TITUS
Mahabharata
Part No. 764
Chapter: 101
Adhyāya
101
Verse: 1
{Nārada
uvāca}
Halfverse: a
iyaṃ
bʰogavatī
nāma
purī
vāsukipālitā
iyaṃ
bʰogavatī
nāma
purī
vāsuki-pālitā
/
Halfverse: c
yādr̥śī
devarājasya
purī
varyāmarāvatī
yādr̥śī
deva-rājasya
purī
varyā
_amarāvatī
/1/
Verse: 2
Halfverse: a
eṣa
śeṣaḥ
stʰito
nāgo
yeneyaṃ
dʰāryate
sadā
eṣa
śeṣaḥ
stʰito
nāgo
yena
_iyaṃ
dʰāryate
sadā
/
Halfverse: c
tapasā
lokamukʰyena
prabʰāvamahatā
mahī
tapasā
loka-mukʰyena
prabʰāva-mahatā
mahī
/2/
Verse: 3
Halfverse: a
śvetoccaya
nibʰākāro
nānāvidʰa
vibʰūṣaṇaḥ
śveta
_uccaya
nibʰa
_ākāro
nānā-vidʰa
vibʰūṣaṇaḥ
/
Halfverse: c
sahasraṃ
dʰārayan
mūrdʰnā
jvālā
jihvo
mahābalaḥ
sahasraṃ
dʰārayan
mūrdʰnā
jvālā
jihvo
mahā-balaḥ
/3/
Verse: 4
Halfverse: a
iha
nānāvidʰākārā
nānāvidʰa
vibʰūṣaṇāḥ
iha
nānā-vidʰa
_ākārā
nānā-vidʰa
vibʰūṣaṇāḥ
/
Halfverse: c
surasāyāḥ
sutā
nāgā
nivasanti
gatavyatʰāḥ
surasāyāḥ
sutā
nāgā
nivasanti
gata-vyatʰāḥ
/4/
Verse: 5
Halfverse: a
maṇisvastika
cakrāṅkāḥ
kamaṇḍaluka
lakṣaṇāḥ
maṇi-svastika
cakra
_aṅkāḥ
kamaṇḍaluka
lakṣaṇāḥ
/
Halfverse: c
sahasrasaṃkʰyā
balinaḥ
sarve
raudrāḥ
svabʰāvataḥ
sahasra-saṃkʰyā
balinaḥ
sarve
raudrāḥ
svabʰāvataḥ
/5/
Verse: 6
Halfverse: a
sahasraśirasaḥ
ke
cit
ke
cit
pañcaśatānanāḥ
sahasra-śirasaḥ
kecit
kecit
pañca-śata
_ānanāḥ
/
Halfverse: c
śataśīrṣās
tatʰā
ke
cit
ke
cit
triśiraso
'pi
ca
śata-śīrṣās
tatʰā
kecit
kecit
triśiraso
_api
ca
/6/
Verse: 7
Halfverse: a
dvipañca
śirasaḥ
ke
cit
ke
cit
sapta
mukʰās
tatʰā
dvi-pañca
śirasaḥ
kecit
kecit
sapta
mukʰās
tatʰā
/
Halfverse: c
mahābʰogā
mahākāyāḥ
parvatābʰogabʰoginaḥ
mahā
_ābʰogā
mahā-kāyāḥ
parvata
_ābʰoga-bʰoginaḥ
/7/
Verse: 8
Halfverse: a
bahūnīha
sahasrāṇi
prayutāny
arbudāni
ca
bahūni
_iha
sahasrāṇi
prayutāny
arbudāni
ca
/
Halfverse: c
nāgānām
ekavaṃśānāṃ
yatʰā
śreṣṭʰāṃs
tu
me
śr̥ṇu
nāgānām
eka-vaṃśānāṃ
yatʰā
śreṣṭʰāṃs
tu
me
śr̥ṇu
/8/
Verse: 9
Halfverse: a
vāsukis
takṣakaś
caiva
karkoṭaka
dʰanaṃjayau
vāsukis
takṣakaś
caiva
karkoṭaka
dʰanaṃjayau
/
Halfverse: c
kālīyo
nahuṣaś
caiva
kambalāśvatarāv
