TITUS
Mahabharata
Part No. 594
Previous part

Chapter: 297 
Adhyāya 297


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa dadarśa hatān bʰrātr̥̄m̐l   lokapālān iva cyutān
   
sa dadarśa hatān bʰrātr̥̄m̐l   loka-pālān iva cyutān /
Halfverse: c    
yugānte samanuprāpte   śakra pratimagauravān
   
yuga_ante samanuprāpte   śakra pratima-gauravān / ՚

Verse: 2 
Halfverse: a    
viprakīrṇadʰanur bāṇaṃ   dr̥ṣṭvā nihatam arjunam
   
viprakīrṇa-dʰanus bāṇaṃ   dr̥ṣṭvā nihatam arjunam /
Halfverse: c    
bʰīmasenaṃ yamau cobʰau   nirviceṣṭān gatāyur aḥ
   
bʰīmasenaṃ yamau ca_ubʰau   nirviceṣṭān gata_āyus aḥ / ՚

Verse: 3 
Halfverse: a    
sa dīrgʰam uṣṇaṃ niḥśvasya   śokabāṣpapariplutaḥ
   
sa dīrgʰam uṣṇaṃ niḥśvasya   śoka-bāṣpa-pariplutaḥ / ՙ
Halfverse: c    
buddʰyā vicintayām āsa   vīrāḥ kena nipātitāḥ
   
buddʰyā vicintayāmāsa   vīrāḥ kena nipātitāḥ / ՚ՙ

Verse: 4 
Halfverse: a    
naiṣāṃ śastraprahāro 'sti   padaṃ nehāsti kasya cit
   
na_eṣāṃ śastra-prahāro_asti   padaṃ na_iha_asti kasyacit /
Halfverse: c    
bʰūtaṃ mahad idaṃ manye   bʰrātaro yena me hatāḥ
   
bʰūtam mahat idaṃ manye   bʰrātaro yena me hatāḥ /
Halfverse: e    
ekāgraṃ cintayiṣyāmi   pītvā vetsyāmi jalam
   
eka_agraṃ cintayiṣyāmi   pītvā vetsyāmi jalam / ՚

Verse: 5 
Halfverse: a    
syāt tu duryodʰanenedam   upāṃśu vihitaṃ kr̥tam
   
syāt tu duryodʰanena_idam   upāṃśu vihitaṃ kr̥tam /
Halfverse: c    
gandʰāra rājaracitaṃ   satataṃ jihmabuddʰinā
   
gandʰāra rāja-racitaṃ   satataṃ jihma-buddʰinā / ՚

Verse: 6 
Halfverse: a    
yasya kāryam akāryaṃ    samam eva bʰavaty uta
   
yasya kāryam akāryaṃ    samam eva bʰavaty uta /
Halfverse: c    
kas tasya viśvased vīro   durmater akr̥tātmanaḥ
   
kas tasya viśvased vīro   durmater akr̥ta_ātmanaḥ / ՚ՙ

Verse: 7 
Halfverse: a    
atʰa puruṣair gūḍʰaiḥ   prayogo 'yaṃ durātmanaḥ
   
atʰa puruṣair gūḍʰaiḥ   prayogo_ayaṃ durātmanaḥ /
Halfverse: c    
bʰaved iti mahābāhur   bahudʰā samacintayat
   
bʰaved iti mahā-bāhur   bahudʰā samacintayat / ՚

Verse: 8 
Halfverse: a    
tasyāsīn na viṣeṇedam   udakaṃ dūṣitaṃ yatʰā
   
tasya_āsīn na viṣeṇa_idam   udakaṃ dūṣitaṃ yatʰā /
Halfverse: c    
mukʰavarṇāḥ prasannā me   bʰrātr̥̄ṇām ity acintayat
   
mukʰa-varṇāḥ prasannā me   bʰrātr̥̄ṇām ity acintayat / ՚

Verse: 9 
Halfverse: a    
ekaikaśaś caugʰabalān   imān puruṣasattamān
   
eka_ekaśaś ca_ogʰa-balān   imān puruṣa-sattamān / ՙ
Halfverse: c    
ko 'nyaḥ pratisamāseta   kālāntakayamād r̥te
   
ko_anyaḥ pratisamāseta   kāla_antaka-yamād r̥te / ՚

Verse: 10 
Halfverse: a    
etenādʰyavasāyena   tat toyam avagāḍʰavān
   
etena_adʰyavasāyena   tat toyam avagāḍʰavān /
Halfverse: c    
gāhamānaś ca tat toyam   antarikṣāt sa śuśruve
   
