmataḥ
/
Halfverse: c
upastʰāsyāmi
rājānaṃ
virāṭam
iti
me
matiḥ
upastʰāsyāmi
rājānaṃ
virāṭam
iti
me
matiḥ
/1/
Verse: 2
Halfverse: a
sūpānasya
kariṣyāmi
kuśalo
'smi
mahānase
sūpānasya
kariṣyāmi
kuśalo
_asmi
mahānase
/
ՙ
Halfverse: c
kr̥tapūrvāṇi
yair
asya
vyañjanāni
suśikṣitaiḥ
kr̥ta-pūrvāṇi
yair
asya
vyañjanāni
suśikṣitaiḥ
/
Halfverse: e
tān
apy
abʰibʰaviṣyāmi
prītiṃ
saṃjanayann
aham
tān
apy
abʰibʰaviṣyāmi
prītiṃ
saṃjanayann
aham
/2/
Verse: 3
Halfverse: a
āhariṣyāmi
dārūṇāṃ
nicayān
mahato
'pi
ca
āhariṣyāmi
dārūṇāṃ
nicayān
mahato
_api
ca
/
Halfverse: c
tat
prekṣya
vipulaṃ
karma
rājā
prīto
bʰaviṣyati
tat
prekṣya
vipulaṃ
karma
rājā
prīto
bʰaviṣyati
/3/
Verse: 4
Halfverse: a
dvipā
vā
balino
rājan
vr̥ṣabʰā
vā
mahābalāḥ
dvipā
vā
balino
rājan
vr̥ṣabʰā
vā
mahā-balāḥ
/
Halfverse: c
vinigrāhyā
yadi
mayā
nigrahīṣyāmi
tān
api
vinigrāhyā
yadi
mayā
nigrahīṣyāmi
tān
api
/4/
Verse: 5
Halfverse: a
ye
ca
ke
cin
niyotsyanti
samājeṣu
niyodʰakāḥ
ye
ca
kecit
niyotsyanti
samājeṣu
niyodʰakāḥ
/
Halfverse: c
tān
ahaṃ
nihaniṣyāmi
prītiṃ
tasya
vivardʰayan
tān
ahaṃ
nihaniṣyāmi
prītiṃ
tasya
vivardʰayan
/5/
Verse: 6
Halfverse: a
na
tv
etān
yudʰyamānāṃ
vai
haniṣyāmi
katʰaṃ
cana
na
tv
etān
yudʰyamānāṃ
vai
haniṣyāmi
katʰaṃcana
/
Halfverse: c
tatʰaitān
pātayiṣyāmi
yatʰā
yāsyanti
na
kṣayam
tatʰā
_etān
pātayiṣyāmi
yatʰā
yāsyanti
na
kṣayam
/6/
Verse: 7
Halfverse: a
ārāliko
govikartā
sūpakartā
niyodʰakaḥ
ārāliko
go-vikartā
sūpa-kartā
niyodʰakaḥ
/
Halfverse: c
āsaṃ
yudʰiṣṭʰirasyāham
iti
vakṣyāmi
pr̥ccʰataḥ
āsaṃ
yudʰiṣṭʰirasya
_aham
iti
vakṣyāmi
pr̥ccʰataḥ
/7/
Verse: 8
Halfverse: a
ātmānam
ātmanā
rakṣaṃś
cariṣyāmi
viśāṃ
pate
ātmānam
ātmanā
rakṣaṃś
cariṣyāmi
viśāṃ
pate
/
Halfverse: c
ity
etat
pratijānāmi
vihariṣyāmy
ahaṃ
yatʰā
ity
etat
pratijānāmi
vihariṣyāmy
ahaṃ
yatʰā
/8/
Verse: 9
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
yam
agnir
brāhmaṇo
bʰūtvā
samāgaccʰan
nr̥ṇāṃ
varam
yam
agnir
brāhmaṇo
bʰūtvā
samāgaccʰat
nr̥ṇāṃ
varam
/
Halfverse: c
didʰakṣuḥ
kʰāṇḍavaṃ
dāvaṃ
dāśārha
sahitaṃ
purā
didʰakṣuḥ
kʰāṇḍavaṃ
dāvaṃ
dāśārha
sahitaṃ
purā
/9/
Verse: 10
Halfverse: a
mahābalaṃ
mahābāhum
ajitaṃ
kurunandanam
mahā-balaṃ
mahā-bāhum
ajitaṃ
kuru-nandanam
/
