TITUS
Mahabharata
Part No. 593
Chapter: 296
Adhyāya
296
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
nāpadām
asti
maryādā
na
nimittaṃ
na
kāraṇam
na
_āpadām
asti
maryādā
na
nimittaṃ
na
kāraṇam
/
q
Halfverse: c
dʰarmas
tu
vibʰajaty
atra
ubʰayoḥ
puṇyapāpayoḥ
dʰarmas
tu
vibʰajaty
atra
ubʰayoḥ
puṇya-pāpayoḥ
/
՚ՙ
Verse: 2
{Bʰīma
uvāca}
Halfverse: a
prātikāmy
anayat
kr̥ṣṇāṃ
sabʰāyāṃ
preṣyavat
tadā
prātikāmy
anayat
kr̥ṣṇāṃ
sabʰāyāṃ
preṣyavat
tadā
/
Halfverse: c
na
mayā
nihatas
tatra
tena
prāptāḥ
sma
saṃśayam
na
mayā
nihatas
tatra
tena
prāptāḥ
sma
saṃśayam
/
՚
Verse: 3
{Arjuna
uvāca}
Halfverse: a
vācas
tīkṣṇāstʰi
bʰedinyaḥ
sūtaputreṇa
bʰāṣitāḥ
vācas
tīkṣṇa
_astʰi
bʰedinyaḥ
sūta-putreṇa
bʰāṣitāḥ
/
ՙ
Halfverse: c
atitīkṣṇā
mayā
kṣāntās
tena
prāptaḥ
sma
saṃśayam
atitīkṣṇā
mayā
kṣāntās
tena
prāptaḥ
sma
saṃśayam
/
՚
Verse: 4
{Sahadeva
uvāca}
Halfverse: a
śakunis
tvāṃ
yadājaiṣīd
akṣadyūtena
bʰārata
śakunis
tvāṃ
yadā
_ajaiṣīd
akṣa-dyūtena
bʰārata
/
Halfverse: c
sa
mayā
na
hatas
tatra
tena
prāptāḥ
sma
saṃśayam
sa
mayā
na
hatas
tatra
tena
prāptāḥ
sma
saṃśayam
/
՚
Verse: 5
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
nakulaṃ
vākyam
abravīt
tato
yudʰiṣṭʰiro
rājā
nakulaṃ
vākyam
abravīt
/
Halfverse: c
āruhya
vr̥kṣaṃ
mādreya
nirīkṣasva
diśo
daśa
āruhya
vr̥kṣaṃ
mādreya
nirīkṣasva
diśo
daśa
/
՚
Verse: 6
Halfverse: a
pānīyam
antike
paśya
vr̥kṣān
vāpy
udakāśrayān
pānīyam
antike
paśya
vr̥kṣān
vā
_apy
udaka
_āśrayān
/
Halfverse: c
ime
hi
bʰrātaraḥ
śrāntās
tava
tāta
pipāsitāḥ
ime
hi
bʰrātaraḥ
śrāntās
tava
tāta
pipāsitāḥ
/
՚
Verse: 7
Halfverse: a
nakulas
tu
tatʰety
uktvā
śīgʰram
āruhya
pādamam
nakulas
tu
tatʰā
_ity
uktvā
śīgʰram
āruhya
pādamam
/
Halfverse: c
abravīd
bʰrātaraṃ
jyeṣṭʰam
abʰivīkṣya
samantataḥ
abravīd
bʰrātaraṃ
jyeṣṭʰam
abʰivīkṣya
samantataḥ
/
՚
Verse: 8
Halfverse: a
paśyāmi
bahulān
rājan
vr̥kṣān
udakasaṃśrayān
paśyāmi
bahulān
rājan
vr̥kṣān
udaka-saṃśrayān
/
Halfverse: c
sārasānāṃ
ca
nirhrādam
atrodakam
asaṃśayam
sārasānāṃ
ca
nirhrādam
atra
_udakam
asaṃśayam
/
՚
Verse: 9
Halfverse: a
tato
'bravīt
satyadʰr̥tiḥ
kuntīputro
yudʰiṣṭʰiraḥ
tato
_abravīt
satya-dʰr̥tiḥ
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
