TITUS
Ramayana
Part No. 2
Previous part

Chapter: 2 
Adhyāya 2


Verse: 1 
Halfverse: a    nāradasya tu tad vākyaṃ   śrutvā vākyaviśāradaḥ
   
nāradasya tu tad vākyaṃ   śrutvā vākya-viśāradaḥ /
Halfverse: c    
pūjayām āsa dʰarmātmā   sahaśiṣyo mahāmuniḥ
   
pūjayām āsa dʰarma_ātmā   saha-śiṣyo mahā-muniḥ /1/

Verse: 2 
Halfverse: a    
yatʰāvat pūjitas tena   devarṣir nāradas tadā
   
yatʰāvat pūjitas tena   deva-r̥ṣir nāradas tadā /
Halfverse: c    
āpr̥ṣṭvaivābʰyanujñātaḥ   sa jagāma vihāyasaṃ
   
āpr̥ṣṭvā_eva_abʰyanujñātaḥ   sa jagāma vihāyasaṃ /2/

Verse: 3 
Halfverse: a    
sa muhūtaṃ gate tasmin   devalokaṃ munis tadā
   
sa muhūtaṃ gate tasmin   deva-lokaṃ munis tadā /
Halfverse: c    
jagāma tamasātīraṃ   jāhnavyās tv avidūrataḥ
   
jagāma tamasā-tīraṃ   jāhnavyās tv avidūrataḥ /3/

Verse: 4 
Halfverse: a    
sa tu tīraṃ samāsādya   tamasāyā mahāmuniḥ
   
sa tu tīraṃ samāsādya   tamasāyā mahā-muniḥ /
Halfverse: c    
śiṣyam āha stʰitaṃ pārśve   dr̥ṣṭvā tīrtʰam akardamam
   
śiṣyam āha stʰitaṃ pārśve   dr̥ṣṭvā tīrtʰam akardamam /4/

Verse: 5 
Halfverse: a    
akardamam idaṃ tīrtʰaṃ   bʰaradvāja niśāmaya
   
akardamam idaṃ tīrtʰaṃ   bʰaradvāja niśāmaya /
Halfverse: c    
ramaṇīyaṃ prasannāmbu   sanmanuṣyamano yatʰā
   
ramaṇīyaṃ prasanna_ambu   san-manuṣya-mano yatʰā /5/

Verse: 6 
Halfverse: a    
nyasyatāṃ kalaśas tāta   dīyatāṃ valkalaṃ mama
   
nyasyatāṃ kalaśas tāta   dīyatāṃ valkalaṃ mama /
Halfverse: c    
idam evāvagāhiṣye   tamasātīrtʰam uttamam
   
idam eva_avagāhiṣye   tamasā-tīrtʰam uttamam /6/

Verse: 7 
Halfverse: a    
evam ukto bʰaradvājo   vālmīkena mahātmanā
   
evam ukto bʰaradvājo   vālmīkena mahātmanā /
Halfverse: c    
prāyaccʰata munes tasya   valkalaṃ niyato guroḥ
   
prāyaccʰata munes tasya   valkalaṃ niyato guroḥ /7/

Verse: 8 
Halfverse: a    
sa śiṣyahastād ādāya   valkalaṃ niyatendriyaḥ
   
sa śiṣya-hastād ādāya   valkalaṃ niyata_indriyaḥ /
Halfverse: c    
vicacāra ha paśyaṃs tat   sarvato vipulaṃ vanam
   
vicacāra ha paśyaṃs tat   sarvato vipulaṃ vanam /8/

Verse: 9 
Halfverse: a    
tasyābʰyāśe tu mitʰunaṃ   carantam anapāyinam
   
tasya_abʰyāśe tu mitʰunaṃ   carantam anapāyinam /
Halfverse: c    
dadarśa bʰagavāṃs tatra   krauñcayoś cāruniḥsvanam
   
dadarśa bʰagavāṃs tatra   krauñcayoś cāru-niḥsvanam /9/

Verse: 10 
Halfverse: a    
tasmāt tu mitʰunād ekaṃ   pumāṃsaṃ pāpaniścayaḥ
   
tasmāt tu mitʰunād ekaṃ   pumāṃsaṃ pāpa-niścayaḥ /
Halfverse: c    
jagʰāna vairanilayo   niṣādas tasya paśyataḥ
   
jagʰāna vaira-nilayo   niṣādas tasya paśyataḥ /10/

Verse: 11 
Halfverse: a    
taṃ śoṇitaparītāṅgaṃ   veṣṭamānaṃ mahītale
   
taṃ śoṇita-parīta_aṅgaṃ   veṣṭamānaṃ mahī-tale /
Halfverse: c    
bʰāryā tu nihataṃ dr̥ṣṭvā   rurāva karuṇāṃ giram
   
