TITUS
Mahabharata
Part No. 765
Chapter: 102
Adhyāya
102
Verse: 1
{Nārada
uvāca}
Halfverse: a
sūto
'yaṃ
mātalir
nāma
śakrasya
dayitaḥ
suhr̥t
sūto
_ayaṃ
mātalir
nāma
śakrasya
dayitaḥ
suhr̥t
/
Halfverse: c
śuciḥ
śīlaguṇopetas
tejasvī
vīryavān
balī
śuciḥ
śīla-guṇa
_upetas
tejasvī
vīryavān
balī
/1/
Verse: 2
Halfverse: a
śakrasyāyaṃ
sakʰā
caiva
mantrī
sāratʰir
eva
ca
śakrasya
_ayaṃ
sakʰā
caiva
mantrī
sāratʰir
eva
ca
/
Halfverse: c
alpāntaraprabʰāvaś
ca
vāsavena
raṇe
raṇe
alpa
_antara-prabʰāvaś
ca
vāsavena
raṇe
raṇe
/2/
Verse: 3
Halfverse: a
ayaṃ
harisahasreṇa
yuktaṃ
jaitraṃ
ratʰottamam
ayaṃ
hari-sahasreṇa
yuktaṃ
jaitraṃ
ratʰa
_uttamam
/
Halfverse: c
devāsureṣu
yuddʰeṣu
manasaiva
niyaccʰati
deva
_asureṣu
yuddʰeṣu
manasā
_eva
niyaccʰati
/3/
Verse: 4
Halfverse: a
anena
vijitān
aśvair
dorbʰyāṃ
jayati
vāsavaḥ
anena
vijitān
aśvair
dorbʰyāṃ
jayati
vāsavaḥ
/
Halfverse: c
anena
prahr̥te
pūrvaṃ
balabʰit
praharaty
uta
anena
prahr̥te
pūrvaṃ
balabʰit
praharaty
uta
/4/
Verse: 5
Halfverse: a
asya
kanyā
varārohā
rūpeṇāsadr̥śī
bʰuvi
asya
kanyā
vara
_ārohā
rūpeṇa
_asadr̥śī
bʰuvi
/
Halfverse: c
sattvaśīlaguṇopetā
guṇakeśīti
viśrutā
sattva-śīla-guṇa
_upetā
guṇa-keśī
_iti
viśrutā
/5/
Verse: 6
Halfverse: a
tasyāsya
yatnāc
caratas
trailokyam
amara
dyute
tasya
_asya
yatnāc
caratas
trailokyam
amara
dyute
/
Halfverse: c
sumukʰo
bʰavataḥ
pautro
rocate
duhituḥ
patiḥ
sumukʰo
bʰavataḥ
pautro
rocate
duhituḥ
patiḥ
/6/
Verse: 7
Halfverse: a
yadi
te
rocate
saumya
bʰujagottama
māciram
yadi
te
rocate
saumya
bʰujaga
_uttama
māciram
/
Halfverse: c
kriyatām
āryaka
kṣipraṃ
buddʰiḥ
kanyā
pratigrahe
kriyatām
āryaka
kṣipraṃ
buddʰiḥ
kanyā
pratigrahe
/7/
Verse: 8
Halfverse: a
yatʰā
viṣṇukule
lakṣmīr
yatʰā
svāhā
vibʰāvasoḥ
yatʰā
viṣṇu-kule
lakṣmīr
yatʰā
svāhā
vibʰāvasoḥ
/
Halfverse: c
kule
tava
tatʰaivāstu
guṇakeśī
pratīccʰatu
kule
tava
tatʰaiva
_astu
guṇa-keśī
pratīccʰatu
/
Verse: 9
Halfverse: a
pautrasyārtʰe
bʰavāṃs
tasmād
guṇakeśī
pratīccʰatu
pautrasya
_artʰe
bʰavāṃs
tasmād
guṇa-keśī
pratīccʰatu
/
Halfverse: c
sadr̥śīṃ
pratirūpasya
vāsavasya
śacīm
iva
sadr̥śīṃ
pratirūpasya
vāsavasya
śacīm
iva
/9/
Verse: 10
Halfverse: a
pitr̥hīnam
api
hy
enaṃ
guṇato
varayāmahe
pitr̥-hīnam
api
hy
enaṃ
guṇato
varayāmahe
/
Halfverse: c
bahumānāc
ca
bʰavatas
tatʰaivairāvatasya
ca
bahu-mānāc
ca
bʰavatas
tatʰaiva
_airāvatasya
ca
/
Halfverse: e