gāhamānaś ca tat toyam   antarikṣāt sa śuśruve / ՚10


Verse: 11 
{Yakṣa uvāca}
Halfverse: a    
ahaṃ bakaḥ śaivalamatsyabʰakṣo; mayā nītāḥ pretavaśaṃ tavānujāḥ
   
ahaṃ bakaḥ śaivala-matsya-bʰakṣo   mayā nītāḥ preta-vaśaṃ tava_anujāḥ / ՙq
Halfverse: c    
tvaṃ pañcamo bʰavitā rājaputra; na cet praśnān pr̥ccʰato vyākaroṣi
   
tvaṃ pañcamo bʰavitā rāja-putra   na cet praśnān pr̥ccʰato vyākaroṣi / ՚ՙ


Verse: 12 
Halfverse: a    
tāta sāhasaṃ kārṣīr   mama pūrvaparigrahaḥ
   
tāta sāhasaṃ kārṣīr   mama pūrva-parigrahaḥ /
Halfverse: c    
praśnān uktvā tu kaunteya   tataḥ piba harasva ca
   
praśnān uktvā tu kaunteya   tataḥ piba harasva ca / ՚

Verse: 13 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
rudrāṇāṃ vasūnāṃ    marutāṃ pradʰānabʰāk
   
rudrāṇāṃ vasūnāṃ    marutāṃ pradʰāna-bʰāk /
Halfverse: c    
pr̥ccʰāmi ko bʰavān devo   naitac cʰakuninā kr̥tam
   
pr̥ccʰāmi ko bʰavān devo   na_etat śakuninā kr̥tam / ՚

Verse: 14 
Halfverse: a    
himavān pāriyātraś ca   vindʰyo malaya eva ca
   
himavān pāriyātraś ca   vindʰyo malaya\ eva ca / ՙ
Halfverse: c    
catvāraḥ parvatāḥ kena   pātitā bʰuvi tejasā
   
catvāraḥ parvatāḥ kena   pātitā bʰuvi tejasā / ՚

Verse: 15 
Halfverse: a    
atīva te mahat karmakr̥taṃ   balavatāṃ vara
   
atīva te mahat karma-kr̥taṃ   balavatāṃ vara /
Halfverse: c    
yan na devā na gandʰarvā   nāsurā na ca rākṣasāḥ
   
yan na devā na gandʰarvā   na_asurā na ca rākṣasāḥ /
Halfverse: e    
viṣaheran mahāyuddʰe   kr̥taṃ te tan mahādbʰutam
   
viṣaheran mahā-yuddʰe   kr̥taṃ te tan mahā_adbʰutam / ՚

Verse: 16 
Halfverse: a    
na te jānāmi yat kāryaṃ   nābʰijānāmi kāṅkṣitam
   
na te jānāmi yat kāryaṃ   na_abʰijānāmi kāṅkṣitam /
Halfverse: c    
kautūhalaṃ mahaj jātaṃ   sādʰvasaṃ cāgataṃ mama
   
kautūhalaṃ mahaj jātaṃ   sādʰvasaṃ ca_āgataṃ mama / ՚

Verse: 17 
Halfverse: a    
yenāsmy udvignahr̥dayaḥ   samutpanna śiro jvaraḥ
   
yena_asmy udvigna-hr̥dayaḥ   samutpanna śiro jvaraḥ /
Halfverse: c    
pr̥ccʰāmi bʰagavaṃs tasmāt   ko bʰavān iha tiṣṭʰati
   
pr̥ccʰāmi bʰagavaṃs tasmāt   ko bʰavān iha tiṣṭʰati / ՚

Verse: 18 
{Yakṣa uvāca}
Halfverse: a    
yakṣo 'ham asmi bʰadraṃ te   nāsmi pakṣī jale caraḥ
   
yakṣo_aham asmi bʰadraṃ te   na_asmi pakṣī jale caraḥ /
Halfverse: c    
mayaite nihatāḥ sarve   bʰrātaras te mahaujasaḥ
   
mayā_ete nihatāḥ sarve   bʰrātaras te mahā_ojasaḥ / ՚

Verse: 19 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas tām aśivāṃ śrutvā   vācaṃ sa paruṣākṣarām
   
tatas tām aśivāṃ śrutvā   vācaṃ sa paruṣa_akṣarām /
Halfverse: c    
yakṣasya bruvato rājann   upakramya tadā stʰitaḥ
   
