TITUS
Mahabharata
Part No. 763
Previous part

Chapter: 100 
Adhyāya 100


Verse: 1  {Nārada uvāca}
Halfverse: a    
idaṃ rasātalaṃ nāma   saptamaṃ pr̥tʰivītalam
   
idaṃ rasātalaṃ nāma   saptamaṃ pr̥tʰivī-talam /
Halfverse: c    
yatrāste surabʰir mātā   gavām amr̥tasaṃbʰavā
   
yatra_āste surabʰir mātā   gavām amr̥ta-saṃbʰavā /1/

Verse: 2 
Halfverse: a    
kṣarantī satataṃ kṣīraṃ   pr̥tʰivī sārasaṃbʰavam
   
kṣarantī satataṃ kṣīraṃ   pr̥tʰivī sāra-saṃbʰavam /
Halfverse: c    
ṣaṇṇāṃ rasānāṃ sāreṇa   rasam ekam anuttamam
   
ṣaṇṇāṃ rasānāṃ sāreṇa   rasam ekam anuttamam /2/

Verse: 3 
Halfverse: a    
amr̥tenābʰitr̥ptasya   sāram udgirataḥ purā
   
amr̥tena_abʰitr̥ptasya   sāram udgirataḥ purā /
Halfverse: c    
pitāmahasya vadanād   udatiṣṭʰad aninditā
   
pitāmahasya vadanād   udatiṣṭʰad aninditā /3/

Verse: 4 
Halfverse: a    
yasyāḥ kṣīrasya dʰārāyā   nipatantyā mahītale
   
yasyāḥ kṣīrasya dʰārāyā   nipatantyā mahī-tale /
Halfverse: c    
hradaḥ kr̥taḥ kṣīranidʰiḥ   pavitraṃ param uttamam
   
hradaḥ kr̥taḥ kṣīra-nidʰiḥ   pavitraṃ param uttamam /4/

Verse: 5 
Halfverse: a    
puṣpitasyeva pʰenasya   paryantam anuveṣṭitam
   
puṣpitasya_iva pʰenasya   paryantam anuveṣṭitam /
Halfverse: c    
pibanto nivasanty atra   pʰenapā munisattamāḥ
   
pibanto nivasanty atra   pʰenapā muni-sattamāḥ /5/

Verse: 6 
Halfverse: a    
pʰenapā nāma nāmnā te   pʰenāhārāś ca mātale
   
pʰenapā nāma nāmnā te   pʰena_āhārāś ca mātale /
Halfverse: c    
ugre tapasi vartante   yeṣāṃ bibʰyati devatāḥ
   
ugre tapasi vartante   yeṣāṃ bibʰyati devatāḥ /6/

Verse: 7 
Halfverse: a    
asyāś catasro dʰenvo 'nyā   dikṣu sarvāsu mātale
   
asyāś catasro dʰenvo_anyā   dikṣu sarvāsu mātale /
Halfverse: c    
nivasanti diśāpālyo   dʰārayantyo diśaḥ smr̥tāḥ
   
nivasanti diśā-pālyo   dʰārayantyo diśaḥ smr̥tāḥ /7/

Verse: 8 
Halfverse: a    
pūrvāṃ diśaṃ dʰārayate   surūpā nāma saurabʰī
   
pūrvāṃ diśaṃ dʰārayate   surūpā nāma saurabʰī /
Halfverse: c    
dakṣiṇāṃ haṃsakā nāma   dʰārayaty aparāṃ diśam
   
dakṣiṇāṃ haṃsakā nāma   dʰārayaty aparāṃ diśam /8/

Verse: 9 
Halfverse: a    
paścimā vāruṇī dik ca   dʰāryate vai subʰadrayā
   
paścimā vāruṇī dik ca   dʰāryate vai subʰadrayā /
Halfverse: c    
mahānubʰāvayā nityaṃ   mātale viśvarūpayā
   
mahā_anubʰāvayā nityaṃ   mātale viśva-rūpayā /9/

Verse: 10 
Halfverse: a    
sarvakāmadugʰā nāma   dʰenur dʰārayate diśam
   
sarva-kāma-dugʰā nāma   dʰenur dʰārayate diśam / ՙ
Halfverse: c    
uttarāṃ mātale dʰarmyāṃ   tatʰailavila saṃjñitām
   
uttarāṃ mātale dʰarmyāṃ   tatʰā_ailavila saṃjñitām /10/ 10

Verse: 11 
Halfverse: a    
āsāṃ tu payasā miśraṃ   payo nirmatʰya sāgare
   
āsāṃ tu payasā miśraṃ   payo nirmatʰya sāgare /
Halfverse: c    
mantʰānaṃ mandaraṃ kr̥tvā   devair asurasaṃhitaiḥ
   
mantʰānaṃ mandaraṃ kr̥tvā   devair asura-saṃhitaiḥ /11/

Verse: 12 
Halfverse: a    
uddʰr̥tā vāruṇī lakṣmīr   amr̥taṃ cāpi mātale
   
uddʰr̥tā vāruṇī lakṣmīr   amr̥taṃ ca_api mātale /
Halfverse: c    
uccaiḥśravāś cāśvarājo   maṇiratnaṃ ca kaustubʰam
   
uccaiḥ-śravāś ca_aśva-rājo   maṇi-ratnaṃ ca kaustubʰam /12/

Verse: 13 
Halfverse: a    
sudʰā hāreṣu ca sudʰāṃ   svadʰā bʰojiṣu ca svadʰām
   
sudʰā hāreṣu ca sudʰāṃ   svadʰā bʰojiṣu ca svadʰām / ՙ
Halfverse: c    
amr̥taṃ cāmr̥tāśeṣu   surabʰiḥ kṣarate payaḥ
   
amr̥taṃ ca_amr̥ta_āśeṣu   surabʰiḥ kṣarate payaḥ /13/

Verse: 14 
Halfverse: a    
atra gātʰā purā gītā   rasātalanivāsibʰiḥ
   
atra gātʰā purā gītā   rasā-tala-nivāsibʰiḥ /
Halfverse: c    
paurāṇī śrūyate loke   gīyate manīṣibʰiḥ
   
paurāṇī śrūyate loke   gīyate manīṣibʰiḥ /14/

Verse: 15 
Halfverse: a    
na nāgaloke na svarge   na vimāne triviṣṭape
   
na nāga-loke na svarge   na vimāne triviṣṭape /
Halfverse: c    
parivāsaḥ sukʰas tādr̥g   rasātalatale yatʰā
   
parivāsaḥ sukʰas tādr̥g   rasā-tala-tale yatʰā /15/ (E)15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.