TITUS
Mahabharata
Part No. 592
Previous part

Chapter: 295 
Adhyāya 295


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
evaṃ hr̥tāyāṃ kr̥ṣṇāyāṃ   prāpya kleśam anuttamam
   
evaṃ hr̥tāyāṃ kr̥ṣṇāyāṃ   prāpya kleśam anuttamam /
Halfverse: c    
pratilabʰya tataḥ kr̥ṣṇāṃ   kim akurvanta pāṇḍavāḥ
   
pratilabʰya tataḥ kr̥ṣṇāṃ   kim akurvanta pāṇḍavāḥ / ՚

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ hr̥tāyāṃ kr̥ṣṇāyāṃ   prāpya kleśam anuttamam
   
evaṃ hr̥tāyāṃ kr̥ṣṇāyāṃ   prāpya kleśam anuttamam /
Halfverse: c    
vihāya kāmyakaṃ rājā   saha bʰrātr̥bʰir acyutaḥ
   
vihāya kāmyakaṃ rājā   saha bʰrātr̥bʰir acyutaḥ / ՚

Verse: 3 
Halfverse: a    
punar dvaitavanaṃ ramyam   ājagāma yudʰiṣṭʰiraḥ
   
punar dvaitavanaṃ ramyam   ājagāma yudʰiṣṭʰiraḥ /
Halfverse: c    
svādumūlapʰalaṃ ramyaṃ   mārkaṇḍeyāśramaṃ prati
   
svādu-mūla-pʰalaṃ ramyaṃ   mārkaṇḍeya_āśramaṃ prati / ՚

Verse: 4 
Halfverse: a    
anugupta pʰalāhārāḥ   sarva eva mitāśanāḥ
   
anugupta pʰala_āhārāḥ   sarva\ eva mita_aśanāḥ / ՙ
Halfverse: c    
nyavasan pāṇḍavās tatra   kr̥ṣṇayā saha bʰārata
   
nyavasan pāṇḍavās tatra   kr̥ṣṇayā saha bʰārata / ՚

Verse: 5 
Halfverse: a    
vasan dvaitavane rājā   kuntīputro yudʰiṣṭʰiraḥ
   
vasan dvaitavane rājā   kuntī-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰīmaseno 'rjunaś caiva   mādrīputrau ca pāṇḍavau
   
bʰīmaseno_arjunaś caiva   mādrī-putrau ca pāṇḍavau / ՚

Verse: 6 
Halfverse: a    
brāhmaṇārtʰe parākrāntā   dʰarmātmāno yatavratāḥ
   
brāhmaṇa_artʰe parākrāntā   dʰarma_ātmāno yata-vratāḥ /
Halfverse: c    
kleśam ārcʰanta vipulaṃ   sukʰodarkaṃ paraṃtapāḥ
   
kleśam ārcʰanta vipulaṃ   sukʰa_udarkaṃ paraṃtapāḥ / ՚

Verse: 7 
Halfverse: a    
ajātaśatrum āsīnaṃ   bʰratr̥bʰiḥ sahitaṃ vane
   
ajātaśatrum āsīnaṃ   bʰratr̥bʰiḥ sahitaṃ vane /
Halfverse: c    
āgamya brāhmaṇas tūrṇaṃ   saṃtapta idam abravīt
   
āgamya brāhmaṇas tūrṇaṃ   saṃtapta\ idam abravīt / ՚ՙ

Verse: 8 
Halfverse: a    
araṇī sahitaṃ mahyaṃ   samāsaktaṃ vanaspatau
   
araṇī sahitaṃ mahyaṃ   samāsaktaṃ vanaspatau / ՙ
Halfverse: c    
mr̥gasya gʰarṣamāṇasya   viṣāṇe samasajjata
   
mr̥gasya gʰarṣamāṇasya   viṣāṇe samasajjata / ՚

Verse: 9 
Halfverse: a    
tad ādāya gato rājaṃs   tvaramāṇo mahāmr̥gaḥ
   
tad ādāya gato rājaṃs   tvaramāṇo mahā-mr̥gaḥ /
Halfverse: c    
āśramāt tvaritaḥ śīgʰraṃ   plavamāno mahājavaḥ
   