yakṣasya bruvato rājann   upakramya tadā stʰitaḥ / ՚

Verse: 20 
Halfverse: a    
virūpākṣaṃ mahākāyaṃ   yakṣaṃ tālasamuccʰrayam
   
virūpa_akṣaṃ mahā-kāyaṃ   yakṣaṃ tāla-samuccʰrayam /
Halfverse: c    
jvalanārkapratīkāśam   adʰr̥ṣyaṃ parvatopamam
   
jvalana_arka-pratīkāśam   adʰr̥ṣyaṃ parvata_upamam / ՚20

Verse: 21 
Halfverse: a    
setum āśritya tiṣṭʰantaṃ   dadarśa bʰaratarṣabʰaḥ
   
setum āśritya tiṣṭʰantaṃ   dadarśa bʰarata-r̥ṣabʰaḥ /
Halfverse: c    
megʰaganmīrayā vācā   tarjayantaṃ mahābalam
   
megʰa-ganmīrayā vācā   tarjayantaṃ mahā-balam / ՚

Verse: 22 
{Yakṣa uvāca}
Halfverse: a    
ime te bʰrātaro rājan   vāryamāṇā mayāsakr̥t
   
ime te bʰrātaro rājan   vāryamāṇā mayā_asakr̥t /
Halfverse: c    
balāt toyaṃ jihīrṣantas   tato vai sūditā mayā
   
balāt toyaṃ jihīrṣantas   tato vai sūditā mayā / ՚

Verse: 23 
Halfverse: a    
na peyam udakaṃ rājan   prāṇān iha parīpsatā
   
na peyam udakaṃ rājan   prāṇān iha parīpsatā /
Halfverse: c    
pārtʰa sāhasaṃ kārṣīr   mama pūrvaparigrahaḥ
   
pārtʰa sāhasaṃ kārṣīr   mama pūrva-parigrahaḥ /
Halfverse: e    
praśnān uktvā tu kaunteya   tataḥ piba harasva ca
   
praśnān uktvā tu kaunteya   tataḥ piba harasva ca / ՚

Verse: 24 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
naivāhaṃ kāmaye yakṣa   tava pūrvaparigraham
   
na_eva_ahaṃ kāmaye yakṣa   tava pūrva-parigraham /
Halfverse: c    
kāmanaitat praśaṃsanti   santo hi puruṣāḥ sadā
   
kāma-na_etat praśaṃsanti   santo hi puruṣāḥ sadā / ՚

Verse: 25 
Halfverse: a    
yadātmanā svam ātmānaṃ   praśaṃset puruṣaḥ prabʰo
   
yadā_ātmanā svam ātmānaṃ   praśaṃset puruṣaḥ prabʰo /
Halfverse: c    
yatʰā prajñaṃ tu te praśnān   prativakṣyāmi pr̥ccʰa mām
   
yatʰā prajñaṃ tu te praśnān   prativakṣyāmi pr̥ccʰa mām / ՚

Verse: 26 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svid ādityam unnayati   keca tasyābʰitaś carāḥ
   
kiṃ svid ādityam unnayati   keca tasya_abʰitas carāḥ /
Halfverse: c    
kaś cainam astaṃ nayati   kasmiṃś ca pratitiṣṭʰati
   
kaś ca_enam astaṃ nayati   kasmiṃś ca pratitiṣṭʰati / ՚

Verse: 27 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
brahmād ity amun nayati   devās tasyābʰitaś carāḥ
   
brahmād ity amun nayati   devās tasya_abʰitas carāḥ /
Halfverse: c    
dʰarmaś cāstaṃ nayati ca   satye ca pratitiṣṭʰati
   
dʰarmaś ca_astaṃ nayati ca   satye ca pratitiṣṭʰati / ՚

Verse: 28 
{Yakṣa uvāca}
Halfverse: a    
kena svic cʰrotriyo bʰavati   kena svid vindate mahat
   
kena svit śrotriyo bʰavati   kena svid vindate mahat / ՙq
Halfverse: c    
kena dvitīyavān bʰavati   rājan kena ca buddʰimān
   
kena dvitīyavān bʰavati   rājan kena ca buddʰimān / ՚ՙq

Verse: 29 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
śrutena śrotriyo bʰavati   tapasā vindate mahat
   