bʰāryā tu nihataṃ dr̥ṣṭvā   rurāva karuṇāṃ giram /11/

Verse: 12 
Halfverse: a    
tatʰā tu taṃ dvijaṃ dr̥ṣṭvā   niṣādena nipātitam
   
tatʰā tu taṃ dvijaṃ dr̥ṣṭvā   niṣādena nipātitam /
Halfverse: c    
r̥ṣer dʰarmātmanas tasya   kāruṇyaṃ samapadyata
   
r̥ṣer dʰarma_ātmanas tasya   kāruṇyaṃ samapadyata /12/

Verse: 13 
Halfverse: a    
tataḥ karuṇaveditvād   adʰarmo 'yam iti dvijaḥ
   
tataḥ karuṇa-veditvād   adʰarmo_ayam iti dvijaḥ /
Halfverse: c    
niśāmya rudatīṃ krauñcīm   idaṃ vacanam abravīt
   
niśāmya rudatīṃ krauñcīm   idaṃ vacanam abravīt /13/

Verse: 14 
Halfverse: a    
niṣāda pratiṣṭʰāṃ tvam   agamaḥ śāśvatīṃ samāḥ
   
niṣāda pratiṣṭʰāṃ tvam   agamaḥ śāśvatīṃ samāḥ /
Halfverse: c    
yat krauñcamitʰunād ekam   avadʰīḥ kāmamohitam
   
yat krauñca-mitʰunād ekam   avadʰīḥ kāma-mohitam /14/

Verse: 15 
Halfverse: a    
tasyaivaṃ bruvataś cintā   babʰūva hr̥di vīkṣataḥ
   
tasya_evaṃ bruvataś cintā   babʰūva hr̥di vīkṣataḥ /
Halfverse: c    
śokārtenāsya śakuneḥ   kim idaṃ vyāhr̥taṃ mayā
   
śoka_ārtena_asya śakuneḥ   kim idaṃ vyāhr̥taṃ mayā /15/

Verse: 16 
Halfverse: a    
cintayan sa mahāprājñaś   cakāra matimān matim
   
cintayan sa mahā-prājñaś   cakāra matimān matim /
Halfverse: c    
śiṣyaṃ caivābravīd vākyam   idaṃ sa munipuṃgavaḥ
   
śiṣyaṃ caiva_abravīd vākyam   idaṃ sa muni-puṃgavaḥ /16/

Verse: 17 
Halfverse: a    
pādabaddʰo 'kṣarasamas   tantrīlayasamanvitaḥ
   
pāda-baddʰo_akṣara-samas   tantrī-laya-samanvitaḥ /
Halfverse: c    
śokārtasya pravr̥tto me   śloko bʰavatu nānyatʰā
   
śoka_ārtasya pravr̥tto me   śloko bʰavatu na_anyatʰā /17/

Verse: 18 
Halfverse: a    
śiṣyas tu tasya bruvato   muner vākyam anuttamam
   
śiṣyas tu tasya bruvato   muner vākyam anuttamam /
Halfverse: c    
pratijagrāha saṃhr̥ṣṭas   tasya tuṣṭo 'bʰavad guruḥ
   
pratijagrāha saṃhr̥ṣṭas   tasya tuṣṭo_abʰavad guruḥ /18/

Verse: 19 
Halfverse: a    
so 'bʰiṣekaṃ tataḥ kr̥tvā   tīrtʰe tasmin yatʰāvidʰi
   
so_abʰiṣekaṃ tataḥ kr̥tvā   tīrtʰe tasmin yatʰā-vidʰi /
Halfverse: c    
tam eva cintayann artʰam   upāvartata vai muniḥ
   
tam eva cintayann artʰam   upāvartata vai muniḥ /19/

Verse: 20 
Halfverse: a    
bʰaradvājas tataḥ śiṣyo   vinītaḥ śrutavān guroḥ
   
bʰaradvājas tataḥ śiṣyo   vinītaḥ śrutavān guroḥ /
Halfverse: c    
kalaśaṃ pūrṇam ādāya   pr̥ṣṭʰato 'nujagāma ha
   
kalaśaṃ pūrṇam ādāya   pr̥ṣṭʰato_anujagāma ha /20/

Verse: 21 
Halfverse: a    
sa praviśyāśramapadaṃ   śiṣyeṇa saha dʰarmavit
   
sa praviśya_āśrama-padaṃ   śiṣyeṇa saha dʰarmavit /
Halfverse: c    
upaviṣṭaḥ katʰāś cānyāś   cakāra dʰyānam āstʰitaḥ
   
upaviṣṭaḥ katʰāś ca_anyāś   cakāra dʰyānam āstʰitaḥ /21/

Verse: 22 
Halfverse: a    
ājagāma tato brahmā   lokakartā svayaṃprabʰuḥ
   
ājagāma tato brahmā   loka-kartā svayaṃ-prabʰuḥ /
Halfverse: c    
caturmukʰo mahātejā   draṣṭuṃ taṃ munipuṃgavam
   
