TITUS
Mahabharata
Part No. 596
Previous part

Chapter: 299 
Adhyāya 299


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
dʰarmeṇa te 'bʰyanujñātāḥ   pāṇḍavāḥ satyavikramāḥ
   
dʰarmeṇa te_abʰyanujñātāḥ   pāṇḍavāḥ satya-vikramāḥ /
Halfverse: c    
ajñātavāsaṃ vatsyantaś   cʰannā varṣaṃ trayodaśam
   
ajñāta-vāsaṃ vatsyantaś   cʰannā varṣaṃ trayodaśam /
Halfverse: e    
upopaviśya vidvāṃsaḥ   sahitāḥ saṃśitavratāḥ
   
upa_upaviśya vidvāṃsaḥ   sahitāḥ saṃśita-vratāḥ / ՚

Verse: 2 
Halfverse: a    
ye tad bʰaktā vasanti sma   vanavāse tapasvinaḥ
   
ye tad bʰaktā vasanti sma   vana-vāse tapasvinaḥ /
Halfverse: c    
tān abruvan mahātmānaḥ   śiṣṭāḥ prājñalayas tadā
   
tān abruvan mahātmānaḥ   śiṣṭāḥ prājñalayas tadā /
Halfverse: e    
abʰyanujñāpayiṣyantas   taṃ nivāsaṃ dʰr̥tavratāḥ
   
abʰyanujñāpayiṣyantas   taṃ nivāsaṃ dʰr̥ta-vratāḥ / ՚

Verse: 3 
Halfverse: a    
viditaṃ bʰavatāṃ sarvaṃ   dʰārtarāṣṭrair yatʰā vayam
   
viditaṃ bʰavatāṃ sarvaṃ   dʰārtarāṣṭrair yatʰā vayam /
Halfverse: c    
cʰadmanā hr̥tarājyāś ca   niḥsvāś ca bahuśaḥ kr̥tāḥ
   
cʰadmanā hr̥ta-rājyāś ca   niḥsvāś ca bahuśaḥ kr̥tāḥ / ՚

Verse: 4 
Halfverse: a    
uṣitāś ca vane kr̥ccʰraṃ   yatra dvādaśa vatsarān
   
uṣitāś ca vane kr̥ccʰraṃ   yatra dvādaśa vatsarān /
Halfverse: c    
ajñātavāsa samayaṃ   śeṣaṃ varṣaṃ trayodaśam
   
ajñāta-vāsa samayaṃ   śeṣaṃ varṣaṃ trayodaśam /
Halfverse: e    
tad vatsyāmo vayaṃ cʰannās   tadanujñātum arhatʰa
   
tad vatsyāmo vayaṃ cʰannās   tad-anujñātum arhatʰa / ՚

Verse: 5 
Halfverse: a    
suyodʰanaś ca duṣṭātmā   karṇaś ca saha saubalaḥ
   
suyodʰanaś ca duṣṭa_ātmā   karṇaś ca saha saubalaḥ /
Halfverse: c    
jānanto viṣamaṃ kuryur   asmāsv atyantavairiṇaḥ
   
jānanto viṣamaṃ kuryur   asmāsv atyanta-vairiṇaḥ /
Halfverse: e    
yuktācārāś ca yuktāś ca   paurasya svajanasya ca
   
yukta_ācārāś ca yuktāś ca   paurasya sva-janasya ca / ՚

Verse: 6 
Halfverse: a    
api nas tad bʰaved bʰūyo   yad vayaṃ brāhmaṇaiḥ saha {!}
   
api nas tad bʰaved bʰūyo   yad vayaṃ brāhmaṇaiḥ saha / {!}
Halfverse: c    
samastāḥ sveṣu rāṣṭreṣu   svarājyastʰā bʰavemahi
   
samastāḥ sveṣu rāṣṭreṣu   sva-rājyastʰā bʰavemahi / ՚

Verse: 7 
Halfverse: a    
ity uktvā duḥkʰaśokārtā   śucir dʰarmasutas tadā
   
ity uktvā duḥkʰa-śoka_ārtā   śucir dʰarma-sutas tadā /
Halfverse: c    
saṃmūrccʰito 'bʰavad rājā   sāśrukaṇṭʰo yudʰiṣṭʰiraḥ
   
saṃmūrccʰito_abʰavad rājā   sāśru-kaṇṭʰo yudʰiṣṭʰiraḥ / ՚

Verse: 8 
Halfverse: a    
tam atʰāśvāsayan sarve   brāhmaṇā bʰrātr̥bʰiḥ saha
   
tam atʰa_āśvāsayan sarve   brāhmaṇā bʰrātr̥bʰiḥ saha /
Halfverse: c    
atʰa dʰaumyo 'bravīd vākyaṃ   mahārtʰaṃ nr̥patiṃ tadā
   
