TITUS
Mahabharata
Part No. 596
Chapter: 299
Adhyāya
299
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dʰarmeṇa
te
'bʰyanujñātāḥ
pāṇḍavāḥ
satyavikramāḥ
dʰarmeṇa
te
_abʰyanujñātāḥ
pāṇḍavāḥ
satya-vikramāḥ
/
Halfverse: c
ajñātavāsaṃ
vatsyantaś
cʰannā
varṣaṃ
trayodaśam
ajñāta-vāsaṃ
vatsyantaś
cʰannā
varṣaṃ
trayodaśam
/
Halfverse: e
upopaviśya
vidvāṃsaḥ
sahitāḥ
saṃśitavratāḥ
upa
_upaviśya
vidvāṃsaḥ
sahitāḥ
saṃśita-vratāḥ
/
՚
Verse: 2
Halfverse: a
ye
tad
bʰaktā
vasanti
sma
vanavāse
tapasvinaḥ
ye
tad
bʰaktā
vasanti
sma
vana-vāse
tapasvinaḥ
/
Halfverse: c
tān
abruvan
mahātmānaḥ
śiṣṭāḥ
prājñalayas
tadā
tān
abruvan
mahātmānaḥ
śiṣṭāḥ
prājñalayas
tadā
/
Halfverse: e
abʰyanujñāpayiṣyantas
taṃ
nivāsaṃ
dʰr̥tavratāḥ
abʰyanujñāpayiṣyantas
taṃ
nivāsaṃ
dʰr̥ta-vratāḥ
/
՚
Verse: 3
Halfverse: a
viditaṃ
bʰavatāṃ
sarvaṃ
dʰārtarāṣṭrair
yatʰā
vayam
viditaṃ
bʰavatāṃ
sarvaṃ
dʰārtarāṣṭrair
yatʰā
vayam
/
Halfverse: c
cʰadmanā
hr̥tarājyāś
ca
niḥsvāś
ca
bahuśaḥ
kr̥tāḥ
cʰadmanā
hr̥ta-rājyāś
ca
niḥsvāś
ca
bahuśaḥ
kr̥tāḥ
/
՚
Verse: 4
Halfverse: a
uṣitāś
ca
vane
kr̥ccʰraṃ
yatra
dvādaśa
vatsarān
uṣitāś
ca
vane
kr̥ccʰraṃ
yatra
dvādaśa
vatsarān
/
Halfverse: c
ajñātavāsa
samayaṃ
śeṣaṃ
varṣaṃ
trayodaśam
ajñāta-vāsa
samayaṃ
śeṣaṃ
varṣaṃ
trayodaśam
/
Halfverse: e
tad
vatsyāmo
vayaṃ
cʰannās
tadanujñātum
arhatʰa
tad
vatsyāmo
vayaṃ
cʰannās
tad-anujñātum
arhatʰa
/
՚
Verse: 5
Halfverse: a
suyodʰanaś
ca
duṣṭātmā
karṇaś
ca
saha
saubalaḥ
suyodʰanaś
ca
duṣṭa
_ātmā
karṇaś
ca
saha
saubalaḥ
/
Halfverse: c
jānanto
viṣamaṃ
kuryur
asmāsv
atyantavairiṇaḥ
jānanto
viṣamaṃ
kuryur
asmāsv
atyanta-vairiṇaḥ
/
Halfverse: e
yuktācārāś
ca
yuktāś
ca
paurasya
svajanasya
ca
yukta
_ācārāś
ca
yuktāś
ca
paurasya
sva-janasya
ca
/
՚
Verse: 6
Halfverse: a
api
nas
tad
bʰaved
bʰūyo
yad
vayaṃ
brāhmaṇaiḥ
saha
{!}
api
nas
tad
bʰaved
bʰūyo
yad
vayaṃ
brāhmaṇaiḥ
saha
/
{!}
Halfverse: c
samastāḥ
sveṣu
rāṣṭreṣu
