TITUS
Mahabharata
Part No. 591
Previous part

Chapter: 294 
Adhyāya 294


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
devarājam anuprāptaṃ   brāhmaṇa cʰadmanā vr̥ṣaḥ
   
deva-rājam anuprāptaṃ   brāhmaṇa cʰadmanā vr̥ṣaḥ /
Halfverse: c    
dr̥ṣṭvā svāgatam ity āha   na bubodʰāsya mānasam
   
dr̥ṣṭvā svāgatam ity āha   na bubodʰa_asya mānasam / ՚

Verse: 2 
Halfverse: a    
hiraṇyakaṇṭʰīḥ pramadā   grāmān bahu gokulān
   
hiraṇya-kaṇṭʰīḥ pramadā   grāmān bahu go-kulān /
Halfverse: c    
kiṃ dadānīti taṃ vipram   uvācādʰiratʰis tataḥ
   
kiṃ dadāni_iti taṃ vipram   uvāca_adʰiratʰis tataḥ / ՚

Verse: 3 
{Brāhmaṇa uvāca}
Halfverse: a    
hiraṇyakaṇṭʰyaḥ pramadā   yac cānyat prītivardʰanam
   
hiraṇya-kaṇṭʰyaḥ pramadā   yac ca_anyat prīti-vardʰanam / ՙ
Halfverse: c    
nāhaṃ dattam iheccʰāmi   tadartʰibʰyaḥ pradīyatām
   
na_ahaṃ dattam iha_iccʰāmi   tad-artʰibʰyaḥ pradīyatām / ՚

Verse: 4 
Halfverse: a    
yad etat sahajaṃ varma   kuṇḍale ca tavānagʰa
   
yad etat sahajaṃ varma   kuṇḍale ca tava_anagʰa / ՙ
Halfverse: c    
etad utkr̥tya me dehi   yadi satyavrato bʰavān
   
etad utkr̥tya me dehi   yadi satya-vrato bʰavān / ՚

Verse: 5 
Halfverse: a    
etad iccʰāmy ahaṃ kṣipraṃ   tvayā dattaṃ paraṃtapa
   
etad iccʰāmy ahaṃ kṣipraṃ   tvayā dattaṃ paraṃtapa /
Halfverse: c    
eṣa me sarvalābʰānāṃ   lābʰaḥ paramako matiḥ
   
eṣa me sarva-lābʰānāṃ   lābʰaḥ paramako matiḥ / ՚

Verse: 6 
{Karṇa uvāca}
Halfverse: a    
avaniṃ pramadā gāś ca   nirvāpaṃ bahu vārṣikam
   
avaniṃ pramadā gāś ca   nirvāpaṃ bahu vārṣikam /
Halfverse: c    
tat te vipra pradāsyāmi   na tu varma na kuṇḍale
   
tat te vipra pradāsyāmi   na tu varma na kuṇḍale / ՚ՙ

Verse: 7 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evaṃ bahuvidʰair vākyair   yācyamānaḥ sa tu dvijaḥ
   
evaṃ bahu-vidʰair vākyair   yācyamānaḥ sa tu dvijaḥ /
Halfverse: c    
karṇena bʰarataśreṣṭʰa   nānyaṃ varam ayācata
   
karṇena bʰarata-śreṣṭʰa   na_anyaṃ varam ayācata / ՚

Verse: 8 
Halfverse: a    
santvitaś ca yatʰāśakti   pūjitaś ca yatʰāvidʰi
   
santvitaś ca yatʰā-śakti   pūjitaś ca yatʰā-vidʰi /
Halfverse: c    
naivānyaṃ sa dvijaśreṣṭʰaḥ   kāmayām āsa vai varam
   
na_eva_anyaṃ sa dvija-śreṣṭʰaḥ   kāmayāmāsa vai varam / ՚

Verse: 9 
Halfverse: a    
yadā nānyaṃ pravr̥ṇute   varaṃ vai dvijasattamaḥ
   
yadā na_anyaṃ pravr̥ṇute   varaṃ vai dvija-sattamaḥ /
Halfverse: c    
tadainam abravīd bʰūyo   rādʰeyaḥ prahasann iva
   
