TITUS
Mahabharata
Part No. 593
Previous part

Chapter: 296 
Adhyāya 296


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
nāpadām asti maryādā   na nimittaṃ na kāraṇam
   
na_āpadām asti maryādā   na nimittaṃ na kāraṇam / q
Halfverse: c    
dʰarmas tu vibʰajaty atra   ubʰayoḥ puṇyapāpayoḥ
   
dʰarmas tu vibʰajaty atra ubʰayoḥ puṇya-pāpayoḥ / ՚ՙ

Verse: 2 
{Bʰīma uvāca}
Halfverse: a    
prātikāmy anayat kr̥ṣṇāṃ   sabʰāyāṃ preṣyavat tadā
   
prātikāmy anayat kr̥ṣṇāṃ   sabʰāyāṃ preṣyavat tadā /
Halfverse: c    
na mayā nihatas tatra   tena prāptāḥ sma saṃśayam
   
na mayā nihatas tatra   tena prāptāḥ sma saṃśayam / ՚

Verse: 3 
{Arjuna uvāca}
Halfverse: a    
vācas tīkṣṇāstʰi bʰedinyaḥ   sūtaputreṇa bʰāṣitāḥ
   
vācas tīkṣṇa_astʰi bʰedinyaḥ   sūta-putreṇa bʰāṣitāḥ / ՙ
Halfverse: c    
atitīkṣṇā mayā kṣāntās   tena prāptaḥ sma saṃśayam
   
atitīkṣṇā mayā kṣāntās   tena prāptaḥ sma saṃśayam / ՚

Verse: 4 
{Sahadeva uvāca}
Halfverse: a    
śakunis tvāṃ yadājaiṣīd   akṣadyūtena bʰārata
   
śakunis tvāṃ yadā_ajaiṣīd   akṣa-dyūtena bʰārata /
Halfverse: c    
sa mayā na hatas tatra   tena prāptāḥ sma saṃśayam
   
sa mayā na hatas tatra   tena prāptāḥ sma saṃśayam / ՚

Verse: 5 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato yudʰiṣṭʰiro rājā   nakulaṃ vākyam abravīt
   
tato yudʰiṣṭʰiro rājā   nakulaṃ vākyam abravīt /
Halfverse: c    
āruhya vr̥kṣaṃ mādreya   nirīkṣasva diśo daśa
   
āruhya vr̥kṣaṃ mādreya   nirīkṣasva diśo daśa / ՚

Verse: 6 
Halfverse: a    
pānīyam antike paśya   vr̥kṣān vāpy udakāśrayān
   
pānīyam antike paśya   vr̥kṣān _apy udaka_āśrayān /
Halfverse: c    
ime hi bʰrātaraḥ śrāntās   tava tāta pipāsitāḥ
   
ime hi bʰrātaraḥ śrāntās   tava tāta pipāsitāḥ / ՚

Verse: 7 
Halfverse: a    
nakulas tu tatʰety uktvā   śīgʰram āruhya pādamam
   
nakulas tu tatʰā_ity uktvā   śīgʰram āruhya pādamam /
Halfverse: c    
abravīd bʰrātaraṃ jyeṣṭʰam   abʰivīkṣya samantataḥ
   
abravīd bʰrātaraṃ jyeṣṭʰam   abʰivīkṣya samantataḥ / ՚

Verse: 8 
Halfverse: a    
paśyāmi bahulān rājan   vr̥kṣān udakasaṃśrayān
   
paśyāmi bahulān rājan   vr̥kṣān udaka-saṃśrayān /
Halfverse: c    
sārasānāṃ ca nirhrādam   atrodakam asaṃśayam
   
sārasānāṃ ca nirhrādam   atra_udakam asaṃśayam / ՚

Verse: 9 
Halfverse: a    
tato 'bravīt satyadʰr̥tiḥ   kuntīputro yudʰiṣṭʰiraḥ
   
tato_abravīt satya-dʰr̥tiḥ   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
gaccʰa saumya tataḥ śīgʰraṃ   tūrṇaṃ pānīyam ānaya
   
