TITUS
Ramayana
Part No. 3
Previous part

Chapter: 3 
Adhyāya 3


Verse: 1 
Halfverse: a    śrutvā vas tu samagraṃ tad   dʰarmātmā dʰarmasaṃhitam
   
śrutvā vas tu samagraṃ tad   dʰarma_ātmā dʰarma-saṃhitam /
Halfverse: c    
vyaktam anveṣate bʰūyo   yad vr̥ttaṃ tasya dʰīmataḥ
   
vyaktam anveṣate bʰūyo   yad vr̥ttaṃ tasya dʰīmataḥ /1/

Verse: 2 
Halfverse: a    
upaspr̥śyodakaṃ saṃyan   muniḥ stʰitvā kr̥tāñjaliḥ
   
upaspr̥śya_udakaṃ saṃyan   muniḥ stʰitvā kr̥ta_añjaliḥ /
Halfverse: c    
prācīnāgreṣu darbʰeṣu   dʰarmeṇānveṣate gatim
   
prācīna_agreṣu darbʰeṣu   dʰarmeṇa_anveṣate gatim /2/

Verse: 3 
Halfverse: a    
janma rāmasya sumahad   vīryaṃ sarvānukūlatām
   
janma rāmasya sumahad   vīryaṃ sarva_anukūlatām /
Halfverse: c    
lokasya priyatāṃ kṣāntiṃ   saumyatāṃ satyaśīlatām
   
lokasya priyatāṃ kṣāntiṃ   saumyatāṃ satya-śīlatām /3/

Verse: 4 
Halfverse: a    
nānācitrāḥ katʰāś cānyā   viśvāmitrasahāyane
   
nānā-citrāḥ katʰāś ca_anyā   viśvāmitra-sahāyane /
Halfverse: c    
jānakyāś ca vivāhaṃ ca   dʰanuṣaś ca vibʰedanam
   
jānakyāś ca vivāhaṃ ca   dʰanuṣaś ca vibʰedanam /4/

Verse: 5 
Halfverse: a    
rāmarāmavivādaṃ ca   guṇān dāśaratʰes tatʰā
   
rāma-rāma-vivādaṃ ca   guṇān dāśaratʰes tatʰā /
Halfverse: c    
tatʰābʰiṣekaṃ rāmasya   kaikeyyā duṣṭabʰāvatām
   
tatʰā_abʰiṣekaṃ rāmasya   kaikeyyā duṣṭa-bʰāvatām /5/

Verse: 6 
Halfverse: a    
vyāgʰātaṃ cābʰiṣekasya   rāmasya ca vivāsanam
   
vyāgʰātaṃ ca_abʰiṣekasya   rāmasya ca vivāsanam /
Halfverse: c    
rājñaḥ śokaṃ vilāpaṃ ca   paralokasya cāśrayam
   
rājñaḥ śokaṃ vilāpaṃ ca   para-lokasya ca_āśrayam /6/

Verse: 7 
Halfverse: a    
prakr̥tīnāṃ viṣādaṃ ca   prakr̥tīnāṃ visarjanam
   
prakr̥tīnāṃ viṣādaṃ ca   prakr̥tīnāṃ visarjanam /
Halfverse: c    
niṣādādʰipasaṃvādaṃ   sūtopāvartanaṃ tatʰā
   
niṣāda_adʰipa-saṃvādaṃ   sūta_upāvartanaṃ tatʰā /7/

Verse: 8 
Halfverse: a    
gaṅgāyāś cābʰisaṃtāraṃ   bʰaradvājasya darśanam
   
gaṅgāyāś ca_abʰisaṃtāraṃ   bʰaradvājasya darśanam /
Halfverse: c    
bʰaradvājābʰyanujñānāc   citrakūṭasya darśanam
   
bʰaradvāja_abʰyanujñānāc   citra-kūṭasya darśanam /8/

Verse: 9 
Halfverse: a    
vāstukarmaniveśaṃ ca   bʰaratāgamanaṃ tatʰā
   
vāstu-karma-niveśaṃ ca   bʰarata_āgamanaṃ tatʰā /
Halfverse: c    
prasādanaṃ ca rāmasya   pituś ca salilakriyām
   
