TITUS
Mahabharata
Part No. 595
Chapter: 298
Adhyāya
298
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
te
yakṣavacanād
udatiṣṭʰanta
pāṇḍavāḥ
tatas
te
yakṣa-vacanād
udatiṣṭʰanta
pāṇḍavāḥ
/
Halfverse: c
kṣutpipāse
ca
sarveṣāṃ
kṣaṇe
tasmin
vyagaccʰatām
kṣut-pipāse
ca
sarveṣāṃ
kṣaṇe
tasmin
vyagaccʰatām
/
՚ՙ
Verse: 2
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
rasasy
ekena
pādena
tiṣṭʰantam
aparājitam
rasasy
ekena
pādena
tiṣṭʰantam
aparājitam
/
Halfverse: c
pr̥ccʰāmi
ko
bʰavān
devo
na
me
yakṣo
mato
bʰavān
pr̥ccʰāmi
ko
bʰavān
devo
na
me
yakṣo
mato
bʰavān
/
՚
Verse: 3
Halfverse: a
vasūnāṃ
vā
bʰavān
eko
rudrāṇām
atʰa
vā
bʰavān
vasūnāṃ
vā
bʰavān
eko
rudrāṇām
atʰa
vā
bʰavān
/
Halfverse: c
atʰa
vā
marutāṃ
śreṣṭʰo
varjī
vā
tridaśeśvaraḥ
atʰa
vā
marutāṃ
śreṣṭʰo
varjī
vā
tridaśa
_īśvaraḥ
/
՚
Verse: 4
Halfverse: a
mama
hi
bʰrātara
ime
sahasraśatayodʰinaḥ
mama
hi
bʰrātara\
ime
sahasra-śata-yodʰinaḥ
/
ՙ
Halfverse: c
na
taṃ
yogaṃ
prapaśyāmi
yena
syur
vinipātitāḥ
na
taṃ
yogaṃ
prapaśyāmi
yena
syur
vinipātitāḥ
/
՚
Verse: 5
Halfverse: a
sukʰaṃ
prativibuddʰānām
indriyāṇy
upalakṣaye
sukʰaṃ
prativibuddʰānām
indriyāṇy
upalakṣaye
/
Halfverse: c
sa
bʰavān
suhr̥d
asmākam
atʰa
vā
naḥ
pitā
bʰavān
sa
bʰavān
suhr̥d
asmākam
atʰa
vā
naḥ
pitā
bʰavān
/
՚ՙ
Verse: 6
{Yakṣa
uvāca}
Halfverse: a
ahaṃ
te
janakas
tāta
dʰarmo
mr̥du
parākrama
ahaṃ
te
janakas
tāta
dʰarmo
mr̥du
parākrama
/
Halfverse: c
tvāṃ
didr̥kṣur
anuprāpto
viddʰi
māṃ
bʰaratarṣabʰa
tvāṃ
didr̥kṣur
anuprāpto
viddʰi
māṃ
bʰarata-r̥ṣabʰa
/
՚
Verse: 7
Halfverse: a
yaśo
satyaṃ
damaḥ
śaucam
ārjavaṃ
hrīr
acāpalam
yaśo
satyaṃ
damaḥ
śaucam
ārjavaṃ
hrīr
acāpalam
/
Halfverse: c
dānaṃ
tapo
brahmacaryam
ity
etās
tanavo
mama
dānaṃ
tapo
brahmacaryam
ity
etās
tanavo
mama
/
՚ՙ
Verse: 8
Halfverse: a
ahiṃsā
samatā
śāntis
tapo
śaucam
amatsaraḥ
ahiṃsā
samatā
śāntis
tapo
śaucam
amatsaraḥ
/
Halfverse: c
dvārāṇy
etāni
me
viddʰi
priyo
hy
asi
sadā
mama
dvārāṇy
etāni
me
viddʰi
priyo
hy
asi
sadā
mama
/
՚
Verse: 9
Halfverse: a
diṣṭyā
pañcasu
rakto
'si
diṣṭyā
te
ṣaṭpadī
jitā
diṣṭyā
pañcasu
rakto
_asi
diṣṭyā
te
ṣaṭpadī
jitā
/
ՙ
Halfverse: c
dve
pūrve
madʰyame
dve
ca
dve
cānte
sāmparāyike
dve
pūrve
madʰyame
dve
ca
dve
ca
_ante
sāmparāyike
/
՚ՙ
Verse: 10
Halfverse: a
dʰarmo
'ham
asmi
bʰadraṃ
te
jijñāsus
tvam
ihāgataḥ
dʰarmo
_aham
asmi
bʰadraṃ
te
jijñāsus
tvam
iha
_āgataḥ
/
Halfverse: c
ānr̥śaṃsyena
tuṣṭo
'smi
varaṃ