sumukʰasya
guṇaiś
caiva
śīlaśaucadamādibʰiḥ
sumukʰasya
guṇaiś
caiva
śīla-śauca-dama
_ādibʰiḥ
/10/
10
Verse: 11
Halfverse: a
abʰigamya
svayaṃ
kanyām
ayaṃ
dātuṃ
samudyataḥ
abʰigamya
svayaṃ
kanyām
ayaṃ
dātuṃ
samudyataḥ
/
Halfverse: c
mālates
tasya
saṃmānaṃ
kartum
arho
bʰavān
api
mālates
tasya
saṃmānaṃ
kartum
arho
bʰavān
api
/11/
Verse: 12
Halfverse: a
sa
tu
dīnaḥ
prahr̥ṣṭaś
ca
prāha
nāradam
āryakaḥ
sa
tu
dīnaḥ
prahr̥ṣṭaś
ca
prāha
nāradam
āryakaḥ
/
ՙ
Halfverse: c
vriyamāṇe
tatʰā
pautre
putre
ca
nidʰanaṃ
gate
vriyamāṇe
tatʰā
pautre
putre
ca
nidʰanaṃ
gate
/12/
Verse: 13
Halfverse: a
na
me
naitad
bahumataṃ
devarṣe
vacanaṃ
tava
na
me
na
_etad
bahu-mataṃ
devarṣe
vacanaṃ
tava
/
Halfverse: c
sakʰā
śakrasya
saṃyuktaḥ
kasyāyaṃ
nepsito
bʰavet
sakʰā
śakrasya
saṃyuktaḥ
kasya
_ayaṃ
na
_īpsito
bʰavet
/13/
Verse: 14
Halfverse: a
kāraṇasya
tu
daurbalyāc
cintayāmi
mahāmune
kāraṇasya
tu
daurbalyāc
cintayāmi
mahā-mune
/
Halfverse: c
asya
dehakaras
tāta
mama
putro
mahādyute
asya
dehakaras
tāta
mama
putro
mahādyute
Halfverse: e
bʰakṣito
vainateyena
duḥkʰārtās
tena
vai
vayam
bʰakṣito
vainateyena
duḥkʰa
_artās
tena
vai
vayam
/14/
Verse: 15
Halfverse: a
punar
eva
ca
tenoktaṃ
vainateyena
gaccʰatā
punar
eva
ca
tena
_uktaṃ
vainateyena
gaccʰatā
/
Halfverse: c
māsenānyena
sumukʰaṃ
bʰakṣayiṣya
iti
prabʰo
māsena
_anyena
sumukʰaṃ
bʰakṣayiṣya\
iti
prabʰo
/15/
ՙ
Verse: 16
Halfverse: a
dʰruvaṃ
tatʰā
tad
bʰavitā
jānīmas
tasya
niścayam
dʰruvaṃ
tatʰā
tad
bʰavitā
jānīmas
tasya
niścayam
/
ՙ
Halfverse: c
tena
harṣaḥ
pranaṣṭo
me
suparṇavacanena
vai
tena
harṣaḥ
pranaṣṭo
me
suparṇa-vacanena
vai
/16/
Verse: 17
Halfverse: a
mātalis
tv
abravīd
enaṃ
buddʰir
atra
kr̥tā
mayā
mātalis
tv
abravīd
enaṃ
buddʰir
atra
kr̥tā
mayā
/
Halfverse: c
jāmātr̥bʰāvena
vr̥taḥ
sumukʰas
tava
putrajaḥ
jāmātr̥-bʰāvena
vr̥taḥ
sumukʰas
tava
putrajaḥ
/17/
Verse: 18
Halfverse: a
so
'yaṃ
mayā
ca
sahito
nāradena
ca
pannagaḥ
so
_ayaṃ
mayā
ca
sahito
nāradena
ca
pannagaḥ
/
Halfverse: c
trilokeśaṃ
surapatiṃ
gatvā
paśyatu
vāsavam
triloka
_īśaṃ
sura-patiṃ
gatvā
paśyatu
vāsavam
/18/
Verse: 19
Halfverse: a
śeṣeṇaivāsya
kāryeṇa
prajñāsyāmy
aham
āyuṣaḥ
śeṣeṇa
_eva
_asya
kāryeṇa
prajñāsyāmy
aham
āyuṣaḥ
/
Halfverse: c
suparṇasya
vigʰāte
ca
prayatiṣyāmi
sattama
suparṇasya
vigʰāte
ca
prayatiṣyāmi
sattama
/19/
Verse: 20
Halfverse: a
sumukʰaś
ca
mayā
sārdʰaṃ
deveśam
