TITUS
Ramayana
Part No. 8
Chapter: 8
Adhyāya
8
Verse: 1
Halfverse: a
tasya
tv
evaṃ
prabʰāvasya
dʰarmajñasya
mahātmanaḥ
tasya
tv
evaṃ
prabʰāvasya
dʰarmajñasya
mahātmanaḥ
/
Halfverse: c
sutārtʰaṃ
tapyamānasya
nāsīd
vaṃśakaraḥ
sutaḥ
suta
_artʰaṃ
tapyamānasya
na
_āsīd
vaṃśa-karaḥ
sutaḥ
/1/
Verse: 2
Halfverse: a
cintayānasya
tasyaivaṃ
buddʰir
āsīn
mahātmanaḥ
cintayānasya
tasya
_evaṃ
buddʰir
āsīn
mahātmanaḥ
/
Halfverse: c
sutārtʰaṃ
vājimedʰena
kimartʰaṃ
na
yajāmy
aham
suta
_artʰaṃ
vāji-medʰena
kim-artʰaṃ
na
yajāmy
aham
/2/
Verse: 3
Halfverse: a
sa
niścitāṃ
matiṃ
kr̥tvā
yaṣṭavyam
iti
buddʰimān
sa
niścitāṃ
matiṃ
kr̥tvā
yaṣṭavyam
iti
buddʰimān
/
Halfverse: c
mantribʰiḥ
saha
dʰarmātmā
sarvair
eva
kr̥tātmabʰiḥ
mantribʰiḥ
saha
dʰarma
_ātmā
sarvair
eva
kr̥ta
_ātmabʰiḥ
/3/
Verse: 4
Halfverse: a
tato
'bravīd
idaṃ
rājā
sumantraṃ
mantrisattamam
tato
_abravīt
idaṃ
rājā
sumantraṃ
mantri-sattamam
/
Halfverse: c
śīgʰram
ānaya
me
sarvān
gurūṃs
tān
sapurohitān
śīgʰram
ānaya
me
sarvān
gurūṃs
tān
sapurohitān
/4/
Verse: 5
Halfverse: a
etac
cʰrutvā
rahaḥ
sūto
rājānam
idam
abravīt
etat
śrutvā
rahaḥ
sūto
rājānam
idam
abravīt
/
Halfverse: c
r̥tvigbʰir
upadiṣṭo
'yaṃ
purāvr̥tto
mayā
śrutaḥ
r̥tvigbʰir
upadiṣṭo
_ayaṃ
purā-vr̥tto
mayā
śrutaḥ
/5/
Verse: 6
Halfverse: a
sanatkumāro
bʰagavān
pūrvaṃ
katʰitavān
katʰām
sanatkumāro
bʰagavān
pūrvaṃ
katʰitavān
katʰām
/
Halfverse: c
r̥ṣīṇāṃ
saṃnidʰau
rājaṃs
tava
putrāgamaṃ
prati
r̥ṣīṇāṃ
saṃnidʰau
rājaṃs
tava
putra
_āgamaṃ
prati
/6/
Verse: 7
Halfverse: a
kāśyapasya
tu
putro
'sti
vibʰāṇḍaka
iti
śrutaḥ
kāśyapasya
tu
putro
_asti
vibʰāṇḍaka
iti
śrutaḥ
/
Halfverse: c
r̥ṣyaśr̥ṅga
iti
kʰyātas
tasya
putro
bʰaviṣyati
r̥ṣyaśr̥ṅga
iti
kʰyātas
tasya
putro
bʰaviṣyati
/7/
Verse: 8
Halfverse: a
sa
vane
nityasaṃvr̥ddʰo
munir
vanacaraḥ
sadā
sa
vane
nitya-saṃvr̥ddʰo
munir
vana-caraḥ
sadā
/
Halfverse: c
nānyaṃ
jānāti
viprendro
nityaṃ
pitranuvartanāt
na
_anyaṃ
jānāti
vipra
_indro
nityaṃ
pitr-anuvartanāt
/8/
Verse: 9
Halfverse: a
dvaividʰyaṃ
brahmacaryasya
bʰaviṣyati
mahātmanaḥ
dvaividʰyaṃ
brahmacaryasya
bʰaviṣyati
mahātmanaḥ
/
Halfverse: c
lokeṣu
pratʰitaṃ
rājan
vipraiś
ca
katʰitaṃ
sadā
lokeṣu
pratʰitaṃ
rājan
vipraiś
ca
katʰitaṃ
sadā
/9/
Verse: 10
Halfverse: a
tasyaivaṃ
vartamānasya
kālaḥ
samabʰivartata
tasya
_evaṃ
vartamānasya
kālaḥ
samabʰivartata
/
Halfverse: c
agniṃ
śuśrūṣamāṇasya
pitaraṃ
ca
yaśasvinam
agniṃ
śuśrūṣamāṇasya
pitaraṃ
ca
yaśasvinam
/10/
Verse: 11
Halfverse: a
etasminn
eva
kāle
tu
romapādaḥ
pratāpavān
etasminn
eva
kāle
tu
roma-pādaḥ
pratāpavān
/
Halfverse: c
aṅgeṣu
pratʰitā
rājā
bʰaviṣyati
mahābalaḥ
aṅgeṣu
pratʰitā
rājā
bʰaviṣyati
mahā-balaḥ
/11/
Verse: 12
Halfverse: a
tasya
vyatikramād
rājño
bʰaviṣyati
sudāruṇā
tasya
vyatikramād
rājño
bʰaviṣyati
sudāruṇā
/
Halfverse: c
anāvr̥ṣṭiḥ