śrutena śrotriyo bʰavati   tapasā vindate mahat / ՙq
Halfverse: c    
dʰr̥tyā dvitīyavān bʰavati   buddʰimān vr̥ddʰasevayā
   
dʰr̥tyā dvitīyavān bʰavati   buddʰimān vr̥ddʰa-sevayā / ՚ՙq

Verse: 30 
{Yakṣa uvāca}
Halfverse: a    
kiṃ brāhmaṇānāṃ devatvaṃ   kaś ca dʰarmaḥ satām iva
   
kiṃ brāhmaṇānāṃ devatvaṃ   kaś ca dʰarmaḥ satām iva /
Halfverse: c    
kaś caiṣāṃ mānuṣo bʰāvaḥ   kim eṣām asatām iva
   
kaś ca_eṣāṃ mānuṣo bʰāvaḥ   kim eṣām asatām iva / ՚30

Verse: 31 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
svādʰyāya eṣāṃ devatvaṃ   tapa eṣāṃ satām iva
   
svādʰyāya\ eṣāṃ devatvaṃ   tapa\ eṣāṃ satām iva / ՙ
Halfverse: c    
maraṇaṃ mānuṣo bʰāvaḥ   parivādo 'satām iva
   
maraṇaṃ mānuṣo bʰāvaḥ   parivādo_asatām iva / ՚

Verse: 32 
{Yakṣa uvāca}
Halfverse: a    
kiṃ kṣatriyāṇāṃ devatvaṃ   kaś ca dʰarmaḥ satām iva
   
kiṃ kṣatriyāṇāṃ devatvaṃ   kaś ca dʰarmaḥ satām iva /
Halfverse: c    
kaś caiṣāṃ mānuṣo bʰāvaḥ   kim eṣām asatām iva
   
kaś ca_eṣāṃ mānuṣo bʰāvaḥ   kim eṣām asatām iva / ՚

Verse: 33 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
iṣvastram eṣāṃ devatvaṃ   yajña eṣāṃ satām iva
   
iṣv-astram eṣāṃ devatvaṃ   yajña\ eṣāṃ satām iva / ՙ
Halfverse: c    
bʰayaṃ vai mānuṣo bʰāvaḥ   parityāgo 'satām iva
   
bʰayaṃ vai mānuṣo bʰāvaḥ   parityāgo_asatām iva / ՚

Verse: 34 
{Yakṣa uvāca}
Halfverse: a    
kim ekaṃ yajñiyaṃ sāma   kim ekaṃ yajñiyaṃ yajuḥ
   
kim ekaṃ yajñiyaṃ sāma   kim ekaṃ yajñiyaṃ yajuḥ /
Halfverse: c    
caikā vr̥ścate yajñaṃ   kāṃ yajño nātivartate
   
ca_ekā vr̥ścate yajñaṃ   kāṃ yajño na_ativartate / ՚

Verse: 35 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
prāṇo vai yajñiyaṃ sāma   mano vai yajñiyaṃ yajuḥ
   
prāṇo vai yajñiyaṃ sāma   mano vai yajñiyaṃ yajuḥ /
Halfverse: c    
vāg ekā vr̥ścate yajñaṃ   tāṃ yajño nātivartate
   
vāg ekā vr̥ścate yajñaṃ   tāṃ yajño na_ativartate / ՚

Verse: 36 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svid āpatatāṃ śreṣṭʰaṃ   bījaṃ nipatatāṃ varam
   
kiṃ svid āpatatāṃ śreṣṭʰaṃ   bījaṃ nipatatāṃ varam /
Halfverse: c    
kiṃ svit pratiṣṭʰamānānāṃ   kiṃ svit pravadatāṃ varam
   
kiṃ svit pratiṣṭʰamānānāṃ   kiṃ svit pravadatāṃ varam / ՚

Verse: 37 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
varṣam āpatatāṃ śreṣṭʰaṃ   bījaṃ nipatatāṃ varam
   
varṣam āpatatāṃ śreṣṭʰaṃ   bījaṃ nipatatāṃ varam /
Halfverse: c    
gāvaḥ pratiṣṭʰamānānāṃ   putraḥ pravadatāṃ varaḥ
   
gāvaḥ pratiṣṭʰamānānāṃ   putraḥ pravadatāṃ varaḥ / ՚

Verse: 38 
{Yakṣa uvāca}
Halfverse: a    
indriyārtʰān anubʰavan   buddʰimām̐l lokapūjitaḥ
   
