TITUS
Ramayana
Part No. 8
Previous part

Chapter: 8 
Adhyāya 8


Verse: 1 
Halfverse: a    tasya tv evaṃ prabʰāvasya   dʰarmajñasya mahātmanaḥ
   
tasya tv evaṃ prabʰāvasya   dʰarmajñasya mahātmanaḥ /
Halfverse: c    
sutārtʰaṃ tapyamānasya   nāsīd vaṃśakaraḥ sutaḥ
   
suta_artʰaṃ tapyamānasya   na_āsīd vaṃśa-karaḥ sutaḥ /1/

Verse: 2 
Halfverse: a    
cintayānasya tasyaivaṃ   buddʰir āsīn mahātmanaḥ
   
cintayānasya tasya_evaṃ   buddʰir āsīn mahātmanaḥ /
Halfverse: c    
sutārtʰaṃ vājimedʰena   kimartʰaṃ na yajāmy aham
   
suta_artʰaṃ vāji-medʰena   kim-artʰaṃ na yajāmy aham /2/

Verse: 3 
Halfverse: a    
sa niścitāṃ matiṃ kr̥tvā   yaṣṭavyam iti buddʰimān
   
sa niścitāṃ matiṃ kr̥tvā   yaṣṭavyam iti buddʰimān /
Halfverse: c    
mantribʰiḥ saha dʰarmātmā   sarvair eva kr̥tātmabʰiḥ
   
mantribʰiḥ saha dʰarma_ātmā   sarvair eva kr̥ta_ātmabʰiḥ /3/

Verse: 4 
Halfverse: a    
tato 'bravīd idaṃ rājā   sumantraṃ mantrisattamam
   
tato_abravīt idaṃ rājā   sumantraṃ mantri-sattamam /
Halfverse: c    
śīgʰram ānaya me sarvān   gurūṃs tān sapurohitān
   
śīgʰram ānaya me sarvān   gurūṃs tān sapurohitān /4/

Verse: 5 
Halfverse: a    
etac cʰrutvā rahaḥ sūto   rājānam idam abravīt
   
etat śrutvā rahaḥ sūto   rājānam idam abravīt /
Halfverse: c    
r̥tvigbʰir upadiṣṭo 'yaṃ   purāvr̥tto mayā śrutaḥ
   
r̥tvigbʰir upadiṣṭo_ayaṃ   purā-vr̥tto mayā śrutaḥ /5/

Verse: 6 
Halfverse: a    
sanatkumāro bʰagavān   pūrvaṃ katʰitavān katʰām
   
sanatkumāro bʰagavān   pūrvaṃ katʰitavān katʰām /
Halfverse: c    
r̥ṣīṇāṃ saṃnidʰau rājaṃs   tava putrāgamaṃ prati
   
r̥ṣīṇāṃ saṃnidʰau rājaṃs   tava putra_āgamaṃ prati /6/

Verse: 7 
Halfverse: a    
kāśyapasya tu putro 'sti   vibʰāṇḍaka iti śrutaḥ
   
kāśyapasya tu putro_asti   vibʰāṇḍaka iti śrutaḥ /
Halfverse: c    
r̥ṣyaśr̥ṅga iti kʰyātas   tasya putro bʰaviṣyati
   
r̥ṣyaśr̥ṅga iti kʰyātas   tasya putro bʰaviṣyati /7/

Verse: 8 
Halfverse: a    
sa vane nityasaṃvr̥ddʰo   munir vanacaraḥ sadā
   
sa vane nitya-saṃvr̥ddʰo   munir vana-caraḥ sadā /
Halfverse: c    
nānyaṃ jānāti viprendro   nityaṃ pitranuvartanāt
   
na_anyaṃ jānāti vipra_indro   nityaṃ pitr-anuvartanāt /8/

Verse: 9 
Halfverse: a    
dvaividʰyaṃ brahmacaryasya   bʰaviṣyati mahātmanaḥ
   
dvaividʰyaṃ brahmacaryasya   bʰaviṣyati mahātmanaḥ /
Halfverse: c    
lokeṣu pratʰitaṃ rājan   vipraiś ca katʰitaṃ sadā
   
lokeṣu pratʰitaṃ rājan   vipraiś ca katʰitaṃ sadā /9/

Verse: 10 
Halfverse: a    
tasyaivaṃ vartamānasya   kālaḥ samabʰivartata
   
tasya_evaṃ vartamānasya   kālaḥ samabʰivartata /
Halfverse: c    
agniṃ śuśrūṣamāṇasya   pitaraṃ ca yaśasvinam
   
agniṃ śuśrūṣamāṇasya   pitaraṃ ca yaśasvinam /10/

Verse: 11 
Halfverse: a    
etasminn eva kāle tu   romapādaḥ pratāpavān
   
etasminn eva kāle tu   roma-pādaḥ pratāpavān /
Halfverse: c    
aṅgeṣu pratʰitā rājā   bʰaviṣyati mahābalaḥ
   
aṅgeṣu pratʰitā rājā   bʰaviṣyati mahā-balaḥ /11/

Verse: 12 
Halfverse: a    
tasya vyatikramād rājño   bʰaviṣyati sudāruṇā
   
tasya vyatikramād rājño   bʰaviṣyati sudāruṇā /
Halfverse: c    
anāvr̥ṣṭiḥ sugʰorā vai   sarvabʰūtabʰayāvahā
   