gaccʰa
saumya
tataḥ
śīgʰraṃ
tūrṇaṃ
pānīyam
ānaya
gaccʰa
saumya
tataḥ
śīgʰraṃ
tūrṇaṃ
pānīyam
ānaya
/
՚
Verse: 10
Halfverse: a
nakulas
tu
tatʰety
uktvā
bʰātur
jyeṣṭʰasya
śāsanāt
nakulas
tu
tatʰā
_ity
uktvā
bʰātur
jyeṣṭʰasya
śāsanāt
/
Halfverse: c
prādravad
yatra
pānīyaṃ
śīgʰraṃ
caivānvapadyata
prādravad
yatra
pānīyaṃ
śīgʰraṃ
ca
_eva
_anvapadyata
/
՚10
Verse: 11
Halfverse: a
sa
dr̥ṣṭvā
vimalaṃ
toyaṃ
sārasaiḥ
parivāritam
sa
dr̥ṣṭvā
vimalaṃ
toyaṃ
sārasaiḥ
parivāritam
/
՚
Halfverse: c
pātu
kākas
tato
vācam
antarikṣāt
sa
śuśruve
pātu
kākas
tato
vācam
antarikṣāt
sa
śuśruve
/
՚ՙ
Verse: 12
Halfverse: a
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrvaparigrahaḥ
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrva-parigrahaḥ
/
Halfverse: c
praśnān
uktvā
tu
mādreya
tataḥ
piba
harasva
ca
praśnān
uktvā
tu
mādreya
tataḥ
piba
harasva
ca
/
՚
Verse: 13
Halfverse: a
anādr̥tya
tu
tad
vākyaṃ
nakulaḥ
supipāsitaḥ
anādr̥tya
tu
tad
vākyaṃ
nakulaḥ
supipāsitaḥ
/
Halfverse: c
apibac
cʰītalaṃ
toyaṃ
pītvā
ca
nipapāta
ha
apibat
śītalaṃ
toyaṃ
pītvā
ca
nipapāta
ha
/
՚
Verse: 14
Halfverse: a
cirāyamāṇe
nakule
kuntīputro
yudʰiṣṭʰiraḥ
cirāyamāṇe
nakule
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
abravīd
bʰrātaraṃ
vīraṃ
sahadevam
ariṃdamam
abravīd
bʰrātaraṃ
vīraṃ
sahadevam
ariṃdamam
/
՚
Verse: 15
Halfverse: a
bʰrātā
cirāyate
tāta
sahadeva
tavāgrajaḥ
bʰrātā
cirāyate
tāta
sahadeva
tava
_agrajaḥ
/
ՙ
Halfverse: c
taṃ
caivānaya
sodaryaṃ
pānīyaṃ
ca
tvam
ānaya
taṃ
caiva
_ānaya
sodaryaṃ
pānīyaṃ
ca
tvam
ānaya
/
՚ՙ
Verse: 16
Halfverse: a
sahadevas
tatʰety
uktvā
tāṃ
diśaṃ
pratyapadyata
sahadevas
tatʰā
_ity
uktvā
tāṃ
diśaṃ
pratyapadyata
/
Halfverse: c
dadarśa
ca
hataṃ
bʰūmau
bʰrātaraṃ
nakulaṃ
tadā
dadarśa
ca
hataṃ
bʰūmau
bʰrātaraṃ
nakulaṃ
tadā
/
՚ՙ
Verse: 17
Halfverse: a
bʰātr̥śokābʰisaṃtaptas
tr̥ṣayā
ca
prapīḍitaḥ
bʰātr̥-śoka
_abʰisaṃtaptas
tr̥ṣayā
ca
prapīḍitaḥ
/
Halfverse: c
abʰidudrāva
pānīyaṃ
tato
vāg
abʰyabʰāṣata
abʰidudrāva
pānīyaṃ
tato
vāg
abʰyabʰāṣata
/
՚
Verse: 18
Halfverse: a
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrvaparigrahaḥ
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrva-parigrahaḥ