indriya_artʰān anubʰavan   buddʰimām̐l loka-pūjitaḥ /
Halfverse: c    
saṃmataḥ sarvabʰūtānām   uccʰvasan ko na jīvati
   
saṃmataḥ sarva-bʰūtānām   uccʰvasan ko na jīvati / ՚

Verse: 39 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
devatātitʰibʰr̥tyānāṃ   pitr̥̄ṇām ātmanaś ca yaḥ
   
devatā_atitʰi-bʰr̥tyānāṃ   pitr̥̄ṇām ātmanaś ca yaḥ /
Halfverse: c    
na nirvapati pañcānām   uccʰvasan na sa jīvati
   
na nirvapati pañcānām   uccʰvasan na sa jīvati / ՚

Verse: 40 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svid gurutaraṃ bʰūmeḥ   kiṃ svid uccataraṃ ca kʰāt
   
kiṃ svid gurutaraṃ bʰūmeḥ   kiṃ svid uccataraṃ ca kʰāt / ՙ
Halfverse: c    
kiṃ svic cʰīgʰrataraṃ vāyoḥ   kiṃ svid bahutaraṃ nr̥ṇām
   
kiṃ svit śīgʰrataraṃ vāyoḥ   kiṃ svid bahutaraṃ nr̥ṇām / ՚40ՙ

Verse: 41 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mātā gurutarā bʰūmeḥ   pitā uccarataś ca kʰāt
   
mātā gurutarā bʰūmeḥ   pitā\ uccarataś ca kʰāt / ՙ
Halfverse: c    
mano śīgʰrataraṃ vāyoś   cintā bahutarī nr̥ṇām
   
mano śīgʰrataraṃ vāyoś   cintā bahutarī nr̥ṇām / ՚ՙ

Verse: 42 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svit suptaṃ na nimiṣati   kiṃ svij jātaṃ na copati
   
kiṃ svit suptaṃ na nimiṣati   kiṃ svij jātaṃ na copati / ՙq
Halfverse: c    
kasya svid dʰr̥dayaṃ nāsti   kiṃ svid vegena vargʰate
   
kasya svidd^hr̥dayaṃ na_asti   kiṃ svid vegena vargʰate / ՚

Verse: 43 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
matsyaḥ supto na nimiṣaty   aṇḍaṃ jātaṃ na copati
   
matsyaḥ supto na nimiṣaty   aṇḍaṃ jātaṃ na copati /
Halfverse: c    
aśmano hr̥dayaṃ nāsti   nadīvegena vardʰate
   
aśmano hr̥dayaṃ na_asti   nadī-vegena vardʰate / ՚

Verse: 44 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svit pravasato mitraṃ   kiṃ svin mitraṃ gr̥he sataḥ
   
kiṃ svit pravasato mitraṃ   kiṃ svin mitraṃ gr̥he sataḥ /
Halfverse: c    
āturasya ca kiṃ mitraṃ   kiṃ svin mitraṃ mariṣyataḥ
   
āturasya ca kiṃ mitraṃ   kiṃ svin mitraṃ mariṣyataḥ / ՚

Verse: 45 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
sārtʰaḥ pravasato mitraṃ   bʰāryā mitraṃ gr̥he sataḥ
   
sārtʰaḥ pravasato mitraṃ   bʰāryā mitraṃ gr̥he sataḥ /
Halfverse: c    
āturasya bʰiṣan mitraṃ   dānaṃ mitraṃ mariṣyataḥ
   
āturasya bʰiṣan mitraṃ   dānaṃ mitraṃ mariṣyataḥ / ՚

Verse: 46 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svid eko vicarati   jātaḥ ko jāyate punaḥ
   
kiṃ svid eko vicarati   jātaḥ ko jāyate punaḥ /
Halfverse: c    
kiṃ svid dʰimasya bʰaiṣajyaṃ   kiṃ svid āvapanaṃ mahat
   
kiṃ svidd^himasya bʰaiṣajyaṃ   kiṃ svid āvapanaṃ mahat / ՚

Verse: 47 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
sūrya eko vicarati   candramā jāyate punaḥ
   
sūrya\ eko vicarati   candramā jāyate punaḥ / ՙ
Halfverse: c    
agnir himasya bʰaiṣajyaṃ   bʰūmir āpavanaṃ mahat
   
agnir himasya bʰaiṣajyaṃ   bʰūmir āpavanaṃ mahat / ՚

Verse: 48 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svid ekapadaṃ dʰarmyaṃ   kiṃ svid ekapadaṃ yaśaḥ
   