atʰa dʰaumyo_abravīd vākyaṃ   mahā_artʰaṃ nr̥patiṃ tadā / ՚

Verse: 9 
Halfverse: a    
rājan vidvān bʰavān dāntaḥ   satyasaṃdʰo jitendriyaḥ
   
rājan vidvān bʰavān dāntaḥ   satya-saṃdʰo jita_indriyaḥ /
Halfverse: c    
naivaṃvidʰāḥ pramuhyanti   narāḥ kasyāṃ cid āpadi
   
na_evaṃ-vidʰāḥ pramuhyanti   narāḥ kasyāṃcid āpadi / ՚

Verse: 10 
Halfverse: a    
devair apy āpadaḥ prāptāś   cʰannaiś ca bahuśas tatʰā
   
devair apy āpadaḥ prāptāś   cʰannaiś ca bahuśas tatʰā /
Halfverse: c    
tatra tatra sapatnānāṃ   nigrahārtʰaṃ mahātmabʰiḥ
   
tatra tatra sapatnānāṃ   nigraha_artʰaṃ mahātmabʰiḥ / ՚10

Verse: 11 
Halfverse: a    
indreṇa niṣadʰān prāpya   giriprastʰāśrame tadā
   
indreṇa niṣadʰān prāpya   giri-prastʰa_āśrame tadā / ՙ
Halfverse: c    
cʰannenoṣya kr̥taṃ karma   dviṣatāṃ balanigrahe
   
cʰannena_uṣya kr̥taṃ karma   dviṣatāṃ bala-nigrahe / ՚

Verse: 12 
Halfverse: a    
viṣṇunāśvaśiro prāpya   tatʰādityāṃ nivatsyatā
   
viṣṇunā_aśvaśiro prāpya   tatʰā_ādityāṃ nivatsyatā /
Halfverse: c    
garbʰe vadʰārtʰaṃ daityānām   ajñātenoṣitaṃ ciram
   
garbʰe vadʰa_artʰaṃ daityānām   ajñātena_uṣitaṃ ciram / ՚

Verse: 13 
Halfverse: a    
prāpya vāmana rūpeṇa   praccʰannaṃ brahmarūpiṇā
   
prāpya vāmana rūpeṇa   praccʰannaṃ brahma-rūpiṇā /
Halfverse: c    
baler yatʰā hr̥taṃ rājyaṃ   vikramais tac ca te śrutam
   
baler yatʰā hr̥taṃ rājyaṃ   vikramais tac ca te śrutam / ՚ՙ

Verse: 14 
Halfverse: a    
aurveṇa vasatā cʰannam   ūrau brahmarṣiṇā tadā
   
aurveṇa vasatā cʰannam   ūrau brahmarṣiṇā tadā / ՙ
Halfverse: c    
yatkr̥taṃ tāta lokeṣu   tac ca sarvaṃ śrutaṃ tvayā
   
yat-kr̥taṃ tāta lokeṣu   tac ca sarvaṃ śrutaṃ tvayā / ՚

Verse: 15 
Halfverse: a    
praccʰannaṃ cāpi dʰarmajña   hariṇā vr̥tra nigrahe
   
praccʰannaṃ ca_api dʰarmajña   hariṇā vr̥tra nigrahe /
Halfverse: c    
vajraṃ praviśya śakrasya   yatkr̥taṃ tac ca te śrutam
   
vajraṃ praviśya śakrasya   yat-kr̥taṃ tac ca te śrutam / ՚

Verse: 16 
Halfverse: a    
hutāśanena yac cāpaḥ   praviśya cʰannam āsatā
   
huta_aśanena yac ca_apaḥ   praviśya cʰannam āsatā / ՙ
Halfverse: c    
vibudʰānāṃ kr̥taṃ karma   tac ca sarvaṃ śrutaṃ tvayā
   
vibudʰānāṃ kr̥taṃ karma   tac ca sarvaṃ śrutaṃ tvayā / ՚

Verse: 17 
Halfverse: a    
evaṃ vivasvatā tāta   cʰannenottama tejasā
   
evaṃ vivasvatā tāta   cʰannena_uttama tejasā /
Halfverse: c    
nirdagdʰāḥ śatravaḥ sarve   vasatā bʰuvi sarvaśaḥ
   
nirdagdʰāḥ śatravaḥ sarve   vasatā bʰuvi sarvaśaḥ / ՚

Verse: 18 
Halfverse: a    
viṣṇunā vasatā cāpi   gr̥he daśaratʰasya vai
   
viṣṇunā vasatā ca_api   gr̥he daśaratʰasya vai /
Halfverse: c    
daśagrīvo hataś cʰannaṃ   saṃyuge bʰīmakarmaṇā
   
daśagrīvo hataś cʰannaṃ   saṃyuge bʰīma-karmaṇā / ՚

Verse: 19 
Halfverse: a    
evam ete mahātmānaḥ   praccʰannās tatra tatra ha
   
evam ete mahātmānaḥ   praccʰannās tatra tatra ha /
Halfverse: c    
ajayac cʰātravān yuddʰe   tatʰā tvam api jeṣyasi
   
ajayat śātravān yuddʰe   tatʰā tvam api jeṣyasi / ՚ՙ

Verse: 20 
Halfverse: a    
tatʰā daumyena dʰarmajño   vākyaiḥ saṃparitoṣitaḥ
   
tatʰā daumyena dʰarmajño   vākyaiḥ saṃparitoṣitaḥ /
Halfverse: c    
śāstrabuddʰyā svabuddʰyā ca   na cacāla yudʰiṣṭʰiraḥ
   
