TITUS
Mahabharata
Part No. 597
Previous part

Book: 4 
Virāṭa-Parvan

ՙ This file generated by ՙ mconv ../tokunaga/m04_v1.e ՙ April 6, 1995: 12.26 p.m. ՙ ՙ Updated April 20, 1995: 6.27 p.m. ՙ ՙ Updated June 27, 1995: 3.22 p.m. ՙ




Chapter: 1 
Adhyāya 1


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
katʰaṃ virāṭa nagare   mama pūrvapitāmahāḥ
   
katʰaṃ virāṭa nagare   mama pūrva-pitāmahāḥ /
Halfverse: c    
ajñātavāsam uṣitā   duryodʰana bʰayārditāḥ
   
ajñāta-vāsam uṣitā   duryodʰana bʰaya_arditāḥ /1/

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā tu sa varām̐l labdʰvā   dʰarmādʰarma bʰr̥tāṃ varaḥ
   
tatʰā tu sa varām̐l labdʰvā   dʰarma_adʰarma bʰr̥tāṃ varaḥ /
Halfverse: c    
gatvāśramaṃ brāhmaṇebʰya   ācakʰyau sarvam eva tat
   
gatvā_āśramaṃ brāhmaṇebʰya ācakʰyau sarvam eva tat /2/ ՙ

Verse: 3 
Halfverse: a    
katʰayitvā tu tat sarvaṃ   brāhmaṇebʰyo yudʰiṣṭʰiraḥ
   
katʰayitvā tu tat sarvaṃ   brāhmaṇebʰyo yudʰiṣṭʰiraḥ /
Halfverse: c    
araṇī sahitaṃ tasmai   brāhmaṇāya nyavedayat
   
araṇī sahitaṃ tasmai   brāhmaṇāya nyavedayat /3/

Verse: 4 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   dʰarmaputro mahāmanāḥ
   
tato yudʰiṣṭʰiro rājā   dʰarma-putras mahā-manāḥ /
Halfverse: c    
saṃnivartyānujān sarvān   iti hovāca bʰārata
   
saṃnivartya_anujān sarvān   iti ha_uvāca bʰārata /4/

Verse: 5 
Halfverse: a    
dvādaśemāni varṣāṇi   rāṣṭrād viproṣitā vayam
   
dvādaśa_imāni varṣāṇi   rāṣṭrād viproṣitā vayam /
Halfverse: c    
trayodaśo 'yaṃ saṃprāptaḥ   kr̥ccʰraḥ paramadurvasaḥ
   
trayodaśo_ayaṃ saṃprāptaḥ   kr̥ccʰraḥ parama-durvasaḥ /5/ ՙ

Verse: 6 
Halfverse: a    
sa sādʰu kaunteya ito   vāsam arjuna rocaya
   
sa sādʰu kaunteya\ ito   vāsam arjuna rocaya / ՙ
Halfverse: c    
yatremā vasatīḥ sarvā   vasemāviditāḥ paraiḥ
   
yatra_imā vasatīḥ sarvā   vasema_aviditāḥ paraiḥ /6/

Verse: 7 
{Arjuna uvāca}
Halfverse: a    
tasyaiva varadānena   dʰarmasya manujādʰipa
   
tasya_eva vara-dānena   dʰarmasya manuja_adʰipa /
Halfverse: c    
ajñātā vicariṣyāmo   narāṇā bʰaratarṣabʰa
   
ajñātā vicariṣyāmas   narāṇā bʰarata-r̥ṣabʰa /7/

Verse: 8 
Halfverse: a    
kiṃ tu vāsāya rāṣṭrāṇi   kīrtayiṣyāmi kāni cit
   
kiṃ tu vāsāya rāṣṭrāṇi   kīrtayiṣyāmi kānicit /
Halfverse: c    
ramaṇīyāni guptāni   teṣāṃ kiṃ cit sma rocaya
   
ramaṇīyāni guptāni   teṣāṃ kiṃcit sma rocaya /8/

Verse: 9 
Halfverse: a    
santi ramyā janapadā   bahv annāḥ paritaḥ kurūn
   
santi ramyā jana-padā   bahv annāḥ paritaḥ kurūn /
Halfverse: c    
pāñcālāś cedimatsyāś ca   śūrasenāḥ paṭaccarāḥ
   
pāñcālāś cedi-matsyāś ca   śūrasenāḥ paṭaccarāḥ /
Halfverse: e    
daśārṇā nava rāṣṭraṃ ca   mallāḥ śālva yugaṃdʰarāḥ
   
daśārṇā nava rāṣṭraṃ ca   mallāḥ śālva yugaṃdʰarāḥ /9/

Verse: 10 
Halfverse: a    
eteṣāṃ katamo rājan   nivāsas tava rocate
   
eteṣāṃ katamo rājan   nivāsas tava rocate /
Halfverse: c    
vatsyāmo yatra rājendra   saṃvatsaram imaṃ vayam
   
vatsyāmas yatra rāja_indra   saṃvatsaram imaṃ vayam /10/ 10

Verse: 11 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
evam etan mahābāho   yatʰā sa bʰagavān prabʰuḥ
   
evam etat mahā-bāho   yatʰā sa bʰagavān prabʰuḥ /
Halfverse: c    
abravīt sarvabʰūteśas   tat tatʰā na tad anyatʰā
   