anāvr̥ṣṭiḥ sugʰorā vai   sarva-bʰūta-bʰaya_āvahā /12/

Verse: 13 
Halfverse: a    
anāvr̥ṣṭyāṃ tu vr̥ttāyāṃ   rājā duḥkʰasamanvitaḥ
   
anāvr̥ṣṭyāṃ tu vr̥ttāyāṃ   rājā duḥkʰa-samanvitaḥ /
Halfverse: c    
brāhmaṇāñ śrutavr̥ddʰāṃś ca   samānīya pravakṣyati
   
brāhmaṇān śruta-vr̥ddʰāṃś ca   samānīya pravakṣyati /13/

Verse: 14 
Halfverse: a    
bʰavantaḥ śrutadʰarmāṇo   loke cāritravedinaḥ
   
bʰavantaḥ śruta-dʰarmāṇo   loke cāritra-vedinaḥ /
Halfverse: c    
samādiśantu niyamaṃ   prāyaścittaṃ yatʰā bʰavet
   
samādiśantu niyamaṃ   prāyaś-cittaṃ yatʰā bʰavet /14/

Verse: 15 
Halfverse: a    
vakṣyanti te mahīpālaṃ   brāhmaṇā vedapāragāḥ
   
vakṣyanti te mahī-pālaṃ   brāhmaṇā veda-pāragāḥ /
Halfverse: c    
vibʰāṇḍakasutaṃ rājan   sarvopāyair ihānaya
   
vibʰāṇḍaka-sutaṃ rājan   sarva_upāyair iha_ānaya /15/

Verse: 16 
Halfverse: a    
ānāyya ca mahīpāla   r̥ṣyaśr̥ṅgaṃ susatkr̥tam
   
ānāyya ca mahī-pāla   r̥ṣya-śr̥ṅgaṃ susatkr̥tam /
Halfverse: c    
prayaccʰa kanyāṃ śāntāṃ vai   vidʰinā susamāhitaḥ
   
prayaccʰa kanyāṃ śāntāṃ vai   vidʰinā susamāhitaḥ /16/

Verse: 17 
Halfverse: a    
teṣāṃ tu vacanaṃ śrutvā   rājā cintāṃ prapatsyate
   
teṣāṃ tu vacanaṃ śrutvā   rājā cintāṃ prapatsyate /
Halfverse: c    
kenopāyena vai śakyam   ihānetuṃ sa vīryavān
   
kena_upāyena vai śakyam   iha_ānetuṃ sa vīryavān /17/

Verse: 18 
Halfverse: a    
tato rājā viniścitya   saha mantribʰir ātmavān
   
tato rājā viniścitya   saha mantribʰir ātmavān /
Halfverse: c    
purohitam amātyāṃś ca   preṣayiṣyati satkr̥tān
   
purohitam amātyāṃś ca   preṣayiṣyati satkr̥tān /18/

Verse: 19 
Halfverse: a    
te tu rājño vacaḥ śrutvā   vyatʰitā vanatānanāḥ
   
te tu rājño vacaḥ śrutvā   vyatʰitā vanatānanāḥ / {?}
Halfverse: c    
na gaccʰema r̥ṣer bʰītā   anuneṣyanti taṃ nr̥pam
   
na gaccʰema r̥ṣer bʰītā   anuneṣyanti taṃ nr̥pam /19/

Verse: 20 
Halfverse: a    
vakṣyanti cintayitvā te   tasyopāyāṃś ca tān kṣamān
   
vakṣyanti cintayitvā te   tasya_upāyāṃś ca tān kṣamān /
Halfverse: c    
āneṣyāmo vayaṃ vipraṃ   na ca doṣo bʰaviṣyati
   
āneṣyāmo vayaṃ vipraṃ   na ca doṣo bʰaviṣyati /20/

Verse: 21 
Halfverse: a    
evam aṅgādʰipenaiva   gaṇikābʰir r̥ṣeḥ sutaḥ
   
evam aṅga_adʰipena_eva   gaṇikābʰir r̥ṣeḥ sutaḥ /
Halfverse: c    
ānīto 'varṣayad devaḥ   śāntā cāsmai pradīyate
   
ānīto_avarṣayad devaḥ   śāntā ca_asmai pradīyate /21/

Verse: 22 
Halfverse: a    
r̥ṣyaśr̥ṅgas tu jāmātā   putrāṃs tava vidʰāsyati
   
r̥ṣyaśr̥ṅgas tu jāmātā   putrāṃs tava vidʰāsyati /
Halfverse: c    
sanatkumārakatʰitam   etāvad vyāhr̥taṃ mayā
   
sanatkumāra-katʰitam   etāvad vyāhr̥taṃ mayā /22/

Verse: 23 
Halfverse: a    
atʰa hr̥ṣṭo daśaratʰaḥ   sumantraṃ pratyabʰāṣata
   
atʰa hr̥ṣṭo daśaratʰaḥ   sumantraṃ pratyabʰāṣata /
Halfverse: c    
yatʰarṣyaśr̥ṅgas tv ānīto   vistareṇa tvayocyatām
   
yatʰā-r̥ṣyaśr̥ṅgas tv ānīto   vistareṇa tvayā_ucyatām /23/ {E}



Next part



This text is part of the TITUS edition of Ramayana.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.