TITUS
Mahabharata
Part No. 597
Book: 4
Virāṭa-Parvan
ՙ
This
file
generated
by
ՙ
mconv
../tokunaga/m04
_v1.e
ՙ
April
6, 1995: 12.26
p.m
.
ՙ
ՙ
Updated
April
20, 1995: 6.27
p.m
.
ՙ
ՙ
Updated
June
27, 1995: 3.22
p.m
.
ՙ
Chapter: 1
Adhyāya
1
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
katʰaṃ
virāṭa
nagare
mama
pūrvapitāmahāḥ
katʰaṃ
virāṭa
nagare
mama
pūrva-pitāmahāḥ
/
Halfverse: c
ajñātavāsam
uṣitā
duryodʰana
bʰayārditāḥ
ajñāta-vāsam
uṣitā
duryodʰana
bʰaya
_arditāḥ
/1/
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
tu
sa
varām̐l
labdʰvā
dʰarmādʰarma
bʰr̥tāṃ
varaḥ
tatʰā
tu
sa
varām̐l
labdʰvā
dʰarma
_adʰarma
bʰr̥tāṃ
varaḥ
/
Halfverse: c
gatvāśramaṃ
brāhmaṇebʰya
ācakʰyau
sarvam
eva
tat
gatvā
_āśramaṃ
brāhmaṇebʰya
ācakʰyau
sarvam
eva
tat
/2/
ՙ
Verse: 3
Halfverse: a
katʰayitvā
tu
tat
sarvaṃ
brāhmaṇebʰyo
yudʰiṣṭʰiraḥ
katʰayitvā
tu
tat
sarvaṃ
brāhmaṇebʰyo
yudʰiṣṭʰiraḥ
/
Halfverse: c
araṇī
sahitaṃ
tasmai
brāhmaṇāya
nyavedayat
araṇī
sahitaṃ
tasmai
brāhmaṇāya
nyavedayat
/3/
Verse: 4
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
dʰarmaputro
mahāmanāḥ
tato
yudʰiṣṭʰiro
rājā
dʰarma-putras
mahā-manāḥ
/
Halfverse: c
saṃnivartyānujān
sarvān
iti
hovāca
bʰārata
saṃnivartya
_anujān
sarvān
iti
ha
_uvāca
bʰārata
/4/
Verse: 5
Halfverse: a
dvādaśemāni
varṣāṇi
rāṣṭrād
viproṣitā
vayam
dvādaśa
_imāni
varṣāṇi
rāṣṭrād
viproṣitā
vayam
/
Halfverse: c
trayodaśo
'yaṃ
saṃprāptaḥ
kr̥ccʰraḥ
paramadurvasaḥ
trayodaśo
_ayaṃ
saṃprāptaḥ
kr̥ccʰraḥ
parama-durvasaḥ
/5/
ՙ
Verse: 6
Halfverse: a
sa
sādʰu
kaunteya
ito
vāsam
arjuna
rocaya
sa
sādʰu
kaunteya\
ito
vāsam
arjuna
rocaya
/
ՙ
Halfverse: c
yatremā
vasatīḥ
sarvā
vasemāviditāḥ
paraiḥ
yatra
_imā
vasatīḥ
sarvā
vasema
_aviditāḥ
paraiḥ
/6/
Verse: 7
{Arjuna
uvāca}
Halfverse: a
tasyaiva
varadānena
dʰarmasya
manujādʰipa
tasya
_eva
vara-dānena
dʰarmasya
manuja
_adʰipa
/
Halfverse: c
ajñātā
vicariṣyāmo
narāṇā
bʰaratarṣabʰa
ajñātā
vicariṣyāmas
narāṇā
bʰarata-r̥ṣabʰa
/7/
Verse: 8
Halfverse: a
kiṃ
tu
vāsāya
