TITUS
Mahabharata
Part No. 594
Chapter: 297
Adhyāya
297
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
dadarśa
hatān
bʰrātr̥̄m̐l
lokapālān
iva
cyutān
sa
dadarśa
hatān
bʰrātr̥̄m̐l
loka-pālān
iva
cyutān
/
Halfverse: c
yugānte
samanuprāpte
śakra
pratimagauravān
yuga
_ante
samanuprāpte
śakra
pratima-gauravān
/
՚
Verse: 2
Halfverse: a
viprakīrṇadʰanur
bāṇaṃ
dr̥ṣṭvā
nihatam
arjunam
viprakīrṇa-dʰanus
bāṇaṃ
dr̥ṣṭvā
nihatam
arjunam
/
Halfverse: c
bʰīmasenaṃ
yamau
cobʰau
nirviceṣṭān
gatāyur
aḥ
bʰīmasenaṃ
yamau
ca
_ubʰau
nirviceṣṭān
gata
_āyus
aḥ
/
՚
Verse: 3
Halfverse: a
sa
dīrgʰam
uṣṇaṃ
niḥśvasya
śokabāṣpapariplutaḥ
sa
dīrgʰam
uṣṇaṃ
niḥśvasya
śoka-bāṣpa-pariplutaḥ
/
ՙ
Halfverse: c
buddʰyā
vicintayām
āsa
vīrāḥ
kena
nipātitāḥ
buddʰyā
vicintayāmāsa
vīrāḥ
kena
nipātitāḥ
/
՚ՙ
Verse: 4
Halfverse: a
naiṣāṃ
śastraprahāro
'sti
padaṃ
nehāsti
kasya
cit
na
_eṣāṃ
śastra-prahāro
_asti
padaṃ
na
_iha
_asti
kasyacit
/
Halfverse: c
bʰūtaṃ
mahad
idaṃ
manye
bʰrātaro
yena
me
hatāḥ
bʰūtam
mahat
idaṃ
manye
bʰrātaro
yena
me
hatāḥ
/
Halfverse: e
ekāgraṃ
cintayiṣyāmi
pītvā
vetsyāmi
vā
jalam
eka
_agraṃ
cintayiṣyāmi
pītvā
vetsyāmi
vā
jalam
/
՚
Verse: 5
Halfverse: a
syāt
tu
duryodʰanenedam
upāṃśu
vihitaṃ
kr̥tam
syāt
tu
duryodʰanena
_idam
upāṃśu
vihitaṃ
kr̥tam
/
Halfverse: c
gandʰāra
rājaracitaṃ
satataṃ
jihmabuddʰinā
gandʰāra
rāja-racitaṃ
satataṃ
jihma-buddʰinā
/
՚
Verse: 6
Halfverse: a
yasya
kāryam
akāryaṃ
vā
samam
eva
bʰavaty
uta
yasya
kāryam
akāryaṃ
vā
samam
eva
bʰavaty
uta
/
Halfverse: c
kas
tasya
viśvased
vīro
durmater
akr̥tātmanaḥ
kas
tasya
viśvased
vīro
durmater
akr̥ta
_ātmanaḥ
/
՚ՙ
Verse: 7
Halfverse: a
atʰa
vā
puruṣair
gūḍʰaiḥ
prayogo
'yaṃ
durātmanaḥ
atʰa
vā
puruṣair
gūḍʰaiḥ
prayogo
_ayaṃ
durātmanaḥ
/
Halfverse: c
bʰaved
iti
mahābāhur
bahudʰā
samacintayat
bʰaved
iti
mahā-bāhur
bahudʰā
samacintayat
/
՚
Verse: 8
Halfverse: a
tasyāsīn
na
viṣeṇedam
udakaṃ
dūṣitaṃ
yatʰā
tasya
_āsīn
na
viṣeṇa
_idam
udakaṃ
dūṣitaṃ
yatʰā
/
Halfverse: c
mukʰavarṇāḥ
prasannā
me
bʰrātr̥̄ṇām
ity
acintayat
mukʰa-varṇāḥ
prasannā
me
bʰrātr̥̄ṇām
ity
acintayat
/
՚
Verse: 9
Halfverse: a
ekaikaśaś
caugʰabalān
imān
puruṣasattamān
eka
_ekaśaś
ca
_ogʰa-balān
imān
puruṣa-sattamān
/
ՙ
Halfverse: c
ko
'nyaḥ
pratisamāseta
kālāntakayamād
r̥te
ko
_anyaḥ
pratisamāseta
kāla
_antaka-yamād
r̥te
/
՚
Verse: 10
Halfverse: a
etenādʰyavasāyena
tat
toyam
avagāḍʰavān
etena
_adʰyavasāyena
tat
toyam
avagāḍʰavān
/
Halfverse: c
gāhamānaś
ca
tat
toyam
antarikṣāt
sa
śuśruve