āśramāt tvaritaḥ śīgʰraṃ   plavamāno mahā-javaḥ / ՚

Verse: 10 
Halfverse: a    
tasya gatvā padaṃ śīgʰram   āsādya ca mahāmr̥gam
   
tasya gatvā padaṃ śīgʰram   āsādya ca mahā-mr̥gam /
Halfverse: c    
agnihotraṃ na lupyeta   tad ānayata pāṇḍavāḥ
   
agnihotraṃ na lupyeta   tad ānayata pāṇḍavāḥ / ՚10

Verse: 11 
Halfverse: a    
brāhmaṇasya vaco śrutvā   saṃtapto 'tʰa yudʰiṣṭʰiraḥ
   
brāhmaṇasya vaco śrutvā   saṃtapto_atʰa yudʰiṣṭʰiraḥ /
Halfverse: c    
dʰanur ādāya kaunteyaḥ   prādravad bʰrātr̥bʰiḥ saha
   
dʰanur ādāya kaunteyaḥ   prādravad bʰrātr̥bʰiḥ saha / ՚

Verse: 12 
Halfverse: a    
sannaddʰā dʰanvinaḥ sarve   prādravan narapuṃgavāḥ
   
sannaddʰā dʰanvinaḥ sarve   prādravan nara-puṃgavāḥ /
Halfverse: c    
brāhmaṇārtʰe yatantas te   śīgʰram anvagaman mr̥gam
   
brāhmaṇa_artʰe yatantas te   śīgʰram anvagaman mr̥gam / ՚

Verse: 13 
Halfverse: a    
karṇinālīkanārācān   utsr̥janto mahāratʰāḥ
   
karṇi-nālīka-nārācān   utsr̥janto mahā-ratʰāḥ /
Halfverse: c    
nāvidʰyan pāṇḍavās tatra   paśyanto mr̥gam antikāt
   
na_avidʰyan pāṇḍavās tatra   paśyanto mr̥gam antikāt / ՚

Verse: 14 
Halfverse: a    
teṣāṃ prayatamānānāṃ   nādr̥śyata mahāmr̥gaḥ
   
teṣāṃ prayatamānānāṃ   na_adr̥śyata mahā-mr̥gaḥ /
Halfverse: c    
apaśyanto mr̥gaṃ śrāntā   duḥkʰaṃ prāptā manasvinaḥ
   
apaśyanto mr̥gaṃ śrāntā   duḥkʰaṃ prāptā manasvinaḥ / ՚

Verse: 15 
Halfverse: a    
śītalacʰāyam āsādya   nyagrodʰaṃ gahane vane
   
śītala-cʰāyam āsādya   nyagrodʰaṃ gahane vane /
Halfverse: c    
kṣutpipāsāparītāṅgāḥ   pāṇḍavāḥ samupāviśan
   
kṣut-pipāsā-parīta_aṅgāḥ   pāṇḍavāḥ samupāviśan / ՚

Verse: 16 
Halfverse: a    
teṣāṃ samupaviṣṭānāṃ   nakulo duḥkʰitas tadā
   
teṣāṃ samupaviṣṭānāṃ   nakulo duḥkʰitas tadā /
Halfverse: c    
abravīd bʰrātaraṃ jyeṣṭʰam   amarṣāt kurusattama
   
abravīd bʰrātaraṃ jyeṣṭʰam   amarṣāt kuru-sattama / ՚


Verse: 17 
Halfverse: a    
nāsmin kule jātu mamajja dʰarmo; na cālasyād artʰalopo babʰūva
   
na_asmin kule jātu mamajja dʰarmo   na ca_ālasyād artʰa-lopo babʰūva /
Halfverse: c    
anuttarāḥ sarvabʰūteṣu bʰūyaḥ; saṃprāptāḥ smaḥ saṃśayaṃ kena rājan
   
anuttarāḥ sarva-bʰūteṣu bʰūyaḥ   saṃprāptāḥ smaḥ saṃśayaṃ kena rājan / ՚E17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.