tadā_enam abravīd bʰūyo   rādʰeyaḥ prahasann iva / ՚

Verse: 10 
Halfverse: a    
sahajaṃ varma me vipra   kuṇḍale cāmr̥todbʰave
   
sahajaṃ varma me vipra   kuṇḍale ca_amr̥ta_udbʰave / ՙ
Halfverse: c    
tenāvadʰyo 'smi lokeṣu   tato naitad dadāmy aham
   
tena_avadʰyo_asmi lokeṣu   tato na_etad dadāmy aham / ՚10

Verse: 11 
Halfverse: a    
viśālaṃ pr̥tʰivī rājyaṃ   kṣemaṃ nihatakaṇṭakam
   
viśālaṃ pr̥tʰivī rājyaṃ   kṣemaṃ nihata-kaṇṭakam /
Halfverse: c    
pratigr̥hṇīṣva mattas tvaṃ   sādʰu brāhmaṇa puṃgava
   
pratigr̥hṇīṣva mattas tvaṃ   sādʰu brāhmaṇa puṃgava / ՚

Verse: 12 
Halfverse: a    
kuṇḍalābʰyāṃ vimukto 'haṃ   varmaṇā sahajena ca
   
kuṇḍalābʰyāṃ vimukto_ahaṃ   varmaṇā sahajena ca /
Halfverse: c    
gamanīyo bʰaviṣyāmi   śatrūṇāṃ dvijasattama
   
gamanīyo bʰaviṣyāmi   śatrūṇāṃ dvija-sattama / ՚

Verse: 13 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
yadā nānyaṃ varaṃ vavre   bʰagavān pākaśāsanaḥ
   
yadā na_anyaṃ varaṃ vavre   bʰagavān pāka-śāsanaḥ /
Halfverse: c    
tataḥ prahasya karṇas taṃ   punar ity abravīd vacaḥ
   
tataḥ prahasya karṇas taṃ   punar ity abravīd vacaḥ / ՚

Verse: 14 
Halfverse: a    
vidito devadeveśa   prāg evāsi mama prabʰo
   
vidito deva-deva_īśa   prāg eva_asi mama prabʰo /
Halfverse: c    
na tu nyāyyaṃ mayā dātuṃ   tava śakra vr̥tʰā varam
   
na tu nyāyyaṃ mayā dātuṃ   tava śakra vr̥tʰā varam / ՚

Verse: 15 
Halfverse: a    
tvaṃ hi deveśvaraḥ sākṣāt   tvayā deyo varo mama
   
tvaṃ hi deva_īśvaraḥ sākṣāt   tvayā deyo varo mama /
Halfverse: c    
anyeṣāṃ caiva bʰūtānām   īśvaro hy asi bʰūtakr̥t
   
anyeṣāṃ caiva bʰūtānām   īśvaro hy asi bʰūta-kr̥t / ՚

Verse: 16 
Halfverse: a    
yadi dāsyāmi te devakuṇḍale   kavacaṃ tatʰā
   
yadi dāsyāmi te deva-kuṇḍale   kavacaṃ tatʰā / ՙ
Halfverse: c    
vadʰyatām upayāsyāmi   tvaṃ ca śakrāvahāsyatām
   
vadʰyatām upayāsyāmi   tvaṃ ca śakra_avahāsyatām / ՚

Verse: 17 
Halfverse: a    
tasmād vinimayaṃ kr̥tvā   kuṇḍale varma cottamam
   
tasmād vinimayaṃ kr̥tvā   kuṇḍale varma ca_uttamam / ՙ
Halfverse: c    
harasva śakra kāmaṃ me   na dadyām aham anyatʰā
   
harasva śakra kāmaṃ me   na dadyām aham anyatʰā / ՚

Verse: 18 
{Śakra uvāca}
Halfverse: a    
vidito 'haṃ raveḥ pūrvam   āyann eva tavāntikam
   
vidito_ahaṃ raveḥ pūrvam   āyann eva tava_antikam / ՙ
Halfverse: c    
tena te sarvam ākʰyātam   evam etan na saṃśayaḥ
   
tena te sarvam ākʰyātam   evam etan na saṃśayaḥ / ՚

Verse: 19 
Halfverse: a    
kāmam astu tatʰā tāta   tava karṇa yatʰeccʰasī
   
kāmam astu tatʰā tāta   tava karṇa yatʰā_iccʰasī /
Halfverse: c    
varjayitvā tu me vajraṃ   pravr̥ṇīṣva yad iccʰasi
   
