TITUS
Mahabharata
Part No. 764
Previous part

Chapter: 101 
Adhyāya 101


Verse: 1  {Nārada uvāca}
Halfverse: a    
iyaṃ bʰogavatī nāma   purī vāsukipālitā
   
iyaṃ bʰogavatī nāma   purī vāsuki-pālitā /
Halfverse: c    
yādr̥śī devarājasya   purī varyāmarāvatī
   
yādr̥śī deva-rājasya   purī varyā_amarāvatī /1/

Verse: 2 
Halfverse: a    
eṣa śeṣaḥ stʰito nāgo   yeneyaṃ dʰāryate sadā
   
eṣa śeṣaḥ stʰito nāgo   yena_iyaṃ dʰāryate sadā /
Halfverse: c    
tapasā lokamukʰyena   prabʰāvamahatā mahī
   
tapasā loka-mukʰyena   prabʰāva-mahatā mahī /2/

Verse: 3 
Halfverse: a    
śvetoccaya nibʰākāro   nānāvidʰa vibʰūṣaṇaḥ
   
śveta_uccaya nibʰa_ākāro   nānā-vidʰa vibʰūṣaṇaḥ /
Halfverse: c    
sahasraṃ dʰārayan mūrdʰnā   jvālā jihvo mahābalaḥ
   
sahasraṃ dʰārayan mūrdʰnā   jvālā jihvo mahā-balaḥ /3/

Verse: 4 
Halfverse: a    
iha nānāvidʰākārā   nānāvidʰa vibʰūṣaṇāḥ
   
iha nānā-vidʰa_ākārā   nānā-vidʰa vibʰūṣaṇāḥ /
Halfverse: c    
surasāyāḥ sutā nāgā   nivasanti gatavyatʰāḥ
   
surasāyāḥ sutā nāgā   nivasanti gata-vyatʰāḥ /4/

Verse: 5 
Halfverse: a    
maṇisvastika cakrāṅkāḥ   kamaṇḍaluka lakṣaṇāḥ
   
maṇi-svastika cakra_aṅkāḥ   kamaṇḍaluka lakṣaṇāḥ /
Halfverse: c    
sahasrasaṃkʰyā balinaḥ   sarve raudrāḥ svabʰāvataḥ
   
sahasra-saṃkʰyā balinaḥ   sarve raudrāḥ svabʰāvataḥ /5/

Verse: 6 
Halfverse: a    
sahasraśirasaḥ ke cit   ke cit pañcaśatānanāḥ
   
sahasra-śirasaḥ kecit   kecit pañca-śata_ānanāḥ /
Halfverse: c    
śataśīrṣās tatʰā ke cit   ke cit triśiraso 'pi ca
   
śata-śīrṣās tatʰā kecit   kecit triśiraso_api ca /6/

Verse: 7 
Halfverse: a    
dvipañca śirasaḥ ke cit   ke cit sapta mukʰās tatʰā
   
dvi-pañca śirasaḥ kecit   kecit sapta mukʰās tatʰā /
Halfverse: c    
mahābʰogā mahākāyāḥ   parvatābʰogabʰoginaḥ
   
mahā_ābʰogā mahā-kāyāḥ   parvata_ābʰoga-bʰoginaḥ /7/

Verse: 8 
Halfverse: a    
bahūnīha sahasrāṇi   prayutāny arbudāni ca
   
bahūni_iha sahasrāṇi   prayutāny arbudāni ca /
Halfverse: c    
nāgānām ekavaṃśānāṃ   yatʰā śreṣṭʰāṃs tu me śr̥ṇu
   
nāgānām eka-vaṃśānāṃ   yatʰā śreṣṭʰāṃs tu me śr̥ṇu /8/

Verse: 9 
Halfverse: a    
vāsukis takṣakaś caiva   karkoṭaka dʰanaṃjayau
   
vāsukis takṣakaś caiva   karkoṭaka dʰanaṃjayau /
Halfverse: c    
kālīyo nahuṣaś caiva   kambalāśvatarāv ubʰau
   
kālīyo nahuṣaś caiva   kambala_aśvatarāv ubʰau /9/

Verse: 10 
Halfverse: a    
bāhyakuṇḍo maṇir nāgas   tatʰaivāpūraṇaḥ kʰagaḥ
   
bāhya-kuṇḍo maṇir nāgas   tatʰaiva_āpūraṇaḥ kʰagaḥ /
Halfverse: c    
vāmanaś caila patraś ca   kukuraḥ kukuṇas tatʰā
   
vāmanaś caila patraś ca   kukuraḥ kukuṇas tatʰā /10/ 10

Verse: 11 
Halfverse: a    
āryako nandakaś caiva   tatʰā kalaśapotakau
   
āryako nandakaś caiva   tatʰā kalaśa-potakau /
Halfverse: c    
kailāsakaḥ piñjarako   nāgaś cairāvatas tatʰā
   
kailāsakaḥ piñjarako   nāgaś ca_airāvatas tatʰā /11/

Verse: 12 
Halfverse: a    
sumanomukʰo dadʰimukʰaḥ   śaṅkʰo nandopanandakau
   
sumano-mukʰo dadʰi-mukʰaḥ   śaṅkʰo nanda_upanandakau / q
Halfverse: c    
āptaḥ koṭanakaś caiva   śikʰī niṣṭʰūrikas tatʰā
   
