TITUS
Mahabharata
Part No. 595
Previous part

Chapter: 298 
Adhyāya 298


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas te yakṣavacanād   udatiṣṭʰanta pāṇḍavāḥ
   
tatas te yakṣa-vacanād   udatiṣṭʰanta pāṇḍavāḥ /
Halfverse: c    
kṣutpipāse ca sarveṣāṃ   kṣaṇe tasmin vyagaccʰatām
   
kṣut-pipāse ca sarveṣāṃ   kṣaṇe tasmin vyagaccʰatām / ՚ՙ

Verse: 2 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
rasasy ekena pādena   tiṣṭʰantam aparājitam
   
rasasy ekena pādena   tiṣṭʰantam aparājitam /
Halfverse: c    
pr̥ccʰāmi ko bʰavān devo   na me yakṣo mato bʰavān
   
pr̥ccʰāmi ko bʰavān devo   na me yakṣo mato bʰavān / ՚

Verse: 3 
Halfverse: a    
vasūnāṃ bʰavān eko   rudrāṇām atʰa bʰavān
   
vasūnāṃ bʰavān eko   rudrāṇām atʰa bʰavān /
Halfverse: c    
atʰa marutāṃ śreṣṭʰo   varjī tridaśeśvaraḥ
   
atʰa marutāṃ śreṣṭʰo   varjī tridaśa_īśvaraḥ / ՚

Verse: 4 
Halfverse: a    
mama hi bʰrātara ime   sahasraśatayodʰinaḥ
   
mama hi bʰrātara\ ime   sahasra-śata-yodʰinaḥ / ՙ
Halfverse: c    
na taṃ yogaṃ prapaśyāmi   yena syur vinipātitāḥ
   
na taṃ yogaṃ prapaśyāmi   yena syur vinipātitāḥ / ՚

Verse: 5 
Halfverse: a    
sukʰaṃ prativibuddʰānām   indriyāṇy upalakṣaye
   
sukʰaṃ prativibuddʰānām   indriyāṇy upalakṣaye /
Halfverse: c    
sa bʰavān suhr̥d asmākam   atʰa naḥ pitā bʰavān
   
sa bʰavān suhr̥d asmākam   atʰa naḥ pitā bʰavān / ՚ՙ

Verse: 6 
{Yakṣa uvāca}
Halfverse: a    
ahaṃ te janakas tāta   dʰarmo mr̥du parākrama
   
ahaṃ te janakas tāta   dʰarmo mr̥du parākrama /
Halfverse: c    
tvāṃ didr̥kṣur anuprāpto   viddʰi māṃ bʰaratarṣabʰa
   
tvāṃ didr̥kṣur anuprāpto   viddʰi māṃ bʰarata-r̥ṣabʰa / ՚

Verse: 7 
Halfverse: a    
yaśo satyaṃ damaḥ śaucam   ārjavaṃ hrīr acāpalam
   
yaśo satyaṃ damaḥ śaucam   ārjavaṃ hrīr acāpalam /
Halfverse: c    
dānaṃ tapo brahmacaryam   ity etās tanavo mama
   
dānaṃ tapo brahmacaryam   ity etās tanavo mama / ՚ՙ

Verse: 8 
Halfverse: a    
ahiṃsā samatā śāntis   tapo śaucam amatsaraḥ
   
ahiṃsā samatā śāntis   tapo śaucam amatsaraḥ /
Halfverse: c    
dvārāṇy etāni me viddʰi   priyo hy asi sadā mama
   
dvārāṇy etāni me viddʰi   priyo hy asi sadā mama / ՚

Verse: 9 
Halfverse: a    
diṣṭyā pañcasu rakto 'si   diṣṭyā te ṣaṭpadī jitā
   
diṣṭyā pañcasu rakto_asi   diṣṭyā te ṣaṭpadī jitā / ՙ
Halfverse: c    
dve pūrve madʰyame dve ca   dve cānte sāmparāyike
   
dve pūrve madʰyame dve ca   dve ca_ante sāmparāyike / ՚ՙ

Verse: 10 
Halfverse: a    
dʰarmo 'ham asmi bʰadraṃ te   jijñāsus tvam ihāgataḥ
   
dʰarmo_aham asmi bʰadraṃ te   jijñāsus tvam iha_āgataḥ /
Halfverse: c    
ānr̥śaṃsyena tuṣṭo 'smi   varaṃ dāsyāmi te 'nagʰa
   