gāhamānaś
ca
tat
toyam
antarikṣāt
sa
śuśruve
/
՚10
Verse: 11
{Yakṣa
uvāca}
Halfverse: a
ahaṃ
bakaḥ
śaivalamatsyabʰakṣo
;
mayā
nītāḥ
pretavaśaṃ
tavānujāḥ
ahaṃ
bakaḥ
śaivala-matsya-bʰakṣo
mayā
nītāḥ
preta-vaśaṃ
tava
_anujāḥ
/
ՙq
Halfverse: c
tvaṃ
pañcamo
bʰavitā
rājaputra
;
na
cet
praśnān
pr̥ccʰato
vyākaroṣi
tvaṃ
pañcamo
bʰavitā
rāja-putra
na
cet
praśnān
pr̥ccʰato
vyākaroṣi
/
՚ՙ
Verse: 12
Halfverse: a
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrvaparigrahaḥ
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrva-parigrahaḥ
/
Halfverse: c
praśnān
uktvā
tu
kaunteya
tataḥ
piba
harasva
ca
praśnān
uktvā
tu
kaunteya
tataḥ
piba
harasva
ca
/
՚
Verse: 13
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
rudrāṇāṃ
vā
vasūnāṃ
vā
marutāṃ
vā
pradʰānabʰāk
rudrāṇāṃ
vā
vasūnāṃ
vā
marutāṃ
vā
pradʰāna-bʰāk
/
Halfverse: c
pr̥ccʰāmi
ko
bʰavān
devo
naitac
cʰakuninā
kr̥tam
pr̥ccʰāmi
ko
bʰavān
devo
na
_etat
śakuninā
kr̥tam
/
՚
Verse: 14
Halfverse: a
himavān
pāriyātraś
ca
vindʰyo
malaya
eva
ca
himavān
pāriyātraś
ca
vindʰyo
malaya\
eva
ca
/
ՙ
Halfverse: c
catvāraḥ
parvatāḥ
kena
pātitā
bʰuvi
tejasā
catvāraḥ
parvatāḥ
kena
pātitā
bʰuvi
tejasā
/
՚
Verse: 15
Halfverse: a
atīva
te
mahat
karmakr̥taṃ
balavatāṃ
vara
atīva
te
mahat
karma-kr̥taṃ
balavatāṃ
vara
/
Halfverse: c
yan
na
devā
na
gandʰarvā
nāsurā
na
ca
rākṣasāḥ
yan
na
devā
na
gandʰarvā
na
_asurā
na
ca
rākṣasāḥ
/
Halfverse: e
viṣaheran
mahāyuddʰe
kr̥taṃ
te
tan
mahādbʰutam
viṣaheran
mahā-yuddʰe
kr̥taṃ
te
tan
mahā
_adbʰutam
/
՚
Verse: 16
Halfverse: a
na
te
jānāmi
yat
kāryaṃ
nābʰijānāmi
kāṅkṣitam
na
te
jānāmi
yat
kāryaṃ
na
_abʰijānāmi
kāṅkṣitam
/
Halfverse: c
kautūhalaṃ
mahaj
jātaṃ
sādʰvasaṃ
cāgataṃ
mama
kautūhalaṃ
mahaj
jātaṃ
sādʰvasaṃ
ca
_āgataṃ
mama
/
՚
Verse: 17
Halfverse: a
yenāsmy
udvignahr̥dayaḥ
samutpanna
śiro
jvaraḥ
yena
_asmy
udvigna-hr̥dayaḥ
samutpanna
śiro
jvaraḥ
/
Halfverse: c
pr̥ccʰāmi
bʰagavaṃs
tasmāt
ko
bʰavān
iha
tiṣṭʰati
pr̥ccʰāmi
bʰagavaṃs
tasmāt
ko
bʰavān
iha
tiṣṭʰati
/
՚
Verse: 18
{Yakṣa
uvāca}
Halfverse: a
yakṣo
'ham
asmi
bʰadraṃ
te
nāsmi
pakṣī
jale
caraḥ
yakṣo
_aham
asmi
bʰadraṃ
te
na
_asmi
pakṣī
jale
caraḥ
/
Halfverse: c
mayaite
nihatāḥ
sarve
bʰrātaras
te
mahaujasaḥ
mayā
_ete
nihatāḥ
sarve
bʰrātaras
te
mahā
_ojasaḥ
/
՚
Verse: 19
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
tām
aśivāṃ
śrutvā
vācaṃ
sa
paruṣākṣarām
tatas
tām
aśivāṃ
śrutvā
vācaṃ
sa
paruṣa
_akṣarām
/
Halfverse: c
yakṣasya
bruvato
rājann
upakramya
tadā
stʰitaḥ
yakṣasya