ubʰau
kālīyo
nahuṣaś
caiva
kambala
_aśvatarāv
ubʰau
/9/
Verse: 10
Halfverse: a
bāhyakuṇḍo
maṇir
nāgas
tatʰaivāpūraṇaḥ
kʰagaḥ
bāhya-kuṇḍo
maṇir
nāgas
tatʰaiva
_āpūraṇaḥ
kʰagaḥ
/
Halfverse: c
vāmanaś
caila
patraś
ca
kukuraḥ
kukuṇas
tatʰā
vāmanaś
caila
patraś
ca
kukuraḥ
kukuṇas
tatʰā
/10/
10
Verse: 11
Halfverse: a
āryako
nandakaś
caiva
tatʰā
kalaśapotakau
āryako
nandakaś
caiva
tatʰā
kalaśa-potakau
/
Halfverse: c
kailāsakaḥ
piñjarako
nāgaś
cairāvatas
tatʰā
kailāsakaḥ
piñjarako
nāgaś
ca
_airāvatas
tatʰā
/11/
Verse: 12
Halfverse: a
sumanomukʰo
dadʰimukʰaḥ
śaṅkʰo
nandopanandakau
sumano-mukʰo
dadʰi-mukʰaḥ
śaṅkʰo
nanda
_upanandakau
/
q
Halfverse: c
āptaḥ
koṭanakaś
caiva
śikʰī
niṣṭʰūrikas
tatʰā
āptaḥ
koṭanakaś
caiva
śikʰī
niṣṭʰūrikas
tatʰā
/12/
Verse: 13
Halfverse: a
tittirir
hastibʰadraś
ca
kumudo
mālyapiṇḍakaḥ
tittirir
hasti-bʰadraś
ca
kumudo
mālya-piṇḍakaḥ
/
Halfverse: c
dvau
padmau
puṇḍarīkaś
ca
puṣpo
mudgaraparṇakaḥ
dvau
padmau
puṇḍarīkaś
ca
puṣpo
mudgara-parṇakaḥ
/13/
Verse: 14
Halfverse: a
karavīraḥ
pīṭʰarakaḥ
saṃvr̥tto
vr̥tta
eva
ca
kara-vīraḥ
pīṭʰarakaḥ
saṃvr̥tto
vr̥tta\
eva
ca
/
ՙ
Halfverse: c
piṇḍāro
bilvapatraś
ca
mūṣikādaḥ
śirīṣakaḥ
piṇḍāro
bilva-patraś
ca
mūṣikādaḥ
śirīṣakaḥ
/14/
Verse: 15
Halfverse: a
dilīpaḥ
śaṅkʰaśīrṣaś
ca
jyotiṣko
'tʰāparājitaḥ
dilīpaḥ
śaṅkʰa-śīrṣaś
ca
jyotiṣko
_atʰa
_aparājitaḥ
/
Halfverse: c
kauravyo
dʰr̥tarāṣṭraś
ca
kumāraḥ
kuśakas
tatʰā
kauravyo
dʰr̥tarāṣṭraś
ca
kumāraḥ
kuśakas
tatʰā
/15/
Verse: 16
Halfverse: a
virajā
dʰāraṇaś
caiva
subāhur
mukʰaro
jayaḥ
virajā
dʰāraṇaś
caiva
subāhur
mukʰaro
jayaḥ
/
Halfverse: c
badʰirāndʰau
vikuṇḍaś
ca
virasaḥ
surasas
tatʰā
badʰira
_andʰau
vikuṇḍaś
ca
virasaḥ
surasas
tatʰā
/16/
Verse: 17
Halfverse: a
ete
cānye
ca
bahavaḥ
kaśyapasyātmajāḥ
smr̥tāḥ
ete
ca
_anye
ca
bahavaḥ
kaśyapasya
_ātmajāḥ
smr̥tāḥ
/
Halfverse: c
mātale
paśya
yady
atra
kaś
cit
te
rocate
varaḥ
mātale
paśya
yady
atra
kaścit
te
rocate
varaḥ
/17/
Verse: 18
{Kaṇva
uvāca}
Halfverse: a
mātalis
tv
ekam
avyagraḥ
satataṃ
saṃnirīkṣya
vai