rāṣṭrāṇi
kīrtayiṣyāmi
kāni
cit
kiṃ
tu
vāsāya
rāṣṭrāṇi
kīrtayiṣyāmi
kānicit
/
Halfverse: c
ramaṇīyāni
guptāni
teṣāṃ
kiṃ
cit
sma
rocaya
ramaṇīyāni
guptāni
teṣāṃ
kiṃcit
sma
rocaya
/8/
Verse: 9
Halfverse: a
santi
ramyā
janapadā
bahv
annāḥ
paritaḥ
kurūn
santi
ramyā
jana-padā
bahv
annāḥ
paritaḥ
kurūn
/
Halfverse: c
pāñcālāś
cedimatsyāś
ca
śūrasenāḥ
paṭaccarāḥ
pāñcālāś
cedi-matsyāś
ca
śūrasenāḥ
paṭaccarāḥ
/
Halfverse: e
daśārṇā
nava
rāṣṭraṃ
ca
mallāḥ
śālva
yugaṃdʰarāḥ
daśārṇā
nava
rāṣṭraṃ
ca
mallāḥ
śālva
yugaṃdʰarāḥ
/9/
Verse: 10
Halfverse: a
eteṣāṃ
katamo
rājan
nivāsas
tava
rocate
eteṣāṃ
katamo
rājan
nivāsas
tava
rocate
/
Halfverse: c
vatsyāmo
yatra
rājendra
saṃvatsaram
imaṃ
vayam
vatsyāmas
yatra
rāja
_indra
saṃvatsaram
imaṃ
vayam
/10/
10
Verse: 11
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
evam
etan
mahābāho
yatʰā
sa
bʰagavān
prabʰuḥ
evam
etat
mahā-bāho
yatʰā
sa
bʰagavān
prabʰuḥ
/
Halfverse: c
abravīt
sarvabʰūteśas
tat
tatʰā
na
tad
anyatʰā
abravīt
sarva-bʰūta
_īśas
tat
tatʰā
na
tad
anyatʰā
/11/
Verse: 12
Halfverse: a
avaśyaṃ
tv
eva
vāsārtʰaṃ
ramaṇīyaṃ
śivaṃ
sukʰam
avaśyaṃ
tv
eva
vāsa
_artʰaṃ
ramaṇīyaṃ
śivaṃ
sukʰam
/
Halfverse: c
saṃmantrya
sahitaiḥ
sarvair
draṣṭavyam
akutobʰayam
saṃmantrya
sahitaiḥ
sarvaiḥ
draṣṭavyam
akuto-bʰayam
/12/
Verse: 13
Halfverse: a
matsyo
virāṭo
balavān
abʰirakṣet
sa
pāṇḍavān
matsyas
virāṭo
balavān
abʰirakṣet
sa
pāṇḍavān
/
Halfverse: c
dʰarmaśīlo
vadānyaś
ca
vr̥ddʰaś
ca
sumahādʰanaḥ
dʰarma-śīlas
vadānyaś
ca
vr̥ddʰaś
ca
sumahā-dʰanaḥ
/13/
Verse: 14
Halfverse: a
virāṭa
nagare
tāta
saṃvatsaram
imaṃ
vayam
virāṭa
nagare
tāta
saṃvatsaram
imaṃ
vayam
/
Halfverse: c
kurvantas
tasya
karmāṇi
vihariṣyāma
bʰārata
kurvantas
tasya
karmāṇi
vihariṣyāma
bʰārata
/14/
Verse: 15
Halfverse: a
yāni
yāni
ca
karmāṇi
tasya
śakṣyāmahe
vayam
yāni
yāni
ca
karmāṇi
tasya
śakṣyāmahe
vayam
/
Halfverse: c
kartuṃ
yo
yat
sa
tat
karma
bravītu
kurunandanāḥ
kartuṃ
yo
yat
sa
tat
karma
bravītu
kuru-nandanāḥ
/15/
Verse: 16