abravīt sarva-bʰūta_īśas   tat tatʰā na tad anyatʰā /11/

Verse: 12 
Halfverse: a    
avaśyaṃ tv eva vāsārtʰaṃ   ramaṇīyaṃ śivaṃ sukʰam
   
avaśyaṃ tv eva vāsa_artʰaṃ   ramaṇīyaṃ śivaṃ sukʰam /
Halfverse: c    
saṃmantrya sahitaiḥ sarvair   draṣṭavyam akutobʰayam
   
saṃmantrya sahitaiḥ sarvaiḥ   draṣṭavyam akuto-bʰayam /12/

Verse: 13 
Halfverse: a    
matsyo virāṭo balavān   abʰirakṣet sa pāṇḍavān
   
matsyas virāṭo balavān   abʰirakṣet sa pāṇḍavān /
Halfverse: c    
dʰarmaśīlo vadānyaś ca   vr̥ddʰaś ca sumahādʰanaḥ
   
dʰarma-śīlas vadānyaś ca   vr̥ddʰaś ca sumahā-dʰanaḥ /13/

Verse: 14 
Halfverse: a    
virāṭa nagare tāta   saṃvatsaram imaṃ vayam
   
virāṭa nagare tāta   saṃvatsaram imaṃ vayam /
Halfverse: c    
kurvantas tasya karmāṇi   vihariṣyāma bʰārata
   
kurvantas tasya karmāṇi   vihariṣyāma bʰārata /14/

Verse: 15 
Halfverse: a    
yāni yāni ca karmāṇi   tasya śakṣyāmahe vayam
   
yāni yāni ca karmāṇi   tasya śakṣyāmahe vayam /
Halfverse: c    
kartuṃ yo yat sa tat karma   bravītu kurunandanāḥ
   
kartuṃ yo yat sa tat karma   bravītu kuru-nandanāḥ /15/

Verse: 16 
{Arjuna uvāca}
Halfverse: a    
naradeva katʰaṃ karma   rāṣṭre tasya kariṣyasi
   
nara-deva katʰaṃ karma   rāṣṭre tasya kariṣyasi /
Halfverse: c    
virāṭa nr̥pateḥ sādʰo   raṃsyase kena karmaṇā
   
virāṭa nr̥pateḥ sādʰo   raṃsyase kena karmaṇā /16/

Verse: 17 
Halfverse: a    
mr̥dur vadānyo hrīmāṃś ca   dʰārmikaḥ satyavikramaḥ
   
mr̥dur vadānyo hrīmāṃś ca   dʰārmikaḥ satya-vikramaḥ /
Halfverse: c    
rājaṃs tvam āpadā kliṣṭaḥ   kiṃ kariṣyasi pāṇḍava
   
rājaṃs tvam āpadā kliṣṭaḥ   kiṃ kariṣyasi pāṇḍava /17/

Verse: 18 
Halfverse: a    
na duḥkʰam ucitaṃ kiṃ cid   rājan veda yatʰā janaḥ
   
na duḥkʰam ucitaṃ kiṃcit   rājan veda yatʰā janaḥ /
Halfverse: c    
sa imām āpadaṃ prāpya   katʰaṃ gʰorāṃ tariṣyasi
   
sa\ imām āpadaṃ prāpya   katʰaṃ gʰorāṃ tariṣyasi /18/ ՙ

Verse: 19 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
śr̥ṇudʰvaṃ yat kariṣyāmi   karma vai kurunandanāḥ
   
śr̥ṇudʰvaṃ yat kariṣyāmi   karma vai kuru-nandanāḥ /
Halfverse: c    
virāṭam anusaṃprāpya   rājānaṃ puruṣarṣabʰam
   
virāṭam anusaṃprāpya   rājānaṃ puruṣa-r̥ṣabʰam /19/

Verse: 20 
Halfverse: a    
sabʰāstāro bʰaviṣyāmi   tasya rājño mahātmanaḥ
   
sabʰā_āstāro bʰaviṣyāmi   tasya rājño mahātmanaḥ /
Halfverse: c    
kaṅko nāma dvijo bʰūtvā   matākṣaḥ priya devitā
   
kaṅkas nāma dvijo bʰūtvā   mata_akṣaḥ priya devitā /20/ 20

Verse: 21 
Halfverse: a    
vaiḍūryān kāñcanān dāntān   pʰalair jyotī rasaiḥ saha
   
vaiḍūryān kāñcanān dāntān   pʰalair jyotī rasaiḥ saha /
Halfverse: c    
kr̥ṣṇākṣām̐l lohitākṣāṃś ca   nirvartsyāmi manoramān
   
kr̥ṣṇa_akṣām̐l lohita_akṣāṃś ca   nirvartsyāmi manoramān /21/

Verse: 22 
Halfverse: a    
āsaṃ yudʰiṣṭʰirasyāhaṃ   purā prāṇasamaḥ sakʰā
   
āsaṃ yudʰiṣṭʰirasya_ahaṃ   purā prāṇa-samaḥ sakʰā /
Halfverse: c    
iti vakṣyāmi rājānaṃ   yadi mām anuyokṣyate
   
iti vakṣyāmi rājānaṃ   yadi mām anuyokṣyate /22/

Verse: 23 
Halfverse: a    
ity etad vo mayākʰyātaṃ   vihariṣyāmy ahaṃ yatʰā
   
ity etad vo mayā_ākʰyātaṃ   vihariṣyāmy ahaṃ yatʰā /
Halfverse: c    
vr̥kodara virāṭe tvaṃ   raṃsyase kena karmaṇā
   
vr̥kodara virāṭe tvaṃ   raṃsyase kena karmaṇā /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.