bruvato
rājann
upakramya
tadā
stʰitaḥ
/
՚
Verse: 20
Halfverse: a
virūpākṣaṃ
mahākāyaṃ
yakṣaṃ
tālasamuccʰrayam
virūpa
_akṣaṃ
mahā-kāyaṃ
yakṣaṃ
tāla-samuccʰrayam
/
Halfverse: c
jvalanārkapratīkāśam
adʰr̥ṣyaṃ
parvatopamam
jvalana
_arka-pratīkāśam
adʰr̥ṣyaṃ
parvata
_upamam
/
՚20
Verse: 21
Halfverse: a
setum
āśritya
tiṣṭʰantaṃ
dadarśa
bʰaratarṣabʰaḥ
setum
āśritya
tiṣṭʰantaṃ
dadarśa
bʰarata-r̥ṣabʰaḥ
/
Halfverse: c
megʰaganmīrayā
vācā
tarjayantaṃ
mahābalam
megʰa-ganmīrayā
vācā
tarjayantaṃ
mahā-balam
/
՚
Verse: 22
{Yakṣa
uvāca}
Halfverse: a
ime
te
bʰrātaro
rājan
vāryamāṇā
mayāsakr̥t
ime
te
bʰrātaro
rājan
vāryamāṇā
mayā
_asakr̥t
/
Halfverse: c
balāt
toyaṃ
jihīrṣantas
tato
vai
sūditā
mayā
balāt
toyaṃ
jihīrṣantas
tato
vai
sūditā
mayā
/
՚
Verse: 23
Halfverse: a
na
peyam
udakaṃ
rājan
prāṇān
iha
parīpsatā
na
peyam
udakaṃ
rājan
prāṇān
iha
parīpsatā
/
Halfverse: c
pārtʰa
mā
sāhasaṃ
kārṣīr
mama
pūrvaparigrahaḥ
pārtʰa
mā
sāhasaṃ
kārṣīr
mama
pūrva-parigrahaḥ
/
Halfverse: e
praśnān
uktvā
tu
kaunteya
tataḥ
piba
harasva
ca
praśnān
uktvā
tu
kaunteya
tataḥ
piba
harasva
ca
/
՚
Verse: 24
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
naivāhaṃ
kāmaye
yakṣa
tava
pūrvaparigraham
na
_eva
_ahaṃ
kāmaye
yakṣa
tava
pūrva-parigraham
/
Halfverse: c
kāmanaitat
praśaṃsanti
santo
hi
puruṣāḥ
sadā
kāma-na
_etat
praśaṃsanti
santo
hi
puruṣāḥ
sadā
/
՚
Verse: 25
Halfverse: a
yadātmanā
svam
ātmānaṃ
praśaṃset
puruṣaḥ
prabʰo
yadā
_ātmanā
svam
ātmānaṃ
praśaṃset
puruṣaḥ
prabʰo
/
Halfverse: c
yatʰā
prajñaṃ
tu
te
praśnān
prativakṣyāmi
pr̥ccʰa
mām
yatʰā
prajñaṃ
tu
te
praśnān
prativakṣyāmi
pr̥ccʰa
mām
/
՚
Verse: 26
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svid
ādityam
unnayati
keca
tasyābʰitaś
carāḥ
kiṃ
svid
ādityam
unnayati
keca
tasya
_abʰitas
carāḥ
/
Halfverse: c
kaś
cainam
astaṃ
nayati
kasmiṃś
ca
pratitiṣṭʰati
kaś
ca
_enam
astaṃ
nayati
kasmiṃś
ca
pratitiṣṭʰati
/
՚
Verse: 27
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
brahmād
ity
amun
nayati
devās
tasyābʰitaś
carāḥ
brahmād
ity
amun
nayati
devās
tasya
_abʰitas
carāḥ
/
Halfverse: c
dʰarmaś
cāstaṃ
nayati
ca
satye
ca
pratitiṣṭʰati
dʰarmaś
ca
_astaṃ
nayati
ca
satye
ca
pratitiṣṭʰati
/
՚
Verse: 28
{Yakṣa
uvāca}
Halfverse: a
kena
svic
cʰrotriyo
bʰavati
kena
svid
vindate
mahat
kena
svit
śrotriyo
bʰavati
kena
svid
vindate
mahat
/
ՙq
Halfverse: c
kena
dvitīyavān
bʰavati
rājan
kena
ca
buddʰimān
kena
dvitīyavān
bʰavati
rājan
kena
ca
buddʰimān
/
՚ՙq
Verse: 29
