TITUS
Mahabharata
Part No. 765
Previous part

Chapter: 102 
Adhyāya 102


Verse: 1  {Nārada uvāca}
Halfverse: a    
sūto 'yaṃ mātalir nāma   śakrasya dayitaḥ suhr̥t
   
sūto_ayaṃ mātalir nāma   śakrasya dayitaḥ suhr̥t /
Halfverse: c    
śuciḥ śīlaguṇopetas   tejasvī vīryavān balī
   
śuciḥ śīla-guṇa_upetas   tejasvī vīryavān balī /1/

Verse: 2 
Halfverse: a    
śakrasyāyaṃ sakʰā caiva   mantrī sāratʰir eva ca
   
śakrasya_ayaṃ sakʰā caiva   mantrī sāratʰir eva ca /
Halfverse: c    
alpāntaraprabʰāvaś ca   vāsavena raṇe raṇe
   
alpa_antara-prabʰāvaś ca   vāsavena raṇe raṇe /2/

Verse: 3 
Halfverse: a    
ayaṃ harisahasreṇa   yuktaṃ jaitraṃ ratʰottamam
   
ayaṃ hari-sahasreṇa   yuktaṃ jaitraṃ ratʰa_uttamam /
Halfverse: c    
devāsureṣu yuddʰeṣu   manasaiva niyaccʰati
   
deva_asureṣu yuddʰeṣu   manasā_eva niyaccʰati /3/

Verse: 4 
Halfverse: a    
anena vijitān aśvair   dorbʰyāṃ jayati vāsavaḥ
   
anena vijitān aśvair   dorbʰyāṃ jayati vāsavaḥ /
Halfverse: c    
anena prahr̥te pūrvaṃ   balabʰit praharaty uta
   
anena prahr̥te pūrvaṃ   balabʰit praharaty uta /4/

Verse: 5 
Halfverse: a    
asya kanyā varārohā   rūpeṇāsadr̥śī bʰuvi
   
asya kanyā vara_ārohā   rūpeṇa_asadr̥śī bʰuvi /
Halfverse: c    
sattvaśīlaguṇopetā   guṇakeśīti viśrutā
   
sattva-śīla-guṇa_upetā   guṇa-keśī_iti viśrutā /5/

Verse: 6 
Halfverse: a    
tasyāsya yatnāc caratas   trailokyam amara dyute
   
tasya_asya yatnāc caratas   trailokyam amara dyute /
Halfverse: c    
sumukʰo bʰavataḥ pautro   rocate duhituḥ patiḥ
   
sumukʰo bʰavataḥ pautro   rocate duhituḥ patiḥ /6/

Verse: 7 
Halfverse: a    
yadi te rocate saumya   bʰujagottama māciram
   
yadi te rocate saumya   bʰujaga_uttama māciram /
Halfverse: c    
kriyatām āryaka kṣipraṃ   buddʰiḥ kanyā pratigrahe
   
kriyatām āryaka kṣipraṃ   buddʰiḥ kanyā pratigrahe /7/

Verse: 8 
Halfverse: a    
yatʰā viṣṇukule lakṣmīr   yatʰā svāhā vibʰāvasoḥ
   
yatʰā viṣṇu-kule lakṣmīr   yatʰā svāhā vibʰāvasoḥ /
Halfverse: c    
kule tava tatʰaivāstu   guṇakeśī pratīccʰatu
   
kule tava tatʰaiva_astu   guṇa-keśī pratīccʰatu /

Verse: 9 
Halfverse: a    
pautrasyārtʰe bʰavāṃs tasmād   guṇakeśī pratīccʰatu
   
pautrasya_artʰe bʰavāṃs tasmād   guṇa-keśī pratīccʰatu /
Halfverse: c    
sadr̥śīṃ pratirūpasya   vāsavasya śacīm iva
   
sadr̥śīṃ pratirūpasya   vāsavasya śacīm iva /9/

Verse: 10 
Halfverse: a    
pitr̥hīnam api hy enaṃ   guṇato varayāmahe
   
pitr̥-hīnam api hy enaṃ   guṇato varayāmahe /
Halfverse: c    
bahumānāc ca bʰavatas   tatʰaivairāvatasya ca
   