kiṃ svid eka-padaṃ dʰarmyaṃ   kiṃ svid eka-padaṃ yaśaḥ /
Halfverse: c    
kiṃ svid ekapadaṃ svargyaṃ   kiṃ svid ekapadaṃ sukʰam
   
kiṃ svid eka-padaṃ svargyaṃ   kiṃ svid eka-padaṃ sukʰam / ՚

Verse: 49 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
dākṣyam ekapadaṃ dʰarmyaṃ   dānam ekapadaṃ yaśaḥ
   
dākṣyam eka-padaṃ dʰarmyaṃ   dānam eka-padaṃ yaśaḥ /
Halfverse: c    
satyam ekapadaṃ svargyaṃ   śīlam ekapadaṃ sukʰam
   
satyam eka-padaṃ svargyaṃ   śīlam eka-padaṃ sukʰam / ՚

Verse: 50 
{Yakṣa uvāca}
Halfverse: a    
kiṃ svid ātmā manuṣyasya   kiṃ svid daivakr̥taḥ sakʰā
   
kiṃ svid ātmā manuṣyasya   kiṃ svid daiva-kr̥taḥ sakʰā /
Halfverse: c    
upajīvanaṃ kiṃ svid asya   kiṃ svid asya parāyaṇam
   
upajīvanaṃ kiṃ svid asya   kiṃ svid asya parāyaṇam / ՚50ՙq

Verse: 51 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
putra ātmā manuṣyasya   bʰāryā daivakr̥taḥ sakʰā
   
putra\ ātmā manuṣyasya   bʰāryā daiva-kr̥taḥ sakʰā / ՙ
Halfverse: c    
upajīvanaṃ ca parjanyo   dānam asya parāyaṇam
   
upajīvanaṃ ca parjanyo   dānam asya parāyaṇam / ՚ՙq

Verse: 52 
{Yakṣa uvāca}
Halfverse: a    
dʰanyānām uttamaṃ kiṃ svid   dʰanānāṃ kiṃ svid uttamam
   
dʰanyānām uttamaṃ kiṃ svid   dʰanānāṃ kiṃ svid uttamam / ՙ
Halfverse: c    
lābʰānām uttamaṃ kiṃ svit   kiṃ sukʰānāṃ tatʰottamam
   
lābʰānām uttamaṃ kiṃ svit   kiṃ sukʰānāṃ tatʰā_uttamam / ՚

Verse: 53 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
dʰanyānām uttamaṃ dākṣyaṃ   dʰanānām uttamaṃ śrutam
   
dʰanyānām uttamaṃ dākṣyaṃ   dʰanānām uttamaṃ śrutam /
Halfverse: c    
lābʰānāṃ śreṣṭʰam ārogyaṃ   sukʰānāṃ tuṣṭir uttamā
   
lābʰānāṃ śreṣṭʰam ārogyaṃ   sukʰānāṃ tuṣṭir uttamā / ՚

Verse: 54 
{Yakṣa uvāca}
Halfverse: a    
kaś ca dʰarmaḥ paro loke   kaś ca dʰarmaḥ sadā pʰalaḥ
   
kaś ca dʰarmaḥ paro loke   kaś ca dʰarmaḥ sadā pʰalaḥ /
Halfverse: c    
kiṃ niyamya na śocanti   kaiś ca saṃdʰir na jīryate
   
kiṃ niyamya na śocanti   kaiś ca saṃdʰir na jīryate / ՚

Verse: 55 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ānr̥śaṃsyaṃ paro dʰarmas   trayīdʰarmaḥ sadā pʰalaḥ
   
ānr̥śaṃsyaṃ paro dʰarmas   trayī-dʰarmaḥ sadā pʰalaḥ /
Halfverse: c    
ano yamya na śocanti   sadbʰiḥ saṃdʰir na jīryate
   
ano yamya na śocanti   sadbʰiḥ saṃdʰir na jīryate / ՚

Verse: 56 
{Yakṣa uvāca}
Halfverse: a    
kiṃ nu hitvā priyo bʰavati   kiṃ nu hitvā na śocati
   
kiṃ nu hitvā priyo bʰavati   kiṃ nu hitvā na śocati / q
Halfverse: c    
kiṃ nu hitvārtʰavān bʰavati   kiṃ nu hitvā sukʰī bʰavet
   
