TITUS
Mahabharata
Part No. 592
Chapter: 295
Adhyāya
295
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
evaṃ
hr̥tāyāṃ
kr̥ṣṇāyāṃ
prāpya
kleśam
anuttamam
evaṃ
hr̥tāyāṃ
kr̥ṣṇāyāṃ
prāpya
kleśam
anuttamam
/
Halfverse: c
pratilabʰya
tataḥ
kr̥ṣṇāṃ
kim
akurvanta
pāṇḍavāḥ
pratilabʰya
tataḥ
kr̥ṣṇāṃ
kim
akurvanta
pāṇḍavāḥ
/
՚
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
hr̥tāyāṃ
kr̥ṣṇāyāṃ
prāpya
kleśam
anuttamam
evaṃ
hr̥tāyāṃ
kr̥ṣṇāyāṃ
prāpya
kleśam
anuttamam
/
Halfverse: c
vihāya
kāmyakaṃ
rājā
saha
bʰrātr̥bʰir
acyutaḥ
vihāya
kāmyakaṃ
rājā
saha
bʰrātr̥bʰir
acyutaḥ
/
՚
Verse: 3
Halfverse: a
punar
dvaitavanaṃ
ramyam
ājagāma
yudʰiṣṭʰiraḥ
punar
dvaitavanaṃ
ramyam
ājagāma
yudʰiṣṭʰiraḥ
/
Halfverse: c
svādumūlapʰalaṃ
ramyaṃ
mārkaṇḍeyāśramaṃ
prati
svādu-mūla-pʰalaṃ
ramyaṃ
mārkaṇḍeya
_āśramaṃ
prati
/
՚
Verse: 4
Halfverse: a
anugupta
pʰalāhārāḥ
sarva
eva
mitāśanāḥ
anugupta
pʰala
_āhārāḥ
sarva\
eva
mita
_aśanāḥ
/
ՙ
Halfverse: c
nyavasan
pāṇḍavās
tatra
kr̥ṣṇayā
saha
bʰārata
nyavasan
pāṇḍavās
tatra
kr̥ṣṇayā
saha
bʰārata
/
՚
Verse: 5
Halfverse: a
vasan
dvaitavane
rājā
kuntīputro
yudʰiṣṭʰiraḥ
vasan
dvaitavane
rājā
kuntī-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰīmaseno
'rjunaś
caiva
mādrīputrau
ca
pāṇḍavau
bʰīmaseno
_arjunaś
caiva
mādrī-putrau
ca
pāṇḍavau
/
՚
Verse: 6
Halfverse: a
brāhmaṇārtʰe
parākrāntā
dʰarmātmāno
yatavratāḥ
brāhmaṇa
_artʰe
parākrāntā
dʰarma
_ātmāno
yata-vratāḥ
/
Halfverse: c
kleśam
ārcʰanta
vipulaṃ
sukʰodarkaṃ
paraṃtapāḥ
kleśam
ārcʰanta
vipulaṃ
sukʰa
_udarkaṃ
paraṃtapāḥ
/
՚
Verse: 7
Halfverse: a
ajātaśatrum
āsīnaṃ
bʰratr̥bʰiḥ
sahitaṃ
vane
ajātaśatrum
āsīnaṃ
bʰratr̥bʰiḥ
sahitaṃ
vane
/
Halfverse: c
āgamya
brāhmaṇas
tūrṇaṃ
saṃtapta
idam
abravīt
āgamya
brāhmaṇas
tūrṇaṃ
saṃtapta\
idam
abravīt
/
՚ՙ
Verse: 8
Halfverse: a
araṇī
sahitaṃ
mahyaṃ
samāsaktaṃ
vanaspatau
araṇī
sahitaṃ
mahyaṃ
samāsaktaṃ
vanaspatau
/
ՙ
Halfverse: c
mr̥gasya
gʰarṣamāṇasya
viṣāṇe
samasajjata
mr̥gasya
gʰarṣamāṇasya
viṣāṇe
samasajjata
/
՚
Verse: 9
Halfverse: a
tad
ādāya
gato
rājaṃs
tvaramāṇo
mahāmr̥gaḥ
tad
ādāya
gato
rājaṃs
tvaramāṇo
mahā-mr̥gaḥ
/
Halfverse: c