śāstra-buddʰyā sva-buddʰyā ca   na cacāla yudʰiṣṭʰiraḥ / ՚ՙ

Verse: 21 
Halfverse: a    
atʰābravīn mahābāhur   bʰīmaseno mahābalaḥ
   
atʰa_abravīn mahā-bāhur   bʰīmaseno mahā-balaḥ /
Halfverse: c    
rājānaṃ balināṃ śreṣṭʰo   girā saṃpariharṣayan
   
rājānaṃ balināṃ śreṣṭʰo   girā saṃpariharṣayan / ՚

Verse: 22 
Halfverse: a    
avekṣayā mahārāja   tava gāṇḍīva dʰanvanā
   
avekṣayā mahā-rāja   tava gāṇḍīva dʰanvanā /
Halfverse: c    
dʰarmānugatayā buddʰyā   na kiṃ cit sāhasaṃ kr̥tam
   
dʰarma_anugatayā buddʰyā   na kiṃcit sāhasaṃ kr̥tam / ՚ՙ

Verse: 23 
Halfverse: a    
sahadevo mayā nityaṃ   nakulaś ca nivāritau
   
sahadevo mayā nityaṃ   nakulaś ca nivāritau /
Halfverse: c    
śaktau vidʰvaṃsane teṣāṃ   śatrugʰnau bʰīmavikramau
   
śaktau vidʰvaṃsane teṣāṃ   śatrugʰnau bʰīma-vikramau / ՚

Verse: 24 
Halfverse: a    
na vayaṃ tat prahāsyāmo   yasmin yokṣyati no bʰavān
   
na vayaṃ tat prahāsyāmo   yasmin yokṣyati no bʰavān / ՙ
Halfverse: c    
bʰavān vidʰattāṃ tat sarvaṃ   kṣipraṃ jeṣyāmahe parān
   
bʰavān vidʰattāṃ tat sarvaṃ   kṣipraṃ jeṣyāmahe parān / ՚

Verse: 25 
Halfverse: a    
ity ukte bʰimasenena   brāhmaṇāḥ paramāśir aḥ
   
ity ukte bʰimasenena   brāhmaṇāḥ parama_āśis aḥ /
Halfverse: c    
prayujyāpr̥ccʰya bʰaratān   yatʰā svān svān yayur gr̥hān
   
prayujya_āpr̥ccʰya bʰaratān   yatʰā svān svān yayur gr̥hān / ՚

Verse: 26 
Halfverse: a    
sarve vedavido mukʰyā   yatayo munayas tatʰā
   
sarve vedavido mukʰyā   yatayo munayas tatʰā / ՙ
Halfverse: c    
āśīr uktvā yatʰānyāyaṃ   punar darśanakāṅkṣiṇaḥ
   
āśīr uktvā yatʰā-nyāyaṃ   punar darśana-kāṅkṣiṇaḥ / ՚

Verse: 27 
Halfverse: a    
saha dʰaumyena vidvāṃsas   tatʰā te pañca pāṇḍavāḥ
   
saha dʰaumyena vidvāṃsas   tatʰā te pañca pāṇḍavāḥ /
Halfverse: c    
uttʰāya prayayur vīrāḥ   kr̥ṣṇām ādāya bʰārata
   
uttʰāya prayayur vīrāḥ   kr̥ṣṇām ādāya bʰārata / ՚

Verse: 28 
Halfverse: a    
krośamātam atikramya   tasmād deśān nimittataḥ
   
krośa-mātam atikramya   tasmād deśān nimittataḥ /
Halfverse: c    
śvobʰūte manujavyāgʰrāś   cʰannavāsārtʰam udyatāḥ
   
śvo-bʰūte manuja-vyāgʰrāś   cʰanna-vāsa_artʰam udyatāḥ / ՚

Verse: 29 
Halfverse: a    
pr̥tʰak śāstravidaḥ sarve   sarve mantraviśāradāḥ
   
pr̥tʰak śāstravidaḥ sarve   sarve mantra-viśāradāḥ /
Halfverse: c    
saṃdʰi vigrahakālajñā   mantrāya samupāviśan
   
saṃdʰi vigraha-kālajñā   mantrāya samupāviśan /29/ {՚E29 =End of tʰe Vana Parvan=}





Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.