kiṃ nu hitvā_artʰavān bʰavati   kiṃ nu hitvā sukʰī bʰavet / ՚q

Verse: 57 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mānaṃ hitvā priyo bʰavati   krodʰaṃ hitvā na śocati
   
mānaṃ hitvā priyo bʰavati   krodʰaṃ hitvā na śocati / q
Halfverse: c    
kāmaṃ hitvārtʰavān bʰavati   lobʰaṃ hitvā sukʰū bʰavet
   
kāmaṃ hitvā_artʰavān bʰavati   lobʰaṃ hitvā sukʰū bʰavet / ՚q

Verse: 58 
{Yakṣa uvāca}
Halfverse: a    
mr̥taṃ katʰaṃ syāt puruṣaḥ   katʰaṃ rāṣṭraṃ mr̥taṃ bʰavet
   
mr̥taṃ katʰaṃ syāt puruṣaḥ   katʰaṃ rāṣṭraṃ mr̥taṃ bʰavet /
Halfverse: c    
śrādʰaṃ mr̥taṃ katʰaṃ ca syāt   katʰaṃ yajño mr̥to bʰavet
   
śrādʰaṃ mr̥taṃ katʰaṃ ca syāt   katʰaṃ yajño mr̥to bʰavet / ՚

Verse: 59 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
mr̥to daridraḥ puruṣo   mr̥taṃ rāṣṭram arājakam
   
mr̥to daridraḥ puruṣo   mr̥taṃ rāṣṭram arājakam / q
Halfverse: c    
mr̥tam aśrotriyaṃ śrāddʰaṃ   mr̥to yajño tv adakṣiṇaḥ
   
mr̥tam aśrotriyaṃ śrāddʰaṃ   mr̥to yajño tv adakṣiṇaḥ / ՚

Verse: 60 
{Yakṣa uvāca}
Halfverse: a    
dik kim udakaṃ proktaṃ   kim annaṃ pārtʰa kiṃ viṣam
   
dik kim udakaṃ proktaṃ   kim annaṃ pārtʰa kiṃ viṣam /
Halfverse: c    
śrāddʰasya kālam ākʰyāhi   tataḥ piba harasva ca
   
śrāddʰasya kālam ākʰyāhi   tataḥ piba harasva ca / ՚60

Verse: 61 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
santo dig jalam ākāśaṃ   gaur annaṃ prārtʰanā viṣam
   
santo dig jalam ākāśaṃ   gaur annaṃ prārtʰanā viṣam /
Halfverse: c    
śrāddʰasya brāhmaṇaḥ kālaḥ   katʰaṃ yakṣa manyase
   
śrāddʰasya brāhmaṇaḥ kālaḥ   katʰaṃ yakṣa manyase / ՚ՙ

Verse: 62 
{Yakṣa uvāca}
Halfverse: a    
vyākʰyātā me tvayā praśnā   yātʰātatʰyaṃ paraṃtapa
   
vyākʰyātā me tvayā praśnā   yātʰātatʰyaṃ paraṃtapa /
Halfverse: c    
puruṣaṃ tv idānīm ākʰyāhi   yaś ca sarvadʰanī naraḥ
   
puruṣaṃ tv idānīm ākʰyāhi   yaś ca sarva-dʰanī naraḥ / ՚ՙq

Verse: 63 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
divaṃ spr̥śati bʰūmiṃ ca   śabdaḥ puṇyasya karmaṇaḥ
   
divaṃ spr̥śati bʰūmiṃ ca   śabdaḥ puṇyasya karmaṇaḥ /
Halfverse: c    
yāvat sa śabdo bʰavati   tāvat puruṣa ucyate
   
yāvat sa śabdo bʰavati   tāvat puruṣa\ ucyate / ՚ՙ

Verse: 64 
Halfverse: a    
tulye priyāpriye yasya   sukʰaduḥkʰe tatʰaiva ca
   
tulye priya_apriye yasya   sukʰa-duḥkʰe tatʰaiva ca / ՙ
Halfverse: c    
atītānāgate cobʰe   sa vai sarvadʰanī naraḥ
   
atīta_anāgate ca_ubʰe   sa vai sarva-dʰanī naraḥ / ՚ՙ

Verse: 65 
{Yakṣa uvāca}
Halfverse: a    
vyākʰyātaḥ puruṣo rājan   yaś ca sarvadʰanī naraḥ
   
vyākʰyātaḥ puruṣo rājan   yaś ca sarvadʰanī naraḥ /
Halfverse: c    
tasmāt tavaiko bʰrātr̥̄ṇāṃ   yam iccʰasi sa jīvatu
   
tasmāt tava_eko bʰrātr̥̄ṇāṃ   yam iccʰasi sa jīvatu / ՚

Verse: 66 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
śyāmo ya eṣa raktākṣo   br̥hac cʰāla ivodgataḥ
   