gaccʰa saumya tataḥ śīgʰraṃ   tūrṇaṃ pānīyam ānaya / ՚

Verse: 10 
Halfverse: a    
nakulas tu tatʰety uktvā   bʰātur jyeṣṭʰasya śāsanāt
   
nakulas tu tatʰā_ity uktvā   bʰātur jyeṣṭʰasya śāsanāt /
Halfverse: c    
prādravad yatra pānīyaṃ   śīgʰraṃ caivānvapadyata
   
prādravad yatra pānīyaṃ   śīgʰraṃ ca_eva_anvapadyata / ՚10

Verse: 11 
Halfverse: a    
sa dr̥ṣṭvā vimalaṃ toyaṃ   sārasaiḥ parivāritam
   
sa dr̥ṣṭvā vimalaṃ toyaṃ   sārasaiḥ parivāritam / ՚
Halfverse: c    
pātu kākas tato vācam   antarikṣāt sa śuśruve
   
pātu kākas tato vācam   antarikṣāt sa śuśruve / ՚ՙ

Verse: 12 
Halfverse: a    
tāta sāhasaṃ kārṣīr   mama pūrvaparigrahaḥ
   
tāta sāhasaṃ kārṣīr   mama pūrva-parigrahaḥ /
Halfverse: c    
praśnān uktvā tu mādreya   tataḥ piba harasva ca
   
praśnān uktvā tu mādreya   tataḥ piba harasva ca / ՚

Verse: 13 
Halfverse: a    
anādr̥tya tu tad vākyaṃ   nakulaḥ supipāsitaḥ
   
anādr̥tya tu tad vākyaṃ   nakulaḥ supipāsitaḥ /
Halfverse: c    
apibac cʰītalaṃ toyaṃ   pītvā ca nipapāta ha
   
apibat śītalaṃ toyaṃ   pītvā ca nipapāta ha / ՚

Verse: 14 
Halfverse: a    
cirāyamāṇe nakule   kuntīputro yudʰiṣṭʰiraḥ
   
cirāyamāṇe nakule   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
abravīd bʰrātaraṃ vīraṃ   sahadevam ariṃdamam
   
abravīd bʰrātaraṃ vīraṃ   sahadevam ariṃdamam / ՚

Verse: 15 
Halfverse: a    
bʰrātā cirāyate tāta   sahadeva tavāgrajaḥ
   
bʰrātā cirāyate tāta   sahadeva tava_agrajaḥ / ՙ
Halfverse: c    
taṃ caivānaya sodaryaṃ   pānīyaṃ ca tvam ānaya
   
taṃ caiva_ānaya sodaryaṃ   pānīyaṃ ca tvam ānaya / ՚ՙ

Verse: 16 
Halfverse: a    
sahadevas tatʰety uktvā   tāṃ diśaṃ pratyapadyata
   
sahadevas tatʰā_ity uktvā   tāṃ diśaṃ pratyapadyata /
Halfverse: c    
dadarśa ca hataṃ bʰūmau   bʰrātaraṃ nakulaṃ tadā
   
dadarśa ca hataṃ bʰūmau   bʰrātaraṃ nakulaṃ tadā / ՚ՙ

Verse: 17 
Halfverse: a    
bʰātr̥śokābʰisaṃtaptas   tr̥ṣayā ca prapīḍitaḥ
   
bʰātr̥-śoka_abʰisaṃtaptas   tr̥ṣayā ca prapīḍitaḥ /
Halfverse: c    
abʰidudrāva pānīyaṃ   tato vāg abʰyabʰāṣata
   
abʰidudrāva pānīyaṃ   tato vāg abʰyabʰāṣata / ՚

Verse: 18 
Halfverse: a    
tāta sāhasaṃ kārṣīr   mama pūrvaparigrahaḥ
   
tāta sāhasaṃ kārṣīr   mama pūrva-parigrahaḥ /
Halfverse: c    
praśnān uktvā yatʰākāmaṃ   tataḥ piba harasva ca
   