bahu-mānāc ca bʰavatas   tatʰaiva_airāvatasya ca /
Halfverse: e    
sumukʰasya guṇaiś caiva   śīlaśaucadamādibʰiḥ
   
sumukʰasya guṇaiś caiva   śīla-śauca-dama_ādibʰiḥ /10/ 10

Verse: 11 
Halfverse: a    
abʰigamya svayaṃ kanyām   ayaṃ dātuṃ samudyataḥ
   
abʰigamya svayaṃ kanyām   ayaṃ dātuṃ samudyataḥ /
Halfverse: c    
mālates tasya saṃmānaṃ   kartum arho bʰavān api
   
mālates tasya saṃmānaṃ   kartum arho bʰavān api /11/

Verse: 12 
Halfverse: a    
sa tu dīnaḥ prahr̥ṣṭaś ca   prāha nāradam āryakaḥ
   
sa tu dīnaḥ prahr̥ṣṭaś ca   prāha nāradam āryakaḥ / ՙ
Halfverse: c    
vriyamāṇe tatʰā pautre   putre ca nidʰanaṃ gate
   
vriyamāṇe tatʰā pautre   putre ca nidʰanaṃ gate /12/

Verse: 13 
Halfverse: a    
na me naitad bahumataṃ   devarṣe vacanaṃ tava
   
na me na_etad bahu-mataṃ   devarṣe vacanaṃ tava /
Halfverse: c    
sakʰā śakrasya saṃyuktaḥ   kasyāyaṃ nepsito bʰavet
   
sakʰā śakrasya saṃyuktaḥ   kasya_ayaṃ na_īpsito bʰavet /13/

Verse: 14 
Halfverse: a    
kāraṇasya tu daurbalyāc   cintayāmi mahāmune
   
kāraṇasya tu daurbalyāc   cintayāmi mahā-mune /
Halfverse: c    
asya dehakaras tāta   mama putro mahādyute
   
asya dehakaras tāta   mama putro mahādyute
Halfverse: e    
bʰakṣito vainateyena   duḥkʰārtās tena vai vayam
   
bʰakṣito vainateyena   duḥkʰa_artās tena vai vayam /14/

Verse: 15 
Halfverse: a    
punar eva ca tenoktaṃ   vainateyena gaccʰatā
   
punar eva ca tena_uktaṃ   vainateyena gaccʰatā /
Halfverse: c    
māsenānyena sumukʰaṃ   bʰakṣayiṣya iti prabʰo
   
māsena_anyena sumukʰaṃ   bʰakṣayiṣya\ iti prabʰo /15/ ՙ

Verse: 16 
Halfverse: a    
dʰruvaṃ tatʰā tad bʰavitā   jānīmas tasya niścayam
   
dʰruvaṃ tatʰā tad bʰavitā   jānīmas tasya niścayam / ՙ
Halfverse: c    
tena harṣaḥ pranaṣṭo me   suparṇavacanena vai
   
tena harṣaḥ pranaṣṭo me   suparṇa-vacanena vai /16/

Verse: 17 
Halfverse: a    
mātalis tv abravīd enaṃ   buddʰir atra kr̥tā mayā
   
mātalis tv abravīd enaṃ   buddʰir atra kr̥tā mayā /
Halfverse: c    
jāmātr̥bʰāvena vr̥taḥ   sumukʰas tava putrajaḥ
   
jāmātr̥-bʰāvena vr̥taḥ   sumukʰas tava putrajaḥ /17/

Verse: 18 
Halfverse: a    
so 'yaṃ mayā ca sahito   nāradena ca pannagaḥ
   
so_ayaṃ mayā ca sahito   nāradena ca pannagaḥ /
Halfverse: c    
trilokeśaṃ surapatiṃ   gatvā paśyatu vāsavam
   
triloka_īśaṃ sura-patiṃ   gatvā paśyatu vāsavam /18/

Verse: 19 
Halfverse: a    
śeṣeṇaivāsya kāryeṇa   prajñāsyāmy aham āyuṣaḥ
   
śeṣeṇa_eva_asya kāryeṇa   prajñāsyāmy aham āyuṣaḥ /
Halfverse: c    
suparṇasya vigʰāte ca   prayatiṣyāmi sattama
   