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śrutena
śrotriyo
bʰavati
tapasā
vindate
mahat
śrutena
śrotriyo
bʰavati
tapasā
vindate
mahat
/
ՙq
Halfverse: c
dʰr̥tyā
dvitīyavān
bʰavati
buddʰimān
vr̥ddʰasevayā
dʰr̥tyā
dvitīyavān
bʰavati
buddʰimān
vr̥ddʰa-sevayā
/
՚ՙq
Verse: 30
{Yakṣa
uvāca}
Halfverse: a
kiṃ
brāhmaṇānāṃ
devatvaṃ
kaś
ca
dʰarmaḥ
satām
iva
kiṃ
brāhmaṇānāṃ
devatvaṃ
kaś
ca
dʰarmaḥ
satām
iva
/
Halfverse: c
kaś
caiṣāṃ
mānuṣo
bʰāvaḥ
kim
eṣām
asatām
iva
kaś
ca
_eṣāṃ
mānuṣo
bʰāvaḥ
kim
eṣām
asatām
iva
/
՚30
Verse: 31
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
svādʰyāya
eṣāṃ
devatvaṃ
tapa
eṣāṃ
satām
iva
svādʰyāya\
eṣāṃ
devatvaṃ
tapa\
eṣāṃ
satām
iva
/
ՙ
Halfverse: c
maraṇaṃ
mānuṣo
bʰāvaḥ
parivādo
'satām
iva
maraṇaṃ
mānuṣo
bʰāvaḥ
parivādo
_asatām
iva
/
՚
Verse: 32
{Yakṣa
uvāca}
Halfverse: a
kiṃ
kṣatriyāṇāṃ
devatvaṃ
kaś
ca
dʰarmaḥ
satām
iva
kiṃ
kṣatriyāṇāṃ
devatvaṃ
kaś
ca
dʰarmaḥ
satām
iva
/
Halfverse: c
kaś
caiṣāṃ
mānuṣo
bʰāvaḥ
kim
eṣām
asatām
iva
kaś
ca
_eṣāṃ
mānuṣo
bʰāvaḥ
kim
eṣām
asatām
iva
/
՚
Verse: 33
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
iṣvastram
eṣāṃ
devatvaṃ
yajña
eṣāṃ
satām
iva
iṣv-astram
eṣāṃ
devatvaṃ
yajña\
eṣāṃ
satām
iva
/
ՙ
Halfverse: c
bʰayaṃ
vai
mānuṣo
bʰāvaḥ
parityāgo
'satām
iva
bʰayaṃ
vai
mānuṣo
bʰāvaḥ
parityāgo
_asatām
iva
/
՚
Verse: 34
{Yakṣa
uvāca}
Halfverse: a
kim
ekaṃ
yajñiyaṃ
sāma
kim
ekaṃ
yajñiyaṃ
yajuḥ
kim
ekaṃ
yajñiyaṃ
sāma
kim
ekaṃ
yajñiyaṃ
yajuḥ
/
Halfverse: c
kā
caikā
vr̥ścate
yajñaṃ
kāṃ
yajño
nātivartate
kā
ca
_ekā
vr̥ścate
yajñaṃ
kāṃ
yajño
na
_ativartate
/
՚
Verse: 35
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
prāṇo
vai
yajñiyaṃ
sāma
mano
vai
yajñiyaṃ
yajuḥ
prāṇo
vai
yajñiyaṃ
sāma
mano
vai
yajñiyaṃ
yajuḥ
/
Halfverse: c
vāg
ekā
vr̥ścate
yajñaṃ
tāṃ
yajño
nātivartate
vāg
ekā
vr̥ścate
yajñaṃ
tāṃ
yajño
na
_ativartate
/
՚
Verse: 36
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svid
āpatatāṃ
śreṣṭʰaṃ
bījaṃ
nipatatāṃ
varam
kiṃ
svid
āpatatāṃ
śreṣṭʰaṃ
bījaṃ
nipatatāṃ
varam
/
Halfverse: c
kiṃ
svit
pratiṣṭʰamānānāṃ
kiṃ
svit
pravadatāṃ
varam
kiṃ
svit
pratiṣṭʰamānānāṃ
kiṃ
svit
pravadatāṃ
varam
/
՚
Verse: 37
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
varṣam
āpatatāṃ
śreṣṭʰaṃ
bījaṃ
nipatatāṃ
varam
varṣam
āpatatāṃ
śreṣṭʰaṃ
bījaṃ
nipatatāṃ
varam
/
Halfverse: c
gāvaḥ
pratiṣṭʰamānānāṃ
putraḥ
pravadatāṃ
varaḥ
gāvaḥ
pratiṣṭʰamānānāṃ
putraḥ
pravadatāṃ
varaḥ
/
՚
Verse: 38
{Yakṣa
uvāca}
Halfverse: a
indriyārtʰān
anubʰavan
buddʰimām̐l
lokapūjitaḥ
