TITUS
Mahabharata
Part No. 591
Chapter: 294
Adhyāya
294
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
devarājam
anuprāptaṃ
brāhmaṇa
cʰadmanā
vr̥ṣaḥ
deva-rājam
anuprāptaṃ
brāhmaṇa
cʰadmanā
vr̥ṣaḥ
/
Halfverse: c
dr̥ṣṭvā
svāgatam
ity
āha
na
bubodʰāsya
mānasam
dr̥ṣṭvā
svāgatam
ity
āha
na
bubodʰa
_asya
mānasam
/
՚
Verse: 2
Halfverse: a
hiraṇyakaṇṭʰīḥ
pramadā
grāmān
vā
bahu
gokulān
hiraṇya-kaṇṭʰīḥ
pramadā
grāmān
vā
bahu
go-kulān
/
Halfverse: c
kiṃ
dadānīti
taṃ
vipram
uvācādʰiratʰis
tataḥ
kiṃ
dadāni
_iti
taṃ
vipram
uvāca
_adʰiratʰis
tataḥ
/
՚
Verse: 3
{Brāhmaṇa
uvāca}
Halfverse: a
hiraṇyakaṇṭʰyaḥ
pramadā
yac
cānyat
prītivardʰanam
hiraṇya-kaṇṭʰyaḥ
pramadā
yac
ca
_anyat
prīti-vardʰanam
/
ՙ
Halfverse: c
nāhaṃ
dattam
iheccʰāmi
tadartʰibʰyaḥ
pradīyatām
na
_ahaṃ
dattam
iha
_iccʰāmi
tad-artʰibʰyaḥ
pradīyatām
/
՚
Verse: 4
Halfverse: a
yad
etat
sahajaṃ
varma
kuṇḍale
ca
tavānagʰa
yad
etat
sahajaṃ
varma
kuṇḍale
ca
tava
_anagʰa
/
ՙ
Halfverse: c
etad
utkr̥tya
me
dehi
yadi
satyavrato
bʰavān
etad
utkr̥tya
me
dehi
yadi
satya-vrato
bʰavān
/
՚
Verse: 5
Halfverse: a
etad
iccʰāmy
ahaṃ
kṣipraṃ
tvayā
dattaṃ
paraṃtapa
etad
iccʰāmy
ahaṃ
kṣipraṃ
tvayā
dattaṃ
paraṃtapa
/
Halfverse: c
eṣa
me
sarvalābʰānāṃ
lābʰaḥ
paramako
matiḥ
eṣa
me
sarva-lābʰānāṃ
lābʰaḥ
paramako
matiḥ
/
՚
Verse: 6
{Karṇa
uvāca}
Halfverse: a
avaniṃ
pramadā
gāś
ca
nirvāpaṃ
bahu
vārṣikam
avaniṃ
pramadā
gāś
ca
nirvāpaṃ
bahu
vārṣikam
/
Halfverse: c
tat
te
vipra
pradāsyāmi
na
tu
varma
na
kuṇḍale
tat
te
vipra
pradāsyāmi
na
tu
varma
na
kuṇḍale
/
՚ՙ
Verse: 7
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evaṃ
bahuvidʰair
vākyair
yācyamānaḥ
sa
tu
dvijaḥ
evaṃ
bahu-vidʰair
vākyair
yācyamānaḥ
sa
tu
dvijaḥ
/
Halfverse: c
karṇena
bʰarataśreṣṭʰa
nānyaṃ
varam
ayācata
karṇena
bʰarata-śreṣṭʰa
na
_anyaṃ
varam
ayācata
/
՚
Verse: 8
Halfverse: a
santvitaś
ca
yatʰāśakti
pūjitaś
ca
yatʰāvidʰi