svarājyastʰā
bʰavemahi
samastāḥ
sveṣu
rāṣṭreṣu
sva-rājyastʰā
bʰavemahi
/
՚
Verse: 7
Halfverse: a
ity
uktvā
duḥkʰaśokārtā
śucir
dʰarmasutas
tadā
ity
uktvā
duḥkʰa-śoka
_ārtā
śucir
dʰarma-sutas
tadā
/
Halfverse: c
saṃmūrccʰito
'bʰavad
rājā
sāśrukaṇṭʰo
yudʰiṣṭʰiraḥ
saṃmūrccʰito
_abʰavad
rājā
sāśru-kaṇṭʰo
yudʰiṣṭʰiraḥ
/
՚
Verse: 8
Halfverse: a
tam
atʰāśvāsayan
sarve
brāhmaṇā
bʰrātr̥bʰiḥ
saha
tam
atʰa
_āśvāsayan
sarve
brāhmaṇā
bʰrātr̥bʰiḥ
saha
/
Halfverse: c
atʰa
dʰaumyo
'bravīd
vākyaṃ
mahārtʰaṃ
nr̥patiṃ
tadā
atʰa
dʰaumyo
_abravīd
vākyaṃ
mahā
_artʰaṃ
nr̥patiṃ
tadā
/
՚
Verse: 9
Halfverse: a
rājan
vidvān
bʰavān
dāntaḥ
satyasaṃdʰo
jitendriyaḥ
rājan
vidvān
bʰavān
dāntaḥ
satya-saṃdʰo
jita
_indriyaḥ
/
Halfverse: c
naivaṃvidʰāḥ
pramuhyanti
narāḥ
kasyāṃ
cid
āpadi
na
_evaṃ-vidʰāḥ
pramuhyanti
narāḥ
kasyāṃcid
āpadi
/
՚
Verse: 10
Halfverse: a
devair
apy
āpadaḥ
prāptāś
cʰannaiś
ca
bahuśas
tatʰā
devair
apy
āpadaḥ
prāptāś
cʰannaiś
ca
bahuśas
tatʰā
/
Halfverse: c
tatra
tatra
sapatnānāṃ
nigrahārtʰaṃ
mahātmabʰiḥ
tatra
tatra
sapatnānāṃ
nigraha
_artʰaṃ
mahātmabʰiḥ
/
՚10
Verse: 11
Halfverse: a
indreṇa
niṣadʰān
prāpya
giriprastʰāśrame
tadā
indreṇa
niṣadʰān
prāpya
giri-prastʰa
_āśrame
tadā
/
ՙ
Halfverse: c
cʰannenoṣya
kr̥taṃ
karma
dviṣatāṃ
balanigrahe
cʰannena
_uṣya
kr̥taṃ
karma
dviṣatāṃ
bala-nigrahe
/
՚
Verse: 12
Halfverse: a
viṣṇunāśvaśiro
prāpya
tatʰādityāṃ
nivatsyatā
viṣṇunā
_aśvaśiro
prāpya
tatʰā
_ādityāṃ
nivatsyatā
/
Halfverse: c
garbʰe
vadʰārtʰaṃ
daityānām
ajñātenoṣitaṃ
ciram
garbʰe
vadʰa
_artʰaṃ
daityānām
ajñātena
_uṣitaṃ
ciram
/
՚
Verse: 13
Halfverse: a
prāpya
vāmana
rūpeṇa
praccʰannaṃ
brahmarūpiṇā
prāpya
vāmana
rūpeṇa
praccʰannaṃ
brahma-rūpiṇā
/
Halfverse: c
baler
yatʰā
hr̥taṃ
rājyaṃ
vikramais
tac
ca
te
śrutam
baler
yatʰā
hr̥taṃ
rājyaṃ
vikramais
tac
ca
te
śrutam
/
՚ՙ
Verse: 14
Halfverse: a
aurveṇa
vasatā
cʰannam
ūrau
brahmarṣiṇā
tadā
aurveṇa
vasatā