varjayitvā tu me vajraṃ   pravr̥ṇīṣva yad iccʰasi / ՚

Verse: 20 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ karṇaḥ prahr̥ṣṭas tu   upasaṃgamya vāsavam
   
tataḥ karṇaḥ prahr̥ṣṭas tu upasaṃgamya vāsavam / ՙ
Halfverse: c    
amogʰāṃ śaktim abʰyetya   vavre saṃpūrṇamānasaḥ
   
amogʰāṃ śaktim abʰyetya   vavre saṃpūrṇa-mānasaḥ / ՚20

Verse: 21 
{Karṇa uvāca}
Halfverse: a    
varmaṇā kuṇḍalābʰyāṃ ca   śaktiṃ me dehi vāsava
   
varmaṇā kuṇḍalābʰyāṃ ca   śaktiṃ me dehi vāsava /
Halfverse: c    
amogʰāṃ śatrusaṃgʰānāṃ   gʰātinīṃ pr̥tanā mukʰe
   
amogʰāṃ śatru-saṃgʰānāṃ   gʰātinīṃ pr̥tanā mukʰe / ՚

Verse: 22 
Halfverse: a    
tataḥ saṃcintya manasā   muhūrtam iva vāsavaḥ
   
tataḥ saṃcintya manasā   muhūrtam iva vāsavaḥ /
Halfverse: c    
śaktyartʰaṃ pr̥tʰivīpāla   karṇaṃ vākyam atʰābravīt
   
śakty-artʰaṃ pr̥tʰivī-pāla   karṇaṃ vākyam atʰa_abravīt / ՚

Verse: 23 
Halfverse: a    
kuṇḍale me prayaccʰasva   varma caiva śarīrajam
   
kuṇḍale me prayaccʰasva   varma caiva śarīrajam / ՙ
Halfverse: c    
gr̥hāṇa karṇa śaktiṃ tvam   anena samayena me
   
gr̥hāṇa karṇa śaktiṃ tvam   anena samayena me / ՚

Verse: 24 
Halfverse: a    
amogʰā hanti śataśaḥ   śatrūn mama karacyutā
   
amogʰā hanti śataśaḥ   śatrūn mama kara-cyutā /
Halfverse: c    
punaś ca pāṇim abʰyeti   mama daityān vinigʰnataḥ
   
punaś ca pāṇim abʰyeti   mama daityān vinigʰnataḥ / ՚

Verse: 25 
Halfverse: a    
seyaṃ tava karaṃ prāpya   hatvaikaṃ ripum ūrjitam
   
_iyaṃ tava karaṃ prāpya   hatvā_ekaṃ ripum ūrjitam /
Halfverse: c    
garjantaṃ pratapantaṃ ca   mām evaiṣyati sūtaja
   
garjantaṃ pratapantaṃ ca   mām eva_eṣyati sūtaja / ՚

Verse: 26 
{Karṇa uvāca}
Halfverse: a    
ekam evāham iccʰāmi   ripuṃ hantuṃ mahāhave
   
ekam eva_aham iccʰāmi   ripuṃ hantuṃ mahā_āhave /
Halfverse: c    
garjantaṃ pratapantaṃ ca   yato mama bʰayaṃ bʰavet
   
garjantaṃ pratapantaṃ ca   yato mama bʰayaṃ bʰavet / ՚

Verse: 27 
{Indra uvāca}
Halfverse: a    
ekaṃ haniṣyasi ripuṃ   garjaṅgaṃ balinaṃ raṇe
   
ekaṃ haniṣyasi ripuṃ   garjaṅgaṃ balinaṃ raṇe /
Halfverse: c    
tvaṃ tu yaṃ prārtʰayasy ekaṃ   rakṣyate sa mahātmanā
   
tvaṃ tu yaṃ prārtʰayasy ekaṃ   rakṣyate sa mahātmanā / ՚

Verse: 28 
Halfverse: a    
yam āhur veda vidvāṃso   varāham ajitaṃ harim
   
yam āhur veda vidvāṃso   varāham ajitaṃ harim /
Halfverse: c    
nārāyaṇam acintyaṃ ca   tena kr̥ṣṇena rakṣyate
   