santvitaś
ca
yatʰā-śakti
pūjitaś
ca
yatʰā-vidʰi
/
Halfverse: c
naivānyaṃ
sa
dvijaśreṣṭʰaḥ
kāmayām
āsa
vai
varam
na
_eva
_anyaṃ
sa
dvija-śreṣṭʰaḥ
kāmayāmāsa
vai
varam
/
՚
Verse: 9
Halfverse: a
yadā
nānyaṃ
pravr̥ṇute
varaṃ
vai
dvijasattamaḥ
yadā
na
_anyaṃ
pravr̥ṇute
varaṃ
vai
dvija-sattamaḥ
/
Halfverse: c
tadainam
abravīd
bʰūyo
rādʰeyaḥ
prahasann
iva
tadā
_enam
abravīd
bʰūyo
rādʰeyaḥ
prahasann
iva
/
՚
Verse: 10
Halfverse: a
sahajaṃ
varma
me
vipra
kuṇḍale
cāmr̥todbʰave
sahajaṃ
varma
me
vipra
kuṇḍale
ca
_amr̥ta
_udbʰave
/
ՙ
Halfverse: c
tenāvadʰyo
'smi
lokeṣu
tato
naitad
dadāmy
aham
tena
_avadʰyo
_asmi
lokeṣu
tato
na
_etad
dadāmy
aham
/
՚10
Verse: 11
Halfverse: a
viśālaṃ
pr̥tʰivī
rājyaṃ
kṣemaṃ
nihatakaṇṭakam
viśālaṃ
pr̥tʰivī
rājyaṃ
kṣemaṃ
nihata-kaṇṭakam
/
Halfverse: c
pratigr̥hṇīṣva
mattas
tvaṃ
sādʰu
brāhmaṇa
puṃgava
pratigr̥hṇīṣva
mattas
tvaṃ
sādʰu
brāhmaṇa
puṃgava
/
՚
Verse: 12
Halfverse: a
kuṇḍalābʰyāṃ
vimukto
'haṃ
varmaṇā
sahajena
ca
kuṇḍalābʰyāṃ
vimukto
_ahaṃ
varmaṇā
sahajena
ca
/
Halfverse: c
gamanīyo
bʰaviṣyāmi
śatrūṇāṃ
dvijasattama
gamanīyo
bʰaviṣyāmi
śatrūṇāṃ
dvija-sattama
/
՚
Verse: 13
{Vaiśaṃpāyana
uvāca}
Halfverse: a
yadā
nānyaṃ
varaṃ
vavre
bʰagavān
pākaśāsanaḥ
yadā
na
_anyaṃ
varaṃ
vavre
bʰagavān
pāka-śāsanaḥ
/
Halfverse: c
tataḥ
prahasya
karṇas
taṃ
punar
ity
abravīd
vacaḥ
tataḥ
prahasya
karṇas
taṃ
punar
ity
abravīd
vacaḥ
/
՚
Verse: 14
Halfverse: a
vidito
devadeveśa
prāg
evāsi
mama
prabʰo
vidito
deva-deva
_īśa
prāg
eva
_asi
mama
prabʰo
/
Halfverse: c
na
tu
nyāyyaṃ
mayā
dātuṃ
tava
śakra
vr̥tʰā
varam
na
tu
nyāyyaṃ
mayā
dātuṃ
tava
śakra
vr̥tʰā
varam
/
՚
Verse: 15
Halfverse: a
tvaṃ
hi
deveśvaraḥ
sākṣāt
tvayā
deyo
varo
mama
tvaṃ
hi
deva
_īśvaraḥ
sākṣāt
tvayā
deyo
varo
mama
/
Halfverse: c
anyeṣāṃ
caiva
bʰūtānām
īśvaro
hy
asi
bʰūtakr̥t
anyeṣāṃ
caiva
bʰūtānām
īśvaro
hy
asi
bʰūta-kr̥t
/
՚
Verse: 16
Halfverse: a