prasādanaṃ ca rāmasya   pituś ca salila-kriyām /9/

Verse: 10 
Halfverse: a    
pādukāgryābʰiṣekaṃ ca   nandigrāma nivāsanam
   
pāduka_agrya_abʰiṣekaṃ ca   nandi-grāma nivāsanam /
Halfverse: c    
daṇḍakāraṇyagamanaṃ   sutīkṣṇena samāgamam
   
daṇḍaka_araṇya-gamanaṃ   sutīkṣṇena samāgamam /10/

Verse: 11 
Halfverse: a    
anasūyāsamasyāṃ ca   aṅgarāgasya cārpaṇam
   
anasūyā-samasyāṃ ca   aṅga-rāgasya ca_arpaṇam /
Halfverse: c    
śūrpaṇakʰyāś ca saṃvādaṃ   virūpakaraṇaṃ tatʰā
   
śūrpaṇakʰyāś ca saṃvādaṃ   virūpa-karaṇaṃ tatʰā /11/

Verse: 12 
Halfverse: a    
vadʰaṃ kʰaratriśirasor   uttʰānaṃ rāvaṇasya ca
   
vadʰaṃ kʰara-triśirasor   uttʰānaṃ rāvaṇasya ca /
Halfverse: c    
mārīcasya vadʰaṃ caiva   vaidehyā haraṇaṃ tatʰā
   
mārīcasya vadʰaṃ caiva   vaidehyā haraṇaṃ tatʰā /12/

Verse: 13 
Halfverse: a    
rāgʰavasya vilāpaṃ ca   gr̥dʰrarājanibarhaṇam
   
rāgʰavasya vilāpaṃ ca   gr̥dʰra-rāja-nibarhaṇam /
Halfverse: c    
kabandʰadarśanaṃ caiva   pampāyāś cāpi darśanam
   
kabandʰa-darśanaṃ caiva   pampāyāś ca_api darśanam /13/

Verse: 14 
Halfverse: a    
śarbaryā darśanaṃ caiva   hanūmaddarśanaṃ tatʰā
   
śarbaryā darśanaṃ caiva   hanūmad-darśanaṃ tatʰā /
Halfverse: c    
vilāpaṃ caiva pampāyāṃ   rāgʰavasya mahātmanaḥ
   
vilāpaṃ caiva pampāyāṃ   rāgʰavasya mahātmanaḥ /14/

Verse: 15 
Halfverse: a    
r̥ṣyamūkasya gamanaṃ   sugrīveṇa samāgamam
   
r̥ṣyamūkasya gamanaṃ   sugrīveṇa samāgamam /
Halfverse: c    
pratyayotpādanaṃ sakʰyaṃ   vālisugrīvavigraham
   
pratyaya_utpādanaṃ sakʰyaṃ   vāli-sugrīva-vigraham /15/

Verse: 16 
Halfverse: a    
vālipramatʰanaṃ caiva   sugrīvapratipādanam
   
vāli-pramatʰanaṃ caiva   sugrīva-pratipādanam /
Halfverse: c    
tārāvilāpasamayaṃ   varṣarātrinivāsanam
   
tārā-vilāpa-samayaṃ   varṣa-rātri-nivāsanam /16/

Verse: 17 
Halfverse: a    
kopaṃ rāgʰavasiṃhasya   balānām upasaṃgraham
   
kopaṃ rāgʰava-siṃhasya   balānām upasaṃgraham /
Halfverse: c    
diśaḥ prastʰāpanaṃ caiva   pr̥tʰivyāś ca nivedanam
   
diśaḥ prastʰāpanaṃ caiva   pr̥tʰivyāś ca nivedanam /17/

Verse: 18 
Halfverse: a    
aṅgulīyakadānaṃ ca   r̥kṣasya biladarśanam
   
aṅgulīyaka-dānaṃ ca   r̥kṣasya bila-darśanam /
Halfverse: c    
prāyopaveśanaṃ caiva   saṃpāteś cāpi darśanam
   
prāya_upaveśanaṃ caiva   saṃpāteś ca_api darśanam /18/

Verse: 19 
Halfverse: a    
parvatārohaṇaṃ caiva   sāgarasya ca laṅgʰanam
   
parvata_ārohaṇaṃ caiva   sāgarasya ca laṅgʰanam /
Halfverse: c    
rātrau laṅkāpraveśaṃ ca   ekasyāpi vicintanam
   