āśramāt
tvaritaḥ
śīgʰraṃ
plavamāno
mahājavaḥ
āśramāt
tvaritaḥ
śīgʰraṃ
plavamāno
mahā-javaḥ
/
՚
Verse: 10
Halfverse: a
tasya
gatvā
padaṃ
śīgʰram
āsādya
ca
mahāmr̥gam
tasya
gatvā
padaṃ
śīgʰram
āsādya
ca
mahā-mr̥gam
/
Halfverse: c
agnihotraṃ
na
lupyeta
tad
ānayata
pāṇḍavāḥ
agnihotraṃ
na
lupyeta
tad
ānayata
pāṇḍavāḥ
/
՚10
Verse: 11
Halfverse: a
brāhmaṇasya
vaco
śrutvā
saṃtapto
'tʰa
yudʰiṣṭʰiraḥ
brāhmaṇasya
vaco
śrutvā
saṃtapto
_atʰa
yudʰiṣṭʰiraḥ
/
Halfverse: c
dʰanur
ādāya
kaunteyaḥ
prādravad
bʰrātr̥bʰiḥ
saha
dʰanur
ādāya
kaunteyaḥ
prādravad
bʰrātr̥bʰiḥ
saha
/
՚
Verse: 12
Halfverse: a
sannaddʰā
dʰanvinaḥ
sarve
prādravan
narapuṃgavāḥ
sannaddʰā
dʰanvinaḥ
sarve
prādravan
nara-puṃgavāḥ
/
Halfverse: c
brāhmaṇārtʰe
yatantas
te
śīgʰram
anvagaman
mr̥gam
brāhmaṇa
_artʰe
yatantas
te
śīgʰram
anvagaman
mr̥gam
/
՚
Verse: 13
Halfverse: a
karṇinālīkanārācān
utsr̥janto
mahāratʰāḥ
karṇi-nālīka-nārācān
utsr̥janto
mahā-ratʰāḥ
/
Halfverse: c
nāvidʰyan
pāṇḍavās
tatra
paśyanto
mr̥gam
antikāt
na
_avidʰyan
pāṇḍavās
tatra
paśyanto
mr̥gam
antikāt
/
՚
Verse: 14
Halfverse: a
teṣāṃ
prayatamānānāṃ
nādr̥śyata
mahāmr̥gaḥ
teṣāṃ
prayatamānānāṃ
na
_adr̥śyata
mahā-mr̥gaḥ
/
Halfverse: c
apaśyanto
mr̥gaṃ
śrāntā
duḥkʰaṃ
prāptā
manasvinaḥ
apaśyanto
mr̥gaṃ
śrāntā
duḥkʰaṃ
prāptā
manasvinaḥ
/
՚
Verse: 15
Halfverse: a
śītalacʰāyam
āsādya
nyagrodʰaṃ
gahane
vane
śītala-cʰāyam
āsādya
nyagrodʰaṃ
gahane
vane
/
Halfverse: c
kṣutpipāsāparītāṅgāḥ
pāṇḍavāḥ
samupāviśan
kṣut-pipāsā-parīta
_aṅgāḥ
pāṇḍavāḥ
samupāviśan
/
՚
Verse: 16
Halfverse: a
teṣāṃ
samupaviṣṭānāṃ
nakulo
duḥkʰitas
tadā
teṣāṃ
samupaviṣṭānāṃ
nakulo
duḥkʰitas
tadā
/
Halfverse: c
abravīd
bʰrātaraṃ
jyeṣṭʰam
amarṣāt
kurusattama
abravīd
bʰrātaraṃ
jyeṣṭʰam
amarṣāt
kuru-sattama
/
՚
Verse: 17
Halfverse: a
nāsmin
kule
jātu
mamajja
dʰarmo
;
na
cālasyād
artʰalopo
babʰūva
na
_asmin
kule
jātu
mamajja
dʰarmo
na
ca
_ālasyād
artʰa-lopo
babʰūva
/
Halfverse: c
anuttarāḥ
sarvabʰūteṣu
bʰūyaḥ
;
saṃprāptāḥ
smaḥ
saṃśayaṃ
kena
rājan
anuttarāḥ
sarva-bʰūteṣu
bʰūyaḥ
saṃprāptāḥ
smaḥ
saṃśayaṃ
kena
rājan
/
՚E17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.