indriya
_artʰān
anubʰavan
buddʰimām̐l
loka-pūjitaḥ
/
Halfverse: c
saṃmataḥ
sarvabʰūtānām
uccʰvasan
ko
na
jīvati
saṃmataḥ
sarva-bʰūtānām
uccʰvasan
ko
na
jīvati
/
՚
Verse: 39
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
devatātitʰibʰr̥tyānāṃ
pitr̥̄ṇām
ātmanaś
ca
yaḥ
devatā
_atitʰi-bʰr̥tyānāṃ
pitr̥̄ṇām
ātmanaś
ca
yaḥ
/
Halfverse: c
na
nirvapati
pañcānām
uccʰvasan
na
sa
jīvati
na
nirvapati
pañcānām
uccʰvasan
na
sa
jīvati
/
՚
Verse: 40
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svid
gurutaraṃ
bʰūmeḥ
kiṃ
svid
uccataraṃ
ca
kʰāt
kiṃ
svid
gurutaraṃ
bʰūmeḥ
kiṃ
svid
uccataraṃ
ca
kʰāt
/
ՙ
Halfverse: c
kiṃ
svic
cʰīgʰrataraṃ
vāyoḥ
kiṃ
svid
bahutaraṃ
nr̥ṇām
kiṃ
svit
śīgʰrataraṃ
vāyoḥ
kiṃ
svid
bahutaraṃ
nr̥ṇām
/
՚40ՙ
Verse: 41
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mātā
gurutarā
bʰūmeḥ
pitā
uccarataś
ca
kʰāt
mātā
gurutarā
bʰūmeḥ
pitā\
uccarataś
ca
kʰāt
/
ՙ
Halfverse: c
mano
śīgʰrataraṃ
vāyoś
cintā
bahutarī
nr̥ṇām
mano
śīgʰrataraṃ
vāyoś
cintā
bahutarī
nr̥ṇām
/
՚ՙ
Verse: 42
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svit
suptaṃ
na
nimiṣati
kiṃ
svij
jātaṃ
na
copati
kiṃ
svit
suptaṃ
na
nimiṣati
kiṃ
svij
jātaṃ
na
copati
/
ՙq
Halfverse: c
kasya
svid
dʰr̥dayaṃ
nāsti
kiṃ
svid
vegena
vargʰate
kasya
svidd^hr̥dayaṃ
na
_asti
kiṃ
svid
vegena
vargʰate
/
՚
Verse: 43
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
matsyaḥ
supto
na
nimiṣaty
aṇḍaṃ
jātaṃ
na
copati
matsyaḥ
supto
na
nimiṣaty
aṇḍaṃ
jātaṃ
na
copati
/
Halfverse: c
aśmano
hr̥dayaṃ
nāsti
nadīvegena
vardʰate
aśmano
hr̥dayaṃ
na
_asti
nadī-vegena
vardʰate
/
՚
Verse: 44
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svit
pravasato
mitraṃ
kiṃ
svin
mitraṃ
gr̥he
sataḥ
kiṃ
svit
pravasato
mitraṃ
kiṃ
svin
mitraṃ
gr̥he
sataḥ
/
Halfverse: c
āturasya
ca
kiṃ
mitraṃ
kiṃ
svin
mitraṃ
mariṣyataḥ
āturasya
ca
kiṃ
mitraṃ
kiṃ
svin
mitraṃ
mariṣyataḥ
/
՚
Verse: 45
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
sārtʰaḥ
pravasato
mitraṃ
bʰāryā
mitraṃ
gr̥he
sataḥ
sārtʰaḥ
pravasato
mitraṃ
bʰāryā
mitraṃ
gr̥he
sataḥ
/
Halfverse: c
āturasya
bʰiṣan
mitraṃ
dānaṃ
mitraṃ
mariṣyataḥ
āturasya
bʰiṣan
mitraṃ
dānaṃ
mitraṃ
mariṣyataḥ
/
՚
Verse: 46
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svid
eko
vicarati
jātaḥ
ko
jāyate
punaḥ
kiṃ
svid
eko
vicarati
jātaḥ
ko
jāyate
punaḥ
/
Halfverse: c
kiṃ
svid
dʰimasya
bʰaiṣajyaṃ
kiṃ
svid
āvapanaṃ
mahat
kiṃ
svidd^himasya
bʰaiṣajyaṃ
kiṃ
svid
āvapanaṃ
mahat
/
՚
Verse: 47
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
