TITUS
Mahabharata
Part No. 590
Previous part

Chapter: 293 
Adhyāya 293


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
etasminn eva kāle tu   dʰr̥tarāṣṭrasya vai sakʰā
   
etasminn eva kāle tu   dʰr̥tarāṣṭrasya vai sakʰā /
Halfverse: c    
sūto 'dʰiratʰa ity eva   sadāro jāhnavīṃ yayau
   
sūto_adʰiratʰa\ ity eva   sadāro jāhnavīṃ yayau / ՚ՙ

Verse: 2 
Halfverse: a    
tasya bʰāryābʰavad rājan   rūpeṇāsadr̥śī bʰuvi
   
tasya bʰāryā_abʰavad rājan   rūpeṇa_asadr̥śī bʰuvi /
Halfverse: c    
rādʰā nāma mahābʰāgā   na putram avindata
   
rādʰā nāma mahā-bʰāgā   na putram avindata /
Halfverse: e    
apatyārtʰe paraṃ yatnam   akaroc ca viśeṣataḥ
   
apatya_artʰe paraṃ yatnam   akaroc ca viśeṣataḥ / ՚

Verse: 3 
Halfverse: a    
dadarśātʰa mañjūṣām   uhyamānāṃ yadr̥ccʰayā
   
dadarśa_atʰa mañjūṣām   uhyamānāṃ yadr̥ccʰayā /
Halfverse: c    
dattarakṣā pratisarām   anvālabʰana śobʰitām
   
datta-rakṣā pratisarām   anvālabʰana śobʰitām /
Halfverse: e    
ūrmī taraṅgair jāhnavyāḥ   samānītām upahvaram
   
ūrmī taraṅgair jāhnavyāḥ   samānītām upahvaram / ՚ՙ

Verse: 4 
Halfverse: a    
tāṃ kautūhalāt prāptāṃ   grāhayām āsa bʰāminī
   
tāṃ kautūhalāt prāptāṃ   grāhayāmāsa bʰāminī /
Halfverse: c    
tato nivedayām āsa   sūtasyādʰiratʰasya vai
   
tato nivedayāmāsa   sūtasya_adʰiratʰasya vai / ՚

Verse: 5 
Halfverse: a    
sa tām uddʰr̥tya mañjūṣām   utsārya jalam antikāt
   
sa tām uddʰr̥tya mañjūṣām   utsārya jalam antikāt /
Halfverse: c    
yantrair udgʰāṭayām āsa   yo 'paśyat tatra bālakam
   
yantrair udgʰāṭayāmāsa   yo_apaśyat tatra bālakam / ՚

Verse: 6 
Halfverse: a    
taruṇādityasaṃkāśaṃ   hemavarma dʰaraṃ tatʰā
   
taruṇa_āditya-saṃkāśaṃ   hema-varma dʰaraṃ tatʰā /
Halfverse: c    
mr̥ṣṭakuṇḍalayuktena   vadanena virājitā
   
mr̥ṣṭa-kuṇḍala-yuktena   vadanena virājitā / ՚

Verse: 7 
Halfverse: a    
sa sūto bʰāryayā sārdʰaṃ   vismayotpʰullalocanaḥ
   
sa sūto bʰāryayā sārdʰaṃ   vismaya_utpʰulla-locanaḥ /
Halfverse: c    
aṅkam āropya taṃ bālaṃ   bʰāryāṃ vacanam abravīt
   
aṅkam āropya taṃ bālaṃ   bʰāryāṃ vacanam abravīt / ՚

Verse: 8 
Halfverse: a    
idam atyadbʰutaṃ bʰīru   yato jāto 'smi bʰāmini
   
idam atyadbʰutaṃ bʰīru   yato jāto_asmi bʰāmini /
Halfverse: c    
dr̥ṣṭavān devagarbʰo 'yaṃ   manye 'smān samupāgataḥ
   
dr̥ṣṭavān deva-garbʰo_ayaṃ   manye_asmān samupāgataḥ / ՚

Verse: 9 
Halfverse: a    
anapatyasya putro 'yaṃ   devair datto dʰruvaṃ mama
   
anapatyasya putro_ayaṃ   devair datto dʰruvaṃ mama /
Halfverse: c    
ity uktvā taṃ dadau putraṃ   rādʰāyair sa mahīpate
   
ity uktvā taṃ dadau putraṃ   rādʰāyair sa mahī-pate / ՚

Verse: 10 
Halfverse: a    
pratijagrāha taṃ rādʰā   vidʰivad divyarūpiṇam
   
pratijagrāha taṃ rādʰā   vidʰivad divya-rūpiṇam /
Halfverse: c    
putraṃ kamalagarbʰābʰaṃ   devagarbʰaṃ śriyā vr̥tam
   
putraṃ kamala-garbʰa_ābʰaṃ   deva-garbʰaṃ śriyā vr̥tam / ՚10

Verse: 11 
Halfverse: a    
pupoṣa cainaṃ vidʰivad   vavr̥dʰe sa ca vīryavān
   
pupoṣa ca_enaṃ vidʰivad   vavr̥dʰe sa ca vīryavān /
Halfverse: c    
tataḥ prabʰr̥ti cāpy anye   prābʰavann aurasāḥ sutāḥ
   
tataḥ prabʰr̥ti ca_apy anye   prābʰavann aurasāḥ sutāḥ / ՚

Verse: 12 
Halfverse: a    
vasu varma dʰaraṃ dr̥ṣṭvā   taṃ bālaṃ hemakuṇḍalam
   
vasu varma dʰaraṃ dr̥ṣṭvā   taṃ bālaṃ hema-kuṇḍalam /
Halfverse: c    
nāmāsya vasuṣeṇeti   tataś cakrur dvijātayaḥ
   