suparṇasya vigʰāte ca   prayatiṣyāmi sattama /19/

Verse: 20 
Halfverse: a    
sumukʰaś ca mayā sārdʰaṃ   deveśam abʰigaccʰatu
   
sumukʰaś ca mayā sārdʰaṃ   deva_īśam abʰigaccʰatu /
Halfverse: c    
kāryasaṃsādʰanārtʰāya   svasti te 'stu bʰujaṃgama
   
kārya-saṃsādʰana_artʰāya   svasti te_astu bʰujaṃgama /20/ 20

Verse: 21 
Halfverse: a    
tatas te sumukʰaṃ gr̥hya   sarva eva mahaujasaḥ
   
tatas te sumukʰaṃ gr̥hya   sarva\ eva mahā_ojasaḥ /
Halfverse: c    
dadr̥śuḥ śakram āsīnaṃ   devarājaṃ mahādyutim
   
dadr̥śuḥ śakram āsīnaṃ   deva-rājaṃ mahā-dyutim /21/

Verse: 22 
Halfverse: a    
saṃgatyā tatra bʰagavān   viṣṇur āsīc caturbʰujaḥ
   
saṃgatyā tatra bʰagavān   viṣṇur āsīc catur-bʰujaḥ /
Halfverse: c    
tatas tat sarvam ācakʰyau   nārado mātaliṃ prati
   
tatas tat sarvam ācakʰyau   nārado mātaliṃ prati /22/

Verse: 23 
Halfverse: a    
tataḥ puraṃdaraṃ viṣṇur   uvāca bʰuvaneśvaram
   
tataḥ puraṃdaraṃ viṣṇur   uvāca bʰuvana_īśvaram /
Halfverse: c    
amr̥taṃ dīyatām asmai   kriyatām amaraiḥ samaḥ
   
amr̥taṃ dīyatām asmai   kriyatām amaraiḥ samaḥ /23/

Verse: 24 
Halfverse: a    
mātalir nāradaś caiva   sumukʰaś caiva vāsava
   
mātalir nāradaś caiva   sumukʰaś caiva vāsava /
Halfverse: c    
labʰantāṃ bʰavataḥ kāmāt   kāmam etaṃ yatʰepsitam
   
labʰantāṃ bʰavataḥ kāmāt   kāmam etaṃ yatʰā_īpsitam /24/

Verse: 25 
Halfverse: a    
puraṃdaro 'tʰa saṃcintya   vainateya parākramam
   
puraṃdaro_atʰa saṃcintya   vainateya parākramam /
Halfverse: c    
viṣṇum evābravīd enaṃ   bʰavān eva dadātv iti
   
viṣṇum eva_abravīd enaṃ   bʰavān eva dadātv iti /25/

Verse: 26 
Halfverse: a    
īśas tvam asi lokānāṃ   carāṇām acarāś ca ye
   
īśas tvam asi lokānāṃ   carāṇām acarāś ca ye / ՙ
Halfverse: c    
tvayā dattam adattaṃ kaḥ   kartum utsahate vibʰo
   
tvayā dattam adattaṃ kaḥ   kartum utsahate vibʰo /26/

Verse: 27 
Halfverse: a    
prādāc cʰakras tatas tasmai   pannagāyāyur uttamam
   
prādāt śakras tatas tasmai   pannagāya_āyur uttamam / ՙ
Halfverse: c    
na tv enam amr̥taprāśaṃ   cakāra balavr̥trahā
   
na tv enam amr̥ta-prāśaṃ   cakāra bala-vr̥trahā /27/

Verse: 28 
Halfverse: a    
labdʰvā varaṃ tu sumukʰaḥ   sumukʰaḥ saṃbabʰūva ha
   
labdʰvā varaṃ tu sumukʰaḥ   sumukʰaḥ saṃbabʰūva ha /
Halfverse: c    
kr̥tadāro yatʰākāmaṃ   jagāma ca gr̥hān prati
   
kr̥ta-dāro yatʰā-kāmaṃ   jagāma ca gr̥hān prati /28/

Verse: 29 
Halfverse: a    
nāradas tv āryakaś caiva   kr̥takāryau mudā yutau
   
nāradas tv āryakaś caiva   kr̥ta-kāryau mudā yutau /
Halfverse: c    
pratijagmatur abʰyarcya   devarājaṃ mahādyutim
   
pratijagmatur abʰyarcya   deva-rājaṃ mahā-dyutim /29/ (E)29ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.