sūrya
eko
vicarati
candramā
jāyate
punaḥ
sūrya\
eko
vicarati
candramā
jāyate
punaḥ
/
ՙ
Halfverse: c
agnir
himasya
bʰaiṣajyaṃ
bʰūmir
āpavanaṃ
mahat
agnir
himasya
bʰaiṣajyaṃ
bʰūmir
āpavanaṃ
mahat
/
՚
Verse: 48
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svid
ekapadaṃ
dʰarmyaṃ
kiṃ
svid
ekapadaṃ
yaśaḥ
kiṃ
svid
eka-padaṃ
dʰarmyaṃ
kiṃ
svid
eka-padaṃ
yaśaḥ
/
Halfverse: c
kiṃ
svid
ekapadaṃ
svargyaṃ
kiṃ
svid
ekapadaṃ
sukʰam
kiṃ
svid
eka-padaṃ
svargyaṃ
kiṃ
svid
eka-padaṃ
sukʰam
/
՚
Verse: 49
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dākṣyam
ekapadaṃ
dʰarmyaṃ
dānam
ekapadaṃ
yaśaḥ
dākṣyam
eka-padaṃ
dʰarmyaṃ
dānam
eka-padaṃ
yaśaḥ
/
Halfverse: c
satyam
ekapadaṃ
svargyaṃ
śīlam
ekapadaṃ
sukʰam
satyam
eka-padaṃ
svargyaṃ
śīlam
eka-padaṃ
sukʰam
/
՚
Verse: 50
{Yakṣa
uvāca}
Halfverse: a
kiṃ
svid
ātmā
manuṣyasya
kiṃ
svid
daivakr̥taḥ
sakʰā
kiṃ
svid
ātmā
manuṣyasya
kiṃ
svid
daiva-kr̥taḥ
sakʰā
/
Halfverse: c
upajīvanaṃ
kiṃ
svid
asya
kiṃ
svid
asya
parāyaṇam
upajīvanaṃ
kiṃ
svid
asya
kiṃ
svid
asya
parāyaṇam
/
՚50ՙq
Verse: 51
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
putra
ātmā
manuṣyasya
bʰāryā
daivakr̥taḥ
sakʰā
putra\
ātmā
manuṣyasya
bʰāryā
daiva-kr̥taḥ
sakʰā
/
ՙ
Halfverse: c
upajīvanaṃ
ca
parjanyo
dānam
asya
parāyaṇam
upajīvanaṃ
ca
parjanyo
dānam
asya
parāyaṇam
/
՚ՙq
Verse: 52
{Yakṣa
uvāca}
Halfverse: a
dʰanyānām
uttamaṃ
kiṃ
svid
dʰanānāṃ
kiṃ
svid
uttamam
dʰanyānām
uttamaṃ
kiṃ
svid
dʰanānāṃ
kiṃ
svid
uttamam
/
ՙ
Halfverse: c
lābʰānām
uttamaṃ
kiṃ
svit
kiṃ
sukʰānāṃ
tatʰottamam
lābʰānām
uttamaṃ
kiṃ
svit
kiṃ
sukʰānāṃ
tatʰā
_uttamam
/
՚
Verse: 53
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
dʰanyānām
uttamaṃ
dākṣyaṃ
dʰanānām
uttamaṃ
śrutam
dʰanyānām
uttamaṃ
dākṣyaṃ
dʰanānām
uttamaṃ
śrutam
/
Halfverse: c
lābʰānāṃ
śreṣṭʰam
ārogyaṃ
sukʰānāṃ
tuṣṭir
uttamā
lābʰānāṃ
śreṣṭʰam
ārogyaṃ
sukʰānāṃ
tuṣṭir
uttamā
/
՚
Verse: 54
{Yakṣa
uvāca}
Halfverse: a
kaś
ca
dʰarmaḥ
paro
loke
kaś
ca
dʰarmaḥ
sadā
pʰalaḥ
kaś
ca
dʰarmaḥ
paro
loke
kaś
ca
dʰarmaḥ
sadā
pʰalaḥ
/
Halfverse: c
kiṃ
niyamya
na
śocanti
kaiś
ca
saṃdʰir
na
jīryate
kiṃ
niyamya
na
śocanti
kaiś
ca
saṃdʰir
na
jīryate
/
՚
Verse: 55
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ānr̥śaṃsyaṃ
paro
dʰarmas
trayīdʰarmaḥ
sadā
pʰalaḥ
ānr̥śaṃsyaṃ
paro
dʰarmas
trayī-dʰarmaḥ
sadā
pʰalaḥ
/
Halfverse: c
ano
yamya
na
śocanti
sadbʰiḥ
saṃdʰir
na
jīryate
ano
yamya
na
śocanti
sadbʰiḥ
saṃdʰir
na
jīryate
/
՚
Verse: 56
{Yakṣa
uvāca}