nāma_asya vasuṣeṇa_iti   tataś cakrur dvijātayaḥ / ՚ՙ

Verse: 13 
Halfverse: a    
evaṃ sa sūtaputratvaṃ   jagāmāmita vikramaḥ
   
evaṃ sa sūta-putratvaṃ   jagāma_amita vikramaḥ /
Halfverse: c    
vasuṣeṇa iti kʰyāto   vr̥ṣa ity eva ca prabʰuḥ
   
vasuṣeṇa\ iti kʰyāto   vr̥ṣa\ ity eva ca prabʰuḥ / ՚ՙ

Verse: 14 
Halfverse: a    
sa jyeṣṭʰaputraḥ sūtasya   vavr̥dʰe 'ṅgeṣu vīryavān
   
sa jyeṣṭʰa-putraḥ sūtasya   vavr̥dʰe_aṅgeṣu vīryavān /
Halfverse: c    
cāreṇa viditaś cāsīt   pr̥tʰāyā divyavarma bʰr̥t
   
cāreṇa viditaś ca_āsīt   pr̥tʰāyā divya-varma bʰr̥t / ՚

Verse: 15 
Halfverse: a    
sūtas tv adʰiratʰaḥ putraṃ   vivr̥ddʰaṃ samaye tataḥ
   
sūtas tv adʰiratʰaḥ putraṃ   vivr̥ddʰaṃ samaye tataḥ / ՙ
Halfverse: c    
dr̥ṣṭvā prastʰāpayām āsa   puraṃ vāraṇasāhvayam
   
dr̥ṣṭvā prastʰāpayāmāsa   puraṃ vāraṇa-sāhvayam / ՚

Verse: 16 
Halfverse: a    
tatropasadanaṃ cakre   droṇasyeṣv astrakarmaṇi
   
tatra_upasadanaṃ cakre   droṇasya_iṣv astra-karmaṇi /
Halfverse: c    
sakʰyaṃ duryodʰanenaivam   agaccʰat sa ca vīryavān
   
sakʰyaṃ duryodʰanena_evam   agaccʰat sa ca vīryavān / ՚

Verse: 17 
Halfverse: a    
droṇāt kr̥pāc ca rāmāc ca   so 'stragrāmaṃ caturvidʰam
   
droṇāt kr̥pāc ca rāmāc ca   so_astra-grāmaṃ caturvidʰam /
Halfverse: c    
labdʰvā loke 'bʰavat kʰyātaḥ   parameṣvāsatāṃ gataḥ
   
labdʰvā loke_abʰavat kʰyātaḥ   parama_iṣvāsatāṃ gataḥ / ՚

Verse: 18 
Halfverse: a    
saṃdʰāya dʰārtarāṣṭreṇa   pārtʰānāṃ vipriye stʰitaḥ
   
saṃdʰāya dʰārtarāṣṭreṇa   pārtʰānāṃ vipriye stʰitaḥ /
Halfverse: c    
yoddʰum āśaṃsate nityaṃ   pʰālgunena mahātmanā
   
yoddʰum āśaṃsate nityaṃ   pʰālgunena mahātmanā / ՚

Verse: 19 
Halfverse: a    
sadā hi tasya spardʰāsīd   arjunena viśāṃ pate
   
sadā hi tasya spardʰā_āsīd   arjunena viśāṃ pate /
Halfverse: c    
arjunasya ca karṇena   yato dr̥ṣṭo babʰūva saḥ
   
arjunasya ca karṇena   yato dr̥ṣṭo babʰūva saḥ / ՚

Verse: 20 
Halfverse: a    
taṃ tu kuṇḍalinaṃ dr̥ṣṭvā   varmaṇā ca samanvitam
   
taṃ tu kuṇḍalinaṃ dr̥ṣṭvā   varmaṇā ca samanvitam /
Halfverse: c    
avadʰyaṃ samare matvā   paryatapyad yudʰiṣṭʰiraḥ
   
avadʰyaṃ samare matvā   paryatapyad yudʰiṣṭʰiraḥ / ՚20

Verse: 21 
Halfverse: a    
yadā tu karṇo rājendra   bʰānumantaṃ divākaram
   
yadā tu karṇo rāja_indra   bʰānumantaṃ divākaram /
Halfverse: c    
stauti madʰyaṃdine prāpte   prāñjaliḥ salile stʰitaḥ
   
stauti madʰyaṃdine prāpte   prāñjaliḥ salile stʰitaḥ / ՚

Verse: 22 
Halfverse: a    
tatrainam upatiṣṭʰanti   brāhmaṇā dʰanahetavaḥ
   
tatra_enam upatiṣṭʰanti   brāhmaṇā dʰana-hetavaḥ / ՙ
Halfverse: c    
nādeyaṃ tasya tat kāle   kiṃ cid asti dvijātiṣu
   
na_ādeyaṃ tasya tat kāle   kiṃcid asti dvijātiṣu / ՚

Verse: 23 
Halfverse: a    
tam indro brāhmaṇo bʰūtvā   bʰikṣāṃ dehīty upastʰitaḥ
   
tam indro brāhmaṇo bʰūtvā   bʰikṣāṃ dehi_ity upastʰitaḥ /
Halfverse: c    
svāgataṃ ceti rādʰeyas   tam atʰa pratyabʰāṣata
   
svāgataṃ ca_iti rādʰeyas   tam atʰa pratyabʰāṣata / ՚E23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.