praśnān uktvā yatʰā-kāmaṃ   tataḥ piba harasva ca / ՚

Verse: 19 
Halfverse: a    
anādr̥tya tu tad vākyaṃ   sahadevaḥ pipāsitaḥ
   
anādr̥tya tu tad vākyaṃ   sahadevaḥ pipāsitaḥ /
Halfverse: c    
apibac cʰītalaṃ toyaṃ   pītvā ca nipapāta ha
   
apibat śītalaṃ toyaṃ   pītvā ca nipapāta ha / ՚

Verse: 20 
Halfverse: a    
atʰābravīt sa vijayaṃ   kuntīputro yudʰiṣṭʰiraḥ
   
atʰa_abravīt sa vijayaṃ   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰrātarau te ciragatau   bībʰatso śatrukarśana
   
bʰrātarau te cira-gatau   bībʰatso śatru-karśana /
Halfverse: e    
tau caivānaya bʰadraṃ te   pānīyaṃ ca tvam ānaya
   
tau ca_eva_ānaya bʰadraṃ te   pānīyaṃ ca tvam ānaya / ՚20

Verse: 21 
Halfverse: a    
evam ukto guḍākeśaḥ   pragr̥hya saśaraṃ dʰanuḥ
   
evam ukto guḍākeśaḥ   pragr̥hya saśaraṃ dʰanuḥ /
Halfverse: c    
āmuktakʰaḍgo medʰāvī   tat saro pratyapadyata
   
āmukta-kʰaḍgo medʰāvī   tat saro pratyapadyata / ՚

Verse: 22 
Halfverse: a    
yataḥ puruṣaśārdūlau   pānīya haraṇe gatu
   
yataḥ puruṣa-śārdūlau   pānīya haraṇe gatu /
Halfverse: c    
tau dadarśa hatau tatra   bʰrātarau śvetavāhanaḥ
   
tau dadarśa hatau tatra   bʰrātarau śveta-vāhanaḥ / ՚

Verse: 23 
Halfverse: a    
prasuptāv iva tau dr̥ṣṭvā   narasiṃhaḥ suduḥkʰitaḥ
   
prasuptāv iva tau dr̥ṣṭvā   narasiṃhaḥ suduḥkʰitaḥ /
Halfverse: c    
dʰanur udyamya kaunteyo   vyalokayata tad vanam
   
dʰanur udyamya kaunteyo   vyalokayata tad vanam / ՚

Verse: 24 
Halfverse: a    
nāpaśyat tatra kiṃ cit sa   bʰūtaṃ tasmin mahāvane
   
na_apaśyat tatra kiṃcit sa   bʰūtaṃ tasmin mahā-vane /
Halfverse: c    
savyasācī tataḥ śrāntaḥ   pānīyaṃ so 'bʰyadʰāvata
   
savya-sācī tataḥ śrāntaḥ   pānīyaṃ so_abʰyadʰāvata / ՚

Verse: 25 
Halfverse: a    
abʰidʰāvaṃs tato vācam   antarikṣāt sa śuśruve
   
abʰidʰāvaṃs tato vācam   antarikṣāt sa śuśruve /
Halfverse: c    
kim āsīd asi pānīyaṃ   naitac cʰakyaṃ balāt tvayā
   
kim āsīd asi pānīyaṃ   na_etat śakyaṃ balāt tvayā / ՚

Verse: 26 
Halfverse: a    
kaunteya yadi vai praśnān   mayoktān pratipatsyase
   
kaunteya yadi vai praśnān   mayā_uktān pratipatsyase /
Halfverse: c    
tataḥ pāsyasi pānīyaṃ   hariṣyasi ca bʰārata
   