mātalis
tv
ekam
avyagraḥ
satataṃ
saṃnirīkṣya
vai
/
ՙ
Halfverse: c
papraccʰa
nāradaṃ
tatra
prītimān
iva
cābʰavat
papraccʰa
nāradaṃ
tatra
prītimān
iva
ca
_abʰavat
/18/
Verse: 19
Halfverse: a
stʰito
ya
eṣa
purataḥ
kauravyasyāryakasya
ca
stʰito
ya\
eṣa
purataḥ
kauravyasya
_āryakasya
ca
/
ՙ
Halfverse: c
dyutimān
darśanīyaś
ca
kasyaiṣa
kulanandanaḥ
dyutimān
darśanīyaś
ca
kasya
_eṣa
kula-nandanaḥ
/19/
Verse: 20
Halfverse: a
kaḥ
pitā
jananī
cāsya
katamasyaiṣa
bʰoginaḥ
kaḥ
pitā
jananī
ca
_asya
katamasya
_eṣa
bʰoginaḥ
/
Halfverse: c
vaṃśasya
kasyaiṣa
mahān
ketubʰūta
iva
stʰitaḥ
vaṃśasya
kasya
_eṣa
mahān
ketu-bʰūta\
iva
stʰitaḥ
/20/
20ՙ
Verse: 21
Halfverse: a
praṇidʰānena
dʰairyeṇa
rūpeṇa
vayasā
ca
me
praṇidʰānena
dʰairyeṇa
rūpeṇa
vayasā
ca
me
/
Halfverse: c
manaḥ
praviṣṭo
devarṣe
guṇakeśyāḥ
patir
varaḥ
manaḥ
praviṣṭo
devarṣe
guṇa-keśyāḥ
patir
varaḥ
/21/
Verse: 22
Halfverse: a
mātaliṃ
prītimanasaṃ
dr̥ṣṭvā
sumukʰa
darśanāt
mātaliṃ
prīti-manasaṃ
dr̥ṣṭvā
sumukʰa
darśanāt
/
Halfverse: c
nivedayām
āsa
tadā
māhātmyaṃ
janma
karma
ca
nivedayām
āsa
tadā
māhātmyaṃ
janma
karma
ca
/22/
Verse: 23
Halfverse: a
airāvata
kule
jātaḥ
sumukʰo
nāma
nāgarāṭ
airāvata
kule
jātaḥ
sumukʰo
nāma
nāga-rāṭ
/
Halfverse: c
āryakasya
mataḥ
pautro
dauhitro
vāmanasya
ca
āryakasya
mataḥ
pautro
dauhitro
vāmanasya
ca
/23/
Verse: 24
Halfverse: a
etasya
hi
pitā
nāgaś
cikuro
nāma
mātale
etasya
hi
pitā
nāgaś
cikuro
nāma
mātale
/
Halfverse: c
nacirād
vainateyena
pañcatvam
upapāditaḥ
nacirād
vainateyena
pañcatvam
upapāditaḥ
/24/
Verse: 25
Halfverse: a
tato
'bravīt
prītamanā
mātalir
nāradaṃ
vacaḥ
tato
_abravīt
prīta-manā
mātalir
nāradaṃ
vacaḥ
/
Halfverse: c
eṣa
me
rucitas
tāta
jāmātā
bʰujagottamaḥ
eṣa
me
rucitas
tāta
jāmātā
bʰujaga
_uttamaḥ
/25/
Verse: 26
Halfverse: a
kriyatām
atra
yatno
hi
prītimān
asmy
anena
vai
kriyatām
atra
yatno
hi
prītimān
asmy
anena
vai
/
Halfverse: c
asya
nāgapater
dātuṃ
priyāṃ
duhitaraṃ
mune
asya
nāga-pater
dātuṃ
priyāṃ
duhitaraṃ
mune
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.