āptaḥ koṭanakaś caiva   śikʰī niṣṭʰūrikas tatʰā /12/

Verse: 13 
Halfverse: a    
tittirir hastibʰadraś ca   kumudo mālyapiṇḍakaḥ
   
tittirir hasti-bʰadraś ca   kumudo mālya-piṇḍakaḥ /
Halfverse: c    
dvau padmau puṇḍarīkaś ca   puṣpo mudgaraparṇakaḥ
   
dvau padmau puṇḍarīkaś ca   puṣpo mudgara-parṇakaḥ /13/

Verse: 14 
Halfverse: a    
karavīraḥ pīṭʰarakaḥ   saṃvr̥tto vr̥tta eva ca
   
kara-vīraḥ pīṭʰarakaḥ   saṃvr̥tto vr̥tta\ eva ca / ՙ
Halfverse: c    
piṇḍāro bilvapatraś ca   mūṣikādaḥ śirīṣakaḥ
   
piṇḍāro bilva-patraś ca   mūṣikādaḥ śirīṣakaḥ /14/

Verse: 15 
Halfverse: a    
dilīpaḥ śaṅkʰaśīrṣaś ca   jyotiṣko 'tʰāparājitaḥ
   
dilīpaḥ śaṅkʰa-śīrṣaś ca   jyotiṣko_atʰa_aparājitaḥ /
Halfverse: c    
kauravyo dʰr̥tarāṣṭraś ca   kumāraḥ kuśakas tatʰā
   
kauravyo dʰr̥tarāṣṭraś ca   kumāraḥ kuśakas tatʰā /15/

Verse: 16 
Halfverse: a    
virajā dʰāraṇaś caiva   subāhur mukʰaro jayaḥ
   
virajā dʰāraṇaś caiva   subāhur mukʰaro jayaḥ /
Halfverse: c    
badʰirāndʰau vikuṇḍaś ca   virasaḥ surasas tatʰā
   
badʰira_andʰau vikuṇḍaś ca   virasaḥ surasas tatʰā /16/

Verse: 17 
Halfverse: a    
ete cānye ca bahavaḥ   kaśyapasyātmajāḥ smr̥tāḥ
   
ete ca_anye ca bahavaḥ   kaśyapasya_ātmajāḥ smr̥tāḥ /
Halfverse: c    
mātale paśya yady atra   kaś cit te rocate varaḥ
   
mātale paśya yady atra   kaścit te rocate varaḥ /17/

Verse: 18 
{Kaṇva uvāca}
Halfverse: a    
mātalis tv ekam avyagraḥ   satataṃ saṃnirīkṣya vai
   
mātalis tv ekam avyagraḥ   satataṃ saṃnirīkṣya vai / ՙ
Halfverse: c    
papraccʰa nāradaṃ tatra   prītimān iva cābʰavat
   
papraccʰa nāradaṃ tatra   prītimān iva ca_abʰavat /18/

Verse: 19 
Halfverse: a    
stʰito ya eṣa purataḥ   kauravyasyāryakasya ca
   
stʰito ya\ eṣa purataḥ   kauravyasya_āryakasya ca / ՙ
Halfverse: c    
dyutimān darśanīyaś ca   kasyaiṣa kulanandanaḥ
   
dyutimān darśanīyaś ca   kasya_eṣa kula-nandanaḥ /19/

Verse: 20 
Halfverse: a    
kaḥ pitā jananī cāsya   katamasyaiṣa bʰoginaḥ
   
kaḥ pitā jananī ca_asya   katamasya_eṣa bʰoginaḥ /
Halfverse: c    
vaṃśasya kasyaiṣa mahān   ketubʰūta iva stʰitaḥ
   
vaṃśasya kasya_eṣa mahān   ketu-bʰūta\ iva stʰitaḥ /20/ 20ՙ

Verse: 21 
Halfverse: a    
praṇidʰānena dʰairyeṇa   rūpeṇa vayasā ca me
   
praṇidʰānena dʰairyeṇa   rūpeṇa vayasā ca me /
Halfverse: c    
manaḥ praviṣṭo devarṣe   guṇakeśyāḥ patir varaḥ
   
manaḥ praviṣṭo devarṣe   guṇa-keśyāḥ patir varaḥ /21/

Verse: 22 
Halfverse: a    
mātaliṃ prītimanasaṃ   dr̥ṣṭvā sumukʰa darśanāt
   
mātaliṃ prīti-manasaṃ   dr̥ṣṭvā sumukʰa darśanāt /
Halfverse: c    
nivedayām āsa tadā   māhātmyaṃ janma karma ca
   
nivedayām āsa tadā   māhātmyaṃ janma karma ca /22/

Verse: 23 
Halfverse: a    
airāvata kule jātaḥ   sumukʰo nāma nāgarāṭ
   
airāvata kule jātaḥ   sumukʰo nāma nāga-rāṭ /
Halfverse: c    
āryakasya mataḥ pautro   dauhitro vāmanasya ca
   
āryakasya mataḥ pautro   dauhitro vāmanasya ca /23/

Verse: 24 
Halfverse: a    
etasya hi pitā nāgaś   cikuro nāma mātale
   
etasya hi pitā nāgaś   cikuro nāma mātale /
Halfverse: c    
nacirād vainateyena   pañcatvam upapāditaḥ
   
nacirād vainateyena   pañcatvam upapāditaḥ /24/

Verse: 25 
Halfverse: a    
tato 'bravīt prītamanā   mātalir nāradaṃ vacaḥ
   
tato_abravīt prīta-manā   mātalir nāradaṃ vacaḥ /
Halfverse: c    
eṣa me rucitas tāta   jāmātā bʰujagottamaḥ
   
eṣa me rucitas tāta   jāmātā bʰujaga_uttamaḥ /25/

Verse: 26 
Halfverse: a    
kriyatām atra yatno hi   prītimān asmy anena vai
   
kriyatām atra yatno hi   prītimān asmy anena vai /
Halfverse: c    
asya nāgapater dātuṃ   priyāṃ duhitaraṃ mune
   
asya nāga-pater dātuṃ   priyāṃ duhitaraṃ mune /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.