{Arjuna
uvāca}
Halfverse: a
naradeva
katʰaṃ
karma
rāṣṭre
tasya
kariṣyasi
nara-deva
katʰaṃ
karma
rāṣṭre
tasya
kariṣyasi
/
Halfverse: c
virāṭa
nr̥pateḥ
sādʰo
raṃsyase
kena
karmaṇā
virāṭa
nr̥pateḥ
sādʰo
raṃsyase
kena
karmaṇā
/16/
Verse: 17
Halfverse: a
mr̥dur
vadānyo
hrīmāṃś
ca
dʰārmikaḥ
satyavikramaḥ
mr̥dur
vadānyo
hrīmāṃś
ca
dʰārmikaḥ
satya-vikramaḥ
/
Halfverse: c
rājaṃs
tvam
āpadā
kliṣṭaḥ
kiṃ
kariṣyasi
pāṇḍava
rājaṃs
tvam
āpadā
kliṣṭaḥ
kiṃ
kariṣyasi
pāṇḍava
/17/
Verse: 18
Halfverse: a
na
duḥkʰam
ucitaṃ
kiṃ
cid
rājan
veda
yatʰā
janaḥ
na
duḥkʰam
ucitaṃ
kiṃcit
rājan
veda
yatʰā
janaḥ
/
Halfverse: c
sa
imām
āpadaṃ
prāpya
katʰaṃ
gʰorāṃ
tariṣyasi
sa\
imām
āpadaṃ
prāpya
katʰaṃ
gʰorāṃ
tariṣyasi
/18/
ՙ
Verse: 19
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śr̥ṇudʰvaṃ
yat
kariṣyāmi
karma
vai
kurunandanāḥ
śr̥ṇudʰvaṃ
yat
kariṣyāmi
karma
vai
kuru-nandanāḥ
/
Halfverse: c
virāṭam
anusaṃprāpya
rājānaṃ
puruṣarṣabʰam
virāṭam
anusaṃprāpya
rājānaṃ
puruṣa-r̥ṣabʰam
/19/
Verse: 20
Halfverse: a
sabʰāstāro
bʰaviṣyāmi
tasya
rājño
mahātmanaḥ
sabʰā
_āstāro
bʰaviṣyāmi
tasya
rājño
mahātmanaḥ
/
Halfverse: c
kaṅko
nāma
dvijo
bʰūtvā
matākṣaḥ
priya
devitā
kaṅkas
nāma
dvijo
bʰūtvā
mata
_akṣaḥ
priya
devitā
/20/
20
Verse: 21
Halfverse: a
vaiḍūryān
kāñcanān
dāntān
pʰalair
jyotī
rasaiḥ
saha
vaiḍūryān
kāñcanān
dāntān
pʰalair
jyotī
rasaiḥ
saha
/
Halfverse: c
kr̥ṣṇākṣām̐l
lohitākṣāṃś
ca
nirvartsyāmi
manoramān
kr̥ṣṇa
_akṣām̐l
lohita
_akṣāṃś
ca
nirvartsyāmi
manoramān
/21/
Verse: 22
Halfverse: a
āsaṃ
yudʰiṣṭʰirasyāhaṃ
purā
prāṇasamaḥ
sakʰā
āsaṃ
yudʰiṣṭʰirasya
_ahaṃ
purā
prāṇa-samaḥ
sakʰā
/
Halfverse: c
iti
vakṣyāmi
rājānaṃ
yadi
mām
anuyokṣyate
iti
vakṣyāmi
rājānaṃ
yadi
mām
anuyokṣyate
/22/
Verse: 23
Halfverse: a
ity
etad
vo
mayākʰyātaṃ
vihariṣyāmy
ahaṃ
yatʰā
ity
etad
vo
mayā
_ākʰyātaṃ
vihariṣyāmy
ahaṃ
yatʰā
/
Halfverse: c
vr̥kodara
virāṭe
tvaṃ
raṃsyase
kena
karmaṇā
vr̥kodara
virāṭe
tvaṃ
raṃsyase
kena
karmaṇā
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.