Halfverse: a
kiṃ
nu
hitvā
priyo
bʰavati
kiṃ
nu
hitvā
na
śocati
kiṃ
nu
hitvā
priyo
bʰavati
kiṃ
nu
hitvā
na
śocati
/
q
Halfverse: c
kiṃ
nu
hitvārtʰavān
bʰavati
kiṃ
nu
hitvā
sukʰī
bʰavet
kiṃ
nu
hitvā
_artʰavān
bʰavati
kiṃ
nu
hitvā
sukʰī
bʰavet
/
՚q
Verse: 57
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mānaṃ
hitvā
priyo
bʰavati
krodʰaṃ
hitvā
na
śocati
mānaṃ
hitvā
priyo
bʰavati
krodʰaṃ
hitvā
na
śocati
/
q
Halfverse: c
kāmaṃ
hitvārtʰavān
bʰavati
lobʰaṃ
hitvā
sukʰū
bʰavet
kāmaṃ
hitvā
_artʰavān
bʰavati
lobʰaṃ
hitvā
sukʰū
bʰavet
/
՚q
Verse: 58
{Yakṣa
uvāca}
Halfverse: a
mr̥taṃ
katʰaṃ
syāt
puruṣaḥ
katʰaṃ
rāṣṭraṃ
mr̥taṃ
bʰavet
mr̥taṃ
katʰaṃ
syāt
puruṣaḥ
katʰaṃ
rāṣṭraṃ
mr̥taṃ
bʰavet
/
Halfverse: c
śrādʰaṃ
mr̥taṃ
katʰaṃ
ca
syāt
katʰaṃ
yajño
mr̥to
bʰavet
śrādʰaṃ
mr̥taṃ
katʰaṃ
ca
syāt
katʰaṃ
yajño
mr̥to
bʰavet
/
՚
Verse: 59
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
mr̥to
daridraḥ
puruṣo
mr̥taṃ
rāṣṭram
arājakam
mr̥to
daridraḥ
puruṣo
mr̥taṃ
rāṣṭram
arājakam
/
q
Halfverse: c
mr̥tam
aśrotriyaṃ
śrāddʰaṃ
mr̥to
yajño
tv
adakṣiṇaḥ
mr̥tam
aśrotriyaṃ
śrāddʰaṃ
mr̥to
yajño
tv
adakṣiṇaḥ
/
՚
Verse: 60
{Yakṣa
uvāca}
Halfverse: a
kā
dik
kim
udakaṃ
proktaṃ
kim
annaṃ
pārtʰa
kiṃ
viṣam
kā
dik
kim
udakaṃ
proktaṃ
kim
annaṃ
pārtʰa
kiṃ
viṣam
/
Halfverse: c
śrāddʰasya
kālam
ākʰyāhi
tataḥ
piba
harasva
ca
śrāddʰasya
kālam
ākʰyāhi
tataḥ
piba
harasva
ca
/
՚60
Verse: 61
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
santo
dig
jalam
ākāśaṃ
gaur
annaṃ
prārtʰanā
viṣam
santo
dig
jalam
ākāśaṃ
gaur
annaṃ
prārtʰanā
viṣam
/
Halfverse: c
śrāddʰasya
brāhmaṇaḥ
kālaḥ
katʰaṃ
vā
yakṣa
manyase
śrāddʰasya
brāhmaṇaḥ
kālaḥ
katʰaṃ
vā
yakṣa
manyase
/
՚ՙ
Verse: 62
{Yakṣa
uvāca}
Halfverse: a
vyākʰyātā
me
tvayā
praśnā
yātʰātatʰyaṃ
paraṃtapa
vyākʰyātā
me
tvayā
praśnā
yātʰātatʰyaṃ
paraṃtapa
/
Halfverse: c
puruṣaṃ
tv
idānīm
ākʰyāhi
yaś
ca
sarvadʰanī
naraḥ
puruṣaṃ
tv
idānīm
ākʰyāhi
yaś
ca
sarva-dʰanī
naraḥ
/
՚ՙq
Verse: 63
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
divaṃ
spr̥śati
bʰūmiṃ
ca
śabdaḥ
puṇyasya
karmaṇaḥ
divaṃ
spr̥śati
bʰūmiṃ
ca
śabdaḥ
puṇyasya
karmaṇaḥ
/
Halfverse: c
yāvat
sa
śabdo
bʰavati
tāvat
puruṣa
ucyate
yāvat
sa
śabdo
bʰavati
tāvat
puruṣa\
ucyate
/
՚ՙ
Verse: 64
Halfverse: a
tulye
priyāpriye
yasya
sukʰaduḥkʰe
tatʰaiva
ca
tulye
priya
_apriye
yasya
sukʰa-duḥkʰe
tatʰaiva
ca
/
ՙ
Halfverse: c
atītānāgate
cobʰe
sa
vai
sarvadʰanī
naraḥ
atīta
_anāgate
ca
_ubʰe
sa
vai
sarva-dʰanī
naraḥ
/
՚ՙ
Verse: 65
{Yakṣa
uvāca}
Halfverse: a
