TITUS
Mahabharata
Part No. 590
Chapter: 293
Adhyāya
293
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etasminn
eva
kāle
tu
dʰr̥tarāṣṭrasya
vai
sakʰā
etasminn
eva
kāle
tu
dʰr̥tarāṣṭrasya
vai
sakʰā
/
Halfverse: c
sūto
'dʰiratʰa
ity
eva
sadāro
jāhnavīṃ
yayau
sūto
_adʰiratʰa\
ity
eva
sadāro
jāhnavīṃ
yayau
/
՚ՙ
Verse: 2
Halfverse: a
tasya
bʰāryābʰavad
rājan
rūpeṇāsadr̥śī
bʰuvi
tasya
bʰāryā
_abʰavad
rājan
rūpeṇa
_asadr̥śī
bʰuvi
/
Halfverse: c
rādʰā
nāma
mahābʰāgā
na
sā
putram
avindata
rādʰā
nāma
mahā-bʰāgā
na
sā
putram
avindata
/
Halfverse: e
apatyārtʰe
paraṃ
yatnam
akaroc
ca
viśeṣataḥ
apatya
_artʰe
paraṃ
yatnam
akaroc
ca
viśeṣataḥ
/
՚
Verse: 3
Halfverse: a
sā
dadarśātʰa
mañjūṣām
uhyamānāṃ
yadr̥ccʰayā
sā
dadarśa
_atʰa
mañjūṣām
uhyamānāṃ
yadr̥ccʰayā
/
Halfverse: c
dattarakṣā
pratisarām
anvālabʰana
śobʰitām
datta-rakṣā
pratisarām
anvālabʰana
śobʰitām
/
Halfverse: e
ūrmī
taraṅgair
jāhnavyāḥ
samānītām
upahvaram
ūrmī
taraṅgair
jāhnavyāḥ
samānītām
upahvaram
/
՚ՙ
Verse: 4
Halfverse: a
sā
tāṃ
kautūhalāt
prāptāṃ
grāhayām
āsa
bʰāminī
sā
tāṃ
kautūhalāt
prāptāṃ
grāhayāmāsa
bʰāminī
/
Halfverse: c
tato
nivedayām
āsa
sūtasyādʰiratʰasya
vai
tato
nivedayāmāsa
sūtasya
_adʰiratʰasya
vai
/
՚
Verse: 5
Halfverse: a
sa
tām
uddʰr̥tya
mañjūṣām
utsārya
jalam
antikāt
sa
tām
uddʰr̥tya
mañjūṣām
utsārya
jalam
antikāt
/
Halfverse: c
yantrair
udgʰāṭayām
āsa
yo
'paśyat
tatra
bālakam
yantrair
udgʰāṭayāmāsa
yo
_apaśyat
tatra
bālakam
/
՚
Verse: 6
Halfverse: a
taruṇādityasaṃkāśaṃ
hemavarma
dʰaraṃ
tatʰā
taruṇa
_āditya-saṃkāśaṃ
hema-varma
dʰaraṃ
tatʰā
/
Halfverse: c
mr̥ṣṭakuṇḍalayuktena
vadanena
virājitā
mr̥ṣṭa-kuṇḍala-yuktena
vadanena
virājitā
/
՚
Verse: 7
Halfverse: a
sa
sūto
bʰāryayā
sārdʰaṃ
vismayotpʰullalocanaḥ
sa
sūto
bʰāryayā
sārdʰaṃ
vismaya
_utpʰulla-locanaḥ
/
Halfverse: c
aṅkam
āropya
taṃ
bālaṃ
bʰāryāṃ
vacanam
abravīt
aṅkam
āropya
taṃ
bālaṃ
bʰāryāṃ
vacanam
abravīt
/
՚
Verse: 8
Halfverse: a
idam
atyadbʰutaṃ