catur-mukʰo mahā-tejā   draṣṭuṃ taṃ muni-puṃgavam /22/

Verse: 23 
Halfverse: a    
vālmīkir atʰa taṃ dr̥ṣṭvā   sahasottʰāya vāg yataḥ
   
vālmīkir atʰa taṃ dr̥ṣṭvā   sahasā_uttʰāya vāg yataḥ /
Halfverse: c    
prāñjaliḥ prayato bʰūtvā   tastʰau paramavismitaḥ
   
prāñjaliḥ prayato bʰūtvā   tastʰau parama-vismitaḥ /23/

Verse: 24 
Halfverse: a    
pūjayām āsa taṃ devaṃ   pādyārgʰyāsanavandanaiḥ
   
pūjayām āsa taṃ devaṃ   pādya_argʰya_āsana-vandanaiḥ /
Halfverse: c    
praṇamya vidʰivac cainaṃ   pr̥ṣṭvānāmayam avyayam
   
praṇamya vidʰivac cainaṃ   pr̥ṣṭvā_anāmayam avyayam /24/

Verse: 25 
Halfverse: a    
atʰopaviśya bʰagavān   āsane paramārcite
   
atʰa_upaviśya bʰagavān   āsane parama_arcite /
Halfverse: c    
vālmīkaye maharṣaye   saṃdideśāsanaṃ tataḥ
   
vālmīkaye maharṣaye   saṃdideśa_āsanaṃ tataḥ /25/

Verse: 26 
Halfverse: a    
upaviṣṭe tadā tasmin   sākṣāl lokapitāmahe
   
upaviṣṭe tadā tasmin   sākṣāl loka-pitāmahe /
Halfverse: c    
tad gatenaiva manasā   vālmīkir dʰyānam āstʰitaḥ
   
tad gatena_eva manasā   vālmīkir dʰyānam āstʰitaḥ /26/

Verse: 27 
Halfverse: a    
pāpātmanā kr̥taṃ kaṣṭaṃ   vairagrahaṇabuddʰinā
   
pāpa_ātmanā kr̥taṃ kaṣṭaṃ   vaira-grahaṇa-buddʰinā /
Halfverse: c    
yas tādr̥śaṃ cāruravaṃ   krauñcaṃ hanyād akāraṇāt
   
yas tādr̥śaṃ cāru-ravaṃ   krauñcaṃ hanyād akāraṇāt /27/

Verse: 28 
Halfverse: a    
śocann eva muhuḥ krauñcīm   upaślokam imaṃ punaḥ
   
śocann eva muhuḥ krauñcīm   upaślokam imaṃ punaḥ /
Halfverse: c    
jagāv antargatamanā   bʰūtvā śokaparāyaṇaḥ
   
jagāv antar-gata-manā   bʰūtvā śoka-parāyaṇaḥ /28/

Verse: 29 
Halfverse: a    
tam uvāca tato brahmā   prahasan munipuṃgavam
   
tam uvāca tato brahmā   prahasan muni-puṃgavam /
Halfverse: c    
śloka eva tvayā baddʰo   nātra kāryā vicāraṇā
   
śloka eva tvayā baddʰo   na_atra kāryā vicāraṇā /29/

Verse: 30 
Halfverse: a    
maccʰandād eva te brahman   pravr̥tteyaṃ sarasvatī
   
mac-cʰandād eva te brahman   pravr̥ttā_iyaṃ sarasvatī /
Halfverse: c    
rāmasya caritaṃ kr̥tsnaṃ   kuru tvam r̥ṣisattama
   
rāmasya caritaṃ kr̥tsnaṃ   kuru tvam r̥ṣi-sattama /30/

Verse: 31 
Halfverse: a    
dʰarmātmano guṇavato   loke rāmasya dʰīmataḥ
   
dʰarma_ātmano guṇavato   loke rāmasya dʰīmataḥ /
Halfverse: c    
vr̥ttaṃ katʰaya dʰīrasya   yatʰā te nāradāc cʰrutam
   
vr̥ttaṃ katʰaya dʰīrasya   yatʰā te nāradāt śrutam /31/

Verse: 32 
Halfverse: a    
rahasyaṃ ca prakāśaṃ ca   yad vr̥ttaṃ tasya dʰīmataḥ
   
rahasyaṃ ca prakāśaṃ ca   yad vr̥ttaṃ tasya dʰīmataḥ /
Halfverse: c    
rāmasya saha saumitre   rākṣasānāṃ ca sarvaśaḥ
   