/
Halfverse: c
praśnān
uktvā
yatʰākāmaṃ
tataḥ
piba
harasva
ca
praśnān
uktvā
yatʰā-kāmaṃ
tataḥ
piba
harasva
ca
/
՚
Verse: 19
Halfverse: a
anādr̥tya
tu
tad
vākyaṃ
sahadevaḥ
pipāsitaḥ
anādr̥tya
tu
tad
vākyaṃ
sahadevaḥ
pipāsitaḥ
/
Halfverse: c
apibac
cʰītalaṃ
toyaṃ
pītvā
ca
nipapāta
ha
apibat
śītalaṃ
toyaṃ
pītvā
ca
nipapāta
ha
/
՚
Verse: 20
Halfverse: a
atʰābravīt
sa
vijayaṃ
kuntīputro
yudʰiṣṭʰiraḥ
atʰa
_abravīt
sa
vijayaṃ
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰrātarau
te
ciragatau
bībʰatso
śatrukarśana
bʰrātarau
te
cira-gatau
bībʰatso
śatru-karśana
/
Halfverse: e
tau
caivānaya
bʰadraṃ
te
pānīyaṃ
ca
tvam
ānaya
tau
ca
_eva
_ānaya
bʰadraṃ
te
pānīyaṃ
ca
tvam
ānaya
/
՚20
Verse: 21
Halfverse: a
evam
ukto
guḍākeśaḥ
pragr̥hya
saśaraṃ
dʰanuḥ
evam
ukto
guḍākeśaḥ
pragr̥hya
saśaraṃ
dʰanuḥ
/
Halfverse: c
āmuktakʰaḍgo
medʰāvī
tat
saro
pratyapadyata
āmukta-kʰaḍgo
medʰāvī
tat
saro
pratyapadyata
/
՚
Verse: 22
Halfverse: a
yataḥ
puruṣaśārdūlau
pānīya
haraṇe
gatu
yataḥ
puruṣa-śārdūlau
pānīya
haraṇe
gatu
/
Halfverse: c
tau
dadarśa
hatau
tatra
bʰrātarau
śvetavāhanaḥ
tau
dadarśa
hatau
tatra
bʰrātarau
śveta-vāhanaḥ
/
՚
Verse: 23
Halfverse: a
prasuptāv
iva
tau
dr̥ṣṭvā
narasiṃhaḥ
suduḥkʰitaḥ
prasuptāv
iva
tau
dr̥ṣṭvā
narasiṃhaḥ
suduḥkʰitaḥ
/
Halfverse: c
dʰanur
udyamya
kaunteyo
vyalokayata
tad
vanam
dʰanur
udyamya
kaunteyo
vyalokayata
tad
vanam
/
՚
Verse: 24
Halfverse: a
nāpaśyat
tatra
kiṃ
cit
sa
bʰūtaṃ
tasmin
mahāvane
na
_apaśyat
tatra
kiṃcit
sa
bʰūtaṃ
tasmin
mahā-vane
/
Halfverse: c
savyasācī
tataḥ
śrāntaḥ
pānīyaṃ
so
'bʰyadʰāvata
savya-sācī
tataḥ
śrāntaḥ
pānīyaṃ
so
_abʰyadʰāvata
/
՚
Verse: 25
Halfverse: a
abʰidʰāvaṃs
tato
vācam
antarikṣāt
sa
śuśruve
abʰidʰāvaṃs
tato
vācam
antarikṣāt
sa
śuśruve
/
Halfverse: c
kim
āsīd
asi
pānīyaṃ
naitac
cʰakyaṃ
balāt
tvayā
kim
āsīd
asi
pānīyaṃ
na
_etat
śakyaṃ
balāt
tvayā
/
՚
Verse: 26
Halfverse: a
kaunteya
yadi
vai
praśnān
mayoktān
pratipatsyase
kaunteya
yadi
vai
praśnān
mayā
_uktān
pratipatsyase
/
Halfverse: c
tataḥ
pāsyasi
pānīyaṃ
hariṣyasi
ca
bʰārata
tataḥ
pāsyasi
pānīyaṃ
hariṣyasi
ca
bʰārata
/
՚
Verse: 27
Halfverse: a
vāritas
tv
abravīt
pārtʰo
dr̥śyamāno
nivāraya
vāritas