dāsyāmi
te
'nagʰa
ānr̥śaṃsyena
tuṣṭo
_asmi
varaṃ
dāsyāmi
te
_anagʰa
/
՚10
Verse: 11
Halfverse: a
varaṃ
vr̥ṇīṣva
rājendra
dātā
hy
asmi
tavānagʰa
varaṃ
vr̥ṇīṣva
rāja
_indra
dātā
hy
asmi
tava
_anagʰa
/
Halfverse: c
ye
hi
me
puruṣā
bʰaktā
na
teṣām
asti
durgatiḥ
ye
hi
me
puruṣā
bʰaktā
na
teṣām
asti
durgatiḥ
/
՚
Verse: 12
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
araṇī
sahitaṃ
yasya
mr̥ga
ādāya
gaccʰati
araṇī
sahitaṃ
yasya
mr̥ga\
ādāya
gaccʰati
/
ՙ
Halfverse: c
tasyāgnayo
na
lupyeran
pratʰamo
'stu
varo
mama
tasya
_agnayo
na
lupyeran
pratʰamo
_astu
varo
mama
/
՚ՙ
Verse: 13
{Dʰarma
uvāca}
Halfverse: a
araṇī
sahitaṃ
tasya
brāhmaṇasya
hr̥taṃ
mayā
araṇī
sahitaṃ
tasya
brāhmaṇasya
hr̥taṃ
mayā
/
Halfverse: c
mr̥gaveṣeṇa
kaunteya
jijñāsārtʰaṃ
tava
prabʰo
mr̥ga-veṣeṇa
kaunteya
jijñāsā
_artʰaṃ
tava
prabʰo
/
՚
Verse: 14
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dadānīty
eva
bʰavagān
uttaraṃ
pratyapadyata
dadāni
_ity
eva
bʰavagān
uttaraṃ
pratyapadyata
/
Halfverse: c
anyaṃ
varaya
bʰadraṃ
te
varaṃ
tvam
amaropama
anyaṃ
varaya
bʰadraṃ
te
varaṃ
tvam
amara
_upama
/
՚
Verse: 15
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
varṣāṇi
dvādaśāraṇye
trayodaśam
upastʰitam
varṣāṇi
dvādaśa
_araṇye
trayodaśam
upastʰitam
/
ՙ
Halfverse: c
tatra
no
nābʰijānīyur
vasato
manujāḥ
kva
cit
tatra
no
na
_abʰijānīyur
vasato
manujāḥ
kvacit
/
՚ՙ
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dadānīty
eva
bʰagavān
uttaraṃ
pratyapadyata
dadāni
_ity
eva
bʰagavān
uttaraṃ
pratyapadyata
/
Halfverse: c
bʰūyo
cāśvāsayām
āsa
kaunteyaṃ
satyavikramam
bʰūyo
ca
_āśvāsayāmāsa
kaunteyaṃ
satya-vikramam
/
՚
Verse: 17
Halfverse: a
yady
api
svena
rūpeṇa
cariṣyatʰa
mahīm
imām
yady
api
svena
rūpeṇa
cariṣyatʰa
mahīm
imām
/
Halfverse: c
na
vo
vijñāsyate
kaś
cit
triṣu
lokeṣu
bʰārata
na
vo
vijñāsyate
kaścit
triṣu
lokeṣu
bʰārata
/
՚ՙ
Verse: 18
Halfverse: a
varṣaṃ
trayodaśaṃ
cedaṃ
matprasādāt
kurūrvahāḥ
varṣaṃ
trayodaśaṃ
ca
_idaṃ
mat-prasādāt
kuru
_urvahāḥ
/
Halfverse: c
virāṭa
nagare
gūḍʰā
avijñātāś
cariṣyatʰa
virāṭa
nagare
gūḍʰā
avijñātāś
cariṣyatʰa
/
՚ՙ
Verse: 19
Halfverse: a
yad
vaḥ
saṃkalpitaṃ
rūpaṃ
manasā
yasya
yādr̥śam
yad
vaḥ
saṃkalpitaṃ
rūpaṃ
manasā
yasya
yādr̥śam
/
Halfverse: c
tādr̥śaṃ
tādr̥śaṃ
sarve
cʰandato
dʰārayiṣyatʰa
tādr̥śaṃ
tādr̥śaṃ
sarve
cʰandato
dʰārayiṣyatʰa
/
՚
Verse: 20
Halfverse: a
ariṇī
sahitaṃ
cedaṃ
brāhmaṇāya
prayaccʰata
ariṇī
sahitaṃ