ānr̥śaṃsyena tuṣṭo_asmi   varaṃ dāsyāmi te_anagʰa / ՚10

Verse: 11 
Halfverse: a    
varaṃ vr̥ṇīṣva rājendra   dātā hy asmi tavānagʰa
   
varaṃ vr̥ṇīṣva rāja_indra   dātā hy asmi tava_anagʰa /
Halfverse: c    
ye hi me puruṣā bʰaktā   na teṣām asti durgatiḥ
   
ye hi me puruṣā bʰaktā   na teṣām asti durgatiḥ / ՚

Verse: 12 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
araṇī sahitaṃ yasya   mr̥ga ādāya gaccʰati
   
araṇī sahitaṃ yasya   mr̥ga\ ādāya gaccʰati / ՙ
Halfverse: c    
tasyāgnayo na lupyeran   pratʰamo 'stu varo mama
   
tasya_agnayo na lupyeran   pratʰamo_astu varo mama / ՚ՙ

Verse: 13 
{Dʰarma uvāca}
Halfverse: a    
araṇī sahitaṃ tasya   brāhmaṇasya hr̥taṃ mayā
   
araṇī sahitaṃ tasya   brāhmaṇasya hr̥taṃ mayā /
Halfverse: c    
mr̥gaveṣeṇa kaunteya   jijñāsārtʰaṃ tava prabʰo
   
mr̥ga-veṣeṇa kaunteya   jijñāsā_artʰaṃ tava prabʰo / ՚

Verse: 14 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
dadānīty eva bʰavagān   uttaraṃ pratyapadyata
   
dadāni_ity eva bʰavagān   uttaraṃ pratyapadyata /
Halfverse: c    
anyaṃ varaya bʰadraṃ te   varaṃ tvam amaropama
   
anyaṃ varaya bʰadraṃ te   varaṃ tvam amara_upama / ՚

Verse: 15 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
varṣāṇi dvādaśāraṇye   trayodaśam upastʰitam
   
varṣāṇi dvādaśa_araṇye   trayodaśam upastʰitam / ՙ
Halfverse: c    
tatra no nābʰijānīyur   vasato manujāḥ kva cit
   
tatra no na_abʰijānīyur   vasato manujāḥ kvacit / ՚ՙ

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
dadānīty eva bʰagavān   uttaraṃ pratyapadyata
   
dadāni_ity eva bʰagavān   uttaraṃ pratyapadyata /
Halfverse: c    
bʰūyo cāśvāsayām āsa   kaunteyaṃ satyavikramam
   
bʰūyo ca_āśvāsayāmāsa   kaunteyaṃ satya-vikramam / ՚

Verse: 17 
Halfverse: a    
yady api svena rūpeṇa   cariṣyatʰa mahīm imām
   
yady api svena rūpeṇa   cariṣyatʰa mahīm imām /
Halfverse: c    
na vo vijñāsyate kaś cit   triṣu lokeṣu bʰārata
   
na vo vijñāsyate kaścit   triṣu lokeṣu bʰārata / ՚ՙ

Verse: 18 
Halfverse: a    
varṣaṃ trayodaśaṃ cedaṃ   matprasādāt kurūrvahāḥ
   
varṣaṃ trayodaśaṃ ca_idaṃ   mat-prasādāt kuru_urvahāḥ /
Halfverse: c    
virāṭa nagare gūḍʰā   avijñātāś cariṣyatʰa
   
virāṭa nagare gūḍʰā avijñātāś cariṣyatʰa / ՚ՙ

Verse: 19 
Halfverse: a    
yad vaḥ saṃkalpitaṃ rūpaṃ   manasā yasya yādr̥śam
   
yad vaḥ saṃkalpitaṃ rūpaṃ   manasā yasya yādr̥śam /
Halfverse: c    
tādr̥śaṃ tādr̥śaṃ sarve   cʰandato dʰārayiṣyatʰa
   
tādr̥śaṃ tādr̥śaṃ sarve   cʰandato dʰārayiṣyatʰa / ՚

Verse: 20 
Halfverse: a    
ariṇī sahitaṃ cedaṃ   brāhmaṇāya prayaccʰata
   
ariṇī sahitaṃ ca_idaṃ   brāhmaṇāya prayaccʰata /
Halfverse: c    
jijñāsārtʰaṃ mayā hy etad   āhr̥taṃ mr̥garūpiṇā
   