abʰigaccʰatu
sumukʰaś
ca
mayā
sārdʰaṃ
deva
_īśam
abʰigaccʰatu
/
Halfverse: c
kāryasaṃsādʰanārtʰāya
svasti
te
'stu
bʰujaṃgama
kārya-saṃsādʰana
_artʰāya
svasti
te
_astu
bʰujaṃgama
/20/
20
Verse: 21
Halfverse: a
tatas
te
sumukʰaṃ
gr̥hya
sarva
eva
mahaujasaḥ
tatas
te
sumukʰaṃ
gr̥hya
sarva\
eva
mahā
_ojasaḥ
/
Halfverse: c
dadr̥śuḥ
śakram
āsīnaṃ
devarājaṃ
mahādyutim
dadr̥śuḥ
śakram
āsīnaṃ
deva-rājaṃ
mahā-dyutim
/21/
Verse: 22
Halfverse: a
saṃgatyā
tatra
bʰagavān
viṣṇur
āsīc
caturbʰujaḥ
saṃgatyā
tatra
bʰagavān
viṣṇur
āsīc
catur-bʰujaḥ
/
Halfverse: c
tatas
tat
sarvam
ācakʰyau
nārado
mātaliṃ
prati
tatas
tat
sarvam
ācakʰyau
nārado
mātaliṃ
prati
/22/
Verse: 23
Halfverse: a
tataḥ
puraṃdaraṃ
viṣṇur
uvāca
bʰuvaneśvaram
tataḥ
puraṃdaraṃ
viṣṇur
uvāca
bʰuvana
_īśvaram
/
Halfverse: c
amr̥taṃ
dīyatām
asmai
kriyatām
amaraiḥ
samaḥ
amr̥taṃ
dīyatām
asmai
kriyatām
amaraiḥ
samaḥ
/23/
Verse: 24
Halfverse: a
mātalir
nāradaś
caiva
sumukʰaś
caiva
vāsava
mātalir
nāradaś
caiva
sumukʰaś
caiva
vāsava
/
Halfverse: c
labʰantāṃ
bʰavataḥ
kāmāt
kāmam
etaṃ
yatʰepsitam
labʰantāṃ
bʰavataḥ
kāmāt
kāmam
etaṃ
yatʰā
_īpsitam
/24/
Verse: 25
Halfverse: a
puraṃdaro
'tʰa
saṃcintya
vainateya
parākramam
puraṃdaro
_atʰa
saṃcintya
vainateya
parākramam
/
Halfverse: c
viṣṇum
evābravīd
enaṃ
bʰavān
eva
dadātv
iti
viṣṇum
eva
_abravīd
enaṃ
bʰavān
eva
dadātv
iti
/25/
Verse: 26
Halfverse: a
īśas
tvam
asi
lokānāṃ
carāṇām
acarāś
ca
ye
īśas
tvam
asi
lokānāṃ
carāṇām
acarāś
ca
ye
/
ՙ
Halfverse: c
tvayā
dattam
adattaṃ
kaḥ
kartum
utsahate
vibʰo
tvayā
dattam
adattaṃ
kaḥ
kartum
utsahate
vibʰo
/26/
Verse: 27
Halfverse: a
prādāc
cʰakras
tatas
tasmai
pannagāyāyur
uttamam
prādāt
śakras
tatas
tasmai
pannagāya
_āyur
uttamam
/
ՙ
Halfverse: c
na
tv
enam
amr̥taprāśaṃ
cakāra
balavr̥trahā
na
tv
enam
amr̥ta-prāśaṃ
cakāra
bala-vr̥trahā
/27/
Verse: 28
Halfverse: a
labdʰvā
varaṃ
tu
sumukʰaḥ
sumukʰaḥ
saṃbabʰūva
ha
labdʰvā
varaṃ
tu
sumukʰaḥ
sumukʰaḥ
saṃbabʰūva
ha
/
Halfverse: c
kr̥tadāro
yatʰākāmaṃ
jagāma
ca
gr̥hān
prati
kr̥ta-dāro
yatʰā-kāmaṃ
jagāma
ca
gr̥hān
prati
/28/
Verse: 29
Halfverse: a
nāradas
tv
āryakaś
caiva
kr̥takāryau
mudā
yutau
nāradas
tv
āryakaś
caiva
kr̥ta-kāryau
mudā
yutau
/
Halfverse: c
pratijagmatur
abʰyarcya
devarājaṃ
mahādyutim
pratijagmatur
abʰyarcya
deva-rājaṃ
mahā-dyutim
/29/
(E)29ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.