nārāyaṇam acintyaṃ ca   tena kr̥ṣṇena rakṣyate / ՚

Verse: 29 
{Karṇa uvāca}
Halfverse: a    
evam apy astu bʰagavann   ekavīra vadʰe mama
   
evam apy astu bʰagavann   eka-vīra vadʰe mama /
Halfverse: c    
amogʰā pravarā śaktir   yena hanyāṃ pratāpinam
   
amogʰā pravarā śaktir   yena hanyāṃ pratāpinam / ՚

Verse: 30 
Halfverse: a    
utkr̥tya tu pradāsyāmi   kuṇḍale kavacaṃ ca te
   
utkr̥tya tu pradāsyāmi   kuṇḍale kavacaṃ ca te / ՙ
Halfverse: c    
nikr̥tteṣu ca gātreṣu   na me bībʰatsatā bʰavet
   
nikr̥tteṣu ca gātreṣu   na me bībʰatsatā bʰavet / ՚30

Verse: 31 
{Indra uvāca}
Halfverse: a    
na te bībʰatsatā karṇa   bʰaviṣyati katʰaṃ cana
   
na te bībʰatsatā karṇa   bʰaviṣyati katʰaṃcana /
Halfverse: c    
vraṇaś cāpi na gātreṣu   yas tvaṃ nānr̥tam iccʰasi
   
vraṇaś ca_api na gātreṣu   yas tvaṃ na_anr̥tam iccʰasi / ՚

Verse: 32 
Halfverse: a    
yādr̥śas te pitur varṇas   tejo ca vadatāṃ vara
   
yādr̥śas te pitur varṇas   tejo ca vadatāṃ vara /
Halfverse: c    
tādr̥ṣenaiva varṇena   tvaṃ karṇa bʰavitā punaḥ {!}
   
tādr̥ṣena_eva varṇena   tvaṃ karṇa bʰavitā punaḥ / ՚ՙ {!}

Verse: 33 
Halfverse: a    
vidyamāneṣu śastreṣu   yady amogʰām asaṃśaye
   
vidyamāneṣu śastreṣu   yady amogʰām asaṃśaye /
Halfverse: c    
pramatto mokṣyase cāpi   tvayy evaiṣā patiṣyati
   
pramatto mokṣyase ca_api   tvayy eva_eṣā patiṣyati / ՚

Verse: 34 
{Karṇa uvāca}
Halfverse: a    
saṃśayaṃ paramaṃ prāpya   vimokṣye vāsavīm imām
   
saṃśayaṃ paramaṃ prāpya   vimokṣye vāsavīm imām /
Halfverse: c    
yatʰā mām āttʰa śakra tvaṃ   satyam etad bravīmi te
   
yatʰā mām āttʰa śakra tvaṃ   satyam etad bravīmi te / ՚

Verse: 35 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ śaktiṃ prajvalitāṃ   pratigr̥hya viśāṃ pate
   
tataḥ śaktiṃ prajvalitāṃ   pratigr̥hya viśāṃ pate /
Halfverse: c    
śastraṃ gr̥hītvā niśitaṃ   sarvagātrāṇy akr̥ntata
   
śastraṃ gr̥hītvā niśitaṃ   sarva-gātrāṇy akr̥ntata / ՚


Verse: 36 
Halfverse: a    
tato devā mānavā dānavāś ca; nikr̥ntantaṃ karṇam ātmānam evam
   
tato devā mānavā dānavāś ca   nikr̥ntantaṃ karṇam ātmānam evam / ՙ
Halfverse: c    
dr̥ṣṭvā sarve siddʰasaṃgʰāś ca nedur; na hy asyāsīd duḥkʰajo vai vikāraḥ
   
dr̥ṣṭvā sarve siddʰa-saṃgʰāś ca nedur   na hy asya_āsīd duḥkʰajo vai vikāraḥ / ՚

Verse: 37 
Halfverse: a    
tato divyā dundubʰayaḥ praṇeduḥ; papātoccaiḥ puṣpavarṣaṃ ca divyam
   
tato divyā dundubʰayaḥ praṇeduḥ   papāta_uccaiḥ puṣpa-varṣaṃ ca divyam / ՙ
Halfverse: c    
dr̥ṣṭvā karṇaṃ ṣastra saṃkr̥ttagātraṃ; muhuś cāpi smayamānaṃ nr̥vīram
   