yadi
dāsyāmi
te
devakuṇḍale
kavacaṃ
tatʰā
yadi
dāsyāmi
te
deva-kuṇḍale
kavacaṃ
tatʰā
/
ՙ
Halfverse: c
vadʰyatām
upayāsyāmi
tvaṃ
ca
śakrāvahāsyatām
vadʰyatām
upayāsyāmi
tvaṃ
ca
śakra
_avahāsyatām
/
՚
Verse: 17
Halfverse: a
tasmād
vinimayaṃ
kr̥tvā
kuṇḍale
varma
cottamam
tasmād
vinimayaṃ
kr̥tvā
kuṇḍale
varma
ca
_uttamam
/
ՙ
Halfverse: c
harasva
śakra
kāmaṃ
me
na
dadyām
aham
anyatʰā
harasva
śakra
kāmaṃ
me
na
dadyām
aham
anyatʰā
/
՚
Verse: 18
{Śakra
uvāca}
Halfverse: a
vidito
'haṃ
raveḥ
pūrvam
āyann
eva
tavāntikam
vidito
_ahaṃ
raveḥ
pūrvam
āyann
eva
tava
_antikam
/
ՙ
Halfverse: c
tena
te
sarvam
ākʰyātam
evam
etan
na
saṃśayaḥ
tena
te
sarvam
ākʰyātam
evam
etan
na
saṃśayaḥ
/
՚
Verse: 19
Halfverse: a
kāmam
astu
tatʰā
tāta
tava
karṇa
yatʰeccʰasī
kāmam
astu
tatʰā
tāta
tava
karṇa
yatʰā
_iccʰasī
/
Halfverse: c
varjayitvā
tu
me
vajraṃ
pravr̥ṇīṣva
yad
iccʰasi
varjayitvā
tu
me
vajraṃ
pravr̥ṇīṣva
yad
iccʰasi
/
՚
Verse: 20
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
karṇaḥ
prahr̥ṣṭas
tu
upasaṃgamya
vāsavam
tataḥ
karṇaḥ
prahr̥ṣṭas
tu
upasaṃgamya
vāsavam
/
ՙ
Halfverse: c
amogʰāṃ
śaktim
abʰyetya
vavre
saṃpūrṇamānasaḥ
amogʰāṃ
śaktim
abʰyetya
vavre
saṃpūrṇa-mānasaḥ
/
՚20
Verse: 21
{Karṇa
uvāca}
Halfverse: a
varmaṇā
kuṇḍalābʰyāṃ
ca
śaktiṃ
me
dehi
vāsava
varmaṇā
kuṇḍalābʰyāṃ
ca
śaktiṃ
me
dehi
vāsava
/
Halfverse: c
amogʰāṃ
śatrusaṃgʰānāṃ
gʰātinīṃ
pr̥tanā
mukʰe
amogʰāṃ
śatru-saṃgʰānāṃ
gʰātinīṃ
pr̥tanā
mukʰe
/
՚
Verse: 22
Halfverse: a
tataḥ
saṃcintya
manasā
muhūrtam
iva
vāsavaḥ
tataḥ
saṃcintya
manasā
muhūrtam
iva
vāsavaḥ
/
Halfverse: c
śaktyartʰaṃ
pr̥tʰivīpāla
karṇaṃ
vākyam
atʰābravīt
śakty-artʰaṃ
pr̥tʰivī-pāla
karṇaṃ
vākyam
atʰa
_abravīt
/
՚
Verse: 23
Halfverse: a
kuṇḍale
me
prayaccʰasva
varma
caiva
śarīrajam
kuṇḍale
me
prayaccʰasva
varma
caiva
śarīrajam
/
ՙ
Halfverse: c
gr̥hāṇa
karṇa
śaktiṃ
tvam
anena
samayena
me
gr̥hāṇa
karṇa