jijñāsā_artʰaṃ mayā hy etad   āhr̥taṃ mr̥ga-rūpiṇā / ՚20

Verse: 21 
Halfverse: a    
tr̥tīyaṃ gr̥hyatāṃ putra   varam apratimaṃ mahat
   
tr̥tīyaṃ gr̥hyatāṃ putra   varam apratimaṃ mahat /
Halfverse: c    
tvaṃ hi mat prabʰavo rājan   viduraś ca mamāṃśa bʰāk
   
tvaṃ hi mat prabʰavo rājan   viduraś ca mama_aṃśa bʰāk / ՚

Verse: 22 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
devadevo mayā dr̥ṣṭo   bʰavān sākṣāt sanātanaḥ
   
deva-devo mayā dr̥ṣṭo   bʰavān sākṣāt sanātanaḥ /
Halfverse: c    
yaṃ dadāsi varaṃ tuṣṭas   taṃ grahīṣyāmy ahaṃ pitaḥ
   
yaṃ dadāsi varaṃ tuṣṭas   taṃ grahīṣyāmy ahaṃ pitaḥ / ՚ՙ

Verse: 23 
Halfverse: a    
jayeyaṃ lobʰamohau ca   krodʰaṃ cāhaṃ sadā vibʰo
   
jayeyaṃ lobʰa-mohau ca   krodʰaṃ ca_ahaṃ sadā vibʰo / ՙ
Halfverse: c    
dāne tapasi satye ca   mano me satataṃ bʰavet
   
dāne tapasi satye ca   mano me satataṃ bʰavet / ՚

Verse: 24 
{Dʰarma uvāca}
Halfverse: a    
upapanno guṇaiḥ sarvaiḥ   svabʰāvenāsi pāṇḍava
   
upapanno guṇaiḥ sarvaiḥ   sva-bʰāvena_asi pāṇḍava /
Halfverse: c    
bʰavān dʰarmaḥ punaś caiva   yatʰoktaṃ te bʰaviṣyati
   
bʰavān dʰarmaḥ punaś caiva   yatʰā_uktaṃ te bʰaviṣyati / ՚

Verse: 25 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktvāntar dadʰe dʰarmo   bʰagavām̐l lokabʰāvanaḥ
   
ity uktvā_antar dadʰe dʰarmo   bʰagavām̐l loka-bʰāvanaḥ /
Halfverse: c    
sametāḥ pāṇḍavāś caiva   sukʰasuptā manasvinaḥ
   
sametāḥ pāṇḍavāś caiva   sukʰa-suptā manasvinaḥ / ՚

Verse: 26 
Halfverse: a    
abʰyetya cāśramaṃ vīrāḥ   sarva eva gataklamāḥ
   
abʰyetya ca_āśramaṃ vīrāḥ   sarva\ eva gata-klamāḥ / ՙ
Halfverse: c    
āraṇeyaṃ dadus tasmai   brāhmaṇāya tapasvine
   
āraṇeyaṃ dadus tasmai   brāhmaṇāya tapasvine / ՚


Verse: 27 
Halfverse: a    
idaṃ samuttʰāna samāgamaṃ mahat; pituś ca putrasya ca kīrtivardʰanam
   
idaṃ samuttʰāna samāgamaṃ mahat   pituś ca putrasya ca kīrti-vardʰanam /
Halfverse: c    
paṭʰan naraḥ syād vijītendriyo vaśī; saputrapautraḥ śatavarṣa bʰāg bʰavet
   
paṭʰan naraḥ syād vijīta_indriyo vaśī   saputra-pautraḥ śata-varṣa bʰāg bʰavet / ՚

Verse: 28 
Halfverse: a    
na cāpy adʰarme na suhr̥d vibʰedane; parasvahāre paradāramarśane
   
na ca_apy adʰarme na suhr̥d vibʰedane   para-sva-hāre para-dāra-marśane /
Halfverse: c    
kadarya bʰāve na ramen mano sadā; nr̥ṇāṃ sadākʰyānam idaṃ vijānatām
   
kadarya bʰāve na ramen mano sadā   nr̥ṇāṃ sadā_ākʰyānam idaṃ vijānatām / ՚E28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.