ca
_idaṃ
brāhmaṇāya
prayaccʰata
/
Halfverse: c
jijñāsārtʰaṃ
mayā
hy
etad
āhr̥taṃ
mr̥garūpiṇā
jijñāsā
_artʰaṃ
mayā
hy
etad
āhr̥taṃ
mr̥ga-rūpiṇā
/
՚20
Verse: 21
Halfverse: a
tr̥tīyaṃ
gr̥hyatāṃ
putra
varam
apratimaṃ
mahat
tr̥tīyaṃ
gr̥hyatāṃ
putra
varam
apratimaṃ
mahat
/
Halfverse: c
tvaṃ
hi
mat
prabʰavo
rājan
viduraś
ca
mamāṃśa
bʰāk
tvaṃ
hi
mat
prabʰavo
rājan
viduraś
ca
mama
_aṃśa
bʰāk
/
՚
Verse: 22
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
devadevo
mayā
dr̥ṣṭo
bʰavān
sākṣāt
sanātanaḥ
deva-devo
mayā
dr̥ṣṭo
bʰavān
sākṣāt
sanātanaḥ
/
Halfverse: c
yaṃ
dadāsi
varaṃ
tuṣṭas
taṃ
grahīṣyāmy
ahaṃ
pitaḥ
yaṃ
dadāsi
varaṃ
tuṣṭas
taṃ
grahīṣyāmy
ahaṃ
pitaḥ
/
՚ՙ
Verse: 23
Halfverse: a
jayeyaṃ
lobʰamohau
ca
krodʰaṃ
cāhaṃ
sadā
vibʰo
jayeyaṃ
lobʰa-mohau
ca
krodʰaṃ
ca
_ahaṃ
sadā
vibʰo
/
ՙ
Halfverse: c
dāne
tapasi
satye
ca
mano
me
satataṃ
bʰavet
dāne
tapasi
satye
ca
mano
me
satataṃ
bʰavet
/
՚
Verse: 24
{Dʰarma
uvāca}
Halfverse: a
upapanno
guṇaiḥ
sarvaiḥ
svabʰāvenāsi
pāṇḍava
upapanno
guṇaiḥ
sarvaiḥ
sva-bʰāvena
_asi
pāṇḍava
/
Halfverse: c
bʰavān
dʰarmaḥ
punaś
caiva
yatʰoktaṃ
te
bʰaviṣyati
bʰavān
dʰarmaḥ
punaś
caiva
yatʰā
_uktaṃ
te
bʰaviṣyati
/
՚
Verse: 25
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktvāntar
dadʰe
dʰarmo
bʰagavām̐l
lokabʰāvanaḥ
ity
uktvā
_antar
dadʰe
dʰarmo
bʰagavām̐l
loka-bʰāvanaḥ
/
Halfverse: c
sametāḥ
pāṇḍavāś
caiva
sukʰasuptā
manasvinaḥ
sametāḥ
pāṇḍavāś
caiva
sukʰa-suptā
manasvinaḥ
/
՚
Verse: 26
Halfverse: a
abʰyetya
cāśramaṃ
vīrāḥ
sarva
eva
gataklamāḥ
abʰyetya
ca
_āśramaṃ
vīrāḥ
sarva\
eva
gata-klamāḥ
/
ՙ
Halfverse: c
āraṇeyaṃ
dadus
tasmai
brāhmaṇāya
tapasvine
āraṇeyaṃ
dadus
tasmai
brāhmaṇāya
tapasvine
/
՚
Verse: 27
Halfverse: a
idaṃ
samuttʰāna
samāgamaṃ
mahat
;
pituś
ca
putrasya
ca
kīrtivardʰanam
idaṃ
samuttʰāna
samāgamaṃ
mahat
pituś
ca
putrasya
ca
kīrti-vardʰanam
/
Halfverse: c
paṭʰan
naraḥ
syād
vijītendriyo
vaśī
;
saputrapautraḥ
śatavarṣa
bʰāg
bʰavet
paṭʰan
naraḥ
syād
vijīta
_indriyo
vaśī
saputra-pautraḥ
śata-varṣa
bʰāg
bʰavet
/
՚
Verse: 28
Halfverse: a
na
cāpy
adʰarme
na
suhr̥d
vibʰedane
;
parasvahāre
paradāramarśane
na
ca
_apy
adʰarme
na
suhr̥d
vibʰedane
para-sva-hāre
para-dāra-marśane
/
Halfverse: c
kadarya
bʰāve
na
ramen
mano
sadā
;
nr̥ṇāṃ
sadākʰyānam
idaṃ
vijānatām
kadarya
bʰāve
na
ramen
mano
sadā
nr̥ṇāṃ
sadā
_ākʰyānam
idaṃ
vijānatām
/
՚E28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.