tv
abravīt
pārtʰo
dr̥śyamāno
nivāraya
/
Halfverse: c
yāvad
bāṇair
vinirbʰinnaḥ
punar
naivaṃ
vadiṣyasi
yāvad
bāṇair
vinirbʰinnaḥ
punar
na
_evaṃ
vadiṣyasi
/
՚ՙ
Verse: 28
Halfverse: a
evam
uktvā
tataḥ
pārtʰaḥ
śarair
astrānumantritaiḥ
evam
uktvā
tataḥ
pārtʰaḥ
śarair
astra
_anumantritaiḥ
/
Halfverse: c
vavarṣa
tāṃ
diśaṃ
kr̥tsnāṃ
śabdavedʰaṃ
ca
darśayan
vavarṣa
tāṃ
diśaṃ
kr̥tsnāṃ
śabda-vedʰaṃ
ca
darśayan
/
՚
Verse: 29
Halfverse: a
karṇinālīkanārācān
utsr̥jan
bʰaratarṣabʰa
karṇi-nālīka-nārācān
utsr̥jan
bʰarata-r̥ṣabʰa
/
Halfverse: c
anekair
iṣusaṃgʰātair
antarikṣaṃ
vavarṣa
ha
anekair
iṣu-saṃgʰātair
antarikṣaṃ
vavarṣa
ha
/
՚
Verse: 30
{Yakṣa
uvāca}
Halfverse: a
kiṃ
vigʰātena
te
pārtʰa
praśnān
uktvā
tataḥ
piba
kiṃ
vigʰātena
te
pārtʰa
praśnān
uktvā
tataḥ
piba
/
Halfverse: c
anuktvā
tu
tataḥ
praśnān
pītvaiva
na
bʰaviṣyasi
anuktvā
tu
tataḥ
praśnān
pītvā
_eva
na
bʰaviṣyasi
/
՚30
Verse: 31
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
tv
amogʰān
iṣūn
muktvā
tr̥ṣṇayābʰiprapīḍitaḥ
sa
tv
amogʰān
iṣūn
muktvā
tr̥ṣṇayā
_abʰiprapīḍitaḥ
/
Halfverse: c
avijñāyaiva
tān
praśnān
pītvaiva
nipapāta
ha
avijñāya
_eva
tān
praśnān
pītvā
_eva
nipapāta
ha
/
՚
Verse: 32
Halfverse: a
atʰābravīd
bʰīmasenaṃ
kuntīputro
yudʰiṣṭʰiraḥ
atʰa
_abravīd
bʰīmasenaṃ
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
nakulaḥ
sahadevaś
ca
bībʰatsuś
cāparājitaḥ
nakulaḥ
sahadevaś
ca
bībʰatsuś
ca
_aparājitaḥ
/
՚
Verse: 33
Halfverse: a
ciraṃ
gatās
toyahetor
na
cāgaccʰanti
bʰārata
ciraṃ
gatās
toya-hetor
na
ca
_āgaccʰanti
bʰārata
/
ՙ
Halfverse: c
tāṃś
caivānaya
bʰadraṃ
te
pānīyaṃ
ca
tvam
ānaya
tāṃś
caiva
_ānaya
bʰadraṃ
te
pānīyaṃ
ca
tvam
ānaya
/
՚
Verse: 34
Halfverse: a
bʰīmasenas
tatʰety
uktvā
tāṃ
diśaṃ
patyapadyata
bʰīmasenas
tatʰā
_ity
uktvā
tāṃ
diśaṃ
patyapadyata
/
Halfverse: c
yatra
te
puruṣavyāgʰrā
bʰrātaro
'sya
nipātitāḥ
yatra
te
puruṣa-vyāgʰrā
bʰrātaro
_asya
nipātitāḥ
/
՚
Verse: 35
Halfverse: a
tān
dr̥ṣṭvā
duḥkʰito
bʰīmas
tr̥ṣayā
ca
prapīḍitaḥ
tān
dr̥ṣṭvā
duḥkʰito
bʰīmas
tr̥ṣayā
ca
prapīḍitaḥ
/
Halfverse: c
amanyata
mahābāhuḥ
karma
tad
yakṣarakṣasām
amanyata
mahā-bāhuḥ
karma
tad
yakṣa-rakṣasām
/
Halfverse: e
sa
cintayām
āsa
tadā