śaktiṃ
tvam
anena
samayena
me
/
՚
Verse: 24
Halfverse: a
amogʰā
hanti
śataśaḥ
śatrūn
mama
karacyutā
amogʰā
hanti
śataśaḥ
śatrūn
mama
kara-cyutā
/
Halfverse: c
punaś
ca
pāṇim
abʰyeti
mama
daityān
vinigʰnataḥ
punaś
ca
pāṇim
abʰyeti
mama
daityān
vinigʰnataḥ
/
՚
Verse: 25
Halfverse: a
seyaṃ
tava
karaṃ
prāpya
hatvaikaṃ
ripum
ūrjitam
sā
_iyaṃ
tava
karaṃ
prāpya
hatvā
_ekaṃ
ripum
ūrjitam
/
Halfverse: c
garjantaṃ
pratapantaṃ
ca
mām
evaiṣyati
sūtaja
garjantaṃ
pratapantaṃ
ca
mām
eva
_eṣyati
sūtaja
/
՚
Verse: 26
{Karṇa
uvāca}
Halfverse: a
ekam
evāham
iccʰāmi
ripuṃ
hantuṃ
mahāhave
ekam
eva
_aham
iccʰāmi
ripuṃ
hantuṃ
mahā
_āhave
/
Halfverse: c
garjantaṃ
pratapantaṃ
ca
yato
mama
bʰayaṃ
bʰavet
garjantaṃ
pratapantaṃ
ca
yato
mama
bʰayaṃ
bʰavet
/
՚
Verse: 27
{Indra
uvāca}
Halfverse: a
ekaṃ
haniṣyasi
ripuṃ
garjaṅgaṃ
balinaṃ
raṇe
ekaṃ
haniṣyasi
ripuṃ
garjaṅgaṃ
balinaṃ
raṇe
/
Halfverse: c
tvaṃ
tu
yaṃ
prārtʰayasy
ekaṃ
rakṣyate
sa
mahātmanā
tvaṃ
tu
yaṃ
prārtʰayasy
ekaṃ
rakṣyate
sa
mahātmanā
/
՚
Verse: 28
Halfverse: a
yam
āhur
veda
vidvāṃso
varāham
ajitaṃ
harim
yam
āhur
veda
vidvāṃso
varāham
ajitaṃ
harim
/
Halfverse: c
nārāyaṇam
acintyaṃ
ca
tena
kr̥ṣṇena
rakṣyate
nārāyaṇam
acintyaṃ
ca
tena
kr̥ṣṇena
rakṣyate
/
՚
Verse: 29
{Karṇa
uvāca}
Halfverse: a
evam
apy
astu
bʰagavann
ekavīra
vadʰe
mama
evam
apy
astu
bʰagavann
eka-vīra
vadʰe
mama
/
Halfverse: c
amogʰā
pravarā
śaktir
yena
hanyāṃ
pratāpinam
amogʰā
pravarā
śaktir
yena
hanyāṃ
pratāpinam
/
՚
Verse: 30
Halfverse: a
utkr̥tya
tu
pradāsyāmi
kuṇḍale
kavacaṃ
ca
te
utkr̥tya
tu
pradāsyāmi
kuṇḍale
kavacaṃ
ca
te
/
ՙ
Halfverse: c
nikr̥tteṣu
ca
gātreṣu
na
me
bībʰatsatā
bʰavet
nikr̥tteṣu
ca
gātreṣu
na
me
bībʰatsatā
bʰavet
/
՚30
Verse: 31
{Indra
uvāca}
Halfverse: a
na
te
bībʰatsatā
karṇa
bʰaviṣyati
katʰaṃ
cana
na
te
bībʰatsatā
karṇa
bʰaviṣyati
katʰaṃcana
/
Halfverse: c
vraṇaś
cāpi
na
gātreṣu
yas
tvaṃ
nānr̥tam