rāmasya saha saumitre   rākṣasānāṃ ca sarvaśaḥ /32/

Verse: 33 
Halfverse: a    
vaidehyāś caiva yad vr̥ttaṃ   prakāśaṃ yadi rahaḥ
   
vaidehyāś caiva yad vr̥ttaṃ   prakāśaṃ yadi rahaḥ /
Halfverse: c    
tac cāpy aviditaṃ sarvaṃ   viditaṃ te bʰaviṣyati
   
tac ca_apy aviditaṃ sarvaṃ   viditaṃ te bʰaviṣyati /33/

Verse: 34 
Halfverse: a    
na te vāg anr̥tā kāvye    cid atra bʰaviṣyati
   
na te vāg anr̥tā kāvye   kācid atra bʰaviṣyati /
Halfverse: c    
kuru rāma katʰāṃ puṇyāṃ   ślokabaddʰāṃ manoramām
   
kuru rāma katʰāṃ puṇyāṃ   śloka-baddʰāṃ mano-ramām /34/

Verse: 35 
Halfverse: a    
yāvat stʰāsyanti girayaḥ   saritaś ca mahītale
   
yāvat stʰāsyanti girayaḥ   saritaś ca mahī-tale /
Halfverse: c    
tāvad rāmāyaṇakatʰā   lokeṣu pracariṣyati
   
tāvad rāmāyaṇa-katʰā   lokeṣu pracariṣyati /35/

Verse: 36 
Halfverse: a    
yāvad rāmasya ca katʰā   tvatkr̥tā pracariṣyati
   
yāvad rāmasya ca katʰā   tvat-kr̥tā pracariṣyati /
Halfverse: c    
tāvad ūrdʰvam adʰaś ca tvaṃ   mallokeṣu nivatsyasi
   
tāvad ūrdʰvam adʰaś ca tvaṃ   mal-lokeṣu nivatsyasi /36/

Verse: 37 
Halfverse: a    
ity uktvā bʰagavān brahmā   tatraivāntaradʰīyata
   
ity uktvā bʰagavān brahmā   tatra_eva_antar-adʰīyata /
Halfverse: c    
tataḥ saśiṣyo vālmīkir   munir vismayam āyayau
   
tataḥ saśiṣyo vālmīkir   munir vismayam āyayau /37/

Verse: 38 
Halfverse: a    
tasya śiṣyās tataḥ sarve   jaguḥ ślokam imaṃ punaḥ
   
tasya śiṣyās tataḥ sarve   jaguḥ ślokam imaṃ punaḥ /
Halfverse: c    
muhur muhuḥ prīyamāṇāḥ   prāhuś ca bʰr̥śavismitāḥ
   
muhur muhuḥ prīyamāṇāḥ   prāhuś ca bʰr̥śa-vismitāḥ /38/

Verse: 39 
Halfverse: a    
samākṣaraiś caturbʰir yaḥ   pādair gīto maharṣiṇā
   
sama_akṣaraiś caturbʰir yaḥ   pādair gīto maharṣiṇā /
Halfverse: c    
so 'nuvyāharaṇād bʰūyaḥ   śokaḥ ślokatvam āgataḥ
   
so_anuvyāharaṇād bʰūyaḥ   śokaḥ ślokatvam āgataḥ /39/

Verse: 40 
Halfverse: a    
tasya buddʰir iyaṃ jātā   vālmīker bʰāvitātmanaḥ
   
tasya buddʰir iyaṃ jātā   vālmīker bʰāvita_ātmanaḥ /
Halfverse: c    
kr̥tsnaṃ rāmāyaṇaṃ kāvyam   īdr̥śaiḥ karavāṇy aham
   
kr̥tsnaṃ rāmāyaṇaṃ kāvyam   īdr̥śaiḥ karavāṇy aham /40/

Verse: 41 


Halfverse: a    
udāravr̥ttārtʰapadair manoramais    udāravr̥ttārtʰapadair manoramais
   
udāra-vr̥tta_artʰa-padair mano-ramais    udāra-vr̥tta_artʰa-padair mano-ramais / {Gem}
Halfverse: b    
tadāsya rāmasya cakāra kīrtimān    tadāsya rāmasya cakāra kīrtimān
   
tadā_asya rāmasya cakāra kīrtimān    tadā_asya rāmasya cakāra kīrtimān / {Gem}
Halfverse: c    
samākṣaraiḥ ślokaśatair yaśasvino    samākṣaraiḥ ślokaśatair yaśasvino
   
sama_akṣaraiḥ śloka-śatair yaśasvino    sama_akṣaraiḥ śloka-śatair yaśasvino / {Gem}
Halfverse: d    
yaśaskaraṃ kāvyam udāradʰīr muniḥ    yaśaskaraṃ kāvyam udāradʰīr muniḥ
   
yaśas-karaṃ kāvyam udāra-dʰīr muniḥ    yaśas-karaṃ kāvyam udāra-dʰīr muniḥ /41/ {E} {Gem}




Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.