yoddʰavyaṃ
dʰruvam
adya
me
sa
cintayāmāsa
tadā
yoddʰavyaṃ
dʰruvam
adya
me
/
՚
Verse: 36
Halfverse: a
pāsyāmi
tāvat
pānīyam
iti
pārtʰo
vr̥kodaraḥ
pāsyāmi
tāvat
pānīyam
iti
pārtʰo
vr̥kodaraḥ
/
Halfverse: c
tato
'bʰyadʰāvat
pānīyaṃ
pipāsuḥ
puruṣarṣabʰaḥ
tato
_abʰyadʰāvat
pānīyaṃ
pipāsuḥ
puruṣa-r̥ṣabʰaḥ
/
՚
Verse: 37
{Yakṣa
uvāca}
Halfverse: a
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrvaparigrahaḥ
mā
tāta
sāhasaṃ
kārṣīr
mama
pūrva-parigrahaḥ
/
Halfverse: c
praśnān
uktvā
tu
kaunteya
tataḥ
piba
harasva
ca
praśnān
uktvā
tu
kaunteya
tataḥ
piba
harasva
ca
/
՚
Verse: 38
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktas
tato
bʰīmo
yakṣeṇāmita
tejasā
evam
uktas
tato
bʰīmo
yakṣeṇa
_amita
tejasā
/
Halfverse: c
avijñāyaiva
tān
praśnān
pītvaiva
nipapāta
ha
avijñāya
_eva
tān
praśnān
pītvā
_eva
nipapāta
ha
/
՚
Verse: 39
Halfverse: a
tataḥ
kuntīsuto
rājā
vicintya
puruṣarṣabʰaḥ
tataḥ
kuntī-suto
rājā
vicintya
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
samuttʰāya
mahābāhur
dahyamānena
cetasā
samuttʰāya
mahā-bāhur
dahyamānena
cetasā
/
՚
Verse: 40
Halfverse: a
apetajananirgʰoṣaṃ
praviveśa
mahāvanam
apeta-jana-nirgʰoṣaṃ
praviveśa
mahā-vanam
/
Halfverse: c
rurubʰiś
ca
varāhaiś
ca
pakṣibʰiś
ca
niṣevitam
rurubʰiś
ca
varāhaiś
ca
pakṣibʰiś
ca
niṣevitam
/
՚40
Verse: 41
Halfverse: a
nīlabʰāsvaravarṇaiś
ca
pādapair
upaśobʰitam
nīla-bʰāsvara-varṇaiś
ca
pādapair
upaśobʰitam
/
Halfverse: c
bʰramarair
upagītaṃ
ca
pakṣibʰiś
ca
mahāyaśaḥ
bʰramarair
upagītaṃ
ca
pakṣibʰiś
ca
mahā-yaśaḥ
/
՚
Verse: 42
Halfverse: a
sa
gaccʰan
kānane
tasmin
hemajālapariṣkr̥tam
sa
gaccʰan
kānane
tasmin
hema-jāla-pariṣkr̥tam
/
Halfverse: c
dadarśa
tat
saro
śrīmān
viśvakarma
kr̥taṃ
yatʰā
dadarśa
tat
saro
śrīmān
viśvakarma
kr̥taṃ
yatʰā
/
՚
Verse: 43
Halfverse: a
upetaṃ
nalinī
jālaiḥ
sindʰuvāraiś
ca
vetasaiḥ
upetaṃ
nalinī
jālaiḥ
sindʰu-vāraiś
ca
vetasaiḥ
/
Halfverse: c
ketakaiḥ
karavīraiś
ca
pippalaiś
caiva
saṃvr̥tam
ketakaiḥ
karavīraiś
ca
pippalaiś
caiva
saṃvr̥tam
/
Halfverse: e
śramārtas
tad
upāgamya
saro
dr̥ṣṭvātʰa
vismitaḥ
śrama
_ārtas
tad
upāgamya
saro
dr̥ṣṭvā
_atʰa
vismitaḥ
/
՚E43
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.