śyāmo ya\ eṣa rakta_akṣo   br̥hat śāla\ iva_udgataḥ / ՙ
Halfverse: c    
vyūḍʰorasko mahābāhur   aṅkulo yakṣa jīvatu
   
vyūḍʰa_urasko mahā-bāhur   aṅkulo yakṣa jīvatu / ՚

Verse: 67 
{Yakṣa uvāca}
Halfverse: a    
priyas te bʰīmaseno 'yam   arjuno vaḥ parāyaṇam
   
priyas te bʰīmaseno_ayam   arjuno vaḥ parāyaṇam /
Halfverse: c    
sa kasmān nakulaṃ rājan   sāpatnaṃ jīvam iccʰasi
   
sa kasmān nakulaṃ rājan   sāpatnaṃ jīvam iccʰasi / ՚

Verse: 68 
Halfverse: a    
yasya nāgasahasreṇa   daśa saṃkʰyena vai balam
   
yasya nāga-sahasreṇa   daśa saṃkʰyena vai balam /
Halfverse: c    
tulyaṃ taṃ bʰīmam utsr̥jya   nakulaṃ jīvam iccʰasi
   
tulyaṃ taṃ bʰīmam utsr̥jya   nakulaṃ jīvam iccʰasi / ՚

Verse: 69 
Halfverse: a    
tatʰainaṃ manujāḥ prāhur   bʰīmasenaṃ priyaṃ tava
   
tatʰā_enaṃ manujāḥ prāhur   bʰīmasenaṃ priyaṃ tava /
Halfverse: c    
atʰa kenānubʰāvena   sāpatnaṃ jīvam iccʰasi
   
atʰa kena_anubʰāvena   sāpatnaṃ jīvam iccʰasi / ՚

Verse: 70 
Halfverse: a    
yasya bāhubalaṃ sarve   pāṇḍavāḥ samupāśritāḥ
   
yasya bāhu-balaṃ sarve   pāṇḍavāḥ samupāśritāḥ /
Halfverse: c    
arjunaṃ tam apāhāya   nakulaṃ jīvam iccʰasi
   
arjunaṃ tam apāhāya   nakulaṃ jīvam iccʰasi / ՚70

Verse: 71 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
ānr̥śaṃsya paro dʰarmaḥ   paramārtʰāc ca me matam
   
ānr̥śaṃsya paro dʰarmaḥ   parama_artʰāc ca me matam /
Halfverse: c    
ānr̥śaṃsyaṃ cikīrṣāmi   nakulo yakṣa jīvatu
   
ānr̥śaṃsyaṃ cikīrṣāmi   nakulo yakṣa jīvatu / ՚

Verse: 72 
Halfverse: a    
dʰarmaśīlaḥ sadā rājā   iti māṃ mānavā viduḥ
   
dʰarma-śīlaḥ sadā rājā iti māṃ mānavā viduḥ / ՙ
Halfverse: c    
svadʰarmān na caliṣyāmi   nakulo yakṣa jīvatu
   
sva-dʰarmān na caliṣyāmi   nakulas yakṣa jīvatu / ՚

Verse: 73 
Halfverse: a    
yatʰā kuntī tatʰā mādrī   viśeṣo nāsti me tayoḥ
   
yatʰā kuntī tatʰā mādrī   viśeṣo na_asti me tayoḥ /
Halfverse: c    
mātr̥bʰyāṃ samam iccʰāmi   nakulo yakṣa jīvatu
   
mātr̥bʰyāṃ samam iccʰāmi   nakulo yakṣa jīvatu / ՚

Verse: 74 
{Yakṣa uvāca}
Halfverse: a    
yasya te 'rtʰāc ca kāmāc ca   ānr̥śaṃsyaṃ paraṃ matam
   
yasya te_artʰāc ca kāmāc ca ānr̥śaṃsyaṃ paraṃ matam / ՙ
Halfverse: c    
asmāt te bʰrātaraḥ sarve   jīvantu bʰaratarṣabʰa
   
asmāt te bʰrātaraḥ sarve   jīvantu bʰarata-r̥ṣabʰa / ՚E74



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.