vyākʰyātaḥ
puruṣo
rājan
yaś
ca
sarvadʰanī
naraḥ
vyākʰyātaḥ
puruṣo
rājan
yaś
ca
sarvadʰanī
naraḥ
/
Halfverse: c
tasmāt
tavaiko
bʰrātr̥̄ṇāṃ
yam
iccʰasi
sa
jīvatu
tasmāt
tava
_eko
bʰrātr̥̄ṇāṃ
yam
iccʰasi
sa
jīvatu
/
՚
Verse: 66
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
śyāmo
ya
eṣa
raktākṣo
br̥hac
cʰāla
ivodgataḥ
śyāmo
ya\
eṣa
rakta
_akṣo
br̥hat
śāla\
iva
_udgataḥ
/
ՙ
Halfverse: c
vyūḍʰorasko
mahābāhur
aṅkulo
yakṣa
jīvatu
vyūḍʰa
_urasko
mahā-bāhur
aṅkulo
yakṣa
jīvatu
/
՚
Verse: 67
{Yakṣa
uvāca}
Halfverse: a
priyas
te
bʰīmaseno
'yam
arjuno
vaḥ
parāyaṇam
priyas
te
bʰīmaseno
_ayam
arjuno
vaḥ
parāyaṇam
/
Halfverse: c
sa
kasmān
nakulaṃ
rājan
sāpatnaṃ
jīvam
iccʰasi
sa
kasmān
nakulaṃ
rājan
sāpatnaṃ
jīvam
iccʰasi
/
՚
Verse: 68
Halfverse: a
yasya
nāgasahasreṇa
daśa
saṃkʰyena
vai
balam
yasya
nāga-sahasreṇa
daśa
saṃkʰyena
vai
balam
/
Halfverse: c
tulyaṃ
taṃ
bʰīmam
utsr̥jya
nakulaṃ
jīvam
iccʰasi
tulyaṃ
taṃ
bʰīmam
utsr̥jya
nakulaṃ
jīvam
iccʰasi
/
՚
Verse: 69
Halfverse: a
tatʰainaṃ
manujāḥ
prāhur
bʰīmasenaṃ
priyaṃ
tava
tatʰā
_enaṃ
manujāḥ
prāhur
bʰīmasenaṃ
priyaṃ
tava
/
Halfverse: c
atʰa
kenānubʰāvena
sāpatnaṃ
jīvam
iccʰasi
atʰa
kena
_anubʰāvena
sāpatnaṃ
jīvam
iccʰasi
/
՚
Verse: 70
Halfverse: a
yasya
bāhubalaṃ
sarve
pāṇḍavāḥ
samupāśritāḥ
yasya
bāhu-balaṃ
sarve
pāṇḍavāḥ
samupāśritāḥ
/
Halfverse: c
arjunaṃ
tam
apāhāya
nakulaṃ
jīvam
iccʰasi
arjunaṃ
tam
apāhāya
nakulaṃ
jīvam
iccʰasi
/
՚70
Verse: 71
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
ānr̥śaṃsya
paro
dʰarmaḥ
paramārtʰāc
ca
me
matam
ānr̥śaṃsya
paro
dʰarmaḥ
parama
_artʰāc
ca
me
matam
/
Halfverse: c
ānr̥śaṃsyaṃ
cikīrṣāmi
nakulo
yakṣa
jīvatu
ānr̥śaṃsyaṃ
cikīrṣāmi
nakulo
yakṣa
jīvatu
/
՚
Verse: 72
Halfverse: a
dʰarmaśīlaḥ
sadā
rājā
iti
māṃ
mānavā
viduḥ
dʰarma-śīlaḥ
sadā
rājā
iti
māṃ
mānavā
viduḥ
/
ՙ
Halfverse: c
svadʰarmān
na
caliṣyāmi
nakulo
yakṣa
jīvatu
sva-dʰarmān
na
caliṣyāmi
nakulas
yakṣa
jīvatu
/
՚
Verse: 73
Halfverse: a
yatʰā
kuntī
tatʰā
mādrī
viśeṣo
nāsti
me
tayoḥ
yatʰā
kuntī
tatʰā
mādrī
viśeṣo
na
_asti
me
tayoḥ
/
Halfverse: c
mātr̥bʰyāṃ
samam
iccʰāmi
nakulo
yakṣa
jīvatu
mātr̥bʰyāṃ
samam
iccʰāmi
nakulo
yakṣa
jīvatu
/
՚
Verse: 74
{Yakṣa
uvāca}
Halfverse: a
yasya
te
'rtʰāc
ca
kāmāc
ca
ānr̥śaṃsyaṃ
paraṃ
matam
yasya
te
_artʰāc
ca
kāmāc
ca
ānr̥śaṃsyaṃ
paraṃ
matam
/
ՙ
Halfverse: c
asmāt
te
bʰrātaraḥ
sarve
jīvantu
bʰaratarṣabʰa
asmāt
te
bʰrātaraḥ
sarve
jīvantu
bʰarata-r̥ṣabʰa
/
՚E74
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.