iccʰasi
vraṇaś
ca
_api
na
gātreṣu
yas
tvaṃ
na
_anr̥tam
iccʰasi
/
՚
Verse: 32
Halfverse: a
yādr̥śas
te
pitur
varṇas
tejo
ca
vadatāṃ
vara
yādr̥śas
te
pitur
varṇas
tejo
ca
vadatāṃ
vara
/
Halfverse: c
tādr̥ṣenaiva
varṇena
tvaṃ
karṇa
bʰavitā
punaḥ
{!}
tādr̥ṣena
_eva
varṇena
tvaṃ
karṇa
bʰavitā
punaḥ
/
՚ՙ
{!}
Verse: 33
Halfverse: a
vidyamāneṣu
śastreṣu
yady
amogʰām
asaṃśaye
vidyamāneṣu
śastreṣu
yady
amogʰām
asaṃśaye
/
Halfverse: c
pramatto
mokṣyase
cāpi
tvayy
evaiṣā
patiṣyati
pramatto
mokṣyase
ca
_api
tvayy
eva
_eṣā
patiṣyati
/
՚
Verse: 34
{Karṇa
uvāca}
Halfverse: a
saṃśayaṃ
paramaṃ
prāpya
vimokṣye
vāsavīm
imām
saṃśayaṃ
paramaṃ
prāpya
vimokṣye
vāsavīm
imām
/
Halfverse: c
yatʰā
mām
āttʰa
śakra
tvaṃ
satyam
etad
bravīmi
te
yatʰā
mām
āttʰa
śakra
tvaṃ
satyam
etad
bravīmi
te
/
՚
Verse: 35
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
śaktiṃ
prajvalitāṃ
pratigr̥hya
viśāṃ
pate
tataḥ
śaktiṃ
prajvalitāṃ
pratigr̥hya
viśāṃ
pate
/
Halfverse: c
śastraṃ
gr̥hītvā
niśitaṃ
sarvagātrāṇy
akr̥ntata
śastraṃ
gr̥hītvā
niśitaṃ
sarva-gātrāṇy
akr̥ntata
/
՚
Verse: 36
Halfverse: a
tato
devā
mānavā
dānavāś
ca
;
nikr̥ntantaṃ
karṇam
ātmānam
evam
tato
devā
mānavā
dānavāś
ca
nikr̥ntantaṃ
karṇam
ātmānam
evam
/
ՙ
Halfverse: c
dr̥ṣṭvā
sarve
siddʰasaṃgʰāś
ca
nedur
;
na
hy
asyāsīd
duḥkʰajo
vai
vikāraḥ
dr̥ṣṭvā
sarve
siddʰa-saṃgʰāś
ca
nedur
na
hy
asya
_āsīd
duḥkʰajo
vai
vikāraḥ
/
՚
Verse: 37
Halfverse: a
tato
divyā
dundubʰayaḥ
praṇeduḥ
;
papātoccaiḥ
puṣpavarṣaṃ
ca
divyam
tato
divyā
dundubʰayaḥ
praṇeduḥ
papāta
_uccaiḥ
puṣpa-varṣaṃ
ca
divyam
/
ՙ
Halfverse: c
dr̥ṣṭvā
karṇaṃ
ṣastra
saṃkr̥ttagātraṃ
;
muhuś
cāpi
smayamānaṃ
nr̥vīram
dr̥ṣṭvā
karṇaṃ
ṣastra
saṃkr̥tta-gātraṃ
muhuś
ca
_api
smayamānaṃ
nr̥-vīram
/
՚
Verse: 38
Halfverse: a
tato
cʰitvā
kavacaṃ
divyam
aṅgāt
;
tatʰaivārdraṃ
pradadau
vāsavāya
tato
cʰitvā
kavacaṃ
divyam
aṅgāt
tatʰaiva
_ārdraṃ
pradadau