Halfverse: c
so
'yaṃ
kiṃ
karma
kaunteyaḥ
kariṣyati
dʰanaṃjayaḥ
so
_ayaṃ
kiṃ
karma
kaunteyaḥ
kariṣyati
dʰanaṃjayaḥ
/10/
10
Verse: 11
Halfverse: a
yo
'yam
āsādya
taṃ
tāvaṃ
tarpayām
āsa
pāvakam
yo
_ayam
āsādya
taṃ
tāvaṃ
tarpayāmāsa
pāvakam
/
Halfverse: c
vijityaika
ratʰenendraṃ
hatvā
pannagarakṣasān
vijitya
_eka
ratʰena
_indraṃ
hatvā
pannaga-rakṣasān
/
Halfverse: e
śreṣṭʰaḥ
pratiyudʰāṃ
nāma
so
'rjunaḥ
kiṃ
kariṣyati
śreṣṭʰaḥ
pratiyudʰāṃ
nāma
so
_arjunaḥ
kiṃ
kariṣyati
/11/
ՙ
Verse: 12
Halfverse: a
sūryaḥ
prapatatāṃ
śreṣṭʰo
dvipadāṃ
brāhmaṇo
varaḥ
sūryaḥ
prapatatāṃ
śreṣṭʰo
dvipadāṃ
brāhmaṇas
varaḥ
/
Halfverse: c
āśīviṣaś
ca
sarpāṇām
agnis
tejasvināṃ
varaḥ
āśīviṣaś
ca
sarpāṇām
agnis
tejasvināṃ
varaḥ
/12/
Verse: 13
Halfverse: a
āyudʰānāṃ
varo
varjaḥ
kakudmī
ca
gavāṃ
varaḥ
āyudʰānāṃ
varas
varjaḥ
kakudmī
ca
gavāṃ
varaḥ
/
Halfverse: c
hradānām
udadʰiḥ
śreṣṭʰaḥ
parjanyo
varṣatāṃ
varaḥ
hradānām
udadʰiḥ
śreṣṭʰaḥ
parjanyas
varṣatāṃ
varaḥ
/13/
Verse: 14
Halfverse: a
dʰr̥tarāṣṭraś
ca
nāgānāṃ
hastiṣv
airāvato
varaḥ
dʰr̥tarāṣṭraś
ca
nāgānāṃ
hastiṣv
airāvatas
varaḥ
/
Halfverse: c
putraḥ
priyāṇām
adʰiko
bʰāryā
ca
suhr̥dāṃ
varā
putraḥ
priyāṇām
adʰiko
bʰāryā
ca
suhr̥dāṃ
varā
/14/
Verse: 15
Halfverse: a
yatʰaitāni
viśiṣṭāni
jātyāṃ
jātyāṃ
vr̥kodara
yatʰā
_etāni
viśiṣṭāni
jātyāṃ
jātyāṃ
vr̥kodara
/
Halfverse: c
evaṃ
yuvā
guḍākeśaḥ
śreṣṭʰaḥ
sarvadʰanurmatām
evaṃ
yuvā
guḍākeśaḥ
śreṣṭʰaḥ
sarva-dʰanus-matām
/15/
Verse: 16
Halfverse: a
so
'yam
indrād
anavaro
vāsudevāc
ca
bʰārata
so
_ayam
indrād
anavaras
vāsudevāt
ca
bʰārata
/
Halfverse: c
gāṇḍīva
dʰanvā
śvetāśvo
bībʰatsuḥ
kiṃ
kariṣyati
gāṇḍīva
dʰanvā
śveta
_aśvo
bībʰatsuḥ
kiṃ
kariṣyati
/16/
Verse: 17
Halfverse: a
uṣitvā
pañcavarṣāṇi
sahasrākṣasya
veśmani
uṣitvā
pañca-varṣāṇi
sahasra
_akṣasya
veśmani
/
Halfverse: c
divyāny
astrāṇy
avāptāni
devarūpeṇa
bʰāsvatā
divyāny
astrāṇy
avāptāni
deva-rūpeṇa
bʰāsvatā
/17/
Verse: 18
Halfverse: a
yaṃ
manye
dvādaśaṃ
rudram
ādityānāṃ
trayodaśam
yaṃ
manye
dvādaśaṃ
rudram
ādityānāṃ
trayodaśam
/
Halfverse: c
yasya
bāhū
samau
dīrgʰau
jyā
gʰātakaṭʰina
tvacau
yasya
bāhū
samau
dīrgʰau
jyā
gʰāta-kaṭʰina
tvacau
/
Halfverse: e
dakṣiṇe
caiva
savye
ca
gavām
iva
vahaḥ
kr̥taḥ
dakṣiṇe