bʰīru
yato
jāto
'smi
bʰāmini
idam
atyadbʰutaṃ
bʰīru
yato
jāto
_asmi
bʰāmini
/
Halfverse: c
dr̥ṣṭavān
devagarbʰo
'yaṃ
manye
'smān
samupāgataḥ
dr̥ṣṭavān
deva-garbʰo
_ayaṃ
manye
_asmān
samupāgataḥ
/
՚
Verse: 9
Halfverse: a
anapatyasya
putro
'yaṃ
devair
datto
dʰruvaṃ
mama
anapatyasya
putro
_ayaṃ
devair
datto
dʰruvaṃ
mama
/
Halfverse: c
ity
uktvā
taṃ
dadau
putraṃ
rādʰāyair
sa
mahīpate
ity
uktvā
taṃ
dadau
putraṃ
rādʰāyair
sa
mahī-pate
/
՚
Verse: 10
Halfverse: a
pratijagrāha
taṃ
rādʰā
vidʰivad
divyarūpiṇam
pratijagrāha
taṃ
rādʰā
vidʰivad
divya-rūpiṇam
/
Halfverse: c
putraṃ
kamalagarbʰābʰaṃ
devagarbʰaṃ
śriyā
vr̥tam
putraṃ
kamala-garbʰa
_ābʰaṃ
deva-garbʰaṃ
śriyā
vr̥tam
/
՚10
Verse: 11
Halfverse: a
pupoṣa
cainaṃ
vidʰivad
vavr̥dʰe
sa
ca
vīryavān
pupoṣa
ca
_enaṃ
vidʰivad
vavr̥dʰe
sa
ca
vīryavān
/
Halfverse: c
tataḥ
prabʰr̥ti
cāpy
anye
prābʰavann
aurasāḥ
sutāḥ
tataḥ
prabʰr̥ti
ca
_apy
anye
prābʰavann
aurasāḥ
sutāḥ
/
՚
Verse: 12
Halfverse: a
vasu
varma
dʰaraṃ
dr̥ṣṭvā
taṃ
bālaṃ
hemakuṇḍalam
vasu
varma
dʰaraṃ
dr̥ṣṭvā
taṃ
bālaṃ
hema-kuṇḍalam
/
Halfverse: c
nāmāsya
vasuṣeṇeti
tataś
cakrur
dvijātayaḥ
nāma
_asya
vasuṣeṇa
_iti
tataś
cakrur
dvijātayaḥ
/
՚ՙ
Verse: 13
Halfverse: a
evaṃ
sa
sūtaputratvaṃ
jagāmāmita
vikramaḥ
evaṃ
sa
sūta-putratvaṃ
jagāma
_amita
vikramaḥ
/
Halfverse: c
vasuṣeṇa
iti
kʰyāto
vr̥ṣa
ity
eva
ca
prabʰuḥ
vasuṣeṇa\
iti
kʰyāto
vr̥ṣa\
ity
eva
ca
prabʰuḥ
/
՚ՙ
Verse: 14
Halfverse: a
sa
jyeṣṭʰaputraḥ
sūtasya
vavr̥dʰe
'ṅgeṣu
vīryavān
sa
jyeṣṭʰa-putraḥ
sūtasya
vavr̥dʰe
_aṅgeṣu
vīryavān
/
Halfverse: c
cāreṇa
viditaś
cāsīt
pr̥tʰāyā
divyavarma
bʰr̥t
cāreṇa
viditaś
ca
_āsīt
pr̥tʰāyā
divya-varma
bʰr̥t
/
՚
Verse: 15
Halfverse: a
sūtas
tv
adʰiratʰaḥ
putraṃ
vivr̥ddʰaṃ
samaye
tataḥ
sūtas
tv
adʰiratʰaḥ
putraṃ
vivr̥ddʰaṃ
samaye
tataḥ
/
ՙ
Halfverse: c
dr̥ṣṭvā
prastʰāpayām
āsa
puraṃ
vāraṇasāhvayam
dr̥ṣṭvā
prastʰāpayāmāsa
puraṃ
vāraṇa-sāhvayam
/
՚
Verse: 16
Halfverse: a
tatropasadanaṃ
cakre