rātrau laṅkā-praveśaṃ ca   ekasya_api vicintanam /19/

Verse: 20 
Halfverse: a    
āpānabʰūmigamanam   avarodʰasya darśanam
   
āpāna-bʰūmi-gamanam   avarodʰasya darśanam /
Halfverse: c    
aśokavanikāyānaṃ   sītāyāś cāpi darśanam
   
aśoka-vanikā-yānaṃ   sītāyāś ca_api darśanam /20/

Verse: 21 
Halfverse: a    
abʰijñānapradānaṃ ca   sītāyāś cāpi bʰāṣaṇam
   
abʰijñāna-pradānaṃ ca   sītāyāś ca_api bʰāṣaṇam /
Halfverse: c    
rākṣasītarjanaṃ caiva   trijaṭāsvapnadarśanam
   
rākṣasī-tarjanaṃ caiva   trijaṭā-svapna-darśanam /21/

Verse: 22 
Halfverse: a    
maṇipradānaṃ sītāyā   vr̥kṣabʰaṅgaṃ tatʰaiva ca
   
maṇi-pradānaṃ sītāyā   vr̥kṣa-bʰaṅgaṃ tatʰaiva ca /
Halfverse: c    
rākṣasīvidravaṃ caiva   kiṃkarāṇāṃ nibarhaṇam
   
rākṣasī-vidravaṃ caiva   kiṃkarāṇāṃ nibarhaṇam /22/

Verse: 23 
Halfverse: a    
grahaṇaṃ vāyusūnoś ca   laṅkādāhābʰigarjanam
   
grahaṇaṃ vāyu-sūnoś ca   laṅkā-dāha_abʰigarjanam /
Halfverse: c    
pratiplavanam evātʰa   madʰūnāṃ haraṇaṃ tatʰā
   
pratiplavanam eva_atʰa   madʰūnāṃ haraṇaṃ tatʰā /23/

Verse: 24 
Halfverse: a    
rāgʰavāśvāsanaṃ caiva   maṇiniryātanaṃ tatʰā
   
rāgʰava_aśva_āsanaṃ caiva   maṇi-niryātanaṃ tatʰā /
Halfverse: c    
saṃgamaṃ ca samudrasya   nalasetoś ca bandʰanam
   
saṃgamaṃ ca samudrasya   nala-setoś ca bandʰanam /24/

Verse: 25 
Halfverse: a    
pratāraṃ ca samudrasya   rātrau laṅkāvarodʰanam
   
pratāraṃ ca samudrasya   rātrau laṅkā_avarodʰanam /
Halfverse: c    
vibʰīṣaṇena saṃsargaṃ   vadʰopāyanivedanam
   
vibʰīṣaṇena saṃsargaṃ   vadʰa_upāya-nivedanam /25/

Verse: 26 
Halfverse: a    
kumbʰakarṇasya nidʰanaṃ   megʰanādanibarhaṇam
   
kumbʰa-karṇasya nidʰanaṃ   megʰa-nāda-nibarhaṇam /
Halfverse: c    
rāvaṇasya vināśaṃ ca   sītāvāptim areḥ pure
   
rāvaṇasya vināśaṃ ca   sītā_avāptim areḥ pure /26/

Verse: 27 
Halfverse: a    
bibʰīṣaṇābʰiṣekaṃ ca   puṣpakasya ca darśanam
   
bibʰīṣaṇa_abʰiṣekaṃ ca   puṣpakasya ca darśanam /
Halfverse: c    
ayodʰyāyāś ca gamanaṃ   bʰaratena samāgamam
   
ayodʰyāyāś ca gamanaṃ   bʰaratena samāgamam /27/

Verse: 28 
Halfverse: a    
rāmābʰiṣekābʰyudayaṃ   sarvasainyavisarjanam
   
rāma_abʰiṣeka_abʰyudayaṃ   sarva-sainya-visarjanam /
Halfverse: c    
svarāṣṭrarañjanaṃ caiva   vaidehyāś ca visarjanam
   
sva-rāṣṭra-rañjanaṃ caiva   vaidehyāś ca visarjanam /28/

Verse: 29 
Halfverse: a    
anāgataṃ ca yat kiṃ cid   rāmasya vasudʰātale
   
anāgataṃ ca yat kiṃcid   rāmasya vasudʰā-tale /
Halfverse: c    
tac cakārottare kāvye   vālmīkir bʰagavān r̥ṣiḥ
   
tac cakāra_uttare kāvye   vālmīkir bʰagavān r̥ṣiḥ /29/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.