tataḥ pāsyasi pānīyaṃ   hariṣyasi ca bʰārata / ՚

Verse: 27 
Halfverse: a    
vāritas tv abravīt pārtʰo   dr̥śyamāno nivāraya
   
vāritas tv abravīt pārtʰo   dr̥śyamāno nivāraya /
Halfverse: c    
yāvad bāṇair vinirbʰinnaḥ   punar naivaṃ vadiṣyasi
   
yāvad bāṇair vinirbʰinnaḥ   punar na_evaṃ vadiṣyasi / ՚ՙ

Verse: 28 
Halfverse: a    
evam uktvā tataḥ pārtʰaḥ   śarair astrānumantritaiḥ
   
evam uktvā tataḥ pārtʰaḥ   śarair astra_anumantritaiḥ /
Halfverse: c    
vavarṣa tāṃ diśaṃ kr̥tsnāṃ   śabdavedʰaṃ ca darśayan
   
vavarṣa tāṃ diśaṃ kr̥tsnāṃ   śabda-vedʰaṃ ca darśayan / ՚

Verse: 29 
Halfverse: a    
karṇinālīkanārācān   utsr̥jan bʰaratarṣabʰa
   
karṇi-nālīka-nārācān   utsr̥jan bʰarata-r̥ṣabʰa /
Halfverse: c    
anekair iṣusaṃgʰātair   antarikṣaṃ vavarṣa ha
   
anekair iṣu-saṃgʰātair   antarikṣaṃ vavarṣa ha / ՚

Verse: 30 
{Yakṣa uvāca}
Halfverse: a    
kiṃ vigʰātena te pārtʰa   praśnān uktvā tataḥ piba
   
kiṃ vigʰātena te pārtʰa   praśnān uktvā tataḥ piba /
Halfverse: c    
anuktvā tu tataḥ praśnān   pītvaiva na bʰaviṣyasi
   
anuktvā tu tataḥ praśnān   pītvā_eva na bʰaviṣyasi / ՚30

Verse: 31 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
sa tv amogʰān iṣūn muktvā   tr̥ṣṇayābʰiprapīḍitaḥ
   
sa tv amogʰān iṣūn muktvā   tr̥ṣṇayā_abʰiprapīḍitaḥ /
Halfverse: c    
avijñāyaiva tān praśnān   pītvaiva nipapāta ha
   
avijñāya_eva tān praśnān   pītvā_eva nipapāta ha / ՚

Verse: 32 
Halfverse: a    
atʰābravīd bʰīmasenaṃ   kuntīputro yudʰiṣṭʰiraḥ
   
atʰa_abravīd bʰīmasenaṃ   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
nakulaḥ sahadevaś ca   bībʰatsuś cāparājitaḥ
   
nakulaḥ sahadevaś ca   bībʰatsuś ca_aparājitaḥ / ՚

Verse: 33 
Halfverse: a    
ciraṃ gatās toyahetor   na cāgaccʰanti bʰārata
   
ciraṃ gatās toya-hetor   na ca_āgaccʰanti bʰārata / ՙ
Halfverse: c    
tāṃś caivānaya bʰadraṃ te   pānīyaṃ ca tvam ānaya
   
tāṃś caiva_ānaya bʰadraṃ te   pānīyaṃ ca tvam ānaya / ՚

Verse: 34 
Halfverse: a    
bʰīmasenas tatʰety uktvā   tāṃ diśaṃ patyapadyata
   
bʰīmasenas tatʰā_ity uktvā   tāṃ diśaṃ patyapadyata /
Halfverse: c    
yatra te puruṣavyāgʰrā   bʰrātaro 'sya nipātitāḥ
   
yatra te puruṣa-vyāgʰrā   bʰrātaro_asya nipātitāḥ / ՚

Verse: 35 
Halfverse: a    
tān dr̥ṣṭvā duḥkʰito bʰīmas   tr̥ṣayā ca prapīḍitaḥ
   
tān dr̥ṣṭvā duḥkʰito bʰīmas   tr̥ṣayā ca prapīḍitaḥ /
Halfverse: c    
amanyata mahābāhuḥ   karma tad yakṣarakṣasām
   