droṇasyeṣv
astrakarmaṇi
tatra
_upasadanaṃ
cakre
droṇasya
_iṣv
astra-karmaṇi
/
Halfverse: c
sakʰyaṃ
duryodʰanenaivam
agaccʰat
sa
ca
vīryavān
sakʰyaṃ
duryodʰanena
_evam
agaccʰat
sa
ca
vīryavān
/
՚
Verse: 17
Halfverse: a
droṇāt
kr̥pāc
ca
rāmāc
ca
so
'stragrāmaṃ
caturvidʰam
droṇāt
kr̥pāc
ca
rāmāc
ca
so
_astra-grāmaṃ
caturvidʰam
/
Halfverse: c
labdʰvā
loke
'bʰavat
kʰyātaḥ
parameṣvāsatāṃ
gataḥ
labdʰvā
loke
_abʰavat
kʰyātaḥ
parama
_iṣvāsatāṃ
gataḥ
/
՚
Verse: 18
Halfverse: a
saṃdʰāya
dʰārtarāṣṭreṇa
pārtʰānāṃ
vipriye
stʰitaḥ
saṃdʰāya
dʰārtarāṣṭreṇa
pārtʰānāṃ
vipriye
stʰitaḥ
/
Halfverse: c
yoddʰum
āśaṃsate
nityaṃ
pʰālgunena
mahātmanā
yoddʰum
āśaṃsate
nityaṃ
pʰālgunena
mahātmanā
/
՚
Verse: 19
Halfverse: a
sadā
hi
tasya
spardʰāsīd
arjunena
viśāṃ
pate
sadā
hi
tasya
spardʰā
_āsīd
arjunena
viśāṃ
pate
/
Halfverse: c
arjunasya
ca
karṇena
yato
dr̥ṣṭo
babʰūva
saḥ
arjunasya
ca
karṇena
yato
dr̥ṣṭo
babʰūva
saḥ
/
՚
Verse: 20
Halfverse: a
taṃ
tu
kuṇḍalinaṃ
dr̥ṣṭvā
varmaṇā
ca
samanvitam
taṃ
tu
kuṇḍalinaṃ
dr̥ṣṭvā
varmaṇā
ca
samanvitam
/
Halfverse: c
avadʰyaṃ
samare
matvā
paryatapyad
yudʰiṣṭʰiraḥ
avadʰyaṃ
samare
matvā
paryatapyad
yudʰiṣṭʰiraḥ
/
՚20
Verse: 21
Halfverse: a
yadā
tu
karṇo
rājendra
bʰānumantaṃ
divākaram
yadā
tu
karṇo
rāja
_indra
bʰānumantaṃ
divākaram
/
Halfverse: c
stauti
madʰyaṃdine
prāpte
prāñjaliḥ
salile
stʰitaḥ
stauti
madʰyaṃdine
prāpte
prāñjaliḥ
salile
stʰitaḥ
/
՚
Verse: 22
Halfverse: a
tatrainam
upatiṣṭʰanti
brāhmaṇā
dʰanahetavaḥ
tatra
_enam
upatiṣṭʰanti
brāhmaṇā
dʰana-hetavaḥ
/
ՙ
Halfverse: c
nādeyaṃ
tasya
tat
kāle
kiṃ
cid
asti
dvijātiṣu
na
_ādeyaṃ
tasya
tat
kāle
kiṃcid
asti
dvijātiṣu
/
՚
Verse: 23
Halfverse: a
tam
indro
brāhmaṇo
bʰūtvā
bʰikṣāṃ
dehīty
upastʰitaḥ
tam
indro
brāhmaṇo
bʰūtvā
bʰikṣāṃ
dehi
_ity
upastʰitaḥ
/
Halfverse: c
svāgataṃ
ceti
rādʰeyas
tam
atʰa
pratyabʰāṣata
svāgataṃ
ca
_iti
rādʰeyas
tam
atʰa
pratyabʰāṣata
/
՚E23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.