cʰannam
ūrau
brahmarṣiṇā
tadā
/
ՙ
Halfverse: c
yatkr̥taṃ
tāta
lokeṣu
tac
ca
sarvaṃ
śrutaṃ
tvayā
yat-kr̥taṃ
tāta
lokeṣu
tac
ca
sarvaṃ
śrutaṃ
tvayā
/
՚
Verse: 15
Halfverse: a
praccʰannaṃ
cāpi
dʰarmajña
hariṇā
vr̥tra
nigrahe
praccʰannaṃ
ca
_api
dʰarmajña
hariṇā
vr̥tra
nigrahe
/
Halfverse: c
vajraṃ
praviśya
śakrasya
yatkr̥taṃ
tac
ca
te
śrutam
vajraṃ
praviśya
śakrasya
yat-kr̥taṃ
tac
ca
te
śrutam
/
՚
Verse: 16
Halfverse: a
hutāśanena
yac
cāpaḥ
praviśya
cʰannam
āsatā
huta
_aśanena
yac
ca
_apaḥ
praviśya
cʰannam
āsatā
/
ՙ
Halfverse: c
vibudʰānāṃ
kr̥taṃ
karma
tac
ca
sarvaṃ
śrutaṃ
tvayā
vibudʰānāṃ
kr̥taṃ
karma
tac
ca
sarvaṃ
śrutaṃ
tvayā
/
՚
Verse: 17
Halfverse: a
evaṃ
vivasvatā
tāta
cʰannenottama
tejasā
evaṃ
vivasvatā
tāta
cʰannena
_uttama
tejasā
/
Halfverse: c
nirdagdʰāḥ
śatravaḥ
sarve
vasatā
bʰuvi
sarvaśaḥ
nirdagdʰāḥ
śatravaḥ
sarve
vasatā
bʰuvi
sarvaśaḥ
/
՚
Verse: 18
Halfverse: a
viṣṇunā
vasatā
cāpi
gr̥he
daśaratʰasya
vai
viṣṇunā
vasatā
ca
_api
gr̥he
daśaratʰasya
vai
/
Halfverse: c
daśagrīvo
hataś
cʰannaṃ
saṃyuge
bʰīmakarmaṇā
daśagrīvo
hataś
cʰannaṃ
saṃyuge
bʰīma-karmaṇā
/
՚
Verse: 19
Halfverse: a
evam
ete
mahātmānaḥ
praccʰannās
tatra
tatra
ha
evam
ete
mahātmānaḥ
praccʰannās
tatra
tatra
ha
/
Halfverse: c
ajayac
cʰātravān
yuddʰe
tatʰā
tvam
api
jeṣyasi
ajayat
śātravān
yuddʰe
tatʰā
tvam
api
jeṣyasi
/
՚ՙ
Verse: 20
Halfverse: a
tatʰā
daumyena
dʰarmajño
vākyaiḥ
saṃparitoṣitaḥ
tatʰā
daumyena
dʰarmajño
vākyaiḥ
saṃparitoṣitaḥ
/
Halfverse: c
śāstrabuddʰyā
svabuddʰyā
ca
na
cacāla
yudʰiṣṭʰiraḥ
śāstra-buddʰyā
sva-buddʰyā
ca
na
cacāla
yudʰiṣṭʰiraḥ
/
՚ՙ
Verse: 21
Halfverse: a
atʰābravīn
mahābāhur
bʰīmaseno
mahābalaḥ
atʰa
_abravīn
mahā-bāhur
bʰīmaseno
mahā-balaḥ
/
Halfverse: c
rājānaṃ
balināṃ
śreṣṭʰo
girā
saṃpariharṣayan
rājānaṃ
balināṃ
śreṣṭʰo
girā
saṃpariharṣayan
/
՚
Verse: 22
Halfverse: a
avekṣayā
mahārāja
tava
gāṇḍīva
dʰanvanā
avekṣayā
mahā-rāja
tava