sugʰorā
vai
sarvabʰūtabʰayāvahā
anāvr̥ṣṭiḥ
sugʰorā
vai
sarva-bʰūta-bʰaya
_āvahā
/12/
Verse: 13
Halfverse: a
anāvr̥ṣṭyāṃ
tu
vr̥ttāyāṃ
rājā
duḥkʰasamanvitaḥ
anāvr̥ṣṭyāṃ
tu
vr̥ttāyāṃ
rājā
duḥkʰa-samanvitaḥ
/
Halfverse: c
brāhmaṇāñ
śrutavr̥ddʰāṃś
ca
samānīya
pravakṣyati
brāhmaṇān
śruta-vr̥ddʰāṃś
ca
samānīya
pravakṣyati
/13/
Verse: 14
Halfverse: a
bʰavantaḥ
śrutadʰarmāṇo
loke
cāritravedinaḥ
bʰavantaḥ
śruta-dʰarmāṇo
loke
cāritra-vedinaḥ
/
Halfverse: c
samādiśantu
niyamaṃ
prāyaścittaṃ
yatʰā
bʰavet
samādiśantu
niyamaṃ
prāyaś-cittaṃ
yatʰā
bʰavet
/14/
Verse: 15
Halfverse: a
vakṣyanti
te
mahīpālaṃ
brāhmaṇā
vedapāragāḥ
vakṣyanti
te
mahī-pālaṃ
brāhmaṇā
veda-pāragāḥ
/
Halfverse: c
vibʰāṇḍakasutaṃ
rājan
sarvopāyair
ihānaya
vibʰāṇḍaka-sutaṃ
rājan
sarva
_upāyair
iha
_ānaya
/15/
Verse: 16
Halfverse: a
ānāyya
ca
mahīpāla
r̥ṣyaśr̥ṅgaṃ
susatkr̥tam
ānāyya
ca
mahī-pāla
r̥ṣya-śr̥ṅgaṃ
susatkr̥tam
/
Halfverse: c
prayaccʰa
kanyāṃ
śāntāṃ
vai
vidʰinā
susamāhitaḥ
prayaccʰa
kanyāṃ
śāntāṃ
vai
vidʰinā
susamāhitaḥ
/16/
Verse: 17
Halfverse: a
teṣāṃ
tu
vacanaṃ
śrutvā
rājā
cintāṃ
prapatsyate
teṣāṃ
tu
vacanaṃ
śrutvā
rājā
cintāṃ
prapatsyate
/
Halfverse: c
kenopāyena
vai
śakyam
ihānetuṃ
sa
vīryavān
kena
_upāyena
vai
śakyam
iha
_ānetuṃ
sa
vīryavān
/17/
Verse: 18
Halfverse: a
tato
rājā
viniścitya
saha
mantribʰir
ātmavān
tato
rājā
viniścitya
saha
mantribʰir
ātmavān
/
Halfverse: c
purohitam
amātyāṃś
ca
preṣayiṣyati
satkr̥tān
purohitam
amātyāṃś
ca
preṣayiṣyati
satkr̥tān
/18/
Verse: 19
Halfverse: a
te
tu
rājño
vacaḥ
śrutvā
vyatʰitā
vanatānanāḥ
te
tu
rājño
vacaḥ
śrutvā
vyatʰitā
vanatānanāḥ
/
{?}
Halfverse: c
na
gaccʰema
r̥ṣer
bʰītā
anuneṣyanti
taṃ
nr̥pam
na
gaccʰema
r̥ṣer
bʰītā
anuneṣyanti
taṃ
nr̥pam
/19/
Verse: 20
Halfverse: a
vakṣyanti
cintayitvā
te
tasyopāyāṃś
ca
tān
kṣamān
vakṣyanti
cintayitvā
te
tasya
_upāyāṃś
ca
tān
kṣamān
/
Halfverse: c
āneṣyāmo
vayaṃ
vipraṃ
na
ca
doṣo
bʰaviṣyati
āneṣyāmo
vayaṃ
vipraṃ
na
ca
doṣo
bʰaviṣyati
/20/
Verse: 21
Halfverse: a
evam
aṅgādʰipenaiva
gaṇikābʰir
r̥ṣeḥ
sutaḥ
evam
aṅga
_adʰipena
_eva
gaṇikābʰir
r̥ṣeḥ
sutaḥ
/
Halfverse: c
ānīto
'varṣayad
devaḥ
śāntā
cāsmai
pradīyate
ānīto
_avarṣayad
devaḥ
śāntā
ca
_asmai
pradīyate
/21/
Verse: 22
Halfverse: a
r̥ṣyaśr̥ṅgas
tu
jāmātā
putrāṃs
tava
vidʰāsyati
r̥ṣyaśr̥ṅgas
tu
jāmātā
putrāṃs
tava
vidʰāsyati
/
Halfverse: c
sanatkumārakatʰitam
etāvad
vyāhr̥taṃ
mayā
sanatkumāra-katʰitam
etāvad
vyāhr̥taṃ
mayā
/22/
Verse: 23
Halfverse: a
atʰa
hr̥ṣṭo
daśaratʰaḥ
sumantraṃ
pratyabʰāṣata
atʰa
hr̥ṣṭo
daśaratʰaḥ
sumantraṃ
pratyabʰāṣata
/
Halfverse: c
yatʰarṣyaśr̥ṅgas
tv
ānīto
vistareṇa
tvayocyatām
yatʰā-r̥ṣyaśr̥ṅgas
tv
ānīto
vistareṇa
tvayā
_ucyatām
/23/
{E}
This text is part of the
TITUS
edition of
Ramayana
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.