vāsavāya
/
ՙ
Halfverse: c
tatʰotkr̥tya
pradadau
kuṇḍale
te
;
vaikartanaḥ
karmaṇā
tena
karṇaḥ
tatʰā
_utkr̥tya
pradadau
kuṇḍale
te
vaikartanaḥ
karmaṇā
tena
karṇaḥ
/
՚ՙ
Verse: 39
Halfverse: a
tataḥ
śakraḥ
prahasan
vañcayitvā
;
karṇaṃ
loke
yaśasā
yojayitvā
tataḥ
śakraḥ
prahasan
vañcayitvā
karṇaṃ
loke
yaśasā
yojayitvā
/
Halfverse: c
kr̥taṃ
kāryaṃ
pāṇḍavānāṃ
hi
mene
;
tataḥ
paścād
divam
evotpapāta
kr̥taṃ
kāryaṃ
pāṇḍavānāṃ
hi
mene
tataḥ
paścād
divam
eva
_utpapāta
/
՚
Verse: 40
Halfverse: a
śrutvā
karṇaṃ
muṣitaṃ
dʰārtarāṣṭrā
;
dīnāḥ
sarve
bʰagnadarpā
ivāsan
śrutvā
karṇaṃ
muṣitaṃ
dʰārtarāṣṭrā
dīnāḥ
sarve
bʰagna-darpā\
iva
_āsan
/
ՙ
Halfverse: c
tāṃ
cāvastʰāṃ
gamitaṃ
sūtaputraṃ
;
śrutvā
pātʰā
jahr̥ṣuḥ
kānanastʰāḥ
tāṃ
ca
_avastʰāṃ
gamitaṃ
sūta-putraṃ
śrutvā
pātʰā
jahr̥ṣuḥ
kānanastʰāḥ
/
՚40
Verse: 41
{Janamejaya
uvāca}
Halfverse: a
kvastʰā
vīrāḥ
pāṇḍavās
te
babʰūvuḥ
;
kutaś
caitac
cʰrutavantaḥ
priyaṃ
te
kvastʰā
vīrāḥ
pāṇḍavās
te
babʰūvuḥ
kutaś
ca
_etat
śrutavantaḥ
priyaṃ
te
/
Halfverse: c
kiṃ
vākārṣur
dvādaśe
'bde
vyatīte
;
tan
me
sarvaṃ
bʰagavān
vyākarotu
kiṃ
vā
_akārṣur
dvādaśe
_abde
vyatīte
tan
me
sarvaṃ
bʰagavān
vyākarotu
/
՚
Verse: 42
{Vaiśaṃpāyana
uvāca}
Halfverse: a
labdʰvā
kr̥ṣṇāṃ
saindʰavaṃ
drāvayitvā
;
vipraiḥ
sārdʰaṃ
kāmyakād
āśramāt
te
labdʰvā
kr̥ṣṇāṃ
saindʰavaṃ
drāvayitvā
vipraiḥ
sārdʰaṃ
kāmyakād
āśramāt
te
/
Halfverse: c
mārkaṇḍeyāc
cʰrutavantaḥ
purāṇaṃ
;
devarṣīṇāṃ
caritaṃ
vistareṇa
mārkaṇḍeyāt
śrutavantaḥ
purāṇaṃ
devarṣīṇāṃ
caritaṃ
vistareṇa
/
՚
Verse: 43
Halfverse: a
pratyājagmuḥ
saratʰāḥ
sānuyātrāḥ
;
sarvaiḥ
sārdʰaṃ
sūdapaurogavaiś
ca
pratyājagmuḥ
saratʰāḥ
sānuyātrāḥ
sarvaiḥ
sārdʰaṃ
sūda-paurogavaiś
ca
/
Halfverse: c
tataḥ
puṇyaṃ
dvaitavanaṃ
nr̥vīrā
;
nistīryograṃ
vanavāsaṃ
samagram
tataḥ
puṇyaṃ
dvaitavanaṃ
nr̥-vīrā
nistīrya
_ugraṃ
vana-vāsaṃ
samagram
/
՚E43
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.