TITUS
Mahabharata
Part No. 763
Chapter: 100
Adhyāya
100
Verse: 1
{Nārada
uvāca}
Halfverse: a
idaṃ
rasātalaṃ
nāma
saptamaṃ
pr̥tʰivītalam
idaṃ
rasātalaṃ
nāma
saptamaṃ
pr̥tʰivī-talam
/
Halfverse: c
yatrāste
surabʰir
mātā
gavām
amr̥tasaṃbʰavā
yatra
_āste
surabʰir
mātā
gavām
amr̥ta-saṃbʰavā
/1/
Verse: 2
Halfverse: a
kṣarantī
satataṃ
kṣīraṃ
pr̥tʰivī
sārasaṃbʰavam
kṣarantī
satataṃ
kṣīraṃ
pr̥tʰivī
sāra-saṃbʰavam
/
Halfverse: c
ṣaṇṇāṃ
rasānāṃ
sāreṇa
rasam
ekam
anuttamam
ṣaṇṇāṃ
rasānāṃ
sāreṇa
rasam
ekam
anuttamam
/2/
Verse: 3
Halfverse: a
amr̥tenābʰitr̥ptasya
sāram
udgirataḥ
purā
amr̥tena
_abʰitr̥ptasya
sāram
udgirataḥ
purā
/
Halfverse: c
pitāmahasya
vadanād
udatiṣṭʰad
aninditā
pitāmahasya
vadanād
udatiṣṭʰad
aninditā
/3/
Verse: 4
Halfverse: a
yasyāḥ
kṣīrasya
dʰārāyā
nipatantyā
mahītale
yasyāḥ
kṣīrasya
dʰārāyā
nipatantyā
mahī-tale
/
Halfverse: c
hradaḥ
kr̥taḥ
kṣīranidʰiḥ
pavitraṃ
param
uttamam
hradaḥ
kr̥taḥ
kṣīra-nidʰiḥ
pavitraṃ
param
uttamam
/4/
Verse: 5
Halfverse: a
puṣpitasyeva
pʰenasya
paryantam
anuveṣṭitam
puṣpitasya
_iva
pʰenasya
paryantam
anuveṣṭitam
/
Halfverse: c
pibanto
nivasanty
atra
pʰenapā
munisattamāḥ
pibanto
nivasanty
atra
pʰenapā
muni-sattamāḥ
/5/
Verse: 6
Halfverse: a
pʰenapā
nāma
nāmnā
te
pʰenāhārāś
ca
mātale
pʰenapā
nāma
nāmnā
te
pʰena
_āhārāś
ca
mātale
/
Halfverse: c
ugre
tapasi
vartante
yeṣāṃ
bibʰyati
devatāḥ
ugre
tapasi
vartante
yeṣāṃ
bibʰyati
devatāḥ
/6/
Verse: 7
Halfverse: a
asyāś
catasro
dʰenvo
'nyā
dikṣu
sarvāsu
mātale
asyāś
catasro
dʰenvo
_anyā
dikṣu
sarvāsu
mātale
/
Halfverse: c
nivasanti
diśāpālyo
dʰārayantyo
diśaḥ
smr̥tāḥ
nivasanti
diśā-pālyo
dʰārayantyo
diśaḥ
smr̥tāḥ
/7/
Verse: 8
Halfverse: a
pūrvāṃ
diśaṃ
dʰārayate
surūpā
nāma
saurabʰī
pūrvāṃ
diśaṃ
dʰārayate
surūpā
nāma
saurabʰī
/
Halfverse: c
dakṣiṇāṃ
haṃsakā
nāma
dʰārayaty
aparāṃ
diśam
dakṣiṇāṃ
haṃsakā
nāma
dʰārayaty
aparāṃ
diśam
/8/
Verse: 9
Halfverse: a
paścimā
vāruṇī
dik
ca
dʰāryate
vai
subʰadrayā
paścimā
vāruṇī
dik
ca
dʰāryate
vai
subʰadrayā
/
Halfverse: c
mahānubʰāvayā
nityaṃ
mātale
viśvarūpayā
mahā
_anubʰāvayā
nityaṃ
mātale
viśva-rūpayā
/9/
Verse: 10
Halfverse: a
sarvakāmadugʰā
nāma
dʰenur
dʰārayate
diśam
sarva-kāma-dugʰā
nāma
dʰenur
dʰārayate
diśam
/
ՙ
Halfverse: c
uttarāṃ
mātale
dʰarmyāṃ
tatʰailavila
saṃjñitām
uttarāṃ
mātale
dʰarmyāṃ
tatʰā
_ailavila
saṃjñitām
/10/
10
Verse: 11
Halfverse: a
āsāṃ
tu
payasā
miśraṃ
payo
nirmatʰya
sāgare
āsāṃ
tu
payasā
miśraṃ
payo
nirmatʰya
sāgare
/
Halfverse: c
mantʰānaṃ
mandaraṃ
kr̥tvā
devair
asurasaṃhitaiḥ
mantʰānaṃ
mandaraṃ
kr̥tvā
devair
asura-saṃhitaiḥ
/11/
Verse: 12
Halfverse: a
uddʰr̥tā
vāruṇī
lakṣmīr
amr̥taṃ
cāpi
mātale
uddʰr̥tā
vāruṇī
lakṣmīr
amr̥taṃ
ca
_api
mātale
/
Halfverse: c
uccaiḥśravāś
cāśvarājo
maṇiratnaṃ
ca
kaustubʰam
uccaiḥ-śravāś
ca
_aśva-rājo
maṇi-ratnaṃ
ca
kaustubʰam
/12/
Verse: 13
Halfverse: a
sudʰā
hāreṣu
ca
sudʰāṃ
svadʰā
bʰojiṣu
ca
svadʰām
sudʰā
hāreṣu
ca
sudʰāṃ
svadʰā
bʰojiṣu
ca
svadʰām
/
ՙ
Halfverse: c
amr̥taṃ
cāmr̥tāśeṣu
surabʰiḥ
kṣarate
payaḥ
amr̥taṃ
ca
_amr̥ta
_āśeṣu
surabʰiḥ
kṣarate
payaḥ
/13/
Verse: 14
Halfverse: a
atra
gātʰā
purā
gītā
rasātalanivāsibʰiḥ
atra
gātʰā
purā
gītā
rasā-tala-nivāsibʰiḥ
/
Halfverse: c
paurāṇī
śrūyate
loke
gīyate
yā
manīṣibʰiḥ
paurāṇī
śrūyate
loke
gīyate
yā
manīṣibʰiḥ
/14/
Verse: 15
Halfverse: a
na
nāgaloke
na
svarge
na
vimāne
triviṣṭape
na
nāga-loke
na
svarge
na
vimāne
triviṣṭape
/
Halfverse: c
parivāsaḥ
sukʰas
tādr̥g
rasātalatale
yatʰā
parivāsaḥ
sukʰas
tādr̥g
rasā-tala-tale
yatʰā
/15/
(E)15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.