dr̥ṣṭvā karṇaṃ ṣastra saṃkr̥tta-gātraṃ   muhuś ca_api smayamānaṃ nr̥-vīram / ՚

Verse: 38 
Halfverse: a    
tato cʰitvā kavacaṃ divyam aṅgāt; tatʰaivārdraṃ pradadau vāsavāya
   
tato cʰitvā kavacaṃ divyam aṅgāt   tatʰaiva_ārdraṃ pradadau vāsavāya / ՙ
Halfverse: c    
tatʰotkr̥tya pradadau kuṇḍale te; vaikartanaḥ karmaṇā tena karṇaḥ
   
tatʰā_utkr̥tya pradadau kuṇḍale te   vaikartanaḥ karmaṇā tena karṇaḥ / ՚ՙ

Verse: 39 
Halfverse: a    
tataḥ śakraḥ prahasan vañcayitvā; karṇaṃ loke yaśasā yojayitvā
   
tataḥ śakraḥ prahasan vañcayitvā   karṇaṃ loke yaśasā yojayitvā /
Halfverse: c    
kr̥taṃ kāryaṃ pāṇḍavānāṃ hi mene; tataḥ paścād divam evotpapāta
   
kr̥taṃ kāryaṃ pāṇḍavānāṃ hi mene   tataḥ paścād divam eva_utpapāta / ՚

Verse: 40 
Halfverse: a    
śrutvā karṇaṃ muṣitaṃ dʰārtarāṣṭrā; dīnāḥ sarve bʰagnadarpā ivāsan
   
śrutvā karṇaṃ muṣitaṃ dʰārtarāṣṭrā   dīnāḥ sarve bʰagna-darpā\ iva_āsan / ՙ
Halfverse: c    
tāṃ cāvastʰāṃ gamitaṃ sūtaputraṃ; śrutvā pātʰā jahr̥ṣuḥ kānanastʰāḥ
   
tāṃ ca_avastʰāṃ gamitaṃ sūta-putraṃ   śrutvā pātʰā jahr̥ṣuḥ kānanastʰāḥ / ՚40

Verse: 41 
{Janamejaya uvāca}
Halfverse: a    
kvastʰā vīrāḥ pāṇḍavās te babʰūvuḥ; kutaś caitac cʰrutavantaḥ priyaṃ te
   
kvastʰā vīrāḥ pāṇḍavās te babʰūvuḥ   kutaś ca_etat śrutavantaḥ priyaṃ te /
Halfverse: c    
kiṃ vākārṣur dvādaśe 'bde vyatīte; tan me sarvaṃ bʰagavān vyākarotu
   
kiṃ _akārṣur dvādaśe_abde vyatīte   tan me sarvaṃ bʰagavān vyākarotu / ՚

Verse: 42 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
labdʰvā kr̥ṣṇāṃ saindʰavaṃ drāvayitvā; vipraiḥ sārdʰaṃ kāmyakād āśramāt te
   
labdʰvā kr̥ṣṇāṃ saindʰavaṃ drāvayitvā   vipraiḥ sārdʰaṃ kāmyakād āśramāt te /
Halfverse: c    
mārkaṇḍeyāc cʰrutavantaḥ purāṇaṃ; devarṣīṇāṃ caritaṃ vistareṇa
   
mārkaṇḍeyāt śrutavantaḥ purāṇaṃ   devarṣīṇāṃ caritaṃ vistareṇa / ՚

Verse: 43 
Halfverse: a    
pratyājagmuḥ saratʰāḥ sānuyātrāḥ; sarvaiḥ sārdʰaṃ sūdapaurogavaiś ca
   
pratyājagmuḥ saratʰāḥ sānuyātrāḥ   sarvaiḥ sārdʰaṃ sūda-paurogavaiś ca /
Halfverse: c    
tataḥ puṇyaṃ dvaitavanaṃ nr̥vīrā; nistīryograṃ vanavāsaṃ samagram
   
tataḥ puṇyaṃ dvaitavanaṃ nr̥-vīrā   nistīrya_ugraṃ vana-vāsaṃ samagram / ՚E43



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.