amanyata mahā-bāhuḥ   karma tad yakṣa-rakṣasām /
Halfverse: e    
sa cintayām āsa tadā   yoddʰavyaṃ dʰruvam adya me
   
sa cintayāmāsa tadā   yoddʰavyaṃ dʰruvam adya me / ՚

Verse: 36 
Halfverse: a    
pāsyāmi tāvat pānīyam   iti pārtʰo vr̥kodaraḥ
   
pāsyāmi tāvat pānīyam   iti pārtʰo vr̥kodaraḥ /
Halfverse: c    
tato 'bʰyadʰāvat pānīyaṃ   pipāsuḥ puruṣarṣabʰaḥ
   
tato_abʰyadʰāvat pānīyaṃ   pipāsuḥ puruṣa-r̥ṣabʰaḥ / ՚

Verse: 37 
{Yakṣa uvāca}
Halfverse: a    
tāta sāhasaṃ kārṣīr   mama pūrvaparigrahaḥ
   
tāta sāhasaṃ kārṣīr   mama pūrva-parigrahaḥ /
Halfverse: c    
praśnān uktvā tu kaunteya   tataḥ piba harasva ca
   
praśnān uktvā tu kaunteya   tataḥ piba harasva ca / ՚

Verse: 38 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktas tato bʰīmo   yakṣeṇāmita tejasā
   
evam uktas tato bʰīmo   yakṣeṇa_amita tejasā /
Halfverse: c    
avijñāyaiva tān praśnān   pītvaiva nipapāta ha
   
avijñāya_eva tān praśnān   pītvā_eva nipapāta ha / ՚

Verse: 39 
Halfverse: a    
tataḥ kuntīsuto rājā   vicintya puruṣarṣabʰaḥ
   
tataḥ kuntī-suto rājā   vicintya puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
samuttʰāya mahābāhur   dahyamānena cetasā
   
samuttʰāya mahā-bāhur   dahyamānena cetasā / ՚

Verse: 40 
Halfverse: a    
apetajananirgʰoṣaṃ   praviveśa mahāvanam
   
apeta-jana-nirgʰoṣaṃ   praviveśa mahā-vanam /
Halfverse: c    
rurubʰiś ca varāhaiś ca   pakṣibʰiś ca niṣevitam
   
rurubʰiś ca varāhaiś ca   pakṣibʰiś ca niṣevitam / ՚40

Verse: 41 
Halfverse: a    
nīlabʰāsvaravarṇaiś ca   pādapair upaśobʰitam
   
nīla-bʰāsvara-varṇaiś ca   pādapair upaśobʰitam /
Halfverse: c    
bʰramarair upagītaṃ ca   pakṣibʰiś ca mahāyaśaḥ
   
bʰramarair upagītaṃ ca   pakṣibʰiś ca mahā-yaśaḥ / ՚

Verse: 42 
Halfverse: a    
sa gaccʰan kānane tasmin   hemajālapariṣkr̥tam
   
sa gaccʰan kānane tasmin   hema-jāla-pariṣkr̥tam /
Halfverse: c    
dadarśa tat saro śrīmān   viśvakarma kr̥taṃ yatʰā
   
dadarśa tat saro śrīmān   viśvakarma kr̥taṃ yatʰā / ՚

Verse: 43 
Halfverse: a    
upetaṃ nalinī jālaiḥ   sindʰuvāraiś ca vetasaiḥ
   
upetaṃ nalinī jālaiḥ   sindʰu-vāraiś ca vetasaiḥ /
Halfverse: c    
ketakaiḥ karavīraiś ca   pippalaiś caiva saṃvr̥tam
   
ketakaiḥ karavīraiś ca   pippalaiś caiva saṃvr̥tam /
Halfverse: e    
śramārtas tad upāgamya   saro dr̥ṣṭvātʰa vismitaḥ
   
śrama_ārtas tad upāgamya   saro dr̥ṣṭvā_atʰa vismitaḥ / ՚E43



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.