gāṇḍīva
dʰanvanā
/
Halfverse: c
dʰarmānugatayā
buddʰyā
na
kiṃ
cit
sāhasaṃ
kr̥tam
dʰarma
_anugatayā
buddʰyā
na
kiṃcit
sāhasaṃ
kr̥tam
/
՚ՙ
Verse: 23
Halfverse: a
sahadevo
mayā
nityaṃ
nakulaś
ca
nivāritau
sahadevo
mayā
nityaṃ
nakulaś
ca
nivāritau
/
Halfverse: c
śaktau
vidʰvaṃsane
teṣāṃ
śatrugʰnau
bʰīmavikramau
śaktau
vidʰvaṃsane
teṣāṃ
śatrugʰnau
bʰīma-vikramau
/
՚
Verse: 24
Halfverse: a
na
vayaṃ
tat
prahāsyāmo
yasmin
yokṣyati
no
bʰavān
na
vayaṃ
tat
prahāsyāmo
yasmin
yokṣyati
no
bʰavān
/
ՙ
Halfverse: c
bʰavān
vidʰattāṃ
tat
sarvaṃ
kṣipraṃ
jeṣyāmahe
parān
bʰavān
vidʰattāṃ
tat
sarvaṃ
kṣipraṃ
jeṣyāmahe
parān
/
՚
Verse: 25
Halfverse: a
ity
ukte
bʰimasenena
brāhmaṇāḥ
paramāśir
aḥ
ity
ukte
bʰimasenena
brāhmaṇāḥ
parama
_āśis
aḥ
/
Halfverse: c
prayujyāpr̥ccʰya
bʰaratān
yatʰā
svān
svān
yayur
gr̥hān
prayujya
_āpr̥ccʰya
bʰaratān
yatʰā
svān
svān
yayur
gr̥hān
/
՚
Verse: 26
Halfverse: a
sarve
vedavido
mukʰyā
yatayo
munayas
tatʰā
sarve
vedavido
mukʰyā
yatayo
munayas
tatʰā
/
ՙ
Halfverse: c
āśīr
uktvā
yatʰānyāyaṃ
punar
darśanakāṅkṣiṇaḥ
āśīr
uktvā
yatʰā-nyāyaṃ
punar
darśana-kāṅkṣiṇaḥ
/
՚
Verse: 27
Halfverse: a
saha
dʰaumyena
vidvāṃsas
tatʰā
te
pañca
pāṇḍavāḥ
saha
dʰaumyena
vidvāṃsas
tatʰā
te
pañca
pāṇḍavāḥ
/
Halfverse: c
uttʰāya
prayayur
vīrāḥ
kr̥ṣṇām
ādāya
bʰārata
uttʰāya
prayayur
vīrāḥ
kr̥ṣṇām
ādāya
bʰārata
/
՚
Verse: 28
Halfverse: a
krośamātam
atikramya
tasmād
deśān
nimittataḥ
krośa-mātam
atikramya
tasmād
deśān
nimittataḥ
/
Halfverse: c
śvobʰūte
manujavyāgʰrāś
cʰannavāsārtʰam
udyatāḥ
śvo-bʰūte
manuja-vyāgʰrāś
cʰanna-vāsa
_artʰam
udyatāḥ
/
՚
Verse: 29
Halfverse: a
pr̥tʰak
śāstravidaḥ
sarve
sarve
mantraviśāradāḥ
pr̥tʰak
śāstravidaḥ
sarve
sarve
mantra-viśāradāḥ
/
Halfverse: c
saṃdʰi
vigrahakālajñā
mantrāya
samupāviśan
saṃdʰi
vigraha-kālajñā
mantrāya
samupāviśan
/29/
{՚E29
=End
of
tʰe
Vana
Parvan=
}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.