caiva
savye
ca
gavām
iva
vahaḥ
kr̥taḥ
/18/
Verse: 19
Halfverse: a
himavān
iva
śailānāṃ
samudraḥ
saritām
iva
himavān
iva
śailānāṃ
samudraḥ
saritām
iva
/
Halfverse: c
tridaśānāṃ
yatʰā
śakro
vasūnām
iva
havyavāḥ
tridaśānāṃ
yatʰā
śakras
vasūnām
iva
havya-vāḥ
/19/
Verse: 20
Halfverse: a
mr̥gāṇām
iva
śārdūlo
garuḍaḥ
patatām
iva
mr̥gāṇām
iva
śārdūlo
garuḍaḥ
patatām
iva
/
Halfverse: c
varaḥ
saṃnahyamānānām
arjunaḥ
kiṃ
kariṣyati
varaḥ
saṃnahyamānānām
arjunaḥ
kiṃ
kariṣyati
/20/
20
Verse: 21
{Arjuna
uvāca}
Halfverse: a
pratijñāṃ
ṣaṇḍʰako
'smīti
kariṣyāmi
mahīpate
pratijñāṃ
ṣaṇḍʰako
_asmi
_iti
kariṣyāmi
mahī-pate
/
ՙ
Halfverse: c
jyā
gʰātau
hi
mahāntau
me
saṃvartuṃ
nr̥pa
duṣkarau
jyā
gʰātau
hi
mahāntau
me
saṃvartuṃ
nr̥pa
duṣkarau
/21/
Verse: 22
Halfverse: a
karṇayoḥ
pratimucyāhaṃ
kuṇḍale
jvalanopame
karṇayoḥ
pratimucya
_ahaṃ
kuṇḍale
jvalana
_upame
/
ՙ
Halfverse: c
veṇī
kr̥taśiro
rājan
nāmnā
caiva
br̥hannaḍā
{!}
veṇī
kr̥ta-śiro
rājan
nāmnā
caiva
br̥hannaḍā
/22/
{!}
Verse: 23
Halfverse: a
paṭʰann
ākʰyāyikāṃ
nāma
strībʰāvena
punaḥ
punaḥ
paṭʰann
ākʰyāyikāṃ
nāma
strī-bʰāvena
punaḥ
punaḥ
/
Halfverse: c
ramayiṣye
mahīpālam
anyāṃś
cāntaḥpure
janān
ramayiṣye
mahī-pālam
anyāṃś
ca
_antaḥpure
janān
/23/
Verse: 24
Halfverse: a
gītaṃ
nr̥ttaṃ
vicitraṃ
ca
vāditraṃ
vividʰaṃ
tatʰā
gītaṃ
nr̥ttaṃ
vicitraṃ
ca
vāditraṃ
vividʰaṃ
tatʰā
/
Halfverse: c
śikṣayiṣyāmy
ahaṃ
rājan
virāṭa
bʰavane
striyaḥ
śikṣayiṣyāmy
ahaṃ
rājan
virāṭa
bʰavane
striyaḥ
/24/
Verse: 25
Halfverse: a
prajānāṃ
samudācāraṃ
bahu
karmakr̥taṃ
vadan
prajānāṃ
samudācāraṃ
bahu
karma-kr̥taṃ
vadan
/
Halfverse: c
cʰādayiṣyāmi
kaunteya
māyayātmānam
ātmanā
cʰādayiṣyāmi
kaunteya
māyayā
_ātmānam
ātmanā
/25/
Verse: 26
Halfverse: a
yudʰiṣṭʰirasya
gehe
'smi
draupadyāḥ
paricārikā
yudʰiṣṭʰirasya
gehe
_asmi
draupadyāḥ
paricārikā
/
Halfverse: c
uṣitāsmīti
vakṣyāmi
pr̥ṣṭo
rājñā
ca
bʰārata
uṣitā
_asmi
_iti
vakṣyāmi
pr̥ṣṭo
rājñā
ca
bʰārata
/26/
Verse: 27
Halfverse: a
etena
vidʰinā
cʰannaḥ
kr̥takena
yatʰā
nalaḥ
etena
vidʰinā
cʰannaḥ
kr̥takena
yatʰā
nalaḥ
/
Halfverse: c
vihariṣyāmi
rājendra
virāṭa
bʰavane
sukʰam
vihariṣyāmi
rāja
_indra
virāṭa
bʰavane
sukʰam
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.